Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 14 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
भगवतीसूत्रे समज्जिया' ते खलु नैरयिकाः नो चतुरशीतिमसर्जिताः जघन्येन एकादित उत्कृष्ट तयशीति संख्यया प्रविशन्ति ते नोचतुरशीतितमर्जिता भवन्ति२ । 'जे णं नेरइया चुलसोईणं' ये खलु नैरयिका श्चतुरशीविकेन, 'अन्नेण य जहन्नेण एगेण वा दोहि वा तीहिं वा' अन्येन च जघन्येन एकेन वा, द्वाभ्यां वा त्रिभिवा, 'उक्कोसेणं तेसीइएणं पवेसणएणं पविसंति' उत्कर्षेण व्यशीतिकेन प्रवेशनकेन प्रविन्ति 'ते णं नेरइया चुलसीईए य नो चुलसीईए य समज्जिया' ते खलु नैरयिकाः चतुरशीत्या च नोचतुरशीत्या च समर्जिता भवन्तीति३ । 'जे णं नेरइया णेगेहि चुलसीइएहिं पवेसगर्ग परिसंति' ये खलु नैरपिका अनेक श्चतुरशौतिकैः प्रवेशनकं प्रविशन्ति ते गं नेइया चुल पीइएहिं समज्जिया' ते खलु नैरयिका श्चतुरशीतिकै समर्जिताः, ये नारका अनेकाभि चतुरशीतिसंख्याभिः प्रवेशं कुर्वन्ति ते चतुरशीतिकैः समनिता भवन्तीति४, 'जेणं नेरइया णेगेहिं चुलसीइएहिय अन्नेण य जहन्नेणं एगेण वा दोहिं वा तीहिं वा' ये खलु नैरयिका अनेक होते हैं-वे नैरयिक नो चौरासी समर्जित कहे गये हैं २ 'जेणं नेरझ्या चुलसीईएणं, अन्नेण य जहन्नेण एगेण वा दोहिं वा तीहिं वा, उक्कोसेणं तेसीइएणं पवेसणएणं पविसंति' जो नैरयिक एक समय में ८४ की संख्या में उत्पन्न होते है., तथा जघन्य से एक या दो या तीन संख्या में उत्पन्न होते हैं और उत्कृष्ट से ८३ की संख्या में उन्पन्न होते हैं वे नैरयिक चौरासी एवं नो चौरासी समर्जित कहे गये हैं ३ 'जे गं नेरइया णेगेहिं चुलसीइएहिं पवेसणगं परिसंति, ते णं नेरइया चुलसीइएहिं समज्जिया' जो नैरयिक अनेक चौरासी की संख्या में प्रवेश करते हैं वे नैरयिक अनेक ८४ से समर्जित कहे गये हैं । 'जे णं नेरइया ઉત્પન્ન થાય છે, અર્થાત્ યાશી ઉત્પન્ન થાય છે–તે નારકી ને ચોર્યાશી स त पाय छे.२ 'जे णं नेरइया चुलसीइएणं अन्नेण य जहण्णेण एगेण वा दोहि वा तीहि वा, उक्कोसेणं तेसीइएणं पवेसणएतां पविसंति' २ ३२48 એક સમયમાં ૮૪ ચોર્યાશીની સંખ્યામાં ઉત્પન્ન થાય છે, તથા જઘન્યથી એક સમયમાં એક અથવા બે અથવા ત્રણ સંખ્યામાં ઉત્પન્ન થાય છે. અને ઉત્કૃષ્ટથી ૮૩ ગ્યાશીની સંખ્યામાં ઉત્પન્ન થાય છે. તે નારકી ૮૪ ચોર્યાશી भने नयाशी समत उपाय छे. 3 'जे णं नेरझ्या णेगेहि चुलसीइएहि पवेसणगं पविसंति, ते ण नेरइया चुलतीइरहि समज्जिया' २ नरयिही अनेक ચોર્યાશીની સંખ્યામાં પ્રવેશ કરે છે, તે નારકીયા અનેક ચર્યાશીથી સમજી
શ્રી ભગવતી સૂત્ર: ૧૪