Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 14 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
भगवतीस्त्रे
केन प्रविशन्ति ते गं सिद्धा कतिसंचिया' ते खलु सिद्धाः कतिसञ्चिता भवन्ति, यस्मात् कारणात् सिद्धाः संख्यातेन प्रवेशनकेन प्रविशन्ति सिद्धशिलाम् तस्मात् कारणात् ते कतिसञ्चिताः कथ्यन्ते । 'जे सिद्धा एक्कएणं पवेसणएणं पविसंति' ये खलु सिद्धा एकेन प्रवेशनकेन प्रविशन्ति, 'ते णं सिद्धा अवत्तबगसंचिया' ते खलु सिद्धा अवक्तव्यसश्चिताः, ये सिद्धा एकेन मवेशनकेन पविशन्ति ते अबक्तव्यसश्चिताः कथ्यन्ते, 'से तेणटेणं जाव अवत्तव्यगसंचिया वि' तत्तेनार्थेन गौतम ! एवमुच्यते सिद्धाः कतिसञ्चिता अवक्तव्यसञ्चिता अपि किन्तु नो अकतिसञ्चिताः तेषा मेकसमयेन अनन्तानामसंख्यातानां वा प्रवेशसंभवादिति । 'एएसिणं भंते ! नेरइयाण' एतेषां खलु भदन्त ! नैरयिकाणाम् , ' कतिसंचियाणं ' कतिसञ्चिताकरते हैं 'ते णं सिद्धा कतिसंचिया' इस कारण से वे सिद्ध कतिसंचित कहे गये हैं तात्पर्य कहने का यही है कि सिद्ध संख्यात प्रवेशनक से सिद्धगति में प्रवेश करते हैं इस कारण से तो वे कतिसंचित कहे जाते हैं और “जे गं सिद्धा एक्कएणं पवेसणएणं पविसंति" जिस कारण से वे एक प्रवेशनक से प्रवेश करते हैं इस कारण से वे अवक्तव्यसंचित कहे गये हैं । ‘से तेणटेणं जाव अवत्तव्वगसंचिया वि" इसी कारण हे गौतम ! मैंने ऐसा कहा है कि सिद्ध जीव कतिसंचित भी हैं और अवक्तव्यसंचित भी हैं । परन्तु अकतिसंचित नहीं हैं क्योंकि एक समयमें अनन्त अथवा असंख्यात उन सिद्धों का वहां प्रवेशनक का अभाव है। अब गौतमस्वामी प्रभु से ऐसा पूछते हैं-"एएसिणं भंते ! नेरइयाणं' हे भदन्त ! ये जो नैरयिक अपने कतिसंचित एवं अवक्तव्य ४१२थी सिद्ध सभ्यात प्रवेशनी प्रवेश ४२ छ, 'वे गं सिद्धा कत्तिसंचिया' તે કારણથી તે સિદ્ધ કતિ સંચિત કહેવાય છે. કહેવાનું તાત્પર્ય એ છે કેસિદ્ધો સંખ્યાત પ્રવેશનલ્થી સિદ્ધ ગતિમાં પ્રવેશ કરે છે. તે કારણથી તેઓ अतिसयित आय छे. सन 'जे णं सिद्धा एक्कएणं पवेसणएणं पविसति' જે કારણથી તેઓ એક પ્રવેશનકથી પ્રવેશ કરે છે, તેથી તેઓ અવક્તવ્ય सथित उवाय छे. 'से तेणट्रेणं जाव अवत्तव्वगसंचिया वि' २५थी है ગૌતમ! મેં એવું કહ્યું છે કે સિદ્ધ જ કતિ સંચિત પણ હોય છે, અવક્તવ્ય સંચિત પણ હોય છે, પરંતુ અકતિ સંચિત રહેતા નથી. કેમકે એક સમયમાં અનંત અથવા અસંખ્યાત સિદ્ધોને ત્યાં પ્રવેશનકને અભાવ डाय छे. वे गौतमस्वामी प्रभुने मे पूछे -'एएसिं णं भंते ! नेरइयाणं.' હે ભગવન જે આ નૈરયિકે કતિસંચિત, અતિસંચિત, અને અવક્તવ્ય
શ્રી ભગવતી સૂત્ર : ૧૪