Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 14 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
मगवतीसूत्रे षटकेन समर्जिताः स्तनितकुमाराः संख्यातगुणा अधिका भवन्ति तदपेक्षयापि असंख्यातगुणा अधिकाः षट्कैः समर्जिताः स्तनितकुमारा भवन्ति ततोऽपि संख्शातगुणा अधिकाः षट्कैश्च नो षट्केन च समर्जिताः स्तनितकुमारा भवन्ति । अयं भावा-नारकादिस्तनितकुमारान्ना आधाः स्तोकाः षट्कस्थानस्यैकत्वात् , द्वितीयाः संख्यातगुणाः नो षट्कस्थानानां बहुत्वात् । तृतीयचतुर्थपश्चमेषु प्रत्येक स्थानबाहुल्यात सूत्रोक्तं बहुत्वं विज्ञेयमिति, अथवा वस्तुस्वभावादेवं ज्ञातव्यमिति। प्रविधीकायिकादिविषये अल्पबहुत्वं ज्ञातुमाह-एएसि णं भंते' इत्यादि, 'एएसि गंभंते ! पुढवीकाइयाणं छककेहि समज्जियाण' एतेषां खलु भदन्त ! पृथिवीकायिनो षट्क से समर्जित स्तनितकुमार संख्यातगुणे अधिक हैं इनकी अपेक्षा असंख्यातगुणें अधिक अनेकषट्कों से समर्जित स्तनितकुमार हैं । इनकी अपेक्षा संख्यातगुणें अधिक अनेकषट्कों से समर्जित और एक नो षट्क से समर्जित स्तनितकुमार है । तात्पर्य इसका यह हैषट्क स्थान की एकता से नारक से लेकर स्तनितकुमार तक के आदि के जीव स्तोक हैं नो षट्क स्थानों की बहुना होने से नारक से लेकर स्तनितकुमार तक के द्वितीयस्थान के जीव संख्यातगुणे हैं तृतीय, चतुर्थ एवं पंचम इन स्थानों में सूत्रोक्त बहुता प्रत्येक स्थान की बहुता से है ऐसा जानना चाहिये अथवा-वस्तुस्वभाव से ऐसा जानना चाहिये।
पृथिवीकायिक आदि के विषय में अल्पपशुत्व जानने के लिये अब गोतम स्वामी प्रभु से ऐसा पूछते हैं - एएसि णं भंते ! पुढवीकाइयाणं छक्केहि સ્વનિતકુમાર સંખ્યાતગણ અધિક છે. તેઓની અપેક્ષા એ અસંખ્યાત ગણા અધિક અનેક પકેથી સમજીત સ્વનિતકુમાર છે. તેમની અપેક્ષાએ સંખ્યાતગણા અધિક અનેક પકેથી સમજીત અને એક ને પટકથી સમજીત સ્વનિતકુમાર છે. કહેવાનું તાત્પર્ય એ છે કે-ષક સ્થાનની એકતાથી નારકથી લઈને સ્વનિતકુમાર સુધીના પહેલાના છે અ૫ છે, ને ષક સ્થાનનું બહુપણ હેવાથી નારકથી લઈને રતનિતકુમાર સુધીના બીજા સ્થાનના જી સંખ્યાતગણુ છે, ત્રીજા, ચોથા અને પાંચમાં સ્થાનમાં પ્રત્યેક સ્થાનના બહુપણુથી સૂત્રોક્ત બહુપણું છે. તેમ સમજવું અથવા વસ્તુ સવભાવથી तम छ. तभ सभा,
હવે ગૌતમસ્વામી પૃથ્વીકાયિક વિગેરેનું અ૫ બહુપણ જાણવા માટે પ્રભુને पूछे छे है-'एएसि णं भंते ! पुढवीकाइयाणं छक्केहि समज्जियाणं' भगवन् भने पाथी अमळत 448 भने 'छक्केहि य नो छक्केणय समज्जियाणं' RAI
શ્રી ભગવતી સૂત્ર : ૧૪