Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 14 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
-
१४०
भगवतीसरे स्वभावएकात्र कारणं न तु स्थानकाल्पात्वादिकम् , यतः कतिसञ्चिताः सिद्धाः स्थानबहुत्वेऽपि स्तोका एव, अवक्तव्पकस्थानस्यैकत्वेऽपि सिद्धाः संख्यातगुणाः कथिताः, द्वयादित्वेनाल्पानामेव केवलिनामायुः समाप्तः, । इयं च लोकस्वभावादेवेति । एवं एगेदियवज्जाणं जाव वे शणियाणं अप्पा बहुगे' एवं नारक. वदेव एकेन्द्रियवजितानां यावद्वैमनिकान्तानाम् कतिसञ्चितादीनाम् अल्पबहुत्वं ज्ञातव्यम् , अत्र यावत्पदेन द्वीन्द्रियादि ज्योतिष्कपर्यन्तद्वाविंशतिदण्डकजीवानां संग्रहो भवति, सर्वस्तोका द्वीन्द्रिया अबक्तव्यसञ्चिताः, तदपेक्षया संख्यातगुणा अधिकाः कतिसश्चिताः द्वीन्द्रिया भवन्ति, ततोऽपि असंख्यातगुणाधिका अकविसश्चिता द्वीन्द्रिया भवन्ति, एवं सर्वस्तोका अबक्तव्यसञ्चिता वैमानिकास्तदपेक्षया अधिक हैं क्योंकि जो असंख्यातस्थानक हैं वे असंख्यात हैं । अथवायहां पर वस्तु स्वभाव ही कारण है स्थान की अल्पता आदि नहीं क्योंकि कतिसंचित सिद्ध स्थान की बहुता में भी स्तोक ही है अवक्तव्यक स्थान की एकता में भी सिद्ध संख्यात गुणे कहे गये हैं क्योंकि दो आदि रूप अल्प ही केवलियों की आयु समाप्त होती है ऐसी जो यह स्थिति प्रकट की गई है वह लोकस्वभाव से ही प्रकट की गई है 'एवं एगिदियवजाणं जाव वेमाणियाणं अप्पाषहगं" नारकों के जैसे एकेन्द्रियवर्जित यावत् वैमानिकान्त कतिसंचित आदि जीवों का अल्प बहुत्व जानना चाहिये यहां यावत्पद से द्वीन्द्रियादि ज्योतिष्कपर्यन्त तक के २२ दण्डकस्थ जीवों का संग्रह होता है सबसे कम अवक्तव्यसंचित दीन्द्रिय जीव हैं। इनकी अपेक्षा संख्यातगुणे अधिक कतिसंचित द्वीन्द्रियजीव हैं । इनसे भी असंख्यातજે અસંખ્યાતસ્થાને છે, તે અસંખ્યાત છે. અથવા ત્યાં વસ્તુ સ્વભાવ જ કારણરૂપ હોય છે, સ્થાનની અલ્પતા વિગેરે કારણ હોતું નથી. કેમકે કતિ સંચિત સિદ્ધ સ્થાનના બહુપણામાં પણ અપ જ છે. અવક્તવ્ય સ્થાનની એકતામાં પણ સિદ્ધ સંખ્યાલગણ કહ્યા છે. કેમકે બે વિગેરે રૂપે અલ્પ જ કેવલીનું આયુષ્ય સમાપ્ત થાય છે. એ પ્રમાણે જે આ સ્થિતિ પ્રગટ કરેલ
.aaqाथी प्रगट ४२स छे. 'एवं एगिदियवज्जाणं जाव वेमा. णियाणं अप्पाबहुगं' नानी म ११ सेन्द्रियने छोडीन यावत वैमानित કતિસંચિત વિગેરે જીવેનું અપપણુ અને બહુપણું સમજી લેવું અહિયાં થાવત પદથી બે ઇન્દ્રિયથી લઈને જ્યાતિષ્ક સુધીના ૨૨ બાવીસ દંડકમાં પહેલા અને સંગ્રહ થાય છે સૌથી ઓછા અવક્તવ્ય સંચિત બે ઈન્દ્રિય વે છે. તેની અપેક્ષાએ સંખ્યાલગણા વધારે કતિ સંચિત દ્વિન્દ્રિય જીવો
શ્રી ભગવતી સૂત્ર : ૧૪