Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 14 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
१३२
भगवतील इत्यादि, 'गोयमा' हे गौतम ! 'जे णं नेरइया संखेज्जएणं पवेसणएणं पविसंति ते णं नेरइया कविसंचिया' ये खलु नैरयिकाः संख्येयेन प्रवेशन केन पविशन्ति ते खलु नैरयिकाः कतिसश्चिताः कथयन्ते स्वजातीयविजातीयान्यगतिभ्य आगत्य जीवानां विवक्षितगतौ उत्पादः स प्रवेशनकं कथ्यते । तथा 'जे णं नेरइया असंखेज्जएणं पवेसणएणं परिसंति ते ण नेरइया अकतिसंचिया' ये खलु नैरयिका असंख्येयेन भवेशनकेन पविशन्ति ते खलु नैरयिका अकतिसञ्चिताः, तथा 'जे णं नेरइया एकएणं पवेसण एणं पविसंति ते ण नेरइया अवत्त अगसंचिया' ये खलु नैरयिका एकेन प्रवेशनकेन प्रविशन्ति ते खलु नरयिका अवक्तव्यसश्चिताः कथ्यन्ते 'से तेणडेणं गोयमा ! जाव अवत्तव्यगसंचिया वि' तत्तेनार्थेन गौतम ! एवमुच्यते नैरयिकाः कतिसश्चिता अपि, अकतिसञ्चिता होते हैं ? इसके उत्तर में प्रभु कहते हैं 'गोयमा' हे गौतम ! 'जे गं नेरइया संखेजएणं पवेसणएणं पविसंति ते णं नेरझ्या कइसंचिया' जो नरयिक संख्यात. प्रवेशनक से प्रविष्ट होते हैं वे नैरयिक कतिसंचित कहलाते हैं विजातीय रूप अन्यगति से आकर के जीवों का विवक्षित गति में जो उत्पाद है उसका नाम प्रवेशनक है तथा-'जे गं नेरच्या असंखेजएणं पवेसणएणं पविसंति, तेणं नेरच्या अतिसंचिया' जो नैरयिक असंख्यात प्रवेशनक से प्रवेश करते हैं वे नैरयिक अकतिसंचित कहलाते हैं। तथा-'जे गं नेरहया एकएणं पवेसणएणं पविसंति ते णं नेरइया अवत्तब्धगसंचिया' जो नैरयिक एक प्रवेशनक से प्रवेश करते हैं वे नैरयिक अबक्तव्यक संचित कहलाते हैं-'से तेणद्वेणं गोयमा ! जाव अवत्तव्वगसंचिया वि' इस कारण हे गौतम ! मैंने 'गोयमा !' 3 गौतम ! 'जे गं नेरइया संखेज्जएणं पवेसणएणं पविसंति ते णं नेरइया कइ संचिया' २ नासीय यात प्रवेशन थी प्रवेश २ छ, त નારકીયે કતિ સંચિત કહેવાય છે. સ્વજાતીય અને વિજાતીરૂપ અન્યગતિથી આવીને વિવક્ષિત ગતિમાં જીવને જે ઉત્પાત છે, તેનું નામ પ્રવેશનક છે. तथा 'जे णं नेरइया असंखेज्जएणं पवेसणएणं पविसंति, ते गं नेरइया अकतिહરિના? જે નારકીય અસંખ્યાત પ્રવેશનકથી પ્રવેશ કરે છે, તે નારકીયે અકતિ सथित उपाय छे. तथा 'जे नेरइया एकरणं पवेसणएणं पविसंति ते ण नेर. इया अवत्तगसंचिया' २ नै२यि से प्रवेशनथी प्रवेश रे छ, ते नैरयि अवतव्य सथित उपाय छे. 'से तेणटेणं गोयमा ! जाव अवत्तगसंचिया वि' તે કારણથી હે ગૌતમ! મેં એવું કહ્યું છે કે-નારકીયે કતિ સંચિત પણ
શ્રી ભગવતી સૂત્ર : ૧૪