Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 14 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रमेयचन्द्रिका टीका श०२० ४०९ सू०१ लब्धिमतः गत्यादिनिरूपणम्
इति प्रश्नः । भगवानाह - ' गोयमा' इत्यादि, 'गोयमा' हे गौतम! 'अयणं जंबुद्दीवे दीवे जाव किंचि विसेसा हए परिविखेवेणं' अयं खलु जम्बूद्वीपो द्वीपो यावत् किञ्चिद्विशेषाधिकः परिक्षेपेण पज्ञप्तः, अस्य जम्बूद्वीपस्य परिधिः लक्षयोजनममाणस्य जम्बूद्वीपस्य परिधिः त्रयो लक्षाः षोडशहस्राणि द्वे शते सप्तविंशत्यधिके ३१६ २२७, योजनानां क्रोशत्रयम् ३, अणु विंशत्यधिकं शतमेकम् १२८, धनूंषि, सार्द्धप्रयोदशाङ्गुलानि एवं प्रमाणानि इति । ततश्च 'देवे णं महिडिए जान महासोक्खे' देवः खलु महर्द्धिको यावन्महापौख्यः यावत्पदेन महावळी महायज्ञा महाद्युतिक इत्यादि विशेषणानां संग्रहः, 'जाव इणामेव चिकट्टु' यावत् - इदमेव सम्मत्येव आगच्छामि इति कृत्वा - इत्युक्ला 'केवल रूपं जंबुद्दीवं दीवं' केवलकल्पम् सम्पूर्णम् जम्बूद्वीपं - जम्बूद्वीपनामकं द्वीपं पूर्वोक्तपरिमितपरिधियुक्तम् 'तिहिं अच्छरानिबारहिं' त्रिभिरप्सरोनिपातैः, अप्सरो निपातइति चप्पुटिकाकालः कथ्यते, तेन तिष्टभिचप्पुटिकाभिः त्रिचप्पुटिका कालेनेत्यर्थः ' तिक्खुतो अणुपरियट्टित्ता' त्रिः कृस्वः- त्रिवारम् अनुपर्यटय खलु 'हव्वं अगच्छेज्जा' 'हब' शीघ्रम् आगच्छेत्, है । इसीलिये उसे शीघ्र कह दिया है, इस के उत्तर में प्रभु कहते हैं'गोयमा ! अयणं जंबुद्दीवे दीवे जाव किंचि विसेसाहिए परिक्खेवेर्ण' हे गौतम! यह जम्बूद्रीप नामका जो द्वीप है वह परिक्षेप से यावत् किश्चित विशेषाधिक है अर्थात् ३१६२२७ योजन ३ कोश १२८ धनुष १३ ॥ अंगुल से कुछ अधिक परिधिवाला है। ऐसे केवलकल्प संपूर्ण जंबुद्वीपरूप विशाल क्षेत्र को 'देवे णं महिड्डिए जाव महासोक्खे० ' कोई एक देव जो कि महाऋद्धिवाला और महासौख्यवाला हो 'मैं इसकी प्रदक्षिणा करके अभी आता हूं' ऐसा विचार करके 'तिहिं अच्छरानिवाएहिं०' तीन चुटकी बजाने में जितना समय लगता है इतने समय में तीनवार प्रदक्षिणा देकर के अपने स्थान पर वापिस आ जाता है अर्थात् गोयमा ! अयणं जंबुद्दीवे दीवे जाव किंचि विसेसाहिए परिक्खेवेण' डे गौतम આ જખૂદ્બીપ નામના જે દ્વીપ છે તે પરિક્ષેપથી યાવત્ કિચિત્ વિશેષાધિક છે, અર્થાત ૩૧૬૨૨૭ ત્રણ લાખ સેાળ તુજાર ખસા સત્યાવીસ ચેાજન ૩ કેસ ૧૨૮ એકસો અઠયાવીસ ધનુષ અને ૧૩ા સાડાત્તેર અગળની પરિધિવાળા छे, मेवा ठेवणास्य सौंपू यूद्वीप ३५ विशाल क्षेत्रने 'देवेणं महिङ्कढिए जाव महास्रोक्खे' । हेव है ? महाऋद्धिवाणो भने महासौय्यवाणी છે, હું તેની પ્રદક્ષિણા કરીને હમણાં જ આવું છું' એવે વિચાર કરીને 'तिहि ' अच्छरानिवासहि" त्रयपटी लगाउनामा नेटसेो समय लागे छे એટલા સમયમાં ત્રણવાર પ્રદક્ષિણા કરીને પેાતાના સ્થાને પાછા આવી જાય
भ० १२
શ્રી ભગવતી સૂત્ર : ૧૪