Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 14 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रमेयचन्द्रिका टीका श०२० उ०९ सू०१ लब्धिमतः गत्यादिनिरूपणम्
९३
स विद्याचारणः खलु इतः एकेन उत्पातेन 'णंदणवणे समोसरणं करेई' नन्दनवने समवसरणं-स्थितिं करोति, 'करिता' नन्दनवने समवसरणं कृत्वा - नन्दनवने गत्वेत्यर्थः, 'तर्हि चेहयाई बंदह' तत्र नन्दनवने चै यानि - भगवज्ञानानि वन्द से, 'वंदिता' तत्र नन्दनवने चैत्यानि वन्दित्वा 'तओ पडिनियतः ' ततो- नन्दनवनात् प्रतिनिवर्तते - परावर्तते 'पडिनियत्तित्ता इहमागच्छ' ततः प्रतिनिवृत्य - परावृत्य इहागच्छति यस्मात् स्थानात् उत्पातं कृतवान् तस्मिन्नेव स्थाने समागतो भवतीति, आगच्छत्ता इह चेहयाई चंदर' इहागत्य इह चैत्यानि - ज्ञानानि वन्दते, 'विज्जाचारणस्स णं गोयमः ! उड्डौं एवइए गइविसए पन्नत्ते' विद्याचारणस्य खलु भदन्त ! एतावान् गतिविषषः प्रज्ञः उर्ध्वमेतावत् प्रमाणकं गतिगोचरक्षेत्र समुदाहृतम् । उक्तश्च विद्याचारणस्योर्ध्वगतिविषये
-
'पढमेण नंदणवणं वीउपारण पंडगवर्णमि । एह इहं तणं. जो विज्जाचारणी होई ||१||
विद्याचारण यहां से एक उत्पात में नन्दनवन में पहुंच जाता है वहां पहुंचकर ' तहिं चेहयाई वंदर' वहां जिनेन्द्र देव के श्रुन आदि ज्ञानों की बन्दना करता है उनकी बन्दना करके फिर वहां के पांडुकवन में द्वितीय उत्पात से पहुंचता है वहां पहुंचकर वह वहां पर भगवान् के श्रुत आदिज्ञानों की वन्दना करता है उनकी वन्दना करके फिर वह अपने पूर्व अधिष्ठित स्थान पर वापिस आ जाता है और वहां आकर के वह जिनेन्द्रदेव संबंधी श्रुत आदि ज्ञानों की वन्दना करता है। इस प्रकार से - 'विज्जा चारणस्स णं गोयमा ! उडू०' हे गौतम! विद्याचारण की ऊर्ध्वगति का विषय कहा गया है अर्थात् ऊर्ध्व में उसकी गति का विषय इतना क्षेत्र है । कहा भी है- 'पढमेणं' नंदणवणं' इत्यादि ।
ગૌતમ તે વિદ્યાચારણુ અહિંથી એક ઉત્પાતમાં નન્દનવનમાં પહાંચી જાય છે. अने त्यां पडे।थाने 'तहि' चेइयाई वदह' त्यां कनेन्द्र हेवना श्रुत माहि જ્ઞાનાની વંદના કરે છે. તેની વંદના કરીને તે પછી તે ત્યાંથી પાછા આવતી વખતે પાંડુક વનમાં ખીજા ઉત્પાતથી પહાંચે છે. ત્યાં પહોંચીને ત્યાં ભગવાનના શ્રુતજ્ઞાન વિગેરે જ્ઞાનાની વંદના કરે છે, તેની વદના કરીને પછી તે પેાતાના પૂર્વના સ્થાન પર પાછે। આવી જાય છે. અને ત્યાં આવીને તે भनेन्द्र देव संबंधी श्रुत विगेरे ज्ञानानी वहना उरे छे. ये रीते 'बिज्जाचारणस्स णं गोयमा उड्ढ ०' हे गौतम विद्याथाराशुनी ध्वजतिनो विषय હ્યો છે. અર્થાત્ ઉપરમાં તેઓની ગતિના વિષય એટલા ક્ષેત્રના છે. કહ્યું पशु छे- 'पढमेण नंदणवणं' इत्यादि
શ્રી ભગવતી સૂત્ર : ૧૪