Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 14 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रमेयचन्द्रिका र्टीका श० २० उ० ८५० १ कर्मभूम्यादिकनिरूपणम् ६९ विपक्षज्ञापने सति विवक्षितार्थस्य ज्ञानं सरलतया भविष्यतीति कृत्वा अव्यवच्छेदस्याभिधानं कृतमिति। 'मज्झिमएसु सत्तमु जिणंतरेसु' मध्यमेषु-मध्यवर्तिषु सप्तसु पुष्पदन्तापरनामनवमजिनसुविधित आरभ्य षोडश जिन शान्तिनाथ पर्यन्तेषु जिनान्तरेषु 'एत्य णं कालि पमुयस्स बोच्छेदे पन्नत्ते' अत्र खलु सप्तसु जिनान्तरेषु कालिकास्य-एकादशाङ्गीरूपस्य व्याच्छेदः प्रज्ञप्तो-विनाशो भवतीत्यर्थः, 'मझिमएमु' इत्यादिना 'कस्स कर्हि' इत्यस्योत्तरं दत्तम् तथाहि-मध्यमेषु सप्तमु इत्युक्ते सति सुविधि जिनतीर्थस्य सुविधिशीतलजिनयोरन्तरे जावच्छे : कालिक श्रुतस्य बभूव, तद् व्यवच्छेदकालः प्रदयते-सुविधिशीतलनिनयोरन्तरे व्यवहोता है फिर भी यहां जो-ऐसा कहा गया है वह व्यवच्छेद का ज्ञान सरलता से हो जाने के लिये कहा गया है 'मज्झिमएसु सत्तस्तु जिणंतरेलु एत्थ णं कालियसुयस्स वोच्छेदे पन्नत्ते' मध्यम के सात जिनान्तरो में--पुष्पदन्त से लेकर १६ वे शान्तिनाथ तक के जिनान्तरों में कालिक श्रुन का व्यवच्छेद कहा गया है-अर्थात् इन सात जिनान्तरों में एकदशाङ्गी रूप कालिकश्रुत का विनाश हुआ है-ऐसा कहा गया है 'मज्झिमएसु' इत्यादि पाठ द्वारा 'कस्स कहि' इस प्रश्न का उत्तर दिया गया है सुविधि और शीतल जिनके अन्तर में जो कालिक श्रुन का व्यवच्छेद हुआ सो वह व्यवच्छेदकाल पल्पोपम का च तुर्थ भागरूप हुभा है१, तथा शीतल और श्रेयांस जिनके अन्तर में भी जो व्यवच्छेद हुआ-सो वह व्यवच्छेदकाल भी पल्योपम સંબંધી આ કથન અયોગ્ય જેવું જણાય છે, તે પણ અહિયાં જે એવું કહ્યું छ, ते ०५१ छेर्नु ज्ञान स२णताया थवा माटे ४ ४युं छे. 'मझिमएसु सत्तसु जिणंतरेसु एत्थ णं कालियसुयस्स वोच्छेदे पण्णत्ते' मध्यना सात तमाસુપુષ્પદંતથી લઈને ૧૬ સેળમાં શાન્તિનાથ સુધીના છનાતમાં કાલિકકૃતને વ્યવચ્છેદ કહેલ છે. અર્થાત્ એ સાત છનાંતરમાં એકાદશાંગીરૂપ કાલિકશ્રતને વિનાશ થયેલ છે. તેમ કહેવાય છે. 'मज्झिमएसु०' त्यादि ५४ द्वा२'कस्स कहि' मा प्रश्न उत्तर मापे छे. સુવિધિ અને શીતલ જીનના ઉત્તરમાં જે કાલિકકૃતનો વ્યવહેદ રહેલે છે, તે વ્યવદ પલ્યોપમના ચોથા ભાગ રૂપ થયેલ છે ૧, તથા શીતલ અને શ્રેયાંસ જીનના અંતર માં પણ જે વ્યવચ્છેદ થયેલ છે. તે વ્યવચ્છેદકાલ પણ પર્યોપમના ચોથા ભાગરૂપે હતે.૨, શ્રેયાંસ અને વાસુપૂજ્ય જનના અંતરમાં કાલિકશ્રતને જે વ્યવચ્છેદ થયેલ છે, તે વ્યવછેદ કાલ પણ પાપમના
શ્રી ભગવતી સૂત્ર : ૧૪