Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 14 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रमेयचन्द्रिका टीका श० २० उ० ८ सू० १ कर्मभूम्यादिकनिरूपणम्
,
,
अष्टादशः, 'मल्लि' मल्लिनाथः एकोनविंशतिः, 'मुणिसुन्य' मुनिसुव्रतनामकोविंशतितमः 'नमि' नमि नामक एकविंशतितमः नेमि' नेमिनाथनामको द्वाविं शतितमः अरिष्टनेमिरितिनामान्तरम् 'पास' पार्श्वस्त्रयोविंशतितमः 'वद्धमाण' वर्द्धमानकश्चतुर्विंशतितमः एते ऋषभदेवादारभ्य महावीरस्वामिपर्यन्ताश्चतुर्विंशतिस्वीकरा भारते वर्षेऽस्यामत्रसविण्याम् अभवन्नित्यर्थः । 'एसि णं भंते ! चउ वीसाए तित्यराणं' एतेषां खलु भदन्त । चतुर्विंशतेस्तीर्थकराणाम् ' कइ जिवंतरा पण्णत्ता' कति जिनान्तराणि द्वयोर्जिनयोरन्तरं जिनान्तरं तानि कति-कति संख्यकानि प्रज्ञप्तानि ? इति प्रश्नः भगवानाह - 'गोयमा' हे गौतम ! ' तेवीसं जिणंतरा पन्नता' त्रयोविंशतिः जिनान्तराणि प्रज्ञप्तानि 'एएसि णं भंते' एतेषामुपरि निर्दिष्टानां जिनानां खलु भदन्त ! ' तेवीसाए जिणंतरेसु' त्रयोविंशतौ जिनान्तरेषु 'कस्स कर्हि' कस्य जिनस्य तीर्थंकरस्येत्यर्थः कुत्र - कस्मिन् जिनान्तरे कस्य जिनस्य संबन्धिनः कस्मिन् जिनान्तरे कयोर्जिनयोरन्तरे, 'कालियसुयस्स' काळि - मल्लिनाथ, २० वें मुनिसुव्रतनाथ, २१वें नमिनाथ, २२वें नेमिनाथ, २३वें पार्श्वनाथ और २४वें वर्द्धमान, इस प्रकार से ये ऋषभ से आदि लेकर महावीर स्वामी पर्यन्त २४ तीर्थकर भारतवर्ष में इस अवसर्पिणीकाल में हुए हैं। अब गौतम स्वामी प्रभु से ऐसा पूछते हैं- 'एएसि णं भंते ! aratसाए तित्थयराणं०' हे भदन्त ! इन चौबीस तीर्थकरों के कितने जिनान्तर- दो जिनों के अन्तर कहे गए हैं ? उत्तर में प्रभु कहते हैं'गोयमा ! तेवीसं जिणंतरा पन्नता' हे गौतम | २३ जिनान्तर कहे गये हैं । 'एएसि णं भंते ! तेबीसाए जिणंतरेसु कस्स कहिं०' इत्यादिहे भदन्त ! इन २३ जिनान्तरों में किस किस जिन संबन्धी अन्तर में दो जिनों के किस अन्तर में कालिकन का-एकादशाङ्गीरूप आचार
અઢારમાં અરનાથ ૧૮ ઓગણીસમાં મલ્લિનાથ ૧૯ વીસમાં મુનિસુવ્રત ૨૦ એકવીસમાં નમીનાથ ૨૧ બાવીસમાં નેમીનાથ ૧૨ તેવીસમાં પાર્શ્વનાથ ૨૩ અને ચેાવીસમાં વમાન ૨૪ આ રીતે આ ઋષભથી લઈને મહાવીરસ્વામી સુધી ૨૪ ચાવીસ તીથંકર ભરતવમાં આ અવસર્પિણી કાળમાં થયા છે. डबे गौतमस्वामी अलुने येवु चूस्खे छे haratसाए तित्थयराणं' हे लगन या योवीस नान्तर— જીને ના અંતરકાળને એટલે કે उहे छे. અતર
है- 'एएसि णं भंते ! તીકરાના
કેટલા મે જીનાની વચ્ચેના
આંતરાને
કહ્યા छे ? આ પ્રશ્નના ઉત્તરમાં પ્રભુ छे - 'गोयमा ! तेवीसं जिणंतरा पण्णत्ता' हे गौतम २3 वीस ना न्तर ह्या छे. 'एएचि णं भंते ! तेवीखाए जिणंतरेसु कस्स कहि ०' इत्यादि हे भगवन् આા ૨૩ તેવીસ જીનાન્તરામાં કયા કયા જીન સંબધી અંતરમાં એ જીનેાના કયા
શ્રી ભગવતી સૂત્ર : ૧૪
६७