Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 14 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रमेय बन्द्रिका टीका श० २० उ० ८ सू०२ कालिकश्रुतस्य विच्छेदादिनि० ७५ स्सई' देवानुपियाणा सम्बन्धि एक वर्ष सहस्र यावत् पूर्वगतं श्रुतमनुसज्जिन्यति 'वहा से भंते ! जंबुद्दीवे दीवे मारहे वासे' तथा खल भदन्त ! जम्बूद्वीपे द्वीपे भारते वर्षे 'इमीसे ओसप्पिणीए' अस्थामवसपिण्याम् 'अवसेसाणं विस्थगराणे केवइयं कालं पुवगए अणुसज्जित्था' अवशेषाणां भवद्भिन्नानां तीर्थकराणां कियन्तं कालं पूर्वगतं श्रुतम् अन्धसज्जत् हे भदन्त ! यथा अस्वामवसपिण्यां भवतः श्रुतमेकं वर्षसहस्रं स्थास्पति तथा व्यतीततीर्थकराणां श्रुतं कियत्कालपर्यन्तमन्वतिष्ठदिति प्रश्नाशयः। भगवानाह-गोयमा !' इत्यादि । गोयमा' हे गौतम ! 'अत्थेगइयाणं संखेज्नं कालं' अस्त्ये केषां पश्चानुपूर्त्या पार्श्वनाथादीनां संख्यात कालं श्रुतमन्वतिष्ठत्-'अत्थेगइयाणं असंखेन्जं कालं' अस्त्येकेपाम् ऋषभादौनाम् असंख्यातं कालं पूर्वगतम् अन्वतिष्ठदिति। 'जंबुद्दीवे गंभंते ! दीवे भारहे वासे' जम्बूद्वीपे खलु भदन्त ! द्वीपे मारते वर्षे, 'इमासे ओसप्पिणीए' अस्यामवसर्पिहे भदन्त ! इस अवसर्पिणीकाल में इस जम्बूद्वीप स्थित भरतक्षेत्र में आप का पूर्वगत श्रुत जैसा एक हजार वर्षतक चलेगा, वैसा ही इस अवसर्पिणीकाल में इस जम्बूद्रीप स्थित भरतक्षेत्र में शेष तीर्थकरों का पूर्वगतश्रुत-शासन कितने काल तक चला है ? उत्तर में प्रभुने कहा 'गोयमा! अत्थेगहयाणं संखेज्ज कालं, अत्थेगल्याणं असंखेज कालं' हे गौतम ! व्यतीत हुए कितने तीये इशों का पश्चानुपूर्वी के अनुसार पार्श्वनाथ आदिकों का संख्यातकाल तक श्रुत चला है, तथा कितनेक ऋषभ
आदि तीर्थंकरों का असंख्यात काल तक पूर्वगत श्रुत चला है-अप गौतम प्रभु से ऐसा पूछ रहे हैं-'जंबुद्दीवेणं भंते ! दीवे भारहे वासे' हे भदन्त ! इस जम्बूदीप नामके द्वीप में स्थित भरतवर्ष में 'इभीसे ओस. पिणीए' इस अवसर्पिणी काल में 'देवाणुपियाणं केवइयं कालं तित्थे अणुसज्जिस्सई' आप देवानुप्रिय संबंधी तीर्थ-शासन कितने काल तक કાળમાં આ જબૂદ્વીપમાં રહેલા ભરતક્ષેત્રમાં આપનું પૂર્વગતશ્રત જેમ એક હજાર વર્ષ સુધી ચાલશે તે જ રીતે આ અવસર્પિણી કાળમાં જ બુદ્વીપમાં રહેલા ભરતક્ષેત્રમાં બાકીના તીર્થકરોનું પૂર્વગત શ્રુત-શાસન કેટલા સમય सुधी या छ १ मा प्रशन उत्तरमा प्रभु के 8-'गोयमा ! अत्थेगझ्याणं संखेज्ज कालं अत्थेगइयाणं असं खेज्ज कालं' है मौतम वाताeans तीय. કરોનું પશ્ચાતુપૂર્વ પ્રમાણે પાર્શ્વનાથ વિગેરેનું શાસન સંખ્યાત કાળ સુધી ચાલ્યું છે. તથા ત્રાભ વિગેરે કેટલાક તીર્થકરોનું શાસન અસંખ્યાત કાળ સુધી પૂર્વગત મુત ચાયું છે.
वे गौतमामी प्रसुने ये पूछ छ है-'जंबूद्दीवे णं भंते ! दीदे भारहे वासे' सावन मापूदी नामना द्वीपमा २ सरत क्षेत्रमा 'इमीसे ओसप्पिणीए' मा मसपिणीमा ‘देवाणुप्पियाणं केवइयं काल
શ્રી ભગવતી સૂત્ર : ૧૪