Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 14 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
---
प्रमेयचन्द्रिका टीका श० २० उ० ८ सू० २ कालिकश्रुतस्य विच्छेदादिनि० ७९ प्रकर्षेण उच्यते-कथ्यते वचनम् अभिधेयमनेनेति प्रवचनम् -भागमस्तद्भदन्त ! प्रवचनम्-पाचनशब्दवाच्यम् अथवा प्रवचनी-प्रवचनस्योपदेष्टा प्रणेता वा तीर्थकरादि जिनः प्रवचन-प्रवचनशब्दस्य वाच्यो भवति, 'पाश्यणी' इत्यत्र दीर्घता प्राकृतत्वात् प्रवचनी इति तदर्थ इति प्रश्नः । भगवानाह-'गोयमा' इत्यादि, 'मोयमा' हे गौतम ! 'अरहा ताव नियम पाग्यशी' अईन तीर्थंकरः नियमत स्तावत् प्राचनी-प्रवचनकर्ता न तु प्रवचन-प्रवचनशब्दवाच्यः 'पवयणं पुण दुवालसंगे गणिपिडगे' प्रवचनं पुनदिशाङ्गं गणिपिटकमेव-आचाराङ्गस्थानाङ्गसूत्रकृताङ्गादिकमेव द्वादशाङ्गम् गणिपिटकम् तदेव प्रवचनशब्दवाच्पम् , तस्यैव च अध्येतव्यस्वम् न तु तादृशमवचनकर्ता तीर्थ करः प्रवचन मिति भावः । गौतम ऐसा पूछते हैं-'पवयणं भंते ! पश्यणं पाययणा पवयण' हे भदन्त ! प्रवचन प्रवचन-आगम प्रवचन शब्द का वाच्य है या प्रव. चनी-प्रवचन का उपदेष्टा-प्रणेता तीर्थ करादि जिन-प्रवचन शब्द का वाच्य है ? 'प्रकर्षेण उच्यते कथ्यते, वचनम्-अभिधेयम् अनेन' इस व्युत्पत्ति के अनुसार यहां प्रवचन शब्द से आगम गृहीत हुआ है, क्योंकि निर्दोष रूप से संशयादि रहित रूप से जिसके द्वारा अभिधेय अर्थ कहा जाता है वही प्रवचन है-ऐसा वह प्रवचन तीर्थंकरोपदिष्ट आगम ही है 'पावयणी' में दीर्घमा प्राकृत होने के कारण से हुई है। इसके उत्सर में प्रभु कहते हैं-'गोयमा ! अरहा ताव नियम पावयणी, पवयणं पुण दुवालसंगे गणिपिडगे' हे गौतम! अहन्-तीर्थ कर नियम से प्रवचनकर्ता होने से प्रवचनी होते हैं, अतः वे प्रवचन शब्दवाच्य नहीं होते हैं, प्रवचन तो बादशाङ्गगणिपिटक ही होता है, आचारांग, પ્રવચની-પ્રવચન આપનાર ઉપદેશક-તીર્થકર વિગેરે જીન-પ્રવચન શબ્દના पाय छे १ 'प्रकर्षेण उच्यते कथ्यते वचनम् आभिधेयम् अनेन' मा व्युत्पत्ति પ્રમાણે અહિયાં પ્રવચન શબ્દથી આગમ ગ્રહણ કરાયા છે, કેમકે નિર્દોષરૂપથી સંશય વિગેરેથી રહિતપણાથી જેના દ્વારા અભિધેય અર્થ કહેવામાં આવે છે, તેજ પ્રવચન કહેવાય છે, એવું તે પ્રવચન તીર્થકરોએ ઉપદેશેલ આગમ જ छ. 'पावयणी' ५६ प्राकृत वाथी ही यये छ. म प्रशन उत्तरमा प्रल छ -'गोयमा! अरहो ताव नियम पावयणी, पवयणं पुण दुवालसंगे गणिपिडगे 8 गौतम सन् ती ४२ नियमयी प्रवयन ता पायी પ્રવચની હોય છે. તેથી તે બે પ્રવચન શબ્દના વાચ્ય હોતા નથી પ્રવચન તે દ્વાદશાંગ ગણિપિટકજ છે.–આચારાંગ, સ્થાનાંગ, સૂત્રકૃતાંગ, વિગેરે જે દ્વાદ
શ્રી ભગવતી સૂત્ર : ૧૪