Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 14 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रमेयचन्द्रिका टीका श० २० उ० ८ सू० २ कालिकश्रुतस्य विच्छेदादिनि० ८१ आराधनं कृत्वा 'अविहं कम्मरयमलं पवोहंति' अष्टविधम्- अष्टप्रकारकं कर्मरूप रजोमलं पत्राहयन्ति घात्यघातिभेदाभिन्नम् - अष्टप्रकारकं कर्म विनाशयन्तीत्यर्थः, 'पवाहिता' अष्टविधं कर्मरनोमलम् प्रवाहयित्वा कर्ममूलं विनाश्य 'तओ पच्छा सिज्झति ततः - कर्मम लक्षालनानन्तरं सिध्यन्ति - सिद्धिम् - ऐकान्तिकात्यन्तिकदुःख निवृत्तिरूपाम् निरतिशयसुखावाप्तिस्वरूपां मोक्षलक्ष्मीमासादयन्ति 'जाव अंत करेति यावदन्तं कुर्वन्ति यावत्सदेन 'बुद्धयन्ते मुच्चन्ते परिनिर्गन्ति सर्वदुःखानाम् एतेषां ग्रहणं भवति, तथा च कर्मापगमे केवलज्ञानमासाद्य मोक्षं प्राप्नुवन्ति सर्वदुःखानामन्तं कुर्वन्ति किमिति प्रश्नः । भगवानाह - 'हंता इत्यादि, 'हंता ! गोयमा' हन्त, गौतम ! 'जे इमे उग्गा भोगा तं चेत्र जाव अंत करेंति' ये इमे उग्रा भोगा राजन्या इवाको ज्ञाताः कौरव्याहते अस्मिन् धर्षे अवगाहन्ते अवगाह्य
-
अष्टविध कर्ममल को -घाति, अघाति भेद भिन्न आठ प्रकार के कर्मों को नष्ट करते हैं तथा उन आठ प्रकार के कर्मों की धूलि उड़ाकर बाद में वे क्या ऐकान्तिक आत्यन्तिक दुःखनिवृत्तिरूप और निरतिशय सुखावाप्तिरूप मोक्ष लक्ष्मी को प्राप्त करते हैं 'जाव अंतं करेति यावत् वे बुद्ध होते है ? मुक्त होते हैं ? परिनिर्वात होते हैं ? और सर्वदुःखों का अन्त करते हैं ? अर्थात् कर्मापगम होने पर वे केवलज्ञान को प्राप्त करके मोक्षको प्राप्त करते हैं और सर्वदुःखों का अन्त करते हैं क्या ? इस प्रकार के प्रश्न के उत्तर में प्रभु गौतम से कहते हैं- 'हंता, गोषमा !' हां, गौतम जो ये उग्रकुलोत्पन्न क्षत्रिय हैं, भोगकुलोत्पन्न क्षत्रिय हैं, राजन्य- राजकुलोस्पन्न क्षत्रिय हैं, इक्ष्वाकु कुलोत्पन्न क्षत्रिय हैं, ज्ञातकुलोत्पन्न क्षत्रिय
पवोहंति' मा प्रहारना उभभजने - धाति, अधति, विगेरे मेह लिन आहे પ્રકારના કર્મોના નાશ કરે છે, તથા તે આઠે પ્રકારના કર્મોની ધૂળ ઉડાડીને તે પછી તેઓ એકાન્તિક-આત્યંતિક દુઃખનિવૃત્તિરૂપ અને નિરતિશય सुपनी आसि३य मोक्षलक्ष्मीने आप्त उरे छे. 'जाव अंत करेंति' यावत् तेथे બુદ્ધ થાય છે? મુક્ત થાય છે? પરિનિર્વાંત થાય છે? અને સદુઃખાના અંત કરે છે? અર્થાત્ કના નાશ થવાથી તેા કેવળજ્ઞાનને પ્રાપ્ત કરીને માક્ષને પ્રાપ્ત કરે છે ? અને સવ દુઃખના અન્ત કરે છે? આ પ્રકારના प्रश्नना उत्तरमां अलु छे - 'हंता गोयमा !' हा गौतम | ने भाभકુલમાં ઉત્પન્ન થયેલા ક્ષત્રિય છે, ભેાગકુલમાં ઉત્પન્ન થયેલા ક્ષત્રિયેા છે. રાજન્યકુલમાં ઉત્પન્ન થયેલા ક્ષત્રિયા છે, ઇક્ષ્વાકુકુલમાં ઉત્પન્ન થયેલા ક્ષત્રિ છે, સાતકુળમાં ઉત્પન્ન થયેલા ક્ષત્રિયા છે, કુરૂકુલમાં ઉત્પન્ન થયેલા ક્ષત્રિયા છે, भ० ११
શ્રી ભગવતી સૂત્ર : ૧૪