Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 14 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
६८
भगवतीसूत्रे
कश्रुतस्य एकादशाङ्गीरूपस्य काले अहोरात्रस्य प्रथमे चरमे वा महरे यस्याध्ययनं संभवति तत्कालिकतम् यथा आचाराङ्गादिकम् यस्य चाध्ययनादिकं सर्वदेव भवति तत् उत्कालिकश्रुतमिति कथ्यते यथा दशवेकालिकादिकम् 'वोच्छेदे पन्नत्ते' व्यवच्छेदः प्रज्ञप्तः, व्यवच्छेदोऽध्ययनादिपरम्पराया विनाशः कथित इति प्रश्नः । भगवानाह - 'गोयमा' इत्यादि, 'गोयमा' हे गौतम! 'एएस णं तेवीसाए जिणंतरेसु' एतेषु खलु त्रयोविंशतो जिनान्तरेषु 'पुरिमपच्छिमएस' पूर्वपश्चिमेषु प्रथमचरमेषु इत्यर्थः 'असुर जिणंतरेसु' असु अटसू जिनान्तरेषु 'एत्थ गं काaियसूयस अवोच्छेदे पन्नते' अत्र खल्ल आद्यन्ताष्टाष्टजिनान्तरेषु कालिकश्रुतस्य एकादशाङ्गीस्वरूपस्य अव्यवच्छेदः प्रज्ञतः - विनाशाभावः प्रतिपादितः । यद्यपि कालिकश्रुतस्य व्यवच्छेदः पृष्टो न तु कस्यचिद् अव्यवच्छेदः पृष्ट इति अव्यवच्छेदस्य कथनम् अयुक्तमित्र भवति तथापि अपृष्टस्याभिधानम् व्यवच्छेदङ्गादिथुन का- जिसका अध्ययन अहोरात्र के प्रथम अथवा चरम प्रहर में संभावित है ऐसे ११ अंगरूप आगम का व्यवच्छेद कहा गया हैअध्ययन आदि की परम्परा से विनाश प्रतिपादित हुआ है जिसका अध्ययनादि सर्वदा ही हो सकता है वह उत्कालिकत है, इसके उत्तर में प्रभु कहते हैं- 'गोवमा ! एएसु णं तेवीसाए जिणंतरेसु पुरिमपच्छिम सु०' इत्यादि इन २३ जिवान्तरों में प्रथम और चरम जिना - न्तरों में- आठ २ जिनान्तरों में आदि अन्त के आठ २ जिनान्तरों में एकादशाङ्गीरूपकालिक का अव्यवच्छेद कहा गया है यद्यपि कालिकश्रुत के व्यवच्छेद होने का यहां प्रश्न किया गया है किसी के अव्यवच्छेद होने का नहीं अतः अव्यवच्छेद का यह कथन अयुक्तजैसा प्रतीत
અંતરમાં-કાલિકશ્રુતનુ –એકાદશ ંગરૂપ આચારાંગ વિગેરે શ્રૃતતુ -કે જેનું અધ્યયન રાતવિમના પહેલા અથવા છેલ્લા પ્રહરમાં સવિત છે. એવા ૧૧ અગીયાર અ'ગ રૂપ આગમન-વ્યવસ્ત્રે કહ્યો છે. અર્થાત્ અધ્યયન વિગેરેની પર પરાથી વિનાશ પ્રતિપાદન કહેલ છે. જેતુ' અધ્યયન વિગેરે હુ'મેશાં થઈ શકે છે, તે
सिवाय छे. या प्रश्नना उत्तरमा प्रभु हे छे - 'गोयमा ! एपसु णं तेत्रीसाए जिणंतरेसु पुरिमपच्छिमएसु०' छत्याहि मा ঈवीस ना તરામાં પહેલાં અને છેલ્લા જીનાન્તરમાં આઠે આઠ જીનાન્તરામાં પહેલા અને છેલ્લા આઠ આઠ જીનાન્તરામાં એકાદશાંગીરૂપ કાલિકશ્રુતના અવ્યવચ્છેદ કહેલ છે. જો કે કાલિકશ્રુતને વ્યવચ્છેદ થવા સંબધમાં અહિયાં પ્રશ્ન કરેલ છે, ક્રાઈના અન્ય એટ થવાના સબંધમાં પ્રશ્ન કરેલ નથી, જેથી અવ્યવચ્છેદ
શ્રી ભગવતી સૂત્ર : ૧૪