Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 14 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
ક
भगवतीसुत्रे
सर्पिणी, पञ्चपहाविदेहक्षेत्रेषु उत्सर्पिव्यवसर्पिणीकालौ स्तः इति, तर्हि किमस्ति ? तत्राह - 'अवट्टिए णं' इत्यादि, 'अवट्टिए णं तत्थ काले पन्नत्ते समणाउसो' अवस्थितः खलु तत्र कालः प्रज्ञप्तः श्रमणायुष्मन् ? हे श्रवण ! हे आयुष्मन् ! तत्र महाविदेहेषु एकरूपेण उत्सर्पिण्यादिविभागरहिततथा अवस्थितः एकरूपः कालः कथ्यते इत्यर्थः । 'एएस णं भंते! पंचसु महाविदेहेसु' पतेषु खलु भदन्त ! पञ्च महाविदेदेषु अहंता भगवंतो पंच महव्वइयं सडकमणं धम्मं पशवयंति' अर्हतो भगवन्तः पञ्चप्रातिकं समतिक्रमणं - प्रतिक्रमणेन युक्तं धर्म प्रज्ञापयन्ति - उपदिशन्ति, हे भदन्त ! पञ्चराविदेहक्षेत्रषु अर्हन्तो भगवन्तः किं प्रतिक्रमणयुक्तस्य पञ्च महाव्रतिक रूपधर्मस्योपदेशं कुर्वन्तीति प्रश्नः भगवानाह - 'णो इट्टे सम' नायमर्थः समर्थः, पञ्चमहाविदेहेषु अई तो भगवतः पञ्चमहाव्रतिकस्य प्रतिक्रमणयुक्तस्य धर्मस्य उपदेशं नैव कुर्वन्तीत्यर्थः । किन्तु 'एएस
}
वस्थि ओपिणी' हे गौतम ! पांव महाविदेशों में उत्सर्पिणी अवaffit काल का विभाग नहीं होता है क्योंकि ये दोनों काल वहां नहीं होते हैं । इसका भी कारण ऐसा है कि- 'अबट्ठिए णं तथ काले पन्नन्ते' वहाँ काल अवस्थित कहा गया है । अर्थात् महाविदेहों में जो काल है वह एक ही है-उसमें उत्सर्पिणी अवसर्पिणी ऐसा विभाग नहीं है- 'एएस णं भंते! पंचसु महाविदेहेसु अरहंता भगवंतो० इत्यादि' हे भदन्त ! इन पांच महाविदेहों में अरिहंत भगवन्तो का पंच महाव्रतसहित और प्रतिक्रमणसहित ऐसे धर्म का उपदेश करते हैं ? अर्थात् पाँच महाव्रतरूप धर्म का प्रतिक्रमणसहित कथन करते हैं ? इसके उत्तर में प्रभु कहते हैं - ' जो इण्डे समट्ठे' हे गौतम ! यह अर्थ समर्थ नहीं
वत्थि ओपिणी' हे गौतम! पांथ भड्डाविहे।मां उत्सर्पिणी मने यवસર્પિણી કાળને વિભાગ થતા નથી કેમકે એ અન્ને કાળ ત્યાં થતા નથી. तेनु र मेवु छे - 'अवट्टिए णं तत्थ काले पण्णत्ते' त्यां आज व्यवस्थित કહેલ છે. અર્થાત મહાવિદેહામાં જે કાળ છે, તે એક રૂપ જ છે. તેમાં उत्सर्पिषी अवसर्पिषी सेवा विभाग थतो नथी. 'एएस णं भंते! पंचसु महाविदेहेषु अरहंता भगवंतो ० ' इत्याहि हे भगवन् स यांच भडाविहेडेाभां અરિહંત ભગવતાના પાંચ મહુ!વ્રત સહિત અને પ્રતિક્રમણુસહિત એવા ધર્મના ઉપદેશ કરે છે ? અર્થાત્ પાંચ મહાવ્રતરૂપ ધર્મનું પ્રતિકમણુ સહિત अथन ४३ छे ? या प्रश्नना उत्तरमा अछे हैं-'णो इणट्टे खमट्टे' डे ગૌતમ! આ અથ ખરેખર નથી. અર્થાત્ અરિહંત ભગવંત પ્રતિક્રમણુયુક્ત,
શ્રી ભગવતી સૂત્ર : ૧૪