Book Title: Mulshuddhiprakarana
Author(s): Pradyumnasuri
Publisher: Prakrit Text Society Ahmedabad
Catalog link: https://jainqq.org/explore/001387/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ PRAKRIT TEXT SERIES Vol. XV ACARYA PRADYUMNASURI'S MOLASUDDHIPRAKARANA [Also Called Sthanaken!) Wilh AC. DEVACANDRASURI'S COMMENTARY Edited by Pandit AMRITLAL MOHANLAL BHOJAK PRAKRIT TEXT SOCIETY AHMEDABAD-1 1974 Page #2 -------------------------------------------------------------------------- ________________ akrit Text Society Series No. 15 GENERAL EDITORS Dr. P. L. VAIDYA Dr. H, C. BHAYANI ĀCARYA PRADYUMNASŰRI'S MÜLAŠUDDHIPRAKARANA [Also called Sthanakani] With ĀC. DEVACANDRASŪRI'S COMMENTARY VOL. I Edited by Pandit AMRITLAL MOHANLAL BHOJAK PRAKRIT TEXT SOCIETY AHMEDABAD-9 1971 Page #3 -------------------------------------------------------------------------- ________________ Published by DAL SUKH MALVANIA Secretary, PRAKRIT TEXT SOCIETY L. D. Institute of Indology AHMEDABAD-9 Price 2012 Available from: 1. MOTILAL BANARSIDAS, VARANASI 2. MUNSHIRAM MANOHARLAL, DELHI 3. SARASWATI PUSTAK BHANDAR, Ratanpole, AHMEDABAD 4. ORIENTAL BOOK CENTRE, Manekchowk, AHMEDABAD Printed by : 1 to 23 forms naysagar Press, BOMBAY The rest by ree Ramanand Printing Press nkaria Road, AHMEDABAD-22 Page #4 -------------------------------------------------------------------------- ________________ प्राकृत ग्रन्थ परिषद् ग्रन्थाङ्क १५ श्रीमद्देवचन्द्रमरिसन्हब्धवृत्तिसहितं आचार्यश्रीमत्प्रद्युम्नसरिविरचितं 'स्थानकानि' इत्यपरनामकं मूलशुद्धिप्रकरणम् [प्रथमो भागः] सम्पादक: पं. अमृतलाल मोहनलाल भोजक प्राकृत ग्रन्थ परिषद् बीरसंवत् २४९७ अहमदाबाद ९ विक्रमसंवत् २०२७ ईस्वीसन १९७१ Page #5 -------------------------------------------------------------------------- ________________ प्रकाशक दलसुख मालवणिया मंत्री, प्राकृत टेक्स्ट सोसायटी अहमदाबाद. ९ मूल्य २० रुपये मुद्रक १ से २३ फॉर्म निर्णयसागरप्रेस बंबई २१ से १८ भर्ने तथा मुखपृष्ठादि, श्रीरामानन्द प्रिन्टिरेच महमदाबाद-२२ Page #6 -------------------------------------------------------------------------- ________________ Page #7 -------------------------------------------------------------------------- ________________ विद्वद्वर्य मुनि श्री पुण्यविजयजी (आगमप्रभाकरजी) Page #8 -------------------------------------------------------------------------- ________________ गंथसमप्पणं पुण्णा जोगा मण-वयण-काइया जाण संतयं सेया । अणवरयसत्यसंसोहणे रया जे य अपमत्ता ॥१॥ संसोहण-संपायणविसए जा मम गई हवइ किंची। सा जप्पसायलेसप्पभावओ चेव संपत्ता ॥२॥ पुण्णपहीणं पण्णाणपवित्ताणं च पुज्जपायाणं । आगमपहायराणं ताणं सिरिपुण्णविजयाणं ॥३॥ निग्गंथाणं करकमलकोसमज्झम्मि एस गंथवरो । अप्पिज्जइ अमएणं सीसेणं बालएणं च ॥४॥ Page #9 -------------------------------------------------------------------------- ________________ ग्रन्थसमर्पण जिनके मन-वचन-कायके पवित्र व्यापार सतत श्रेयस्कर हैं, जो अप्रमत्त होकर सदैव शास्त्रसंशोधनमें रत हैं, जिनके प्रसादांशके प्रभाव से मेरेमें संशोधनसंपादनकी गति है, ऐसे पुण्यमार्गके पथिक, प्रज्ञानसे पवित्र, पूज्यपाद आगमप्रभाकर श्री पुण्यविजयजी निर्ग्रन्थके करकमलमें यह ग्रन्थवर उनके शिष्य बालक अमृतके द्वारा समर्पित है । Page #10 -------------------------------------------------------------------------- ________________ General Editor's Preface The Mūlašūddhi, also called Sthanaka, that is being published here for the first time is a Jain religious text in Prakrit, written in the eleventh century by Pradyumna Sūri of the Pūrņatalla Gaccha. A Sanskrit commentary on this work with illustrative stories in Prakrit (except one which is in Apabbramsa) was written in 1089-1090 A. D. by Devacandra Sūti. He was a disciple of Gunasena Sūri, who himself was a disciple of Pradyumna Sūri, This Devacandra Sūri is the same as the Guru of the famous polymath Hemacandrācārya, The present volume contains the first part of the text of the Mülašuddhi (based on six manuscripts) and the commentary (based on five Mss.). The rest of the original and the commentary will form the secoud.volume. The Mülasuddhi itself is in the long tradition of Jain religious and didactic tracts. It prescribes the duties of a Jain believer with regard to sacred images, temples and texts and to the fourfold Samgha. As such it has little claim to a wider interest or importance. But it is quite differnt with Devacandra Sūri's commentary (henceforth referred to as MC.). It contains numerous religious tales and narratives (Akhyānakas, Kathānakas and Udaharanas) and in this respect it is in no way different from a Katbākoša type of talecollection. Further it forms a link in the long series of similar commentaries or religiousdidactic works that contain sizeable collections of illustrative stories. The portion of the commentary covered by the present volume contains thirtyfour (or if we count the two subtales, thirtysix) tales. Apart from their general relevance for the study of tale-motifs and tale-types, Indian and non-Indian, they are quite valuable for investigating the sources and parallels for several widely current and interesting Jain narratives. Here we find. for example, the stories of Müladeva, King Samprati (along with that of Candragupta and Canakya), Kālakācārya, Khapuțācārya, Candanā, Ārdrakumāra, Raubiņeya, Kịtapunya and Ārāmasobhā among others. There are numerous earlier and later recasts, parallels, versions and adaptations of many of these stories in Jain works written in Sanskrit, Prakrit, Old Gujarati and other old languages. All these require to be studied comparatively so that we can trace their evolution in correlation to changing cultural conditions prevalent at different periods. We have already some noteworthy efforts of varying scope in this direction, e. g.. the studies pertaining to the stories of Agadadattai (L. Alsdorf), Manipatia (R. Williams), Jambūsyāmin 3-4 (A. Shah, V.P. Jain), Samba-Pradyumnas (M. Shah), Candana-Malayāgiris (R. Jani), Sadayavatsa-Savalimga? (A. Nahta,, M. Majmudar), Kāșthašreşthin (H. Bhayani) etc. These studies have different orientations, some concentrating on the literary-historical aspect and others on the folk-tale aspect. O. the stories mentioned above those o. Muladeva, Kālaka and Arama sobha have been so far fortunate in receiving scholarly attention. Bloomfield's pioneering effort to study the Müladeva cycle now requires to be supplemented by a comparative historical treatment of all the available materials, Brown's study of the Kalaka 1. A New Version of the Agadadatta story, New Indian Antiquary, Vol. 1, p. 281-299. 2. R. Williams, Two Prakrit Versions of the Manipaticarita, 1959. 3. R. C. Shah, Yošovijayji krut Jambusvămi-Rās, 1961, 4. V. P. Jain, Vir-kavi-viracit Jambūsämicariu, 1968. 5 M. B. Shah, The Pradyumna Tale in Medieval Gujarati Literature (Unpublished doctoral dissertation, Univer sity of Bombay, 1967). 6. RN. Tani. "The Jaina and Non-Jaina Versions of the Popular Tale of Candana-Malayagiri from Prakrit and other Early Literary Sources', Mahavir Jaina Vidyālaya Golden Jubilee Vol. part I, 1968, p. 225-232. A Nahta. Sadayavatsa Sävalimga Ki Prem-kathā', Rajasthan-Bharati, Vol. 3, 1, p. 49 f; M.Majmudar. Sadayavatsa Vira Prabandha, 1961, & HC Bhayani, The Magic Bird-Heart', Bharatiya Vidya, 23. 1-4, 1963, 99-114; Sodh ane Svädhyāy. 1965. D. 43-74; Katha-seth-ni Damtakathā' Lokagurjari, 5, 1968, 1-2. The Character and Adventures of Maladeva'. Proceedings of the American Philosophical Society, 52,616-650. See also Bloomfield's Foreword to Tawney-Penzer. The Ocea nof Story, Vol. 7, p. XII; A. N. Upadhye, Th Dhúrtakhyana, a Critical Study' in Haribhadra's Dhurtākhyāna, ed. by Jinavijaya Muni, 1944, 23. Page #11 -------------------------------------------------------------------------- ________________ legend 10 stands in need of some revision in the light of additional materials11. made available by A. Shah. It should be noted in passing that among the thirtysix different texts collected by Shah there also figures the Kalaka story from Devacandra's Mülasudhi commentary. Of course Shah edited it19 independently of the present endeavour. As to the story of Ārāmasobha, now that we know it from the MC., H. Jain's view 13 on the influence of the Sugandhadasami story on it is to be revised. The MC. version of the Arāmasobha 18 prior to the earliest known version of the Sugandhadasami. One further consequence of this is that the question of the immediate Indian original of the Cinderella too shall have to be reconsidered. Another aspect of the importance of the MC. is brought out by the fact that several Jain authors have drawn upon or borrowed liberally from its stories. We shall casually mention here only two such instances. In his commentary on Haribhadra's Samyaktvasaptatii Samghatilaka Suri has reproduced almost verbatim the Kalaka story from the MC. The slight changes he has made here and their mostly consist of substituting synonyms and changing constructions. Similarly on the strength of significant verbal resemblances it seems probable that the Mūla deva story in MC. served as a source for the version found in the Kumāra pala pratibodha. In this connection, we should also mention a few stories of this collection that clearly orve the stamp of a folk-tale. The side story about the origin of Gajāgrapada, the name of a mountain, occurring in the Arya-Mahagiri story belongs to the cycle of the stories of cuckoldry such as we find in popular collections like the Sukasa ptati. The story of Bhima and Mahabhima presents a version of a widely current tale illustrating the principle "You reap what you sow.' The story of Dhanyā occurring also in the Kumarapala. bratibodha, has the same motif as a Gujarati folk tale, ghanka ane ghanki ni varta The tale of the male and female wood-worm'. A third version of the same motif is found in the story of the monkey couple transformed into human beings that we come acrorss in some of the tale-groups connected with the life-story of Jambusvāmin (see, e.g., pp. 99-100 in Gunapala's Jambucariya. It also occurs in Jambu's biography given in Hemacandra's Sthavirāvali). Linguistically too the MC. has its several points of interest. Firstly it has one whole story viz.. Sulasakkhānu, in Apabhramsa. It is called Akhyāna as well as Sandhi, and its structure conforms with that of other known poems of the Sandhi-type in Late Apabbramsa As has been stated by the editor (p. 43, footnote), this Sulasāsandhi is found also as a self-contained work preserved separately from the MC. Besides this, MC. has numeron short passages in Apabhramsa. Their value as specimens of the Apabhramsa of Hemacandrats times is quite obvious. Secondly, the Prakrit of the MC. has numerous words, constructions and idioms which nificant for the study of Apabhramsa and Early Gujarati. The following few words and forms, picked up in a casual reading of the first thirtyfive pages only. would be to illustrate the point (Abbreviations: DN.=Dešinamamālā of Hemacandra. SH.Siddabeme of Hemacandra). fagyi (3. 56) gerast (cf. DN. 3, 36; SH. 8, 2, 174; PC, 5, 13, 9 etc.) fifay (3. 65) "a wayward rascal' (cf. the Dimdins of Lāța described in the Padaindia Bhāņa.) इंदोयग (20,3) इन्द्रगोपक (cf. इंदोज at Samdesarasaka, 143). 10. N. Brown, The Story of Kalaka, 1933. 11. A. P. Shah, Sri-Kālakācārya-Kathā-Sangrah, 1949. 12. See pp. 6-22 of the work. 19. H. Jain, Sugandhadasami Katha, 1966, Introduction, pp. 16-18. 14. Samyaktvasaptati. with Sanghatilaka's Commentary, ed., by Lalitvijay Muni, 1916, Page #12 -------------------------------------------------------------------------- ________________ (5, 11, 6, 7.) 'tree'. (cf. or T 'thicket' DN. 3, 57; Guj. 'tree'.) (fem.) (5, 15; 17) front portion of the upper garment covering the lap'. (cf. (masc.) ibid'. DN. 2, 80; Guj ibid', lap'.) a (5. 7) act of sweeping'. (cf. 'sweeper', 363, 1016; बडहारी, बोहारी 'broom' DN 6, 97; Hindi बुहारना, बुहारी) (5, 11, 5, 6, 25) some sweetmeat etc. sent as present to one's kin living afar', (from Pk. भत्त, Sk. भक्त and the diminutive suffix-) cf. Guj. भातल 'home-made lunch taken outside'. (?) (5, 19). The verse line in which this word occurs is as follows: बज्झति तरुवरेसुं चंचलतुरयाण वरवलच्छीओ । The corresponding passage in the Arama sobha in the Samyaktvasaptati commentary of Samghatilaka, written in 1365 A. D., reads तरलतरंगवलच्छा वज्यंति समंतभ तरुमूले । (Here is an obvious mistake for g). The word is the same as चलत्थ (v.1. ) which occurs at Samdeśarāsaka, 169 (in the compound form geffe), and which the Sanskrit commentary renders as तुरङ्गमशाला. The word also occurs in the form of (compounded as ) in the Jain Sanskrit of Purṇabhadra's Pancakhyanaka (composed in 1199). See the glossary in the Harvard Oriental Series edition (No. 11). For the present, the period of currency of the word can be fixed as from 11th to 14th century. We may also note here a few interesting forms and constructions from the MC. (Mulaśuddhi, Gāthā 26) The possessive suffix-16 is found in the form 'broom', Abhidhānacintāmaṇi, and तुभच्च एहि (3, 41 ) . fafe farfer (3, 120) deriving from fanfa fanfe, and meaning fa fa occurs several times in Haribhadra's Apabhramsa epic Neminahacariya composed in 1160 A, D, It occurs in other Prakrit works also composed in or about the twelfth century. The possessive suffix -- (SH. 8, 2, 159; Pischel's Comparative Grammar of Prakrit Languages, § 600) is found in a (v. 1. egen) (20, 18) 'those having wine' and (20, 19) those having meat'. Its connotation here is nearer to Hindi 'vālā,' Gujarati 'vāļā.' garet atafa (6, 13) 'the hot summer gusts blow.' cf. Guj.in the same sense. These instances can be easily multiplied. The index of select words proposed to be given at the end of the second volume will seek to cover data of special lexical importance. These few remarks may suffice to point out the value of MC. Such a precious work of Prakrit narrative literature cannot but attract the attention of a connoisseur like Muni Jinavijayaji. Shri A. M. Bhojak, who has scholarly editions of several important Prakrit works to his credit, is to be congratulated for preparing the present critical edition of 15. This has been already noted by me on p. 104 of my introduction to the Sandesarasaka. 16. See H. C. Bhayani, Three Old Marathi Suffixes', Vidya, 12, 2, 1969, 4-10. To the forms possessive collected there from Early Prakrit literature, qafe occuring in the Nisitha Curni of Jinadasa is to be added. with the belonging to the hostile forces' Page #13 -------------------------------------------------------------------------- ________________ 10 the text at Muniji's instance.11 But as pointed out by Shri Bhojak in his editorial foreword, though the work was ready for the press several years back various circumstances delayed its completion and publication all these years. Now the Prakrit Text Society is glad to publish it. The Society also hopes to bring out the remaining portion of the text at an early date. March 1, 1971 H. C. Bhayani Ahmedabad 17. Here it may be pointed out that in the introduction to Silānka's Cau pannamahapurisacariya (P. 47) Shri Bhoiak has drawn our attention to Devacandra Suri's indebtedness to Śīänka regarding the story of Candana and Brahrnadatta. It is to be hoped that he will also dal with this aspect of the subject in his introduction to the second volume of the Mulaśuddhi. www.janelibrary.org Page #14 -------------------------------------------------------------------------- ________________ सम्पादकीय प्रस्तुत ग्रन्थ के सम्पादन-संशोधन में टीका की चार प्रतियों का सम्पूर्ण उपयोग किया गया है। इन चार प्रतियों की संज्ञा A. B. C. और D. दी गई है । इसके अतिरिक्त एक टीका की प्रति का भी उपयोग कहीं कहीं किया गया है । टीका की इस पांचवीं प्रति की संज्ञा E दी गई है। टीका की इन पांच प्रतियों के सिवाय 'मूलशुद्धिप्रकरण' मूल की एक प्रति का भी यहाँ सम्पूर्ण उपयोग किया गया है। यह प्रति पाटण के भण्डार की प्रकीर्णक संग्रह की ताडपत्रीय प्रति है। उसमें अनेक प्रकरणों के साथ मूलशुद्धिप्रकरण भी दिया गया है। मूल की इस प्रति की संज्ञा भी E ही दी गई है । अतः जहाँ मूल गाथा के पाठभेद में E संज्ञा हो वहाँ उस पाठभेद को मूल की ताडपत्रीय प्रति का समझना चाहिए । तथा टीका के पाठभेद में जहाँ E संज्ञा हो वहाँ उस पाठभेद को टीका की E प्रति का पाठभेद समझा जाय । उक्त प्रतियों का परिचय इसप्रकार हैA संज्ञक प्रति यह प्रति श्री हेमचन्द्राचार्य जैन ज्ञानमन्दिर (पाटण) में स्थित श्री संघ जैन ज्ञानभण्डार की है और यह कागद पर लिखी हुई है। सूची में इसका क्रमाङ्क १४१५ है । २६४ पत्रात्मक इस प्रति की लम्बाई चौड़ाई १०x४॥ इंच प्रमाण है। प्रथम पत्र की पहली और अन्तिम पत्रकी दूसरी पृष्ठि कोरी है। प्रत्येक पत्रकी प्रत्येक पृष्ठि में १५ पंक्तियाँ हैं । और प्रत्येक पंक्ति में ६० अक्षर हैं प्रत्येक पृष्ठि के मध्य में कोरा भाग रखकर शोभन बनाया गया है। इसकी स्थिति मध्यम और लिपि सुन्दर है। इस प्रति के अन्त में लेखक की प्रशस्ति-पुष्पिका नहीं है । अनुमानतः इस प्रति का लेखनसमय विक्रमीय १७ वीं सदो का होना चाहिए। B संज्ञक प्रति - यह प्रति भी उपर्युक्त ज्ञानमन्दिर में स्थित श्री वाडीपार्श्वनाथ जैन ज्ञानभण्डार की है और यह कागद पर लिखी हुई है । सूचि में इसका क्रमांक ७०७३ है । २७५ पत्रात्मक इस प्रति की लम्बाई चौड़ाई १०॥४४॥ इंच है । प्रत्येक पत्र की प्रत्येक पृष्ठि में १५ पंक्तियाँ हैं । और प्रत्येक पंक्ति में ५६ अक्षर हैं। प्रत्येक पत्र की प्रत्येक पृष्ठि के मध्य में कोरा भाग रखकर उसके मध्य में लालरंग का गोलाकार शोभन बनाया है । उसी तरह पत्र की दूसरी पृष्ठि के दोनों तरफ मार्जिन के मध्यभाग में लालरंग का गोलाकार शोभन किया हुआ है। इसकी लिपि सुन्दर और स्थिति मध्यम है । अन्त में लेखक की प्रशस्तिपुष्पिका नहीं है। अनुमानतः इसका लेखनसमय विक्रम का १५वाँ शतक होना चाहिए। C संज्ञक प्रति ___ यह प्रति श्री कच्छी दशा ओसवाल जैन महाजन हस्तक के अनन्तनाथजी महाराज के मन्दिर (मुंबई) में रहे हुए ज्ञान भण्डार की है। भण्डार की सूचि में इसका नम्बर १४२८ है। पुरातत्त्वाचार्य मनिजी श्री जिनविजयजी ने वि. सं. २००१ की साल में यह प्रति उपयोग करने के लिए मुझे दी थी। इसके कुल पत्र ३८४ हैं। ३८३ ३ पत्र की दूसरी पृष्ठि की पांचवीं पंक्ति में मूलशुद्धिप्रकरणटीका की Page #15 -------------------------------------------------------------------------- ________________ समाप्ति के बाद समस्त ग्रन्थगत कथाओं की सूचि दी है। वह ३८४ ३ पत्र की दूसरी पृष्ठि में पूर्ण होती है। प्रत्येक पत्र की प्रत्येक पृष्ठि में १३ पंक्तियां हैं। प्रत्येक पंक्ति में कम से कम ३८ और अधिक से अधिक ४८ अक्षर हैं। स्थिति अच्छी है और लिपि सुवाच्य है । इसकी लम्बाई चौड़ाई १०.१४५ इंच प्रमाण है। अन्त में लेखक ने मात्र लेखनस्थल और लेखनसमय ही दिया है। वह इस प्रकार है"अहम्मदावादनगरे सं. १९४८ भादरवा शुदि ११ ॥" । D संज्ञक पति सेठ श्री डोसाभाई अभेचन्द जैनसंघ (भावनगर) के भण्डार की यह प्रति भी पुरातत्त्वाचार्य मुनि श्री जिनविजयजी ने मुझे 'C' संज्ञक प्रति के ही साथ उपयोग करने के लिए दी है । इसके पत्र २५९ है। २५८ वें पत्र में मूलशुद्धिप्रकरणटीका पूर्ण होती है । २५९वें पत्र में समग्रग्रन्थगत कथाओं की सूची दी है। प्रत्येक पत्र की प्रत्येक पृष्ठि में १५ पंक्तियाँ हैं। कम से कम ४० और अधिक से अधिक ७० अक्षरों वाली एक पंक्ति है । स्थिति अच्छि और लिपि सुवाच्य है। इसकी लम्बाई चौड़ाई १०.४॥ इंच है। अन्त में लेखक की पुष्पिका आदि कुछ भी नहीं है । अनुमानतः इसका लेखनसमय वि० २० वाँ शतक कहा जा सकता है। E संज्ञक प्रति (मूलशुद्धिटीका) ___ श्री लालभाई दलपतभाई भारतीय संस्कृति विद्यामन्दिर (अहमदाबाद) में स्थित अनेक हस्तलिखित ग्रन्थसंग्रहों में से पूज्यपाद आगमप्रभाकरजी मुनिवर्य श्री पुण्यविजयजी महाराज के विशाल ग्रन्थसंग्रह की यह प्रति है। और यह कागज पर लिखी हुई है। यह प्रति आज से२० वर्ष पहले पू० पा. मु. श्री पुण्यविजयजी महाराजको मिली थी। उस समय प्रस्तुत ग्रन्थ का संशोधन कार्य पूरा हो गया था फिर भी उसी समय ही इस प्रति को उनके पास से लेकर पाठभेदादि के अनेक स्थानों को मिलाते समय निश्चि किया कि यह प्रति तो अशुद्ध है ही फिर भी यह 'C' और 'D' संज्ञक प्रति के प्राचीन कुल की है। इसी वजह से इस प्रतिका सम्पूर्ण उपयोग नहीं किया । मूलशुद्धियीकाकार आ० श्री देवचन्द्रसूरिजी की प्रशस्ति में किसी किसी स्थान पर 'C' और 'D' संज्ञक प्रति में अक्षरों के स्थान खाली रखे हुए हैं, वे' सब स्थान इस प्रति में सम्पूर्ण हैं। इस दृष्टि से यह प्रति उपयोगी हो गई है। A और B संज्ञक प्रति. में तो प्रशस्ति अपूर्ण ही मिलती है । इस प्रति में टीकाकार की प्रशस्ति को किसी विद्वान ने संशोधित की है। यहाँ प्रशस्ति के सातवें पद्य में [C और D प्रति में] कतिपय खाली रखे हुए अक्षरों के स्थान में "गुणसेमसूरिः' लिखा हुआ था । उसको सुधारकर किसी ने 'गुणसोमसूरिः' किया है। जबकि वस्तुतः वहाँ 'गुणसेनसूरिः' होना चाहिए, कारण कि आ० श्री देवचन्द्रसूरिरचित प्राकृतभाषानिबद्ध 'संतिनाहचरियं' शान्तिनाथचरितम् (अप्रकाशित) की ग्रन्थकारकृत प्रशस्ति में 'गुणसेणसूरि'नाम मिलता है। इससे स्पष्ट मालूम होता है कि इस प्रशस्ति के संशोधक ने गहरी चिकित्सा नहीं की है, ऐसा कह सकते हैं । प्रस्तुत प्रशस्ति के पाठ के अतिरिक्त समग्र ग्रन्थ में किसी ने कुछ भी संशोधन नहीं किया है। इस प्रति के लेखक ने जिस प्रति पर से नकल की है उस प्रति में, इस प्रति के बारह पत्र जितने पाठवाले पत्रों के बदले आ० श्री शीलांकसूरिरचित आचारांगसूत्रटीका की प्रति के पत्रों ने स्थान पा लिया होगा, इससे इस प्रति के ४६ वें पत्र की दूसरी पृष्ठि की ११ वीं Page #16 -------------------------------------------------------------------------- ________________ Sha पंक्ति के अन्तिम दो अक्षरों से ५८ वें पत्र की दूसरी पृष्ठि की आठवीं पंक्ति (अंत्य पांच अक्षर के अतिरिक्त) तक का ग्रन्थसंदर्भ आचारांगसूत्र के दूसरे अध्ययन के प्रथम उद्देश की टीका का .. है। अर्थात् प्रस्तुत, मुद्रित ग्रन्थ के ७३ वें पृष्ठ की १६ वीं पंक्ति में आये हुए 'छलिओ' शब्द के 'छ' के बाद से ९६ वें पृष्ठ की १६ वीं पंक्ति में आये हुए 'पडिलाहिया' शब्द में आये हुए 'ला' तक का मूलशुद्धिीका का ग्रन्थसंदर्भ प्रस्तुत 'E' प्रति में नहीं है किन्तु उसके बदले आचारांगसूत्रटीका का सूचित पाठ है। इस प्रति की पत्रसंख्या २५२ है। प्रथम पत्र की प्रथम और अन्तिम पत्र की दूसरी पृष्ठि कारी है । २५२ वें पत्र को प्रथम पृष्ठि की चौथी पंक्ति में समग्र ग्रन्थ पूर्ण होता है। प्रत्येक पत्र की प्रतीक पृष्ठि में १५ पंक्तियाँ हैं । प्रत्येक पंक्ति में कम से कम ५२ और अधिक से अधिक ५८ अक्षर हैं। किसी किसी में ४९ अक्षर भी मिलते हैं। प्रत्येक पृष्ठि के मध्य में अलिखित कोरा भाग रखकर सुन्दर शोभन बनाया हुआ है। इसकी लिपि सुन्दरतम है और स्थिति भी अच्छी है। इसकी लम्बाई चौडाई १०॥.२४४। इंच प्रमाण है । प्रति के लेखक की पुष्पिका नहीं है । अनुमानतः इसका लेखनसमय विक्रम की १७ वीं सदी का पूर्वार्द्ध होना चाहिए । इस प्रति को लिखाने के कितनेक समय के बाद लालशाही से लिखी हुई एक छोटी सी पुष्पिका भी इसमें है और वह इस प्रकार है-“साह श्री वच्छासुत साह सहस्रकिरणेन पुस्तकमिदं गृहीतं सुतवर्द्धमान[-]शांतिदासपरिपालनार्थ" । इस पुष्पिका पर से यह मालूम होता है कि सहस्रकिरण नामके श्रेष्ठी ने अपने ग्रन्थभण्डार के लिए यह प्रति (?)मूल्य से खरिदी होगी। इस श्रेष्ठी ने स्वयं ग्रन्थ लिखाकर और दूसरी जगह से ग्रन्थ प्राप्त कर एक ग्रन्थसंग्रह किया होगा क्योंकि इस श्रेष्ठी द्वारा लिखाई हुई और प्राप्त कि हुई प्रतियों के अन्त में लिखाई हुई ऐसी छोटी२ पुष्पिका वाली अनेक पोथियां मेरे देखने में आई हैं। इस श्रेष्ठी द्वारा लिखाये हुए नन्दीसूत्र का तो हमने उपयोग भी किया है, देखिये श्री महावीर जैन विद्यालय संचालित आगम प्रकाशन विभाग द्वारा प्रकाशित "नंदिसुत्तं अणुओगद्दाराइं च' ग्रन्थ का सम्पादकीय का पृ० २ । 'E' संज्ञक प्रति (मूलशुद्धिप्रकरण-मूल) - जैसा कि प्रारंभ में बताया है, यह छोटी छोटी रचना के संग्रह वाली ताडपत्रीय प्रति पाटन के किस ज्ञानभण्डार की थी यह अब मेरे स्मरण में नहीं है। इस प्रतिका उपयोग आज से २४ वर्ष पूर्व किया था। 'उपरोक्त प्रतियों में से c और D संज्ञक प्रति अति अशुद्ध है। फिर भी सम्पादन कार्य में जिन जिन स्थानों में A और B संज्ञक प्रतिओं के पाठ शंकित थे वहाँ इन दो प्रतियों का उपयोग हुआ है। और जहाँ जहाँ A. B संज्ञक प्रतियों के पाठ नष्ट हो गये हैं वहाँ वहाँ इन दो प्रतियों ने उसे पूरा करने में सहयोग दिया है, (देखो चतुर्थ पृष्ठ की ११ वीं और ३२ वें पृष्ठ की आठवीं टिप्पनी)। यद्यपि ये दो प्रतियाँ (c.D) अर्वाचीन और अशुद्धत्तर है फिर भी सम्पादनकार्य में महत्त्व की सिद्ध हुई है। ये दो प्रतियां (c.D) विक्रम की २० वीं सदी में लिखाई हुई होने पर भी इसमें कतिपय स्थानों में 'थथथथ' और 'छछछछ' जैसे अर्थशून्य अक्षरों का निष्कारण लेखन हुआ है । इससे यह निश्चित .कहा जा सकता है कि यह प्रति ताडपत्रीय परम्परा की है । ताडपत्रीय प्रतियों के पत्र में जहाँ जहाँ दरारे पड़ी हो, अथवा लिखते समय अक्षरों के बिगड़ने की Page #17 -------------------------------------------------------------------------- ________________ जहाँ २ संभावना हो वहाँ मुख्यतः प्रतिलिपिकार को पाठपतन का भ्रम न हो उसके लिए उतने स्थान को रिक्त न रखकर 'थथथथथ' अथवा 'छछछछछ' ऐसे फल्गु अक्षरों से भर दिया जाता था । प्रस्तुत ग्रन्थ के मेटर का संशोधन होने के बाद ही मूलशुद्धिप्रकरणटीका की जो 'E' संज्ञक प्रति मिली है यह c और D प्रति के कुल की प्राचीन प्रति है । ७७ वें पृष्ठ में आई हुई मूल की १९ वी गाथा के अन्त में आया हुआ 'वराओ' शब्द के स्थान में टीका में 'पराओ' शब्द प्रतीक के रूप में दिया है। उससे उपयुक्त प्रतियों में टीकाकारसम्मत मूलपाठ कचित् नहीं भी मिला ऐसा कह सकते हैं । टीकाकार ने मूलकी सम्पूर्ण गाथाओं को उद्धृतकर के टीका की रचना की है। अतः टीका की प्रतियों में मूलपाठ सम्पूर्ण है ऐसा समझना चाहिए। संशोधन... यहाँ उपर बताई गई प्रतियों में से जिस प्रति का पाठ सुसंगत लगा है उस को मूल में स्वीकृत करके शेष प्रतियों के पाठ टिप्पण में दिये गये हैं। जहाँ मूलगाथा के शब्द को टीका में प्रतीक रूप से लेकर उसका संस्कृत में अर्थ किया गया है वहाँ मूलगाथा के उन शब्दों को "" ऐसे अवतरण चिह्न के मध्य में रख दिये हैं। जहाँ मूलगाथा के विभक्त्यन्त प्राकृत शब्द के संस्कृत पर्याय लिखकर उन संस्कृत पर्यायों का अर्थान्तर टीका में बताया गया है वहाँ मूल के उस प्राकृत शब्द के संस्कृत पर्याय को ' ' ऐसे अवतरण चिह्न के मध्य में रख दिए हैं। जहाँ मूल के सामासिक वाक्य में आए हुए प्राकृत शब्द के संस्कृत पर्याय लिखकर उसका अर्थान्तर टीका में बताया है वहाँ मूल के समासगत उन प्राकृत शब्द के संस्कृत पर्याय और उनके अर्थान्तर के वीच में =ऐसा चिह्न दिया गया है । वाचकों की अनुकूलता के लिए ग्रन्थगत कथाओं में उन कथाओं के पात्रों के वक्तव्य को ' ' ऐसे और आवश्यक हो वहाँ " " ऐसे अवतरण चिह्नों के मध्यमें रख दिये हैं। शेष चिह्नों के सम्बन्ध में प्राकृतग्रन्थ परिषद् के तीसरे ग्रन्थाङ्क रूप से प्रसिद्ध "चउप्पन्नमहापुरिसचरियं" ग्रन्थ की प्रस्तावना का पृ. ३७ को देखने का सूचन करता हूँ। उपर बताये गये चिह्नों की एवं प्रतियों की संज्ञा तथा ग्रन्थान्तर के पाठ की गाथाओं के अलग टाइप रखने आदि की पसन्दगी आज से २५ वर्ष पहले भारतीय विद्याभवन मुंबई के सम्मान्य नियामक एवं श्री सिंघी जैन ग्रन्थमाला के प्रधान सम्पादक और संचालक पुरातत्त्वाचार्य मुनिजी श्री जिनविजयजी ने निर्णीत कर दी थी । प्रस्तुत विशाल ग्रन्थ में आये हुए ग्रन्थान्तर के अवतरणों का सम्पूर्ण पृथक्करण करना मेरे लिये मुश्किल था फिर भी आज से २५ वर्ष पूर्व के मेरे तथाप्रकार के अतिस्वल्प अभ्यास के अनुसार उन अवतरणों को अलग टाईप में देने का प्रयत्न किया है जो अपर्याप्त है । यहां ग्रन्थान्तर की अनेक सुभाषित गाथाओं का तो पृथक्करण करना अशक्य ही है। ग्रन्थ और ग्रन्थकार आदि के विषय में विशेष जानकारी दूसरे भाग की प्रस्तावना में देना मैने उचित माना है। Page #18 -------------------------------------------------------------------------- ________________ वृत्ति, व्याख्या आदि शब्दों को उन उन ग्रन्थों की टीका के रूप में पहचानना यह एक प्रवाह है । इसमे वर्षों पहले के मेरे इस प्रकार के प्रवाह के संस्कार से प्रस्तुत ग्रन्थ का नाम 'मूलशुद्धिप्रकरणटीका' दिया है । किन्तु ग्रन्थकार ने प्रस्तुत टीका को व्याख्या (पृ० १ पं० ८), विवरण (प्रत्येक स्थानक के अन्त की पुष्पिकामें) और वृत्ति ( टीकाकार की प्रशस्ति का १०वाँ और १५ वाँ पद्य) के नाम से कहा है। प्रस्तुत प्रथम भाग में रही हुई अशुद्धियों का शुद्धिपत्रक दिया गया है। उसके अनुसार सुधारकर पढ़ने का मेरा सूचन है । - पूज्यपाद पुरातत्त्वाचार्य मुनि श्री जिनविजयजी (मुनिजी) ने २५ वर्ष पहले मेरी योग्यता का विचार करके श्री सिंघी जैनग्रन्थमाला में यह ग्रन्थ प्रकाशित करने के लिए मुझे सम्पादन के लिए दिया था इसके लिये मैं उनका, अनेक उपकारों के स्मरण पूर्वक विनीत भाव से आभार व्यक्त करता हूँ। प्रेस आदि की अव्यवस्था और पूज्य मुनिजी राजस्थान सरकार द्वारा प्रस्थापित राजस्थान प्राच्यविद्याप्रतिष्ठान के सम्मान्य नियामक के स्थानपर होने के कारन प्रस्तुत ग्रन्थ के मुद्रण में सुदीर्घ समय बीत गया, मैं भी पूज्यपाद आगमप्रभाकरजी विद्वद्वर्य मुनि श्री पुण्यविजयजी महाराज के आदेश से प्राकृत ग्रन्थ परिषद् [PRAKRTATEXT SociETy] में और उसके बाद श्रीमहावीर जैन विद्यालय संचालित 'आगम प्रकाशन विभाग' में नियुक्त हुआ । ऐसे समय प्राकृत ग्रन्थ परिषद् के सम्मान्य मंत्री एवं श्री लालभाई दलपतभाई भारतीय संस्कृति विद्यामंदिर के मुख्य नियामक, भारतीय दर्शनों के गम्भीर अभ्यासी श्री दलसुखभाई मालवणियाजी ने पूज्य मुनिजी से परामर्श करके इस रुके हुए प्रकाशन की उपयोगिता जानकर इसे प्राकृत ग्रन्थ परिषद् से प्रकाशित करने का निर्णय लेकर मेरे कार्य में जो प्रोत्साहन दिया उसके लिए मैं श्री मालवणियाजी के प्रति ऋणिभाव व्यक्त करता हूँ। मैं जो कुछ भी यत् किंचित् संशोधनकार्य करता हूँ उस में जहाँ कहीं भी शंकित स्थान आते हैं उनका समाधान प्राप्त करने के लिए पूज्यपाद आगमप्रभाकरजी मुनिवर्य श्री पुण्यविजयजी महाराज का अमूल्य समय ३५ वर्ष से लेता आ रहा हैं। इन उपकारी पुरुष की ऋणवृद्धि भी मुझे सविशेष धन्यता का अनुभव करा रही है। __ इस ग्रन्थ का संस्कृत में लिखा हुआ विषयानुक्रम देखकर योग्य सूचन करने के लिए पं. श्री हरिशंकरभाई अंबाराम पंड्या का मैं आभारी हूँ। २४ से २८ फार्म और सम्पादकीय आदि के मुद्रण में श्रीरामानन्द प्रिन्टिंग प्रेस के मुख्य संचालक स्वामी श्रीत्रिभुवनदासजी शास्त्रीजी ने जो सहकार दिया है उसके लिए उनके प्रति कृतज्ञभाव प्रकट करता हूँ। श्री महावीर जैन विद्यालय संचालित आगम प्रकाशन विभाग लणसावाडा-मोटी पोळ जैन उपाश्रय विद्वज्जनविनय अहमदाबाद-१ अमृतलाल मोहनलाल भोजक Page #19 -------------------------------------------------------------------------- ________________ पृष्ठाङ्कः पंकिः अशुद्धम् २ ४ "" 33 ९ 33 ११ دو ,, am w form " १३ १६ २० २१ २२ २३ 22 "" २५ "3 २८ २९ • ३१ ३४ ३५ ३७ ३८ ४२ ४८ ५६ ५७ ५९ ६१ ६४ ६८ ७१ ८१ ८३ ८४ ८७ ९५ १०१ १०३ 23 mm 2° १४ ३३ १० ३१ १० १९ १ ५ १४ २८ २० ११ २५ ३ १७ ६ ८ ३० ३ 8 २४ १८ २ १५ & 20 १४ १० २३ १२ ७ १५ 7x & N v w x y १८ ४ १ २८ २९ ३२ ६ ३५ १८ कम् सिद्धिं याति जिणसासणे तत्थेवा थेववेलंग की करन्ति समागय जिनशासने cD जिनशासने AB जिणसासणे णोत्तर - प तुरिय-तु "वत्तेणं" पवा 'जहा भ विनय - वै मच्चव उत्त उष्फुल 'जणयाण वसई दट्ठण घेत्तण नयर अहम दट्ठण 'उत्ताणि एग खज्जत तू गामिण जेठा पाडि दट्टण तमाका ताहि विकित्सा I मह प दट्टण विरूपा दे ● त्यपि श वर्धन अक्खथ 10 'तणयस् शोधनीयम् काम् 'सिद्धि' याति शुद्धिपत्रकम् 'तस्थेवा' थेववेलं ग कीए य करति समागया गोत्र-प तुरिय 'वत्तेणं' पज्जुवा जहा भ विनय - a मच्चुव उफुल 'जणयाणं' 'वसई' दहूण "नयरं अहम दद्रठूण 'उत्ताणिएग खज्जतत् गामिण जे पडि 1 ददठूण गतं का ताहि विचिकित्सा मह दहूण विरूपदे' "त्यपिश वर्धनं अक्ख 10cD 'तणयस्स * पृष्ठाङ्कः पंक्तिः अशुद्धम् वयस अपरि १०३ १२० १२३ " १३५ १४३ १४४ १४५ १४८ १५० وا " १५७ १७५ १७७ १७८ "" " १७९ "" १८६ १८७ १८९ १९१ १९२ ور "" १९३ १९४ " १९५ "" १९७ " २०५ २०७ २०८ २१५ २१६ २१९ २२४ 33 * * * १८ २ २१ ३३ ३३ ३२ १४ १६ शीर्षके ६ 33 २३ २५ १३ ३० ६ १४ ३४ ६ ३३ ३१ २ २३ ९ २८ ~ ~ ~ ~ 22 * + *** ३३ १ २ २३ २४ २४ २७ २१ १० २८ ६ ३३ ९ ११ ३२ ८ ३० ABवयं 14CA 8c0 पणामनम् निस्पृहं तृतीय तू विम्हयखे इस इयो पडि तलोक' दट्ठण तलोक्क' 98 ठावियो 9 7e तंगधार [] (च्छा) चि संबायइ सव्वं जम्मंतर ABसंवय वीसरियं !' ●म्मी, 'अज्जे कहिये साख्यानकं जणएव a4 षियं बसंत एतिय कुलघर 2 G उ मोता संपयसंती विजियाबु शोधनीयम् वयणे अपरि वयं cDतयं 'पुच्छ' 14A 8 c D ● प्रणामनम् निःस्पृहं चतुर्थ घेत्तण 6 विम्यक्खि इस ' इओ 'पडि तेलोक दट्ठूण तेलोक 9 ठाविओ 9cD 7c 'तिगंधार' []च (r) "fa संवयइ सव्वं, जं [ ? विसंवयइ तं] जम्मंतरे 21CD संवायइ वीसरियं, ! 'म्मी' "अज्जे कहिये " सकथानकं 'जणवए पियं वसंत कुलघरं एत्तियं 2 c मोतुं ता संपय संती विजिया बु 52 संपुच्छ Page #20 -------------------------------------------------------------------------- ________________ विषयानुक्रमः विषयः मङ्गलम् . १-३ सम्यग्दर्शनप्राप्त्युपायाः, सम्यक्त्वप्रतिपत्तिक्रमः, प्रतिपन्नसम्यक्त्वस्याकल्प्याचारनिरूपणं च ३-५ सम्यक्त्वस्य भूषण-दूषण-लिङ्ग-श्रद्धान-च्छिण्डिका-स्थानकाख्यं द्वारषट्कम् सम्यक्त्वस्य प्रथमं भूषणद्वारम् जिनशासननिपुणता-प्रभावना-तीर्थसेवा-भक्ति-स्थिरत्वाख्यानि पञ्च सम्यक्त्वभूषणानि जिनशासननिपुणताख्ये प्रथमे सम्यक्त्वभूषणे आर्द्रकुमारकथानकम् प्रभावनाख्ये द्वितीये सम्यक्त्वभूषणे आर्यखपुटाचार्यकथानकम् । १३-१४ तीर्थसेवाख्ये तृतीये सम्यक्त्वभूषणे द्रव्यतीर्थसेवाविषयकं अन्तर्गत एलकाक्षकथानक-गजाग्रपदपर्वतनामोत्पत्तिकथा'समेतं आर्यमहागिरिकथानकम् १५-१९ तीर्थसेवाख्ये तृतीये सम्यक्त्वभूषणे भावतीर्थसेवाविषयकं भीम-महाभीमकथानकम् २०-२२ भक्त्याख्ये चतुर्थे सम्यक्त्वभूषणे जिनभक्तिविषयकं आरामशोभाकथानकम् २२-३४ भक्त्याख्ये चतुर्थे सम्यक्त्वभूषणे साधुभक्तिविषयकं शिखरसेनकथानकम् ३४-४३ स्थिरत्वाख्ये पञ्चमे सम्यक्त्वभूषणेऽपभ्रंशभाषानिबद्धं सुलसाख्यानकम् ४३-५६ सम्यक्त्वस्य द्वितीयं दूषणद्वारम् । ५६-६६ शङ्का-काङ्क्षा-विचिकित्सा-कुतीर्थिकप्रशंसा-कुतीर्थिकाभीक्ष्णसंस्तवनाख्यानि पञ्च सम्यक्त्वदूषणानि शङ्काख्ये प्रथमे सम्यक्त्वदूषणे श्रीधरकथानकम् ५६-५७ काङ्क्षाख्ये द्वितीये सम्यक्त्वदूषणे इन्द्रदत्तकथानकम् ५८-५९ विचिकित्साख्ये तृतीये सम्यक्त्वदूषणे पृथ्वीसार-कीर्तिदेवकथानकम् ५९-६४ कुतीर्थिकप्रशंसाख्यं चतुर्थे सम्यक्त्वदूषणम् कुतीर्थिकाभीक्ष्णसंस्तवनाख्ये पञ्चमे सम्यक्त्वदूषणे जिनदासकथानकम् सम्यक्त्वस्य तृतीयं लिङ्गद्वारम् ६६-६७ क्षान्ति-संवेग-निर्वेद-अनुकम्पा-अस्तित्वभावाख्यानि पञ्च सम्यक्त्वलिङ्गानि सम्यक्त्वस्य चतुर्थ श्रद्धानद्वारम् ६७-६८ जीवादिवस्तुपरमार्थसंस्तव-सुदृष्टभावयतिसेवना-व्यापन्नदृष्टिवर्जन-कुदृष्टिवर्जनाख्यानि चत्वारि सम्यक्त्वस्य श्रद्धानानि .६७-६८ सम्यक्त्वस्य पञ्चमं छिण्डिकाद्वारम् ६८-७३ राजाभियोग-गणाभियोग-बलाभियोग-सुराभियोग-कान्तावृत्ति-गुरुनिग्रहाख्याः सम्यक्त्वस्य षट् छिण्डिकाः प्रथमायां राजाभिग्रहच्छिण्डिकायां कार्तिकश्रेष्ठिकथानकम् ६९-७० ६८ Page #21 -------------------------------------------------------------------------- ________________ विषयः द्वितीयायां गणाभियोगच्छिण्डिकायां रङ्गायणमल्लकथानकम् तृतीयायां बलाभियोगच्छिण्डिकायां जिनदेवकथानकम् चतुर्थ्यां सुराभियोगच्छिण्डिकायां कुलपुत्रकथानकम् पञ्चम्यां कान्तारवृत्तिच्छिण्डिकायां सुराष्ट्राश्रावककथानकनिर्देशः षष्ठयां गुरुनिग्रहच्छिण्डिकायां देवानन्दकथानकम् सम्यक्त्वस्य षष्ठं स्थानकद्वारम् जीवास्तित्व- जीवनित्यत्व- जीवकर्तृत्व- जीववेदकत्व-निर्वाणास्तित्व-निर्वाणोपायाख्यानि षट् सम्यक्त्वस्थानानि सम्यक्त्वमाहात्म्यम् अवाप्तसम्यक्त्वविधेयस्य वक्तव्ये सप्तस्थानकप्रवृत्तिनिरूपणम् जिनबिम्ब-जिनभवन-जिनागम-साधुकृत्य - साध्वीकृत्य - श्रावक कृत्य-श्राविकाकृत्याख्य सप्तस्थानकनामनिरूपणम् जिनबिम्बाख्यं प्रथमं स्थानकम् जिनप्रतिमानिर्मापण-तदष्टप्रकार पूजोपदेशः अष्टप्रकारपूजाप्ररूपणम् पुष्प - गन्धपूजा स्वरूपनिरूपणम् पुष्पपूजायां धन्याकथानकम् धूप-दीप-अक्षत-फल-घृत-जलपूजास्वरूपनिरूपणम् जिनपूजायाः सर्वदुःख विमोचकत्वम् जिनपूजाया विशिष्टसुखदायकत्वम् प्रथमस्थानकोपसंहारः [जिनप्रतिमा निर्मापण तत्पूजा - यात्राद्युपदेशः ( पृ० ८५-८६ ), नूतन - जिनबिम्बकरणात् सीदत्परकृत जिनबिम्बपूजनस्य बहुगुणत्वम् (पृ० ८७), जिनबिम्ब-चैत्यद्रव्ययोः रक्षण-वर्द्धनविषयकः कर्तव्योपदेशश्च ( पृ० ८७-८८) ] जिनभवनाख्यं द्वितीयं स्थानकम् जिनमन्दिरनिर्माणोपदेशः [जिनमन्दिरवर्णनम्, 'कानि जिनायतनानि निदर्शनीकृत्य केषु स्थानेषु जिनमन्दिराणि विधापयेत् ?' एतन्निरूपणं च ] जन्मान्तरोपात्तपुण्यसम्प्राप्तसम्पदा शुभाशयेन परमादरेण च जिनमन्दिर निर्माणोपदेशः चैत्यद्रव्यरक्षाविषये संकासश्रावकजीवकथानकम् जिनभवननिर्माणविषये सम्प्रतिनृपकथानकम् द्वितीयस्थानकोपसंहारः [जिनमन्दिरार्थं द्रव्य-भूमि- गोकुलदानोपदेशः, जीर्णशीर्णजिनालयोद्धारोपदेशश्च ] पृष्ठाङ्कः ७०-७१ ७१ ७१-७२ ७२ ७२-७३ ७३-७४ ७३-७४ ७४-७५ ७५-७६ ७६ ७७-८८ ७७-७८ ७८-८३ ७८ ७८-८२ ८२-८३ ८३-८४ ८५ ८५-८८ ८९-१११ ८९-९२ ९३ ९३-९५ ९५ - ११० ११०-१११ Page #22 -------------------------------------------------------------------------- ________________ १२१ १४०-१४२ विषयः जिनागमाख्यं तृतीय स्थानकम् ११२-१४२ जिनवचन(जिनागम)माहात्म्यम् ११२-११५ लौकिकधर्मविषये प्रामधर्मनिरूपकं नागदत्तकौटुम्बिककथानकम् ११३-११४ नाथ-बन्धु-चक्षुः-जननी-जनक-सार्थवाह-हस्तालम्बकपुरुष-भाण्डागार-चिन्तामण्युपमाभिर्जिनागमस्वरूपप्ररूपणम् ११६-११८ जिनागमादर-बहुमानमाहात्म्यं जिनागमप्रामाण्यप्ररूपणं च ११८-११९ जिनागमश्रवणानादरे मन्दपुण्यतायाः कथनम् , एतद्विषये वसुदत्तकथानकं च ११९-१२१ जिनागमापमान-जिनाज्ञाव्यतिक्रमदोषनिरूपणम् जिनागममाहात्म्यप्ररूपणम् १२१-१२२ त्राण-महानायक-स्वजन-जननी-जनक-मित्र-सुगति-मति-द्वीपत्वेन जिनागमस्य निर्देशः १२२ जिनागमस्य खण्डितत्वे कालदोषप्रभावकथनम् , एतद्विषये कालकाचार्यकथानकं च १२३-१३४ विद्यमानजिनागममहिमा, एतद्विषये रौहिणेयकथानकं च १३४-१३९ जिनागमपठनानुष्ठानप्ररूपणम् १३९ गुरूणां पुस्तकानां च जिनागमसाधनरूपत्वेन निरूपणम् १३९-१४० जिनागमलेखन-पूजा-दान-श्रवण-वाचन-स्वाध्यायाधुपदेशः, तृतीयस्थानकोपसंहारश्च साधुकृत्याख्यं चतुर्थ स्थानकम् १४३-२२४ साधुपर्युपास्तिनिरूपणम् , साधुमाहात्म्यं च १४३-१४४ साधुषु काय-वाङ्-मनोविनयकर्तव्यस्य निरूपणम् १४४-१४६ साधुवर्णवादप्ररूपणम् साधुभ्योऽशनादि-पीठ-फलकादि-धर्मोपकरणानां दानस्योपदेशः १४६-१४८ साधुभ्योऽशनादीनां दानस्य माहात्म्यकथने दृष्टान्ताः १४८ अशनादिदानविषये इहलोकफलसंसूचकं मूलदेवकथानकम् १४९-१५९ अशनादिदानविषये इहलोकफलसंसूचकं देवधरकथानकम् १६०-१६९ अशनादिदानविषये इहलोकफलसंसूचकं देवदिन्नकथानकम् अशनादिदानविषये इहलोकफलसंसूचकं अभिनवश्रेष्ठिकथानकम् १७९-१८० अशनादिदानविषये परलोकफलसंसूचकं धनसार्थवाहकथानकम् १८०-१८२ अशनादिदानविषये परलोकफलसंसूचकं ग्रामचिन्तकोदाहरणम् १८२-१८५ अशनादिदानविषये परलोकफलसंसूचकं श्रेयांसकथानकम् १८५-१९७ अशनादिदानविषये परलोकफलसंसूचकं चन्दनार्याकथानकम् १९७-२०३ अशनादिदानविषये परलोकफलसंसूचकं द्रोणकाख्यानकम् २०३-२०९ अशनादिदानविषये परलोकफलसंसूचकं सङ्गमकाख्यानकम् २०९-२१५ अशनादिदानविषये परलोकफलसंसूचकं कृतपुण्यकाख्यानकम् २१५-२२१ साधुशय्यादानोपदेशः, साधुमाहात्म्यम् , शय्यादानमाहात्म्यम् , साधुप्रतिपत्युपदेशः, चतुर्थस्थानकोपसंहारश्च २२१-२२४ Page #23 -------------------------------------------------------------------------- ________________ Page #24 -------------------------------------------------------------------------- ________________ श्रीमद्देवचन्द्रसूरिसन्दृब्धटीकोपेतं प्रद्युम्नसूरिविरचितं 'स्थानकानि'इत्यपरनामकं मूलशुद्धिप्रकरणम् । ___ॐ नमः सर्वज्ञाय। बालत्वे शैलराजं चलदखिलधरामण्डलं कम्पयित्वा, शुद्धं सम्यक्त्वरत्नं सुरविसरपतेर्मानसे यश्चकार । तं नत्वा वर्द्धमानं चरमजिनपतिं मूलशुद्धेः खशक्त्या, स्पष्टां व्याख्यां विधास्ये निजगुरुचरणद्वन्द्वसद्भक्तियोगात् ॥ तत्र सुगृहीतनामधेयो भगवान् श्रीमत्प्रद्युम्नसूरिः श्रमणोपासकप्रतिमासङ्क्षिप्तस्वरूपावबोधबुद्धिः (द्धि). श्रावकप्रार्थनातः सङ्केपत एव तत्स्वरूपमभिधातुकामो मिथ्यात्वान्धकारबहलपटलान्तरितदर्शनान् भूरिभव्यजीवानपि भगवत्सर्ववेदिप्रभुप्रणीतप्रवरप्रवचनप्रतिपादितप्रकारेणोपलभ्य तदवबोधकं दिनकर इव भाखरकरनिकरमादित एव दर्शनप्रतिमायाः किञ्चिद्विशेषखभावाविर्भावकं मूलशुद्ध्यभिधानं स्थानकानीत्यपरनामकं प्रकरणमारब्धवान् । अस्य च सम्यक्त्वशुद्धयादिप्रतिपादनतः खर्गापवर्गसंसर्गहेतुभूतत्वेन श्रेयोभूतत्वाद् विघ्नाः सम्भवन्ति । यत उक्तम् - श्रेयांसि बहुविनानि भवन्ति महतामपि । अश्रेयसि प्रवृत्तानां क्वापि यान्ति विनायकाः ॥१ इत्यतो विघ्नविनायकोपशान्तये । तथा प्रयोजनादिरहितेऽपि शास्त्रे धीधना न प्रवर्तन्ते; उक्तं च सर्वस्यैव हि शास्त्रस्य कर्मणो वाऽपि कस्यचित् । यावत् प्रयोजनं नोक्तं तावत् तत् केन गृह्यताम् १ ॥२ सिद्धार्थ सिद्धसम्बन्धं श्रोतुं श्रोता प्रवर्तते । शास्त्रादौ तेन वक्तव्यः सम्बन्धः सप्रयोजनः ॥३ अतः प्रयोजनादिप्रतिपादनार्थम् । अन्यच्च शिष्टाः कचिदिष्टे वस्तुनि प्रवर्तमानाः सन्तोऽभीष्टदेवतानमस्कृतिकरणपूर्वकमेव प्रवर्तन्ते, अतः शिष्टसमयानुपालनमपि न्यायोपपन्नम् । यत उच्यते शिष्टसमयानुपालनविकलं सच्छास्त्रकरणमपि नैव । विद्वजनप्रशस्यं भवति यतोऽसौ समनुपाल्यः॥ इति । ४ तत्प्रतिपालनाय चाऽऽदावेव नमस्कारमाह - वंदामि सवन्नुजिणिंदवाणी पसन्नगंभीरपसत्थसत्था । जुत्तीजुया जं अभिनंदयंता नंदति सत्ता तह तं कुणंता ॥१॥ 1A B °अशुद्धि। 2 0 D °बहुल । 3A B °लम्भत। 4 A B °मायां। 5A B ज्ञायोप। 60D म्वण्णुजिणिदवाणीं। Page #25 -------------------------------------------------------------------------- ________________ सटीक मूलशुद्धिप्रकरणम् व्याख्या-सा च संहितादिक्रमेण भवति । यत उक्तम् - समुदितपदामादौ विद्वान् पदेष्विह संहितां, तदनु च पदं तस्यैवार्थ वदेदथ विग्रहम् । निपुणभणितं तस्याऽऽक्षेप तथाऽस्य च निर्णय, बुधजनमता सूत्रव्याख्या भवेदिति षड्विधा ॥ ५ तत्राऽस्खलितपदोच्चारणमेव संहिता । वन्दे सर्वज्ञ जिन इन्द्र वाणीमित्यादीनि तु पदानि । पदार्थः पुनः 'वन्दे' स्तुवे । कम् ? 'सर्वज्ञजिनेद्रवाणी' सर्व समस्तं ख-परपर्यायभेदभिन्नं पदार्थसार्थं जानाति बुध्यत इति सर्वज्ञः= निखिलवेदी, रागादिशत्रुजेतृत्वाद् जिनाः सामान्यकेवलिनः, तेषाम् इन्दनाद् अष्टमहाप्रातिहार्याद्यैश्वर्ययुक्तत्वाद् इन्द्रः नायको जिनेन्द्रः तीर्थकृत् , सर्वज्ञश्चाऽसौ जिनेन्द्रश्च सर्वज्ञजिनेन्द्रः, तस्य वाणी-वाक्, अङ्गा-ऽनङ्गादिभेदभिन्ना, ताम् । कथम्भूताम् ? 'प्रसन्नगम्भीरप्रशस्तशास्त्रां' प्रसन्नानि प्रत्यायकानि सुखावबोधानीत्यर्थः, गम्भीराणि दृष्टजीवाऽजीवादिगम्भीरपदार्थत्वात् परैरलब्धमध्यानि, प्रशस्तानि-मङ्गल्यानि हिंसादिनिवारकत्वात्, शास्त्राणि ग्रन्था यस्याः सा तथा ताम् । यद्वा प्रसन्नः जितक्रोधादित्वेनोत्तमोपशमरैसवान् , गम्भीरः श्रुतकेवलित्वात् परैरलब्धमध्यः, प्रशस्तः=निःशेषमङ्गलालयत्वात् ; शास्ता प्ररूपकः सूत्ररूपतया गणधरो यस्याः सा प्रसन्नगम्भीरप्रशस्तशास्तृका, ताम् । पुनरपि कथम्भूताम् ? 'युक्तियुतां' युक्त्या-उपपत्त्या युता–समेता युक्तियुता, न तु पुराणादिवदाज्ञासिद्धैव । उक्तं च तद्वेदिभिः पुराणं मानवो धर्मः साङ्गो वेदश्चिकित्सितम् । आज्ञासिद्धानि चत्वारि न हन्तव्यानि युक्तिभिः ॥ ६ एतच्च प्रतिपादयद्भिस्तैस्तेषां युक्तिपरीक्षणाक्षमत्वमावेदितं भवति । उक्तं च अस्ति वक्तव्यता काचित तेनेदं न विचार्यते । निर्दोषं काञ्चनं चेत् स्यात् परीक्षाया बिभेति किम् ॥ ७ अतस्ताम् । 'नीया लोवमभूया य आणिये'त्यादिप्राकृतलक्षणादिह पूर्वत्र चानुवारलोपो द्रष्टव्यः । तथा 'यामभिनन्दयन्तः' स्तुवन्तः । तथा तथाशब्दस्य समुच्चयार्थत्वात् , तां कुर्वन्तश्च । तदुक्तानुष्ठानकरणात् किम् ? नन्दन्ति नरामरापवर्गसुखसमृद्धिप्राप्त्या समृद्धा भवन्ति । 'सत्त्वाः' प्राणिन इति । उक्तः पदार्थः। पदविग्रहोऽपि पदार्थेनैव सहोक्त इति न पृथगुच्यते । अधुना चालना-प्रत्यवस्थाने सममेवोच्यते । ननु किमर्थं सर्वज्ञजिनेन्द्र इति पदत्रयोपादानम् ? सर्वज्ञ इत्युक्ते जिन इति लभ्यत एव । सर्वज्ञस्य हि निःशेषान्तरशत्रुविजयेनैव सर्वज्ञत्वोपपत्तेः । नैवम् , हरि-हर-हिरण्यगर्भादीनामपि परैः सर्वज्ञत्वेनाभ्युपगतत्वाद् मा भूत् तद्वाण्यामपि सम्प्रत्यय इति तन्निषेधार्थ जिनपदग्रहणम् । तर्हि सर्वज्ञजिन इत्येतदस्तु, इन्द्र इत्येतदतिरिच्यते, सर्वज्ञजिनानां शेषदेवापेक्षयेन्द्रत्वात् । सत्यम् , सामान्यकेवलिनामपि सर्वज्ञजिनत्वेनाव्यभिचारादिति तीर्थकरप्रतिपत्यर्थमिन्द्रपदोपादानम् । यद्येवं सर्वज्ञेन्द्र इत्येतदस्तु, जिनेत्येतन्निरर्थकम् , सर्वज्ञेन्द्रस्यान्तररिपुविजयेन जिनत्वाद् । अस्त्येवम् , किन्तु शिव-केशव-सुरज्येष्ठानामपि तत्पाक्षिकैरेवमङ्गीकृतत्वात् तन्निषेधार्थं जिनपदकरणम् । एवं तर्हि सर्वज्ञ इति पदमपार्थकं जिनेन्द्रस्य 1A B °णीत्यादि तु पदा। 2A B मङ्गलानि । 3A B यस्यां। 4 A B प्रसन्ना। 5A B °रसा वाग, गम्भी। 6 प्राचीनग्रन्थेब्वियं गाथेदृश्युपलभ्यते-'नीया लोवमभूया, य आणिया दीह-बिंदु-दुब्भावा । अत्थं गमेंति तं चिय, जो तेसिं पुब्वमेवाऽऽसी ॥'। 7 CD °स्थाने उच्यते। 8 A B °मपि सर्वज्ञत्वे। 9 A अस्त्येव । Page #26 -------------------------------------------------------------------------- ________________ गुरुपदेशवर्णनम् ३ सर्वज्ञत्वेनाव्यतिरेकात् । सत्यम्, किन्तु श्रुत - सामान्यावधि ऋजुमतिमनः पर्यायज्ञानिजिनापेक्षया परमावधिविपुलमतिमनःपैर्यायज्ञानिजिनानामिन्द्रत्वाद् मा भूत् तेष्वपि सम्प्रत्यय इति सर्वज्ञपदोपादानमिति स्थितम् । एवमन्यत्रापि चालना प्रत्यवस्थाने अभ्यू । अत्र च वन्दामीत्यादिनमस्कारकरणस्य पापपङ्कप्रक्षालकत्वेन मङ्गलत्वाद्, मङ्गलस्य च विघ्नविनाशकत्वाद् विघ्नापोहमाह । प्रयोजनं चैहिकमामुष्मिकं च । तदपि श्रोतुः कर्तुश्च । तत्रैहिकं श्रोतुः शास्त्रावगमः, 1 कर्तुश्च सत्त्वानुग्रहः, पारत्रिकमुभयोरपि स्वर्गापवर्गप्राप्तिः, तदत्र नन्दन्तीत्यनेन प्रतिपादितं द्रष्टव्यम् । अभिधेयं पुनरस्य प्रकरणस्य सम्यक्त्वशुद्ध्यादि, तच्चाभिनन्दयन्त इति, अनेनाऽऽगमस्य च विघ्नविनायकत्वाद् विघ्नाश्रद्धानविषयताम्, कुर्वन्तश्चानेन तदुक्तानुष्ठानकरणं च दर्शयतोक्तं भवति । सम्बन्धश्चास्य शास्त्रस्य वचनरूपापन्नस्योपायत्वाद् दर्शनशुद्ध्यादेश्चोपेयत्वादित्युपायोपेयलक्षणः, सामर्थ्यादेवोक्तो दृश्य इति प्रथमवृत्तार्थः ॥ १ ॥ यामभिनन्दयन्त इत्यनेन सम्यक्त्वशुद्धयादि भणिष्यामीति सूचितम्, तच्च सम्यक्त्वं निसर्गादधिगमाच्च भवति । तत्र निसर्गलाभो बहलमिध्यात्वमलपटलान्तरितत्वाद् दुःषमालोकानां दुर्लभः, गुरूपदेशाच्च साम्प्रतं प्राय उपलभ्यत इति गुरूपदेशमेव तावदादावेवाऽऽह जिणाण धम्मं मणसा मुणेत्ता, सो चेव वायाऍ पभासियव्वो । कारण सो चेव य फासियव्वो, एसोवएसो पयडो गुरूणं ॥ २ ॥ जिनाः=रागाद्यरातिजयवन्तः, तेषां सम्बन्धिनं 'धर्मं ' श्रुत- चारित्राख्यम् । तत्र दुर्गतिप्रपतदङ्गिगणधरणात् सुगतौ च धारणाद् धर्मः । उक्तं च दुर्गतिप्रसृतान् जन्तून् यस्माद्धारयते ततः । धत्ते चैतान् शुभे स्थाने तस्माद्धर्म इति स्मृतः ८ अतस्तं 'मनसा' अन्तःकरणेन 'मत्वा' ज्ञात्वा स चैव 'वाचा' वचनेन 'प्रभाषितव्यः' अत्यर्थ भणनीयोऽन्येषां पुरत इति शेषः । तच्छन्दः पूर्वप्रक्रान्तधर्मवाची । एवशब्दोऽवधारणे, स चैवमवधारयति - जिनधर्म एव भणनीयः, न शाक्यादिसम्बन्धी । यत उक्तं परमगुरुभिः श्रावकवर्णके एस णं देवाणुपिया ! निग्गंथे पावयणे अट्ठे, अयं परमट्ठे, सेसे अणट्टे । इति । अनेन च श्रुतधर्ममाह, तस्य वाग्गोचरत्वात् । 'कारण' शरीरेण से चैव च ' स्पर्शनीयः' अनुचरणीयः । अत्रापि तच्छब्दः पूर्ववत् । 'चः' समुच्चये, स च भिन्नक्रमे स्पष्टव्यश्चेत्यत्र द्रष्टव्यः । 'एव' अवधारणे, अनेन तु चारित्रधर्ममाह, तस्य हि क्रियारूपत्वात् । द्वितीयश्चकारश्चानुक्तसमुच्चये । स चेत् समुच्चिनोति—– आदावागमश्रवणम्, श्रवणानन्तरं च मननम्, तदनन्तरं च शेषाणीति । 'एषः' अनन्तरोक्तः 'उपदेश:' अनुशासनं 'प्रकट : ' प्रसिद्धो 'गुरूणां ' यथावस्थितशास्त्रार्थप्ररूपकाणां सम्बन्धीति वृत्तार्थः ॥ २ ॥ आदावागमश्रवणं विधेयमित्युक्तं तस्य च महाकल्याणकारकत्वमाह सिद्धंतसाराइँ निसामयंता, सम्मं संगासे मुणिपुंगवाणं । पावेंति कल्लाणपरंपराओ, गुणंधरा हुंति वयंति सिद्धिं ॥ ३ ॥ 1 B 'ज्ञान' । 2 A B पर्याय । 3AB °स्य श्रद्धानविष° । 6 A B स एव। 7 A B द्रष्टव्यश्चे । 80 चैवं समु° | 9 CD सयासे । 4 CD दादावाह । 50D कायेन । Page #27 -------------------------------------------------------------------------- ________________ सटीक मूलशुद्धिप्रकरणम् सिद्धान्तः सर्वविद्वचनम् , तस्य सारान् सूक्ष्मपदार्थरूपान् ‘निशमयन्तः शृण्वन्तः 'सम्यग्' अवैपरीत्येन विनयादिक्रमरूपेण । यतो विनयवत एव यथावस्थितार्थश्रुतलाभो भवति, न दुर्विनीतस्य । उक्तं च विणयण्णियस्स मुणिणो दिति सुयं सूरिणो किमच्छरं ? । को वा ण देइ भिक्खं अहवा सोवण्णिए थाले ? ॥९ सेहम्मि दुग्विणीए विणयविहाणं ण किंचि आइक्खे । न वि दिजइ आभरणं पंलियत्तियकण्ण-हत्थस्स ॥ १० 'सकाशे' पार्श्व । 'मुनिपुङ्गवानां' प्रवचनैधरसूरीणाम् , 'प्राप्नुवन्ति' लभन्ते, कल्याणं शुभं तस्य परम्पराः उत्तरोत्तरशुभसन्ततिरूपाः । उक्तं च मोहं धियो हरति कापथमुच्छिनत्ति, संवेगमुन्नमयति प्रशमं तनोति । सूतेऽनुरागमतुलं मुदमादधाति, जैनं वचः श्रवणतः किमु यन्न दत्ते ॥ ११ ततश्च गुणान् ज्ञानादिकान् क्षान्त्यादिकांश्च धारयन्ति=बिभ्रति गुणधरा भवन्ति–जायन्ते । अनुस्वारः पूर्ववत् । गुणधराश्च भूत्वा 'वजन्ति' गच्छन्ति सिद्धिं मुक्तिमिति वृत्तार्थः ॥ ३॥ सम्यग्दर्शनलाभस्योपायमभिधायाधुना तत्प्रतिपत्तिक्रमं श्लोकेनाऽऽहसमणोवासगो तत्थ, मिच्छत्ताओ पडिक्कमे । दव्वओ भावओ पुट्वि, सम्मत्तं पडिवज्जइ ॥ ४ ॥ श्राम्यन्तीति श्रमणाः साधवस्तेषामुपासकः-सेवकः श्रमणोपासकः। तथा च भत्तिभरनिब्भरंगो सुयधम्मत्थी तिकालमणुदियहं । जो पजुवासइ जई तं समणोवासगं वेति ॥ १२ तत्रशब्द उत्क्षेपार्थः । मिथ्यात्वम् अदेवादिषु देवत्वादिप्रतिपत्तिरूपम् । तथा च अदेवासाध्वतत्त्वेषु यद्देवत्वादिरोचनम् । विपरीतमतित्वेन तन्मिथ्यात्वं निगद्यते ॥ १३ _ 'प्रतिक्रामति' प्रतीपं गच्छति । 'द्रव्यतः' बाह्यवृत्त्या तत्कृत्यपरित्यागेन । 'भावतः' अन्तःकरणवृत्त्या तत्प्रतिपत्तिपरिहारेण । 'पूर्व' प्रथमं सम्यक्त्वा-त्, ततश्च सम्यक्त्वं मिथ्यात्वविपरीतं 'प्रतिपद्यते' अङ्गीकरोति । यद्वा काकाक्षिगोलकन्यायेन द्रव्यतो भावतः । पूर्वमित्युभयत्र सम्बध्यते । तेन द्रव्यतश्चैत्यवन्दना" -दिकृत्यकरणतः, भावतोऽनन्यचेतोवृत्त्या पूर्वमणुव्रतप्रतिपत्तेः सम्यक्त्वं प्रतिपद्यत इति श्लोकार्थः ॥ ४ ॥ प्रतिपन्नसम्यक्त्वस्य च यद् यद् न कल्पते तत् तद् वृत्तद्वयेनाऽऽह न कप्पए से परतित्थियाणं, तहेव तेसिं चिय देवयाणं । परिग्गहे ताण य चेइयाणं, पभावणा-वंदण-पूर्यणाइं ॥ ५॥ - 1 A B °र्थस्वरूपलाभो । 2 A B °यण्णुयस्स। 3 परिकर्तितकर्णहस्तस्य । 4 A B °नवरसू। 5 A B धत्ते । 6नीया लोवा इत्यादिना प्रथमगाथाटीकायां निदर्शितेन प्रमाणेन 'गुणंधरा' इत्येतत् सिद्धं ज्ञेयम् । 7 0D °वासओ। 8 F पुव्वं । 9 A B °याति । 10 A B तत्प्रवृत्तिपरिहा। 11-11-एतचिह्नान्तर्वर्ती पाठः C D प्रत्योरेवेति विज्ञेयम् । 12 C D °णाई। Page #28 -------------------------------------------------------------------------- ________________ सम्यक्त्वशुद्धिवर्णनम् लोगाण तित्थेसं सिणाण दाणं, पिंडप्पयाणं हुणणं तवं च । संकंति-सोमग्गहणाइएसुं, पभूयलोगाण पवाहकिच्चं ॥ ६ ॥ परतीथिकानां वन्दनादि न कल्पत इति सम्बन्धः। 'न कल्पते' न युज्यते, 'से' तस्य प्रतिपन्नदर्शनस्य, परे आत्मव्यतिरिक्तास्तीर्थिकाः दर्शनिनः, परे च ते तीथिकाश्च परतीथिकास्तेषाम् । तथैव' तेनैव प्रकारेण, तेषां परतीथिकानाम् , 'चिय'त्ति अवधारणार्थस्तेन तेषामेव परतीथिकानां या देवताः शास्तृरूपाता(स्ता)सां 'परिग्रहे' खीकारे । 'तेषां च तेषामेव चैत्यानां जिनबिम्बानां तत्परिगृहीतजिनायतनानामित्यर्थः । प्रभावना-प्रशंसादिभिः, वन्दनं प्रणामादिभिः, पूजनं पुष्पादिभिः, आदिशब्दाद् विनय-वैयावृत्त्य-स्नात्रयात्रादिकमपि गृह्यते । उक्तं च नो से कप्पइ अजप्पभिई अन्नउत्थिए वा, अन्नतित्थियदेवयाणि वा, अन्नउत्थियपरिग्गहियाणि चेइयाणि वा, वंदित्तए वा नमसेत्तए वा, पुल्विं अणालत्तएणं आलवित्तए वा संलवित्तए वा, तेसिं असणं वा पाणं वा खाइमं वा साइमं वा दाउं वा अणुप्पयाउं वा, तेसिं गंधमल्लाइं पेसिडं वा । इति (आवश्यकसूत्रस्थप्रत्याख्यानाध्यने, पत्र ८११ तमम् ) ॥ ५॥ ___तथैतदपि न कल्पत इति योगः । 'लोकानां' मिथ्यादृष्टिजनानां 'तीर्थेषु वाराणसी-गयाप्रभृतिषु गत्वेति शेषः । 'स्नानम्' अङ्गप्रक्षालनम्, 'दानं' वितरणम् , 'पिण्डप्रदानं' पितृनिमित्तकल्पितौदनपिण्डस्य नीरादिप्रक्षेपणम् , 'हवनम्' अग्नावाहुतिक्षेपरूपम् , 'तपः' तीर्थोपवासादिकम् , 'चः' समुच्चये । स्नानादीनि तु डमरुकमध्यग्रन्थिन्यायाद् उभयत्र सम्बध्यन्ते । अतः सङ्क्रान्ति-सोमग्रहणादिष्वप्यायोज्यन्ते । सक्रान्तौ रवे राश्यन्तरसङ्क्रमणे, सोमग्रहणे चन्द्रविमानस्य राहुविमानान्तरणे, आदिशब्दात् सूर्यग्रहणामावास्या-व्यतीपातादयोऽवबोद्धव्याः । किमित्यदो न कल्पते ? यतः 'प्रभूतलोकानां' बहुजनानां प्रवाहकृत्यं गड्डरिकाप्रवाहवदू अज्ञानविजृम्भितमेतदिति शेषः। ___ जहा कोइ बंभणो पोक्खरं गओ। सो य तिपुक्खरे न्हाणत्थं ओयरिउकामो हत्थहियतंबभायणं एगत्थ ठवित्ता साहिण्णाणनिमित्तं उवरि वालुगाए उकुरुडं काउं पुक्खरे पइट्ठो । इओ य जत्तागयाणेगलोरोहिं चिंतिय ‘जहेस लंबचोडबंभणो विउसो वेयवी बहुजाणगो एवं करेइ तहा नज्जइ एवं कजमाण महाफैले होइ।' तओ सयललोगो वाल्याए उक्कुरुडं काउं न्हाणत्थं ओयरइ । सो य बंभणो न्हाउत्तिण्णो जाव तं तंबभायणोकुरुडं पलोएइ ताव कयाणि कज्जमाणाणि य अणेगाणि उक्कुरुडाणि पिच्छइ । तओ तं निउँकुरुडमजाणमाणो विमणदुम्मणो जाओ । ताहे मित्तेण भणिओ 'मित्त! तुमं गिहाओ धम्मत्थी आगओ इह तित्थे न्हाउत्तिण्णो सहसा किं संपइ दुम्मणो जाओ? ।' तओ तेण भणियं गतानुगतिको लोको न लोकः पारमार्थिकः। पश्य लोकस्य मूर्खत्वं हारितं ताम्रभाजनम् ॥१४ ईदृशो लोकस्य प्रवाह इति वृत्तद्वयार्थः ॥ ५-६ ॥ साम्प्रतं सम्यग्दर्शनस्यैव भूषणादीन्यभिधातुकाम उत्क्षेपं वृत्तेनोक्तवान्पंचेव सम्मत्तविभूसणाई, हवंति पंचेव य दूसणाई। लिंगाइँ पंच च(च)उ सद्दहाण, छच्छिडिया छच्च हवंति ठाणा ॥ ७ ॥ 10 D लोयाण। 26 °सु य ण्हाण दाणं। 30D °कादीनां। 4 A B °नादि कल्पत। 5A B देवता। 6AB बिम्बा तत्प। 70 D अन्नउत्थिय देवयाणि वा अन्नतिथियपरिग्गहियाणि वा अरिहंतचेइयाणि, वंदि। 8 A B चान्द्र। 9 0 D पोक्करं । 10 C D °फल भवइ । 11 A B °णि अणेगाणि य उक्कु । 12 C D निजुक्कर। 130D लोकप्रवाह । 14 0 D भवंति। Page #29 -------------------------------------------------------------------------- ________________ सटीकं मूलशुद्धिप्रकरणम् 'पञ्च' इति सङ्ख्या, 'ऐव' अवधारणे, सम्यक्त्वस्य सम्यग्दर्शनस्य, विभूषणानि आभरणकल्पानि सम्यक्त्वविभूषणानि, 'भवन्ति' जायन्ते । तथा 'पञ्चैव' पञ्चसङ्ख्यान्येव, 'चः' समुच्चये, 'दूषणानि' विकृतिजनकानि, सम्यक्त्वस्यैव इति सर्वत्र योजनीयम् । 'लिङ्गानि' चिह्नानि । 'पञ्च' इति तथैव । 'चउ'त्ति चत्वारि 'श्रद्धानानि' यैर्विद्यमानं सम्यक्त्वं श्रद्धीयते । प्राकृतत्वाद् एकवचननिर्देशः । 'षड्' इति संख्या, 'चः' समुच्चये, 'छिण्डिकाः' अपवादाः । षट् च भवन्ति 'स्थानकानि' सम्यक्त्वावस्थानानि । पुंल्लिङ्गनिर्देशः प्राकृतत्वादेव । द्वितीयक्रियोपादानं त्वाद्यन्तग्रहणे मध्यग्रहणमिति न्यायप्रदर्शनार्थमिति वृत्तार्थः ॥ ७॥ साम्प्रतं यथोद्देशं तथा निर्देश इति न्यायमाश्रित्य भूषणानि वृत्तेनाऽऽहकोसल्लया मो जिणसासणम्मि, पभावणा तित्थनिसेवणा य । भत्ती थिरत्तं च गुणा पसत्था, सम्मत्तमेए हु विभूसयंति ॥८॥ 'कोसल्लया' कुशलता-निपुणत्वम् । [मो इति पादपूरणे ।] 'जिंणसासणे' अर्हद्दर्शने, या सा प्रथम सम्यक्त्वभूषणमिति । इयं च कुशलता यथाऽभयकुमारेणाऽऽककुमारप्रतिबोधनं प्रति कृता तथा विधेया [सती] सम्यक्त्वभूषणाय भवति । कथानकं च सूत्रानुपात्तमपि मुग्धजनोपकारार्थ कथ्यते [१. आर्द्रककुमारकथानकम् ।] अत्थि इह जंबुदीवे भारहखेत्तस्स मज्झखंडम्मि । अच्छेरयसयकलिओ पमुइयजणसंकुलो रम्मो ॥ १ दुद्धरधम्मधुरंधरजिण-गणहरचरणफरिसणपवित्तो । धणियं धण-धन्नसमिद्धिबंधुरो जणवओ मगहा ॥२ नगरगुणाण निवासं धरणीविलयाएँ तिलयसंकासं । दससु दिसासु पगासं नगरं तत्थरिथ रायगिहं ।। ३ जं च नंदणवणं व महासालालंकियं, विजयदारं व फैलिहाणुगयं, मेरुसरीरं व कल्लाणट्ठाणं, केलाससिहरं व ईसरनिवासं, सुरालयभूयलं व देवकुलालंकियं, गंगणं व चित्तोवसोहियं, महाकुलं व बहुसयणसमणियं । किं बहुणा ? वररायमग्ग-चच्चर-'संघाडय-तिय-चउक्कसुविभत्तं । हट्ट-पवा-सह-उववण-सर-वावी-कूवरमणिज्जं ॥ ४ तं अमराउरिसरिसं वरनगरं दरियरायकरिसीहो । उवसंतडिंबडमरं परिवालइ सेणिओ राया ॥ ५ जो य महाविदेहं व वरविजयकलिओ, माणसं व सया रायहंससंसेविओ, विण्ड ब सुदरिसणधरो, उदयमित्तो व्व अणुरत्तमंडलो, पयावइ व्य कमलालओ, चंदो व्व सयललोगलोयणाणंदणो त्ति । तस्स दुवे भज्जाओ पियंवयाओ सुरूवकलियाओ। विण्णाण-विणय-सम्मत्त-सत्त-चारित्तजुत्ताओ ॥ ६ सोहग्गगठिवरीओ पंचाणुव्वय-गुणव्वयधरीओ । णामेण सुगंदा-चेल्लणाओ रायस्स इट्ठाओ॥ ७ तत्थ सुनंदाए नियबुद्धिमाहप्पपरितुलियबहस्सई पंचसयमंतिप्पहाणो सयलमहारज्जभरोव्वहणधवलो अभयकुमारो णाम उत्तो। ताणं च पंचप्पयारमणिंदियविसयसुहमणुहवंताणं धम्मत्थोवज्जणं कुणंताणं सिरिसमणसंघप्यापरायणाणं सिरिवीरजिणमाराहयंताणं वच्चए कालो। इओ य जलहिमञ्झट्टिओ अत्थि अद्दयदेसो नाम देसो। तत्थ अद्दयउरं नाम महानगरं । तहिं च पणमंतमहंताणेयसामंतमउलिमउडमणिमसिणियकमवीढो अद्दयराओ नाम राया। तस्स य रूवाइगुणगणोहा 10 D एवः । 2 C D जिनशासने । 3 A B °सं विउलाविलयाय तिल°। 4 A B पलिहा। 50 D भूतलं । 60 D गयणं। 70 D सिंघाड। 80 D °कूय। 900 पुत्तो। 100D पराणं। 110 D अद्दयपुरं । - For Private &Personal use only Page #30 -------------------------------------------------------------------------- ________________ आर्द्रककुमारकथानकम् मियतियससुंदरी अद्दया णाम देवी । 'तीसे य पहाणहारो व्य गुणगणावासो जंतुसंतावणासो सत्थयाणिवासो सुचित्तआसओ बहुनरणारीहिययसमासासओ अइसुद्धत्तणाओ अविजमाणदोसओ अद्दयकुमारो णाम पुत्तो। सो य जम्मंतरोवज्जियविसिट्ठविसयसुहमणुहवंतो चिट्ठइ । इओ य सेणियराय-अद्दयराईणं पुव्वपुरिसपरंपरागयपीईपरिपालणत्थं पइदिणं परोप्परपहाणकोसल्लियपेसणेण कालो परिगलइ । अन्नया य समागओ सेणियरायपेसिओ महंतओ । सो य पडिहारेण पवेसिऊण निवेइओ ‘देव ! सेणियमहंतओ दुवारे चिट्ठइ ।' तओ सिणेहरसनिब्भरसमुब्भिज्जमाणरोमंचकंचुगेण भणिओ राइणा 'लहुं पवेसेह' त्ति बयणाणंतरमेव पविट्ठो। पणामं काऊण निविट्ठो दिन्नासणे । सम्माणिओ य जहोचियतंबोलाइपडिवत्तीए। भणियं च 'अइ ! कुसलं सपरियणस्स महारायसेणियस्स? ।' तेण भणियं 'देव ! कुसलं' ति। तओ समप्पियाणि महंतएण वरवत्थ-कंबल-निंबपत्त-सोवंचलाइयाणि कोसल्लियाणि । ताणि य दट्टण भणियं राइणा 'सेणियरायं मोत्तण को अम्हाणं अण्णो परमबंधवो ?' त्ति । तओ नियपिउणो अच्चंतसिणेहसंभमसाराई वयणाई सोऊण भणियमद्दयकुमारेण 'ताय! को एस सेणियमहारायराओ? ।' तओ रन्ना जंपियं 'पुत्त ! मगहाजणवर्यंबई महासासणो नरवई । तेण य समाणं अम्ह कुलक्कमागया गरुयपीई । तस्संतिओ य समागओ एस उवायणाणि गहेऊण महंतओ' । तओ महंतयं उद्दिसिय पुच्छियमद्दयकुमारेण 'भो किमत्थि कोइ तुम्ह सामिणो जोग्गउत्तो?' एयमायन्निऊण सहरिसं जंपियं महंतएण'उप्पत्तियाइचउविहबुद्धिजुओ मंतिपंचसयसामी । सूरो सरलो सुहगो पियंवओ पढमआभासी ॥ ८ दक्खो कयण्णुओ णेयसत्यपारंगओ कलाकुसलो । विन्नाण-विणय-लज्जा-दाण-दया-सीलपरिकलिओ॥ ९ दढसोहिओ सुरूवो पयाणुसारी सलक्खणो धीरो । अविचलसम्मत्तधरो सावगधम्मम्मि उज्जुत्तो ॥१० सिरिवीरजिणेसरचरणकमलभसलो सुसाहुजणभत्तो । उचियकरणोज्जयमई साहम्मिय-पयइ-पणईणं ॥११ किं बहुणा तियसेहि वि माणिज्जइ जो गुणि त्ति कलिऊण । सेणियरायंगरुहो सो अभओ नाम वरकुमारो॥ १२ मुंजइ सययमचिंतो जस्स पंभावेण सेणिओ भोए। तेलोक्पायडजसो सो कुमर ! तए कह न नाओ?' ॥ १३ इमं च सोऊण हरिसभरनिव्भरंगेणं जंपियं कुमारेण 'ताय! जहा तुम्हाणं पीई तहा अम्हे वि काउं इच्छामो ।' राइणा भणियं 'पुत्त ! जुत्तमेयं जं कुलकमागया पीई पालिज्जइ । भणियं च उट्ठइ सणियं सणियं वंसे संचरइ गाढमणुलग्गो। थेरो ब्व सुयणणेहो न वि थक्कइ बिउणओ होइ ॥ १५ ते धन्ना सप्पुरिसा जाण सिणेहो अभिन्नमुहरागो । अणुदियहवढमाणो रिणं व पुत्तेसु संकमइ ॥ १६ तओ कुमारेण भणिओ महंतओ 'जया ताओ विसज्जेइ तया तुम मम "मिलेजासु ।' तेण भणियमेवं ति । तओ रायपुरिसदंसिए पासाए समावासिओ । राइणा वि पउणीकयाणि रयण-मुत्ताहल-विहुमाइयाणि पहाणकोसल्लियाणि । तओ अन्नम्मि दिणे वत्था-ऽऽभरणाइएहिं सम्माणेऊण उवायणसमेयनियपहाणपुरिससहायजुत्तो विसजिओ समाणो गओ कुमारसमीवं । कहिओ विसजणवुत्तंतो। कुमारेण वि अइथूलमुत्ताहल-सुतेयमहारयणाइयाणि अव्वंगाणि समप्पिऊण जंपियं जहा 'मह वयणेण "भणिज्जासु अभयकुमारं जहा-तए सह 1A B तीसे पहा । 2A B °या समा। 3 A B °णं परम। 4 CD सेणियराओ। 5 C D °यसामी । 6A B तेण समा। 7A B °या पीई। 80 D जोग्गपुत्तो। 9A पयईणं। 10 A B पसाएण। 110 D मिलेजसु । 12 C D कुमरेण । 13 A B °णि सव्वंगाणि सम । 14 0 D भणिजसु । Page #31 -------------------------------------------------------------------------- ________________ सटीक मूलशुद्धिप्रकरणम् अद्दयकुमारो पीइं काउं इच्छइ' त्ति भणेऊण विसजिओ। अणवरयसुहपयाणेहि य पत्तो रायगिह । पडिहारनिवेइओ य पविट्ठो, पणामपुव्वयं च उवविठ्ठो । समप्पियाणि य अद्दयरायपहाणपुरिसेहिं उवायणाणि, अभयस्स वि समप्पियाणि कुमारपेसियाणि अव्वंगाणि । पिच्छिऊण य ताणि 'अहो सुंदराणि' त्ति भणंता परं विम्हयं उवगया सेणियादओ । कहिओ अद्दयकुमारसंदेसगो । जिणवयणकोसल्लयाऽवदायबुद्धिणा य चिंतियमभएण-'नूणं एस को वि ईसिविराहियसामण्णो अणारियदेसे समुप्पन्नो, किंतु पच्चासन्नसिद्धिगामी तओ मए सह पीइं काउं इच्छइ । न य अभव्य-दूरभव्य-गुरुकम्माणं मए सह मेत्तीमणोरहो वि संभवइ । जओ भणियं पाएण होइ पीई जीवाणं तुल्लपुण्ण-पावाणं । एगसहावत्तणओ तहेव फलहेउओ चेव ॥ १७ ता केणइ उवाएण जिणधम्मे पडिबोहिऊण परमबंधुत्तणं पगासेमि । जओ भवगिहमज्झम्मि पमायजलणजलियम्मि मोहनिदाए । उट्ठवइ जो सुयंतं सो तस्स जणो परमबंधू ॥ १८ ता कयाइ जिणपडिमादसणेण जाईसरणं उप्पज्जइ, ता पेसेमि उवायणच्छलेण भगवओ बिंब' ति चिंतिऊण पउणीकया सव्वरयणमई पसंतकंतरूवा भगवओ जुगाइदेवस्स पडिमा, संगोविया य मंजूसामज्झम्मि समुग्गए, तप्पुरओ य धूयकडच्छुयघंटियाइपूओवगरणाणि, पुणो य तालयाणि दाऊण निययमुद्दाए मुदिया । जया य सेणिएण आभरणाइ बहुदव्वं कोसल्लियाणि य दाऊण विसज्जिया अद्दयरायपुरिसा तया समप्पिया ताण मंजूसा । भणिया य ते 'मह वयणेण भणेजह अद्दयकुमारं जहेमं ममोवायणं एगागिणा एगंते सयमेव उम्मुदिऊणोग्घाडेत्ता निरूवियव्वं, न य अन्नस्स कस्सइ दंसणीयं' । 'एवं होउ'त्ति भणिऊण निग्गया पुरिसा। अणवरयपयाणेहि य पत्ता नियनगरं । पुव्वक्कमेण सव् जहोचियं काऊण गया कुमारभवणं । साहियं सव्वं पि जहा संदिटुं। ताहे पविठ्ठो कुमारो कोट्ठयभंतरे, उग्घाडिया य मंजूसा जाव नियपहाजालेण उज्जोययंती दस वि दिसाओ दिट्ठा पडिमा-'अहो अच्छरियं ! किं पि अम्हेहिं अदिट्ठपुव्वं एयं । तो किं सीसे कन्ने कंठे अहवा वि बाहुजुगलम्मि । परिहेमि हत्थ पाए "किंचि सरूवं ण योणेमि ॥ १४ किंच एयं किंपि कहिंचि दिट्ठपुव्वमिव पडिहासइ, ता कहिं दिनुपुत्वं ?' इइ चिंतयंतो "ईहापोहमग्गणगवेसणं "कुणमाणो मुच्छाए निवडिओ धरणिवढे । सयमेव "समाससिऊणोट्ठिओ कुमारो । खणंतरेणं समुप्पन्नजाईसरणो य चिंतिउमाढत्तो जहा 'अहं ईओ तइयजम्मे मगहाजणवए "वसंतपुरे गामे सामाइओ नाम कुडुंबी अहेसि । बंधुमई मे भारिया। अन्नया सुडियायरियसमीवे धम्मं सोऊण संसारभउब्विग्गो सभारिओ पव्वइओ। गहियदुविहसिक्खो य संविग्गसाहिं समं विहरतो समागओ एग नगरं । सा वि साहुणीहिं "समं विहरमाणा समागया तम्मि चेव नगरे । दट्ठण पुव्वरयसरणाओ तं पइ जाओ मे रागाणुबंधो । साहिओ" य बिइयसाहुस्स । तेण वि निवेइओ पवत्तिणीए । तीए वि बंधुमईए । तओ भणियं बंधुमईए 'अहो "विचित्ता कम्मपरिणई, जओ एस गीयत्यो वि एवमझवसइ । तो भगवइ ! न मम अन्नत्थ "गदाए वि अणुबंधं मुयही, ता संपयं अणसणं चेव जुत्तं । यतः-- 1A B°सुप्पया। 2A B°ण ताणि। 3A B°मी मए। 4 A B सम(म) 5A B °हेउगो। 60D जाइस्सरणमुप्प। 70 D निअमुद्दाए। 8A B जया इ। 9A B जहेयं । 10 0 D न अन्न। 110 D अहो मञ्चम्भुयं अहो अच्चम्भुयं किं पि एयं अदिट्रपुब्वमम्हेहिं, ता किं सी। 120 D किंपि। 13 C D जाणामि । 14 C D ईहानू(बू)हम। 15 C D करेमाणो। 16 A B समासासि। 17 CD °ऊण उढिओ। खणंत°। 18 A B इमो य त। 19 A B वसंतपुरए। 20 A B सुम्वयायरि। 21 C D गहियसिक्खो । 22-23 CD सह। 24 A B °ओ बिइ। 25 C D आचिंता। 26 C D गयाए चित्तणुबंधं मुहही। Page #32 -------------------------------------------------------------------------- ________________ आर्द्रककुमारकथानकम् वरं प्रवेष्टुं ज्वलितं हुताशनं न चाऽपि भनं चिरसञ्चितं व्रतम् । वरं हि मृत्युः सुविशुद्धकर्मणो न चापि शीलस्खलितस्य जीवितम् ।।' १९ 'इय सामत्थिय, भत्तं पञ्चक्खिय उब्बंधिऊण मया । तं च सव्वं सोऊण परमसंवेगावन्त्रेण मए चिंतियं जहा - ' तीए महाणुभावाए वयभंगभयाओ एवमणुट्टियं, मम उण वयं भग्गमेव, ता अहं पि भत्तं पच्चक्खामि' त्ति चिंतिऊण गुरूणं च अणाचक्खिय भत्तं पञ्चक्खायं । मरिऊण गओ देवलोगं । तओ चइऊण इहं समुप्पन्नो । ता सुगुरुसामगिंग सव्वविरहं च लङ्गूण कहं माणसियरागाणुबंधकरणाओ अणारिओ जाओ म्हि ? अणारित्तणे व जेणाहं पडिबोहिओ सो चेव * मज्झ सव्वगोरखट्ठाणेसु वइ । तहा य 1 सो च्चिय अभयकुमारो मज्झ गुरू बंधवो सुही जणओ । जेण पडतो नरगे उद्धरिओ निययबुद्धी ॥ १५ ज ते समं मेत्ती महाणुभावेण मज्झ न हु हुंता । ता धम्मकलावियलो भमडंतो नूण संसारे ॥ १६ 1 ता किं इयाणि बहुणा संतपिएण ? । तत्थेवाऽऽरियदेसे गंतूण सव्वदुक्खविमोक्खणक्खमं पवज्जामि पव्वज्जं' ति चिंतिऊण उट्ठिओ । मग्गिया य पुरिसा पुरफाइ 'पूओवयारं । पूइऊण य पडिमं गओ रायसमीत्रं । भणिओ य राया 'ताय! संजाया ताव मह अभयकुमारेण सह पीई । ता जइ तायरस 'पडिहाइ तो गंतूण तत्थ परोप्परदंसणेण परमपीइं काऊणाऽऽगच्छामि ।' रन्ना भणियं 'पुत्त ! एवं चेव अम्हाण पीई । 'ता सव्वहा न गंतव्वं तुमए ।' तओ अविसजणाओ जहोचियमुवभोगाइयमकुणतं दट्ठूण 'अवस्समकहिऊण गमिस्सर' त्ति कलिऊण दिण्णाणि पंचसयाणि सामंताणमंग रक्खगाणि राइणा । भणिया य ते एगंते 'जइ कुमारो गच्छइ ता तुम्होवरं ।' 'आदेस' त्ति भणिऊण लग्गा कुमारपुट्ठीए । कुमारेण' वि ' वंचित्ता एए गच्छामि' त्ति चितिऊण एगम्मिदिवसे भणिया जहा 'भो आसवाहणियार गच्छामो ।' तेहिं वि 'जं कुमारो आइसइ' त्ति भहिं कड्डिया जच्चतुरंगमा वंदुराओ । गया वाहियालिं । वाहिया तुरंगमा । गओ कुमारो थेवं भूमिभागं । एवं दिणे दिणे अहियाहियं " गच्छंतो जाइ जाव अदंसणं, तओ "थेववेलंगमेऊण नियत्तइ । एवं जाव मज्झण्हे आगच्छइ । छायाए ठिया " निरिक्र्खेता अच्छंति । एवं वीसासित्ता समुद्दतीरे पच्चइयपुरिसेहिं पहाणजाणवत्तं रयणाणं भरावेऊण, पडिमं संकामिऊण य, तत्थाऽऽरुहिऊण समागओ आरियदेसं । पडिममभयस्स पेसिऊण, जिणाययणे महिमं " कराविय, पञ्चइयपुरिस - दीणाणाहाईणं रयणाणि दाऊण, पडिग्गहाइयं "गहेऊण, लोयं काऊण जाव सव्त्रविरइसामाइयं उच्चारेइ ताव जंपियं आगासट्ठियदेवयाए 'भो " महासत्तय ! मा सव्वविरहं पडिवज्जसु । अज्ज वि तुहऽत्थि भोगहलियं कम्मं । तं भुंजिऊण पव्वयसु ।' तओ वीररस पहाणयाए 'किं मज्झ कम्मं काहिइ ?' त्ति "गहिऊण सव्वविरहं विहरिउमाढत्तो । कमेण पत्तो वसंतउरं नाम नगरं । तत्थ बाहिरदेवले ठिओ काउस्सग्गेण । इओ य" सा पुव्वभवभारिया बंधुमई देवलोगाओ चऊण तत्थेव नगरे इब्भकुले पहाणसेट्ठिस्स देवदत्तस्स धणवईए भारियाए सिरिमई नाम दारिगा जाया । सा य नयरबालियाहिं सह तर्हि चेव देवउले "पइराव (?) वरणेण रमइ । भणियं च ताहिं 'हला ! वरे वरेह ।' तओ अन्नाहिं अन्ने कुमारया वरिया । सिरिमईए भणियं 'ए एस भट्टारगो वरिओ ।' तव्त्रयणानंतरं च देवयाए 'अहो सुवरियं" अहो सुवरियं इमाए 22 6 C D 1CD इइ | 2CD समत्थिय । 3D एयमणुट्ठियं मम पुण । 4 CD मे | 5 CD पूयोव° । पsिहास | 7 0 D तो । 8 C D ° रक्खाणि । 9 CD ° रेणावि | 10 A B गच्छंते । 11 C D थोववेलं । 12 C D निरिक्खता । 13 A B काराविया । 14 CD ° दीणाईण य रय° | 15 CD गिव्हिऊण । 16 C D महासत्त ! | 17 A B सुति, अज्ज । 180 D गिव्हिऊण । 19 D °तपुरं । 20 C D ° देवले | 21 CDTI 22 C D पइरामणे । 23 AB °यं इमाए । मु० शु० २ Page #33 -------------------------------------------------------------------------- ________________ १० सटीक मूलशुद्धिप्रकरणम् 'बालियाए' त्ति भणंतीए गज्जियरवेणं रयणवुट्ठी मुक्का । तओ सा गजियरवोत्तत्था तस्स पाएसु विलग्गा। तओ 'अणुकूलोबसग्गो' ति कलिऊण गओ तुरिय-तुरियं साहू अन्नत्थ । रयणवुट्टि निवडियं सोऊण समागओ सपउरो राया । तओ राया तं रयणवुद्धिं गेण्हिउमाढत्तो । देवयाए फुरंतफडाडोयभीसणसप्पाइउट्ठाणेण वारिओ। भणियं च 'मए एयाए दारियाए “वरणए एयं दत्तं ।' तओ संगोवियं तीए जणएण' । पविट्ठा य नयरं । समागच्छंति य तीसे वरया । भणियं च तीए 'ताय ! किमेए समागच्छंति ? ।' सेट्ठिणा भणियं 'पुत्ति! तुज्झ वरया ।' तीए समुल्लवियं 'तीय ! नीइसत्थे वि विरुद्धं कनगाणं बिइयं दाणं । यतः सकृजल्पन्ति राजानः सकृजल्पन्ति साधवः । सकृत् कन्याः प्रदीयन्ते त्रीण्येतानि सकृत् सकृत् ॥ २० दिन्ना य अहं तुब्भेहिं जस्स संतियं धणं पडिच्छियं । किं च देवयाए वि अणुमन्नियं । ता कहमन्नं वरेमि ?, सो चेत्र मे पई ।' सेट्ठिणा भणियं 'पुत्ति ! सो कहं णज्जिही ? ।' तीए भणियं 'तया मए गजियरवोत्तट्ठाए पाएसु विलागाए तस्स दाहिणपाए एयारिसं लंछणं दिट्ठमासि; तेण णज्जिही ।' तओ सेट्ठिणा समाणत्ता 'जइ एवं ता पुत्ति ! सव्वभिक्खयराणं तुमं भिक्खं देहि, मा कयाइ सो समागच्छइ ! ।' इओ य भवियव्वयानिओगेण मूढदिसाभागो' सो समागओ बारसमे संवच्छरे । पञ्चभिन्नाओ य तीए। भणिउं चाढत्ता । अवि यहा नाह! हा गुणायर ! मह हिययाणंद ! इत्तियं कालं । कत्थ ठिओ मं दीणं दुहियमणाहं पमुत्तणं? ॥ १७ जप्पभिई सामि ! तुमं तझ्या वरिओ मए सइच्छाए । तप्पभिई मह हियए अन्नस्स य नत्थि अवगासो ॥ १८ संपइ मह पुण्णाई बलियाई जमिह आगओ तं सि । ता कुणभु दयं पिययम! पाणिग्गहणेण मह इण्हि ॥ १९ इमं च सोऊण समागओ सेट्ठी । हक्कारिओ राया । तेहिं वि भणिओ 'महाभाग! भणिया "वि अणेगसो न एसा तुमं वज्जिय अन्नं मणेणावि वंछइ । भणइ य सो वा महाणुभावो मह देहं छिवइ कोमलकरहिं । अहवा जलंतजालो जलणो एयं वयं मज्झ ॥ २० ___ता पडिवज्जसु एयाए पाणिग्गहणं' ति । तओ अवस्सवेइयव्यकम्मोदयाओ, देवयावयणसुमरणाओ, तेसिं च निबंधाओ, परिणीया । भोगे य भुंजंतस्स समुप्पन्नो पुत्तो । जाव सो किंचि वत्तो जाओ ताव मोक्कलाविया जहा 'पव्वयामि, संपयं एस ते दुइओ' ति। तओ सा पुत्तवुप्पायणाणिमित्तं पूणियं चत्तं च गहाय कत्तिउमाढत्ता। तओ सुएण भणिया 'किमंब! इयरजणपाउग्गं कम्मं काउमादत्ता' । तीए भणियं 'पईरहियाण नारीणं एवं चेव विभूसणं । तेण संलत्तं 'हा "किमंब! तायम्मि विजमाणे एवं वाहरसि?' तीए भणियं 'गंतुकामो दीसए ते जणगो । तेण वि 'कहिं गच्छइ ?, बंधित्ता धरेमि' त्ति मम्मणुल्लाविरेण तीए हत्थाओ चत्तं गहाय पाएसु सुत्ततंतूहि वेढित्ता भणियं 'अम्मो! वीसत्था चिट्ठाहि, एस ताओ मए बद्धो न कहिंचि गमिस्सइ ।' तओ तेण चिंतियं 'अहो! बालयस्स ममोवरि सिणेहासंघओ; ता जत्तिया णेण वेढया दिन्ना "तत्तियवरिसाणि चिट्ठिस्सामि त्ति, जाव गणेइ ताव दुवालस । "ठिओ दुवालस वासाणि । तदंते य रयणीए चरमजामम्मि पडिबुद्धो सुमरिऊण पुव्ववुत्तंतं विलविउमाढत्तो । तहा य धी धी अहं अणज्जो घेत्तुं जो सव्वविरइसामइयं । एवं पमायवसगो विसयामिसकद्दमे खुत्तो ॥ २१ वारितीए वि य देवयाइ चडिउं पइन्नगिरिसिहरे । हा हा कह ल्हसिऊणं पडिओ संसारकूवम्मि ॥ २२ 10 D बालाए। 20 D °टिं च निव। 3 C D °ए य फुर। 4 C D वरणे। 5A B °ण य । पविट्ठा नयरं। 6A B यं तीए। 7 C D ताइ!। 8 C D जस्संतियं । 90 D°गो समागओ सो बा। 10 C D °स्स न अस्थि । 11 A B सु सयं। 12 C D वि य णेगसो। 13 C D माढतं। 140D पइविरहि। 15 CD किमम्बे!। 160 D गच्छद। 170 D तत्तियाणि वरि। 180 D मि, जाव। 19CD ठिओ यदु। Page #34 -------------------------------------------------------------------------- ________________ आर्द्रककुमारकथानकम् पुव्वभवे मणसा वि य भग्गम्मि वए अणारिओ जाओ। अहह न जाणे संपइ कीएय गईइ गंतव्वं ? ॥ २३ धिसि धिसि 'अलजिरेणं जाणंतेणावि जं मए एयं । ववहरियं तं मन्ने भमियव्वं नूण संसारे ॥ २४ जओ भणियं सोचा ते जियलोए जिणवयणं जे नरा न याणंति । सोचाण वि ते सोच्चा जे णाऊणं न वि करन्ति ॥ २१ अहवा किमिणा संतप्पिएण बहुएणऽईयविसयम्मि? । इण्हि पि भावसारं करेमि तवसंजमोजोयं ॥ २५ भणियं च पच्छा वि ते पयाया खिप्पं गच्छंति अमरभुवणाई । जेसि पिओ तवो संजमो य खंती य बंभचेरं च ॥ २२ तओ पभाए संभासित्ता पिययमं, पडिवजिऊण समणलिंगं, सीहो व्व गिरिकंदराओ निग्गओ गेहाओ, चलिओ य रायगिहं पइ । तदंतराले य जाणि तस्स रक्खणत्थं पंचसयाणि सामंताण जणगेण णिरूवियाणि ताणि य अंतराले अडवीए चोरियाए वित्तिं कप्पेमाणाणि दिट्टाणि, पञ्चभिन्नायाणि य । ताणि वि तं ओलक्खिऊण निवडियाणि तस्स चरणेसु । पुच्छियाणि य साहुणा 'भो किमेसा निंदणिजजीविया तुब्भेहिं समाढत्ता ? तेहिं भणियं 'सामि ! जया तुम्हे वंचिऊण पलाया तया अम्हे तुम्ह गवसणं कुंणमाणा समागय इत्तियं भूमिभागं । न य कत्थ वि तुम्ह पउत्ती वि उवलद्धा । तओ कहमकयकज्जा रायस्स मुहं दंसेस्सामो? त्ति लज्जाए भएण य ण गया रायसमीवं । अनिव्वहंता य एयाए जीवियाए जीवामो ।' तओ भगवया भणियं 'भो 'भद्राः! धर्म एव यत्नो विधेयः । यतः सम्प्राप्य मानुषत्वं संसाराम्भोधिमध्यमग्नेन । सकलसमीहितकरणे धर्मविधौ भवति यतितव्यम् ॥ २३ न च प्रमादपरैर्भाव्यम् । उक्तं च यत् सम्पत्या न युक्ता जगति तनुभृतो यच्च नापद्विमुक्ता, यनाऽऽधि-व्याधिहीनाः सकलगुणगणालङ्कृताङ्गाश्च यन्नो । यन्न स्वर्ग लभन्ते गतनिखिलभयं यच्च नो मोक्षसौख्यं, दुष्टः कल्याणमालादलनपटुरयं तत्र हेतुः प्रमादः ॥ २४ तस्मादेनं परित्यज्य धर्मोद्यमं कुरुत ।' तओ तेहिं बद्धकरयलंजलीहिं विन्नत्तं 'भगवं! जइ जोग्गा ता देहि अम्ह पव्वजं ।' साहुणा य वुत्तं 'पव्वयह । ते वि 'तह' त्ति भणेऊण पया तेण सह । भगवं पि अद्दयरिसी जाव रायगिहस्साऽऽसण्णीहूओ ताव गोसालगो अद्दयरिसिं पत्तेयबुद्ध भगवतो वंदणत्थमागच्छंतं सोऊण वाएणुवढिओ । सो य अद्दगेणोत्तर-पडुत्तरेहिं पराजिओ। तव्वायवंतवया य सूयगडंगाओ विण्णेया । इह उण गंथवित्थरभयाओ नो" लिहिया। तओ जाव अग्गओ गच्छइ तओ रायगिहस्स "पञ्चासण्णतरे हत्थितावसाणमासमपयं । ते य एग महप्पमाणं हत्थिं मारेत्ता तेणाऽऽहारेण" बहूणि दिवसाणि गर्मति । भणंति य 'किमेएहिं बहुएहिं बीयाइजीवेहिं विणासिएहिं ?, वरं एगो चेव हत्यी मारिओ।' तत्थ निययासमे तेहिं वणंताओ 1A B °जिएणं। 2A Bणईइवि। 30D चलणेसु । 4 C D तुब्भे। 50 D करेमाणा। 60 D एत्तियं भूभागे। 7A B भव्वा। 80 D भयवओ दंसणथमा । 900 पुण। 10 C D न। 11 A B पञ्चासपणंतरे। 120 D°ण पभूयदिव। Page #35 -------------------------------------------------------------------------- ________________ १२ सटीक मूलशुद्धिप्रकरणम् गो महागयव बंधत्ता आणिओ । सो' य दढभारसं कलानिबद्धो महंतलोहग्गलाहि य अग्गलिओ चिट्ठइ । जाव य तत्थ ट्टाणे "महरिसी समागओ 'ताव सो हत्थी समुप्पन्नविसिट्टविवेयत्तणओ भगवंतं पंचसयरायउत्तपरिवारियं बहुजण दिज्जमाणं दडूण 'अहं पि वंदामि'त्ति जाव मणे संपहारेइ ताव भगवओ पहावेण तस्स हस्थिस्स संकलग्गलाओ सयखंडीभूयाओ । निरग्गल य पयट्टो भगवओ वंदणत्थं । तओ लोगो 'हा हओ एस महारिसी एएणं' ति भणमाणो पणट्टो । सो वि करी अत्रणामियकुंभत्थलफरिसियसाहु पयपंकओ साहुमणिमिसाए दिट्टीए पेहमाणो वणं पविट्ठो । ते य तावसा तं साहुस्साइसयमसहमाणा अमरिसवसेण विप्पडिवत्तीए उवट्टिया । ते वि भयवया "सियवायावदायबुद्धिणा णिरुत्तरा कया, धम्मदेसणीए पडिबोहिया, पेसिया य भगवओ तित्थयरस्स समोसरणे । ते वि तत्थ गंतूण पव्वइया । 1 | इओ य सेणिओ राया लोग परंपराओ हत्थिमोयणाइ अच्छेरयभूयं साहुप्पभावं सोऊणं विभ्यउष्फुललोयणो अभयकुमाराइपरियणसमेओ तुरियं तत्थाऽऽगओ । दिट्ठो य साहू । भत्तिभरनिव्भरंगेण य तिपयाहिणाyari वंदिओ । तथा हि परिचत्तगिहावासय ! आवासय ! सयलसंजमगुणाणं । गुणगव्वियपरतित्थियग इंदवणसिंह ! तुज्झ नमो ॥ २६ दिनो साहुणा धम्मलाभो, तथा हि कल्लाणपद्धइकरो दुरियहरो पावपंकसलिलोहो । तुह होउ धम्मलाभो नरिंद ! सिक्सोक्खसंजणगो ॥ २७ पुच्छित्ता य अणावाहं निसन्नो सुद्धभूमीए । भणियं च राइणा 'भगवं ! महच्छरियमेयं जं निययप्पहावेण दबंध हिंतो मोइओ हत्थी ।' तओ भणियं भगवया न दुक्करं बंधणपासमोयणं गयस्स मत्तस्स वणम्मि राय ! | जहा उ चत्तावलिएण तंतुणा सुदुक्करं मे पडिहाइ मोयणं ॥ २८ राइणा विन्नत्तं 'भगवं ! कहमेयं ! ।' तओ साहियं 'पुव्ववृत्तं नियचरियं । 'ता भो महाराय ! जे ते मह बालगेण चत्तावलियतंतुबंधा दिण्णा ते सिणेहततवो मए वि दुक्खेण तोडिय त्ति काऊ गयबंधणमाओ दुम्मोया "पडिहासंति । अओ मए एवं पढियं ।' "एयं च णिसामिऊण पडिबुद्धा बहवे पांणिणो । सेणिय- अभयकुमारावि परं परिओसमागया वंदिती य गया सट्टाणेसु । महरिसी वि भगवंतं महावीरं वंदित्ता उग्गविहारेणं विहरित्ता केवलवरणाणं उप्पाडेत्ता पत्तो परमसोक्खं मोक्खं ति । I गतमार्द्रककथानकम् [१] * 1 अत्र चाभ्रयकुमारेणाऽऽर्द्रकप्रतिबोधनं प्रति या कुशलता कृता तया प्रयोजनमित्येव । 'कोसल्ल्या मो जिण सासणम्मि' इत्यनेन प्रथमं सम्यक्त्वभूषणमभिहितम् । द्वितीयमाह 'प्रभावण' त्ति प्रभावना= तीर्थस्योन्नतिकरणम् । सा चाष्टभिः प्रकारैर्भवति । यत उक्तम् पावणी धम्मकही वाई नेमित्तिओ तव्वस्सी य । विसिद्धय कई अट्ठेव पभावगा भणिया ।। २५ 1 CD सो दढ | 2 A B महेसी । 3 C D ताव य सो । 4 AB°लो पयट्टो । 5 स्याद्वादावदातबुद्धिना इत्यर्थः । 6 A B°णापड | 7 AB पुव्ववुत्तनि । 80D दुक्ख तो । 9A B मोयणओ | 10 A B पडिहायंति । 11 AB एवं च । 12AB °ता गया । Page #36 -------------------------------------------------------------------------- ________________ आर्यखपुटाचार्यकथानकम् तत्रोल्लेखमात्रदर्शनार्थं शेषनिदर्शनान्यनादृत्य विद्यासिद्धाऽऽर्यखेपुटाचार्यकथानकमाख्यायते [२. आर्यखपुटाचार्यकथानकम् ।] अस्थि इहेब जंबुद्दीवे दीवे भारहे वासे नम्मयाए महाणईए तीरट्ठियं भरुयच्छं नाम महाणगरं । तत्थ य विहरंता समागया अज्जवडा णामायरिया । ते य बहुसिस्सपरिवारा सिद्धाणेगविज्जा विजाचक्कवट्टिणो । ताण य एगो चेल्लओ भाइणेज्जो आयरियाणं वंदण-णमंसण-सुस्तूंसणापरायणो। तेणाऽऽयरियाणं गुणताणं विजाओ कण्णाहाडियाओ। विजासिद्धस्स य णमोकारेणावि विजाओ सिझंति त्ति काउं सिद्धाओ। इओ य गुडसत्थाओ नगराओ समागओ एगो साहुसंघाडगो । आयरिए वंदित्ता विन्नवेइ 'भगवं तत्थ नगरे एगो परिव्वायगो अकिरियावाई आगओ अहेसि । सो य नत्थित्थ कोइ देवो न य धम्मो नेय पुन-पावाइं । न य परलोगाईया न य अत्ता भूयवइरित्तो ॥ १ एमाइ बहुपगारं पलवंतो आगमोववत्तीहिं । साहूहिं जिओ संतो अवमाणेणं गओ निहणं ॥ २ नामेण वडकरओ तत्थेव पुरम्मि वंतरो जाओ। कूरो अइप्पयंडो जाणित्ता पुव्ववुत्तंतं ॥ ३ विगरालरूवंधारी आगासत्थो तओ इमं भणइ । 'रे रे पावा ! पासंडियाहमा ! लज्जपरिहीणा ! ॥ ४ तइया वायम्मि ममं जिणमाणा णो वियाणहा तुन्भे । मारेमि आरडते संपइ विविहाहिं पीडाहिं ॥ ५ जइ पविसह पायाले आगासे वा वि जाह जइ कह वि। तो वि न छुट्टह तुब्भे ढुक्कयकम्मेहिं नियएहि ॥६ इय जपतो तो सो विविहुवसग्गेहिँ समणसंघायं । उवसग्गिउं पवत्तो इण्हिं तुब्भे पमाणं ति ॥ ७ तव्ययणसवणाणंतरमेव सूरिणो सबालवुड्व गच्छं तं च भाइणेज्जं तत्थेव मोत्तूण विज्जाबलेणं झड त्ति गुडसत्थे गया। तस्स वंतरस्स कन्नेसु उवाहणाओ विलीइत्ता पावरणेणऽप्पाणं पावरित्ता तप्पुरओ चेव सुत्ता । देवकुलिओ य खणंतरेणाऽऽगओ । सो य पडिमाकण्णेसु उवाहणाओ विलइयाओ, भगवंतं च सुहपसुत्तं पासेत्ता आसुरुत्तो 'अहो! को एस अणज्जो ? जो देवस्सेवं करेइ ! ता निवेएमि एवं सपउरस्स राइणो जेण स एव निग्गहं करेइ'त्ति चिंतिऊण निवेइयं सपउरस्स राइणो । समागओ ये तुरिय-तुरियं सपउरो राया । भणियं च तेण रे" उहवेह ताव एयं ।' सो य सद्देहिं महंतेहिं वि न उठेइ । उग्घाडिओ य एगो पएसो जाव अहोभागं पेच्छंति । एवं जत्थ जत्थ उग्घाडंति तत्थ तत्थऽहोभागमेव पेच्छंति । तओ राइणा जंपियं 'अरे! बिभीसियापायं किंपि एयं ति, ता आहणह कस-लउड-पत्थरप्पहारेहिं ।' तओ जावाऽऽहणंति", ताव ते सव्वे "पहारा राउले अंतेउरियाणं संकामेइ । ताओ य पीडेजंतीओ विरसमारसंति । विन्नत्तं च आगंतूण महल्लगेण 'देव ! कीय वि कसप्पहारो उवलपहारो पुणो य अन्नाए । कीय वि लउडपहारो लग्गइ अद्दिट्टओ चेव ॥ ८ सा का वि णत्थि देवी जीसे अंगम्मि लग्गइ न घाओ । अच्छंति रडंतीओ संपइ देवो पमाणं ति ॥ ९ रैना वि 'विज्जासिद्धो को वेस महप्पा जो" एवमंतेउरे" पउरे घाए "संकामेइ । ता जाव सव्वे वि खयं न नेइ ताव पसाएमो' [ ? त्ति चिंतिऊण तप्पसायणत्थमाणत्ता सव्वे जणा रायसहिया ] खामेति य जहा'खमसु महायस! इण्हि जं अवरद्धं अयाणमाणेहिं । पणिवइयवच्छल च्चिय भवंति तुम्हारिसा जेण ॥' १० इमं च "सोऊणोट्ठिओ भगवं । लग्गो य पिट्ठओ वड्डकरओ, पट्ठियाणि य तप्पिट्ठओ अन्नाणि वि उप्फिडताणि देवरूवाणि । तस्स य देवउलस्स दुवारे अणेगणरसहस्ससंचालणेज्जाओ महइमहालियाओ दोन्नि पहाण 1A B खपटा। 20D खउडा। 30 D°सुस्सूसापरा। 4 0D °रूयधारी। 50 D दुक्कइक°। 60D विलयित्ता। 7 C D सो चेव। 8A B य तुरियं सप। 90 D अरे। 10A B °हिं न उ। 11 A B °ति तओ ताव। 120 D पहारे। 1300 लउलप। 14 A B रन्ना विजा। 15A B जो राउले अंतेउरे। 16 CD रे घाए। 17A B संकमेह । 18 CD सुणिऊण उट्रि। 190 D°गपुरिससयसंचालणिज्जाओ। 20 A B महयमहा। Page #37 -------------------------------------------------------------------------- ________________ १४ सटीक मूलशुद्धिप्रकरणम् दोणीओ चिट्ठति । ताओ वि हक्कारियाओ चलियाओ तप्पिट्ठओ। ताणि य देवरुवाणि ताओ खडहडावेंति जाव समागओ णगरमज्झभागे । तओ लोगेण पाएसु पडिऊण विण्णत्तो 'भगवं! मुंच देवरूवाणि ।' ताहे मुक्काणि । ताओ वि दोणीओ तत्थेव धरियाओ 'जो मए समाणो सो ठाणे पराणेउ' त्ति ।अन्ज वि तहेब चिट्ठति । वड्डकरओ वि उवसंतो पवयणस्स महामहिमं करेइ । लोओ वि पभूओ पडिबुद्धो पसंसेइ 'अहो! जिणसासणस्स माहप्पं जत्थेरिसा अइसया दीसंति । सव्वहा जयइ जिणसासणं' ति । इओ य भरुयच्छे सो भाइणेजचेल्लओ आहारगेद्धीए भिक्खडो जाओ । तस्स विजापभावेण पत्ताणि आगासेणं उवासगाणं घरेसु जंति, भरियाणि आगच्छंति । तमइसयं दट्टे पभूयलोगो तम्मुहो जाओ। भणइ य 'बुद्धसासणं मोत्तुं कत्थ अन्नत्थ एरिसो अइसओ?' त्ति । ओहामिज्जइ संघो । तओ संघेण सूरीण जाणावियं जहा 'इत्थ एरिसा ओहावणा हवइ ।' तओ समागया सूरिणो । कहिओ सव्वो वि वुत्तंतो। तेसिं च पत्तयाणं पुरओ सेयवत्थपञ्चुत्थओ पडिग्गहगो वच्चइ गच्छइ य । टोप्परिया सव्वपवरे आसणे कया चेट्टइ । अन्नत्थ कया एइ। ताणि य पत्ताणि उवासगेहिं पूरिऊण भरियाणि जावाऽऽगासेणोप्पयंति ताव सूरीहिं अंतराले सिला विउव्विया। तत्थ य पडित्ता सव्वाणि भग्गाणि । चेल्लओ वि एयमायन्निऊण 'नूणं मम गुरू समागओ' त्ति भयेण णट्ठो। सिरिअजखउडसूरिणो वि गया बुद्धविहारे । तओ भणिया भिक्खूहि 'एंह, वंदह ।' आयरिएहि' भणियं 'एहि पुत्त! बुद्धा! सुद्धोयणसुया! ममं वंदाहि ।' तओ निग्गया बुद्धपडिमा निवडिया सूरीण पायपंकए। तस्स य विहारस्स दुवारे थूभो चिट्ठइ, सो वि भणिओ 'तुम पि ममं वंदाहि ।' सो वि तहेव पाएसु निवडिओ। पुणो वि भणिओ 'अद्धोणओ चिट्ठाहि ।' तहेव ठिओ नियंठोणामियणामो त्ति पसिद्धिं गओ। लोगो य विम्हयउप्फुल्ललोयणो जिणसासणाणुरत्तो जंपिउमाढत्तो 'पिच्छह भो अच्छरियं अइसयरूवं जिणिंदधम्मस्स । जं सूरीणं पाए वंदति अजंगमा देवा ॥ ११ सो जयउ जिणो सिरिवद्धमाणसामी उ सासणं जस्स । वंदिजइ तियसेहिँ वि भत्तिभरोणमियसीसेहिं ॥ १२ किं बहुणा भणिएणं? जइ इच्छह सयलसोक्खसंपत्तिं । तो जिणवरिंदभणिए कुणह सया आयरं धम्मे ॥ १३ [आर्यखपुटाचार्यकथानकं समाप्तम् । २.] ता एवं सासणं जो पभावेइ तस्स सम्मत्तं भूसिज्जइ । एवमन्येऽपि दृष्टान्ता अभ्यूह्या इति । द्वितीयं भूषणमभिहितम् । सम्प्रति तृतीयमभिधीयते । 'तित्थनिसेवणा य' त्ति । तरन्ति संसारसागरमनेन प्राणिन इति तीर्थम् , द्रव्य-भावभेदाद् द्विधा । तत्र द्रव्यात् सकाशात् संसारनीराकरस्तीर्यत इति कृत्वा द्रव्यतीर्थं तीर्थकृतां जन्मभूम्यादिलक्षणम् । तन्निषेवा सम्यक्त्वभूषणम् , यतस्तया सम्यक्त्वं शुध्यति । उक्तं च जम्मं णाणं दिक्खा तित्थयराणं महाणुभावाणं । जत्थ य किर निव्वाणं आगाढं दंसणं होइ॥ २६ जन्मभूम्यादिषु गतानां दर्शनमागाढं शुद्धं भवति । तथा भावनामाश्रित्याऽऽचाराङ्गनिर्युक्तावप्युक्तम् जम्माभिसेय-निक्खमण-चवण-णाणुप्पया य णिव्वाणे । दियलोगभवण-मंदर-नंदीसर-भोमनगरेसु ॥ २७ अट्ठावय उजिते गयग्गपयए य धम्मचक्के य । पास रहावत्तनगं चमरोप्पायं च वंदामि ॥ २८ (गा. ३३४-३३५) 10 D तुल्लो। 2 0 भिक्खाडो। 3A B भणइ बु। 4 C D वट्टइ। 5A B सव्वो वु। 60 D एयबुद्धं वंदह। 70D °हिं वि जंपियं-एहि। 80p °चरण । Page #38 -------------------------------------------------------------------------- ________________ आर्यमहागिरिकथानकम् अनयोर्व्याख्या तदुक्तैव लिख्यते तीर्थकृतां जन्मभूमिषु, तथा निष्क्रमणे-च्यवन-ज्ञानोत्पत्तिभूमिषु, तथा निर्वाणभूमिषु, तथा देवलोकभवनेषु, मन्दरेषु, तथा नन्दीश्वरद्वीपादौ, भौम्येषु च-पाताल भुवनेषु च यानि शाश्वतचैत्यानि तानि, वन्देऽहम्' इति द्वितीयगाथान्ते क्रियेति । एवमष्टापदे, तथा श्रीमदुजयन्तगिरी,गजाग्रपदे दशार्णकूटवर्तिनि, तक्षशिलायां धर्मचक्रम् (चके), तथाऽहिच्छत्रायां पार्श्वनाथस्य धरणेन्द्रमहिमास्थाने, एवं रथावर्ते पर्वते वैरस्वामिना यत्र पादपोपगमनं कृतम् , यत्र श्रीवर्धमानमाश्रित्य चमरेन्द्रेणोत्पतनं कृतम्, एतेषु च स्थानेषु यथासम्भवमभिगमन-वन्दन-पूजनोकीर्तन-निषेवणादिकाः क्रियाः कुर्वतो दर्शनशुद्धिर्भवतीति ॥” ( पत्र ३८५-३८६) ___भावतीर्थं तु ज्ञानादिगुणयुक्ताः साधवः, तत्पर्युपासनाऽपि सम्यक्त्वं भूषयति, तदुपदेशश्रवणादिना । भण्यते च नाणाइगुणसमग्गे जो णिचं पजुवासए साहू । सम्मत्तभूसणाई तस्स गुणा होति णेगविहा ॥ २९ तथाऽऽचारनियुक्तावप्युक्तम् तित्थयराण भगवओ पवयण-पावयणि-अइसइड्डीणं । अभिगमण णमण दंसण कित्तण संपूर्यणं थुणणा ॥ ३० ( गा० ३३३) अस्या अपि तदक्षराख्या तीर्थकृतां भगवताम् , प्रवचनस्य द्वादशाङ्गस्य गणिपिटकस्य, तथा प्रावचंनिकानाम् आचार्यादीनां युगप्रधानानाम् , तथाऽतिशयिनामृद्धिमतां केवलि-मनःपर्यायावधिमच्चतुर्दशपूर्वविदाम् , तथा आमौषध्यादिप्राप्तीनाम् , यदभिगमनम् , यच्च नमनम् , गत्वा च दर्शनम् , तथा गुणोत्कीर्तनम् , सम्पूजनं गन्धादिना, स्तोत्रैः स्तवनम् , तदपि सम्यग्भावनाहेतुरिति । ( पत्र ३८५ तमे ) अत्र च द्रव्यतीर्थनिषेवायामार्यमहागिरय उदाहरणम् । तथा च [३. आर्यमहागिरिकथानकम् ।] सिरिथलभद्दसामिस्स दोणि सीसा महायसा जाया। दसपुव्वधरा धीरा गुणगणकलिया जुगपहाणा ॥१ पढमो अजमहागिरिसूरी सम्मत्त-णाण-चरणड्डो । बीओ अजसुहत्थी तत्तुल्लगुणो तदणुसेवी ॥ २ वोच्छिन्ने जिणकप्पे पडिकम्म तस्स महगिरी कुणइ । अज्जसुहत्थिस्स गणं दाऊणं गच्छपडिबद्धो ॥ ३ अह अन्नया कयाई अज्जसुहत्थी गओ विहरमाणो । पाडलिउत्तम्मि पुरे ठिओ य पवरम्मि उज्जाणे ॥४ वसुभूइसेट्ठिपमुहो विणिग्गओ तस्स वंदणणिमित्तं । पुरलोगो वंदित्ता उवविठ्ठो सुद्धभूमीए ॥ ५ तीसे परिसाएँ तओ पारद्धा सयलदुक्खनिद्दलणी । सद्धम्मकहा संवेगरंगसंसग्गसंजणणी ॥ ६ "भो भो भव्वा ! संपाविऊण अइदुल्लहं मणुयजम्मं । सिरिसबन्नुपणीए कुणह सया आयरं धम्मे ॥ ७ पडिवजह अट्ठारसदोसेहिँ विवज्जियं जिणं देवं । वरसाहुणो य गुरुणो, जीवाइपयत्थसद्दहणं ॥ ८ 1CD °ण-चरणज्ञा। 2 CD शाश्वतानि चै । 30D°चक्रम् , अहिछत्रा। 40 D°श्रीमद्वर्ध। 50 D°वासई। 6A Bणाइ। 70 D°ण दरिसण | 8A B °यणा। 90 D रैव व्याख्या। 100D चनिनाम् । 11 A Bणत्थो । 12 0D °लिपुत्तम्मि । Page #39 -------------------------------------------------------------------------- ________________ सटीक मूलशुद्धिप्रकरणम् परिहरह मोहजालं, राग-दोसारिणो णिसुंभेह । चयह कसाए, इंदियतुरंगमे दमह दुईते ॥ ९ चइऊण घरावासं असेसगुरुदुक्खसंतइनिवासं । पंचमहव्वयजुत्तं विवज्जियं राइभत्तेण ॥ १० तिहिँ गुत्तीहिँ सुगुत्तं पंचहिँ समिईहिँ संवुडमुयारं । खंताइदसपगारं पडिवजह 'साहुवरधम्मं ॥ ११ जइ णवि सक्कह एवं काउं तो पंचऽणुव्वयसमेयं । तिगुणव्वय-चउसिक्खाकलियं पालेह गिहिधम्मं ॥ १२ रिद्धीओं जोव्वणं जीवियं च खणभंगुराणि णाऊण । जेणोज्झिय संसार संसारं जाह सिद्धिउरं ॥" १३ इय सोऊणं सव्वा परिसा संवेगमागया धणियं । तो वसुभूई जंपइ पणमित्ता सूरिपयकमलं ॥ १४ 'भगवं! जं तुब्भेहिं आइटुं तत्थ नत्थि संदेहो । किंतु जईणं धम्मं ण समत्थो दुक्करं काउं ॥ १५ ता पसिऊणं देजउ गिहत्थधम्मो इमो महं नाह ! ।' 'एवं' ति होउ गुरुणा भणिए, घेत्तूण गिहिधम्मं ॥ १६ नियगेहे गंतूणं तं धम्म कहइ सयणवग्गस्स । सो जाव ण पडिवजइ ता गंतुं गुरुसमीवम्मि ॥ १७ पभणइ कयंजलिउडो 'जिणधम्मो एस मे समक्खाओ। सयणाण किंतु तेसिं मम वयणेणं ण परिणमइ ॥ १८ ता तेणुवरोहेणं गंतूणं तत्थ पहु ! समुद्धरह । भवजलहिम्मि पडते नियदेसणजाणवत्तणं" ॥ १९ अजसुहत्थी वि तओ पडिवज्जिय तग्गिहम्मि गंतूण । अक्खिविय देसणाए जा देइ अणुव्वए ताव ॥ २० अज्जमहागिरि भगवं जिणकप्पविहाणओ विहरमाणो। संपत्तो दटुं ता सहसा अब्भुट्टिओ सूरी ॥ २१ तं दट्टणं सेट्ठी पभणइ 'तुम्भं पि किं गुरू अन्नो ? ।' सूरी वि आह 'आमं, एसो भगवं गुरू अम्ह ॥ २२ दुक्करकिरियानिरओ करेइ अइदुक्करं तवच्चरणं । पेयवणाइसु पडिमं ठाइ सरीरम्मि निरवेक्खो ॥ २३ बहुविहउवसग्गसहो बावीसपरीसहे पराजिणइ । दसपुव्वमहासुर्यनीरनाहपारं परं पत्तो ॥ २४ उन्झियहम्मं गेण्हइ भत्तं पाणं च जं न कायाई । वंछंति दूरदेसट्ठिया विधीसंजुओ धीरो ॥ २५ एवं तग्गुणनिगरं वण्णेत्ताऽणुव्वयाइँ तेसिं च । दाऊण गओ सूरी, सेट्ठी वि य भणइ नियवग्गं ॥ २६ 'जइया एसो भगवं भिक्खट्ठा एइ तइय भत्ताई। छड्डेजह "जइ कह वि हु लेइ तओ होइ बहु पुण्णं ॥' २७ तत्तो य बीयदिवसे तमउव्वं पेच्छिऊण भगवं पि । उवओगपुव्वयं जाणिऊण तत्तो च्चिय णियत्तो ॥ २८ आवस्सयावसाणे जाव सुहत्थी वि वंदए गुरुणो।ता भणिओ 'किं अज्जो ! अणेसणा अन्ज मह विहिया ? ॥ २९ सो आह 'कहं ?' भगवं पि भणइ 'अब्भुट्ठिओ जओ कल्लं ।' णाऊण इमं तत्तो खामइ परमेण विणएणं ॥३० तत्तो णिग्गंतूणं उजेणि पुरवरिं गया तत्थ । जीवंतसामिपडिमं भत्तिब्भरणिभरा णमिउं ॥ ३१ तत्तो गयग्गपयनगवरस्स नमणत्थमेलॅगच्छम्मि। संपत्ता, तं च पुरं कह जायं एलगच्छं? ति ॥ ३२ [४. एलकाक्षकथानकम् । ] तं आसि दसण्णपुरं तत्थाऽऽसी साविगा गुणसमिद्धा । धणसत्थवाहधूया रूववई धणसिरी णाम ॥ ३३ उत्तमसम्मत्तधरी अणुवयसिक्खावरहिँ परिकलिया। मिच्छादिट्ठिगिहम्मी परिणीया देव्वजोएण ॥ ३४ चियवंदणं विहेउं वियालवेलाऍ पइदिणं सा उ । गेण्हइ पच्चक्खाणं हसइ तओ तीए भत्तारो ॥ ३५ 'पच्चक्खामि अहं पि य' अन्नम्मि दिणम्मि तेण सा भणिया। 'भंजिहिसि तुम' तीए भणिओ पडिभणइ सो एवं ॥ ३६ 1A B साह जिणधम्म । 2 A B काउं पंचवडणुव्व। 3 शोभनः सारः यस्मिन् तत् संसारं सिद्धिपुरम् । 4 A B देसिं। 5A Bणवइ। 60 D °त्तो ता दटुं। 7 A B°यहरना। 80 Dधिइसंजुओ। 90D °नियरं । 10A B जह। 110D उ। 12 A B गपओगे जा । 13 C D वंदई। 14 A B °लमच्छिम्मि । 15 A B दिट्रीगेहे। Page #40 -------------------------------------------------------------------------- ________________ एलकांक्षकथानक न हु कोइ वि रयणीए उद्वित्ता मुंजई अओ देहि । पच्चक्खाणं मझं, दिन्नं तीए तओ पच्छा ॥ ३७ एत्तो य तीऍ गुणगणआवजियदेवया विचिंतेइ । 'कह वेलवेइ सड्डि मूढो ? ता अज्ज सासेमि' ॥ ३८ गेण्हित्तु वरपहेणगछलेण भोजं समागया सा उ । तप्पुरवत्थव्वाए भगिणीए तस्स रूवेण ॥ ३९ पभणइ य 'उट्ट भाउय! तुज्झ कए भोयणं मए सुरसं। आणीयं उवभुंजसु' सो वि य तं भोत्तुमाढत्तो॥ ४० भणिओ य सावियाए 'पञ्चक्खिय भुंजसे किमेयं ?' ति । 'तुब्भच्चएहि अम्हं किमालवालेहि' सो भणइ ॥ ४१ 'देवी वि तओ रुसिउं तलप्पहारेण दो वि अच्छीणि । भूमीए पाडेत्ता, खिसिय निययं गया ठाणं ॥ ४२ सड्डी वि 'मज्झ अयसो एसो' त्ति मणम्मि देवयं काउं । काउस्सग्गम्मि ठिया, समागया देवया पुण वि॥ ४३ जंपइ य 'जेण कजेण सुमरिया साविगे! तयं भणसु ।' सा भणइ 'अप्पविहियं अयसं अवणेहि मह एयं ॥ ४४ तत्तो य निप्पएसाणि ताणि नाऊण तस्स अच्छीणि। केण वि तक्खणमारियएलयसपएसअच्छीणि ॥ ४५ आणेऊणं देवी संजोइत्ता गया नियं ठाणं । इयरो वि य पञ्चसे पुच्छिज्जइ नगरलोगेहिं ॥ ४६ 'किं तुज्झ एलगस्स व अच्छीओ भद ! अज दीसंति ? । तेण वि तेसिं सव्वं कहियं रयणीऍ जं वित्तं ।। ४७ सो वि य तप्पभिईए जाओ सुस्सावगो गुणसमिद्धो । एसो वि य वुत्तंतो पयडो सव्वत्थ संजाओ॥ ४८ कोऊहलेण य जणा अन्नत्तो इंति पिच्छगा तस्स । 'कत्थ गमिस्सह ?' पुट्ठा, वयंति ते एलगच्छउरं ॥४९ एसा णामोप्पत्ती वियाहिया एलगच्छणगरस्स । तत्थ य गयग्गपयगो अत्थि नगो जिणघराइन्नो ॥ ५० [गजाग्रपदपर्वतनामोत्पत्तिकथा] पुचि दसन्नकूडो णामं तस्साऽऽसि संपयं एयं । जह संजायं णामं तह भण्णंतं निसामेह ॥ ५१ तत्याऽऽसि पुरे राया सूरो 'वीरो पियंवओ सरलो । नीसेसकलाकुसलो सावगधम्मम्मि उज्जुत्तो ।। ५२ पणमंतभूरिसामंतमउलिमणिमसिणिऊरुपयवीढो । निद्दलियदरियसत्तू णामेण दसण्णभदो त्ति ॥ ५३ उवसंतडिंबडमरं सो पालइ कुलकमागयं रज्जं । उव्वहइ य अच्चतं गव्वं णियरिद्धिवित्थारे ॥ ५४ इत्तो य भरहवासे वराडविसयम्मि धण-जणसमिद्धो। णामेण धण्णपूरयगामो गुणसंजुओ अत्थि ॥ ५५ तत्थ य मयहरउत्तो निवसइ एगो समुज्जयसहावो । तन्भज्जा छिछइया डिंडियसइवेण सह वसइ ॥ ५६ अह अन्नया य जायं रम्मं णडपेक्खणं तहिं गामे । दिट्ठो य छिछईए कयवलणयपरिहणो णट्टो ।। ५७ तं 'पुरिसं' ति मुणेउं संजाओ तीई तम्मि अणुराओ। तो भणिओ अणुणट्टो 'जइ एस मए समं रमइ ॥ ५८ एएणं चिय वेसेण देमि दम्मट्ठसयमणूणं ते । सो वि तयं पडिवज्जिय भणइ 'तुहं पिट्ठओ चेव ॥ ५९ आगच्छइ एस, परं साहसु अम्हाण अप्पणो गेहं' । सा वि सचिंधं कहिउं गंतुं गेहम्मि रंधेइ ॥ ६० जोगं इमस्स खीरिं, पत्तो गट्टो वि, चलणसोयम्मि । विहियम्मि य उवविट्ठो, परिविट्ठा तीऍ तो खीरी ॥६१ घयगुलपुण्णं थालं दिन्नं जा नेय भुंजए ताव । संपत्तो सो सइवो, वुत्तो णट्टो तओ तीए ॥ ६२ 'एत्थ "तिलोयरगम्मी पविससु जा पट्ठवेमि एयं' ति। तत्थ पविट्ठो णट्टो, इयरो वि य भणइ 'किमियं ?' ति ॥६३ सा जंपइ 'भुंजाामें' पडिभणियं तेण 'चिट्ठ ताव तुमं । मुंजामि अहं' 'अच्चंतभुक्खिया हं' इमा भणइ ॥६४ उवविट्ठो सो वि बला, जावऽज वि गेय भुंजए ताव । संपत्तो से भत्ता, तीऍ तओ जंपिओ सइवो ॥६५ पविससु इत्थोवरए गंतव्यं णेय दूरभूमीए । जम्हा सप्पो चिठ्ठइ परओ अइकसिणतणुधारी ॥ ६६ सो वि पविट्ठो तत्तो, पइणा वि हु पुच्छिया इमा 'किमियं । तीए वि य संलत्तं 'जेमेमि छुहाइया णाह ! ॥६७ LA B देवीए तओ। 2 C D स्सइ। 30D धीरो। 4 CD तु, दसण्णभद्दो त्ति नामेण ॥ 50D चिराडविसयम्मि जण-धणस। 60D तीऍ तम्मि महिलासो। 70D भे। 8A B खीरं। 900 उ । 10 C D तिलोवर । Jain Education inteमू शु. ३ Page #41 -------------------------------------------------------------------------- ________________ सटीक मूलशुद्धिप्रकरणम् सो भणइ 'चिट्ठसु तुमं ताव अहं चेव किंचि मुंजामि'। सा वि तओ पडिजंपइ 'कह अन्हाओ प जिहिसि ? ॥६८ जम्हा उ अट्ठमिदिणं अज तओ हाइऊण भुंजाहि' । सो भणइ 'अहं भुंजामि ताव ण्हाएजसु तुम' ति ॥ ६९ इय जंपिऊण भुत्तो, एत्तो य णडेण तेण छुहिएणं । घेत्तूण फूमिय तिला, तं सोऊणं तओ सइवो ॥ ७० 'सप्पं ति मण्णमाणो पलाइ तत्तो दुयं विणिग्गंतुं । नट्टो वि तयणुमग्गेण निग्गओ अवसरं मुणिउं ॥७१ मयहरउत्तो उँ तओ तं दटुं पुच्छए तयं महिला(लं ?)। 'किमियं पिये ! पसाहसु' सविसाया सा वि जंपेइ ॥ ७२ 'हाऽणज ! तुमं पुव्वं पि वारिओ न य करेसि मह वयणं । एयं उमा-महेसरजुगलं तुह गेहँगब्भत्थं ॥ ७३ निवसंतं [तं] अजट्ठमीऍ जं खंडिओ तए धम्मो । तेण वि णिग्गंतूणं न नजए कत्थ वि पलाणं ॥ ७४ तं सोऊणं विमणो महिलं पडिभणइ 'को पुण उवाओ? । जेणाऽऽगच्छेज पुणो एयं महगेहमज्झम्मि' ।। ७५ सा जंपइ 'बहुदव्वं विढवेत्ता ताण कुणसु महपूयं । जेण पुणो तुह उवरिं परितुटुं होइउं एई' ॥ ७६ तं सोऊणं एसो चलिओ दव्वस्स विढवणनिमित्तं । 'किर एयाणं पूयं काहामि' मणे विचितंतो ॥ ७७ निग्गंतुं गेहाओ पत्तो अन्नत्थ दूरदेसम्मि । काऊण तत्थ कम्मं सुवण्णयं विढवए एसो ॥ ७८ दसगदियाणगा ऊ माणेणं थोवयं ति न हु तुट्ठो । तह वि हु नियघरहुत्तं संचलिओ जाइ मग्गम्मि ॥ ७९ एगत्थ तरुतलम्मि य उवविट्ठो जाव चिट्ठए ताव । राया दसण्णभदो समागओ तुरयअवहरिओ॥ ८० थक्को तत्थ तरुतले तुरंगमो जाव मग्गपरिसंतो । तावुत्तिन्नो राया, दंसइ एसो वि से नीरं ॥ ८१ तुरयाओ पल्लाणं अवणिय विस्सामए तओ रायं । पुट्ठो य नरवरेणं नियवुत्तंतं कहइ सव्वं ।। ८२ चिंतइ तओ नरिंदो "मुद्धो एसो पवंचिओ तीए। किंतुच्छाहो गरुओ 'अविजमाणं पि विटवेत्ता ॥ ८३ किर पूर्व काहामि, ता किं एयस्स कम्मपुरिसस्स । अहियं करेमि, अहवा नेमि इमं तत्थ नियनयरे ॥ ८४ जेणुवगारी एसो' इय जा चिंतेइ ताऽणुमग्गेण । पत्तं णिवस्स सेण्णं, तेण समं जाइ तं घेत्तुं ॥ ८५ नियनयरम्मि नरिंदो अत्थाणत्यो य भणइ तं 'भद्द! । भण किं दिज्जउ तुझं?' सो विहु पडिभणइ 'मह देव ॥ ८६ दिजउ पूयाहेडं किंचि वि' पंडिवज्जियं तयं राया । कोऊहलेण चिट्ठइ विविहालावेहि तेण समं ॥ ८७ इत्तो य देवमहिओ तेलोक्कदिवायरो जिणो वीरो । विहरंतो संपत्तो वियालवेलाएँ तम्मि पुरे ॥८८ देवेहिँ समोसरणे रइयम्मि, तओ निउत्तपुरिसेहिं । गंतूणं विनतो दसन्नभद्दो महाराया ! ॥ ८९ 'वद्धाविज्जसि नरवइ ! नरिंद-देविंदवंदपरियरिओ । समणगणसंपरिवुडो अइसयचउतीससंजुत्तो ॥ ९० उप्पन्नदिव्वनाणो अट्ठमहापाडिहेरपरियरिओ । इह चेव समोसरिओ दसण्णकूडे जिणो वीरो' ॥९१ तं सोऊणं सहसा राया रोमंचपुलइयसरीरो । अब्भुट्ठिऊण तुरियं तत्थ ठिओ वंदई सिरसा ॥ ९२ वद्धावयपुरिसाणं दाऊणं रुप्पमइयदम्माणं । अद्धत्तेरसलक्खा अंगविलग्गं च आभरणं ॥ ९३ चिंतइ य तहा 'कल्लं वंदामि जिणं जहा ण केणावि । वंदियपुब्बो भयवं सव्वाए नियसमिद्धीए' ॥ ९४ एवं च चिंतिऊणं तं रयणि हरिसनिब्भरो गमइ । तित्थयर-चक्कि-बल-केसि-साहु-सप्पुरिसचरिएहिं ॥ ९५ देइ तओ आएसं पायसमयम्मि मंतिवग्गस्स । जह-सव्वा सामग्गी करेह पउणा विसेसेणं ॥ ९६ जामि जिणवंदणत्थं जेणाहं तह य पडहयरवेण । घोसाविजउ नयरे जह 'राया सव्वविभवेणं ॥ ९७ जाइ जिणवंदणत्थं तम्हा सव्वे वि सव्वरिद्धीए । आगच्छंतु सयासं अकालहीणं नरिंदस्स' ॥ ९८ तव्वयणं आणाए सव्वं संपाडियं अमच्चेहिं । सव्विड्डीए लोगं आगच्छंतं निवो दह्र ॥ ९९ हाओ कयबलिकम्मो सव्वालंकारभूसियसरीरो । सेयदुगुल्लो कयसियविलेवणो सेयकुसुमधरो ॥ १०० 1A B वभुंजि । 2 0 D वि। 3 C D गेहमज्झत्थं। 4 0 0 °णो एसो प। 50 D °लाम्म, उव। 6 प्रतिपद्य। 70 D °पणिवइओ। Page #42 -------------------------------------------------------------------------- ________________ गजाग्रपद पर्वतनामोत्पत्तिकथा 1 1 सेयगइंदारूढो सियछत्तो सेयचामरुक्खेवो । सव्वोरोहसमग्गो लीलाएँ गओ समोसरणे ॥ १०१ उत्तरिय गयवराओ, काऊण पयाहिणं च तिक्खुत्तो । अभिवंदिऊण य जिणं, उवविट्टो निययठाणम्मि ॥१०२ ताव य भगवं धम्मं जोयणनीहारिणीऍ वाणीए । नियनियभासापरिणामिणीएँ कहिउं समाढत्तो ॥ १०३ इत्थंतरम्मि सक्को 'धीवी कह अलियगव्वमुव्वहइ । एस निरिंदो एवं ?, ता संबोहेमि' चिंतेउं ॥ १०४ उत्तुंगधवलदेहं मणिकंचणरयणभूसियसरीरं । एरावणं विलग्गो, विहेइ तस्सट्ट उ मुहाई ॥ १०५ एक्कमिवणे अट्ट करेइ दंतमुसलाई । एक्क्क्कयम्मि दंते अट्टट्ट ठवेइ वावीओ ॥ १०६ वावीए वावीए विउच्चए अट्ट अट्ठ परमाई । इक्केकयम्मि पउमे अट्टट्ठदले पकप्पे ॥ १०७ इक्क्यम्मि य दले बत्तीसइपत्तविहियनट्टाई । अट्ठट्ठ सुरम्माई विउव्वए नाडयवराई ॥ १०८ सामाणिय-दोगुंदुग-पारितय-सुनद्धअंगरक्खेहिं । लोयप्पाला - ऽणीयाहिवेहि सत्तहि य अणिरहिं ॥ १०९ नीसेसपेइन्नय-आभिओग-किब्बिसिय अच्छरगणेहिं । परिवारिओ समंता सुरिंदरिद्धीइ दिप्तो ॥ ११० एवं आगंतूणं पयाहिणं तव्विलग्गओ चेव । दाऊणं अवणामइ अग्गपए तस्स हथिस्स ॥ १११ ताणि यसिलायलम्मी सक्कपभावेण तत्थ खुत्ताणि । अज्ज वि दीसंति, अओ गयग्गपयगो गिरी जाओ ॥ ११२ भत्तिभरनिब्भरंगो सक्को नमिउं जिणस्स पयकमलं । सम्भूयगुणनिबद्धं एयं थुइमंगलं पढइ ॥ ११३ भवनीयर निवडत जंतुसंताणतारणतरंड ! । तियसिंदवंद - असुरिंदवंद परिवंदिय ! मुणिंद ! ॥११४ जियदुज्जयमयरद्धयसुहड ! महामोह मल्ल बलहरण ! । करकलियविमलमुत्ताहलं व परिकलियतेलोक्क ! ॥११५ दुट्ठट्ठकम्मतरुकढिणगंठिनिट्टत्रणनिडुरकुठार ! । तिथैलोयतिलय ! नमिमो जिणिंद ! पयपंकथं तुम्ह ॥ ११६ माणस-सारीरियदुहसह स्ससंपीडियाण सयकालं । कुणसु पसायं सामिय ! सिवसुहसंपायणेणऽम्ह ॥ ११७ एवं थोऊण जिणं, भत्तिभरनिव्भरो तओ सक्को । नियठाणे उवविट्ठो, धम्मं सोउं समादत्तो ॥ ११८ तं पेच्छिऊण राया चिंतइ संवेगमागओ धणियं । 'सुट्टु अणेणं धम्मो कओ जओ एरिस विभूई ॥ ११९ धिसि घिसि अलजिरेणं अलियं गव्वं समुब्वहंतेण । तिण- तुलसयासाओं वि धणियं लहुईकओ अप्पा ॥ १२० एयरस य रिद्धीए महरिद्धीए य अंतरं गरुयं । ता कह अयाणुएणं अहियं आयासिओ अप्पा ? ॥ १२१ एवंविहाणि अत्रमाणणाणि दीसंति जत्थ संसारे । ता पज्जत्तं तेणं, करेमि तवसंजमोजोयं' ॥ १२२ एयं विचितिऊणं, वंदित्ता जिणवरस्स पयकमलं । पभणइ 'जइ हं जोग्गो ता देज्जउ मज्झ मुणिदिक्खा' ॥ १२३ संवेगरंगमउलं जाणित्ता तस्स तक्खणं चेत्र । भगवं पि देइ दिक्खं मुणिगणसंसेवियमुयारं ॥ १२४ दट्ठूण गहियदिक्खं इंदो भत्तीइ वंदिउं भणइ । 'नत्थि मह एस सत्ती, विजिओ हं संपयं तुम ' ॥ १२५ पन्नासरहसहस्सा सत्त य पमयासयाइँ चइऊण । काऊण तवं घोरं दसण्णभद्दो गओ मुक्खं ॥ १२६ सो वि हु मेहरपुत्तो दहुं नरनाहसंतियं चरियं । संवेगभावियप्पा पव्वइओ जिणसगासमि ॥ १२७ 1 1 तत्थ य गयग्गपयन सिरिअजमहागिरीहि सूरीहिं । तिथे परमपवित्ते णिसग्गसुभभावंसजणणे ॥ १२८ वंदेत्तु चेइयाई वित्थन्नसिलायले सुरमणीए । उत्तमसत्ताऽऽइण्णं पायवगमणं कथं तेहिं ॥ १२९ पत्ताय देवलोगं, एवं किल दव्वतित्थसंसेवा । दंसणसुद्धिनिमित्तं सूरीहि महागिरीहिँ कया ॥ १३० [ आर्यमहागिरिकथानकं समाप्तम् । ३. ] भावनिषेवाय भीम - महाभीमावुदाहरणम् । तंत्र च सम्प्रदायः 1 AB पयन्न | 20 D बिंदु' | 3D लद्दल ! | ● संजणगे । 7OD 'यां तु भी । 8 C D तत्र सम्प्र° । 4 CD तइलो° । 5 C D एवं 1 6OD Page #43 -------------------------------------------------------------------------- ________________ सटीक मूलशुद्धिप्रकरणम् [४. भीम-महाभीमयोः कथानकम् ।] अस्थि गयणतलविलग्गदुग्गसिहरसयसंकुलो नाणादुमसंडमंडियनियंबुद्देसो संचरंतभीसणसावयकुलमेहलातडविभागो बहुगुहानिवसंतसबरसंघाओ परिपेरंतभमंतवणहत्थिजूहो महानइनम्मयापवाहुप्पत्तिभूमी निझरणझरंतझंकारबहिरियदिसावलयो वन्नरबुक्कारपउरो सिहिगणकेक्कारव-कोइलाकुलकोलाहलमुहलो विज्झो नाम पवओ। तस्स य विसमाहोभागनिविट्ठा अत्थि वंसकलंकी नाम चोरपल्ली । तीए य समत्थचोराहिवा भीम-महाभीमाहिहाणा दुवे भायरो परिवसंति । ते य सम्मदिट्ठिणो वि अविरया पाणिवहाइपसत्ता पायं चोरियाए चेव वित्तिं कप्पेमाणा विहरति । अन्नया य सत्थेणं सह अणिययविहारेणं विहरमाणो चंदो व्व सोमयाए, सूरो व्व तवतेयदित्तीए, धरणीतलं व खंतीए, जलहि व्व गंभीरयाए, सुरसेलो व्व थिरयाए, गयणतलं व निरालंबयाए, मेहो व्व दुहसंतावतवियभञ्वसत्तसंतावावहारयाए, सुरगुरु व बुद्धीए तक्कालवट्टमाणसुयसागरपारगामी परोजगारकरणेक्कतल्लिच्छचित्तो, किं बहुणा ? जिणधम्मो व्व मुत्तिमंतो सुसाहुजणपरिवुडो समागओ तं पल्लिप्पएसं धम्मघोसो नाम सूरी । एत्थंतरस्मि य आवरियं गयणयलं तमालदलसामलेहिं जलएहिं । अइगजियसदेणं फुट्टइ व नहंगणं सहसा ॥ १ विजू य चमकंती, पीवरधाराहि निवडए सलिलं । पूरागया नईओ, चिक्खल्लचिलिच्चिला मग्गा ॥ २ जलपुन्ना संगाहा, भमंति इंदोयगाइबहुजीवा । किं बहुणा ? संजाया उब्भिन्ननवंकुरा धरणी ॥ ३ तं च तारिसं पाउससिरिमवलोइऊण भणिया गुरुणा साहुणो जहा 'संपयं गच्छंताणमसंजमो, ता गवेसह इत्थेव पल्लीए पाउसकरणनिमित्तं वसहि' । तओ 'इच्छंति भणिऊण पविट्ठा तत्थ पल्लीए । पुच्छिओ मज्झत्थवओ कोइ जहा 'अस्थि इत्थ कोइ जो अम्हाणं उबस्सयं देइ ?' तेण भणियं 'बच्चह इत्थ गेहे पल्लीवईण समीवं, ते तुम्ह भत्ता' । तओ पविट्ठा तत्थ गेहे साहुणो। दिट्ठा य तेहिं । तओ 'अहो! असंकप्पिओ गेहंगणे कप्पहुमुग्गमो, अचिंतिओ चिंतामणिसंगमो, अकाभियं कामवेणुसमागमणं, अप्पत्थिया कामघडसंपत्ति' त्ति चिंतेंता हरिसुप्फुल्ललोयणा पडिया पाएसु । भणियं च 'आइसह जमम्हेहिं कायव्वं ?' । साहूहिं भणियं जहा 'पेसिया अम्हे गुरुणा चाउम्मासिकरणजोगोवस्सयगवेसणनिमित्तं, ता किमत्थि कोइ उवस्सओ?'। तओ 'अणुग्गहोत्ति भणमाणेहिं दंसिओ जइजणस्स पाउग्गो उवस्सओ । समागया य सूरिणो । संभासिऊण सेजायरे ठिआ तत्थ नियधम्मजोगपरायणा । "ते य पल्लिनाहा तब्भत्तिसंजुत्ता गर्मिति कालं । अवि य कइया वि हु सज्झायं मुणिवरवयणाओं निग्गयं महुरं । संवेगभावियमणा सुणंति अमयं व घोट्टिन्ता ॥ ४ कझ्या वि धम्मझाणं झियायमाणे मुणीसरे मुइया । तम्मुहनिहित्तनयणा खणमेकं प वासेन्ति ॥ ५ कइया वि हु पडिलेहण-पमज्जणाईसु उज्जए साहू । अवलोइऊण हरिसं वच्चंति गुणाणुरागेण ॥ ६ कइया वि हु वक्खाणं सुगंति गुरुमुहविणिग्गयं तुट्ठा । दुत्तरभवनीरायरतारणवरजाणवत्तं व ॥ ७ एवं च भत्तिभरणिब्भराण जइपज्जुवासणपराणं । संवेगभावियाणं वोलीणो पाउसो ताणं ॥ ८ अह अन्नया कयाई पढंति गुरुणो मुंणी समुद्दिसिउं । एयं गाहाजुयलं ताण सुणताण दोण्हं पि ॥ ९ उँच्छू बोलिंति वई तुंबीओ जायपुत्तभंडाओ । वसहा जायत्थामा गामा पव्वायचिक्खल्ला ॥ ३१ 10 D °रझरं। 20 D पाणव। 3A B°वद्धमा। 4 C D उ। 50 D °ओ य म°160 D°णमुव । 7 भक्तौ उपासकावित्यर्थः। 8 A B °प्पियगे। 9 C D °म्मासक। 100 D °णपाओग्गो। 11 A B ते पल्लि । 12 मुनीन् । 13 इमे ३१-३२ अङ्कयुक्ते द्वे गाथे ओघनिर्युक्तेः १७०-१७१अङ्कतमे स्तः, बृहत्कल्पभाष्ये १५३९-४० मकवत्यौ च द्वितीयगाथाचतुर्थचरणपाठान्तरसमेते लभ्येते, तद्यथा-विहरणकालो सुविहियाणं । 14 प्रम्लानकर्दमाः। Page #44 -------------------------------------------------------------------------- ________________ भीम-महाभीमकथानकम् अप्पोदगा य मग्गा वसुहा वि य पक्कमट्टिया जाया । अन्नोकंता पंथा साहणं विहरियं कालो ॥ ३२ तओ इमं विहारक्कमसूयगं सुणिऊण उव्वाहुलयभरभरेज्जमाणमाणसेहिं वंदिऊण भणियं तेहिं 'जहा भयवं ! महारंभाइपसत्ताण तुम्ह पायसुस्सूसणापयपवाहपक्खालेज्जमाणपावपंकाणं अम्हाणं अणुग्गहट्टाए किं ण इत्थ चेव चिट्टेस्सह, जेण एवं भणह ?' । गुरूहिं भणियं 'सावया ! न एस कप्पो साहूणं । जओ भणियमागमे संमणाणं सउणाणं भमरकुलाणं च गोउलाणं च । अणियाओ वसहीओ सारइयाणं च मेहाणं ॥३३ ता महाणुभावा ! न इत्थऽत्थे आगहो काययो, वट्टमाणजोगेण य चाउम्माससमत्तीए विहरिस्सामो'। अन्नम्मि य दिणे संवहंतेसु साहूसु आमंतिऊण ते भाणयं(?या) गुरूहिं जहा 'पभाए अम्हाणं अणुकूलं पत्थाणदिणं ता भो भद्दा ! परिभाविऊण संसारासारत्तणं, चवलत्तणमिंदियाणं, खणरमणीयत्तणं विसयाणं, निच्चपरिसडणसीलत्तणमाउयदलाणं, दुग्गइनगरगमणपगुणमग्गत्तणं च पावायरणाणं, गेण्हह सव्वविरइपमुहं किंचि विरइट्ठाणं' । तओ 'कहिं मरुत्थलीए कप्पपायवो?, कहिं मायंगगेहे एरावणो हत्थी ?, कहिं दालिद्दियगेहे रयणबुट्ठी, कहिं अम्हारिसा पाणिणो?, कहिं एवंविहा सामग्गि?' त्ति संपहारिऊण भणियं तेहिं 'भयवं ! जमम्हाणमुचियं तं सयमेव संपहारिऊण उवइसह । तओ गुरूहिं 'एयस्सेव उचियंति चिंतिऊण दिन्नं ताण रायंभोयणवयं । कहिया य तद्दोसा जहा मालिंति महियलं जामिणीसु रयणीयरा समंतेणं । ते विट्टालिंति फुडं रयणीए भुंजमाणा उ ॥ १० मेहं पिपीलियाओ हणंति, वमणं च मच्छिया कुणइ । जूया जलोयरत्तं, कोलियओं' कुट्ठरोगं च ॥ ११ वालो सरस्स भंगं, कंटो लग्गइ गलम्मि दारुं च । तालुम्मि विंधइ अली वंजणमज्झम्मि भुंजतो ॥ १२ जीवाण कुंथुमाईण घाइणं भाणधोयणाईसु । एमाइ रयणिभोयणदोसे को साहिउं तरइ ? ॥ १३ तथा निशीथभाष्येऽप्युक्तम् जइ वि हु फासुयदव्वं कुंथू-पणगाइ तह वि दुप्पस्सा । पच्चक्षणाणिणो वि हु राईभत्तं परिहरंति ॥ ३४ जइ वि हु पिवीलिगाई दीसंति पईवमाइउज्जोए । तह वि खलु अणाइन्नं मूलवयविराहणा जेणं ॥ ३५ । (निशीथभाष्यगा० ३३९९-३४००) एवं च दाऊण तेसिमणुसढि राईभोयणवयं च पभायसमये पट्ठिया सूरिणो । ते य दो वि करकलियकरालकरवाला पहिया गुरूण पुरओ, जाव पत्ता गुरुणो सीमंतं । तओ नियत्तिउकामेहिं वंदिया तेहिं गुरुणो । भणियं च गुरूहिं जहा'यभंगे गुरुदोसो थेवस्स वि पालणा गुणकरी उ ।' तम्हा दढव्वएहिं होयव्वं एत्थ वत्थुम्मि ॥ १४ एवं(व) भणिऊण गुरुणो अन्नं देसंतरं गया, ते वि । 'इच्छंति भाणिऊणं संपत्ता निययगेहम्मि ॥ १५ अह अन्नया कयाई चोरसमेएहिँ अण्णविसयम्मि । गंतुं अइप्पभूयं आणीयं गोहणं तेहिं ॥ १६ _1 विहर्तुम् । 2 गाथेमा ओघनिर्युक्तौ १७२तमी समुपलभ्यते। 3 A B °णे सुसंव। 4 A B °णसमग्ग । 500 °व परिभाविऊण। 60 D राईभो । 7 0 0 °ओ कोढरोगं । 8CD राईभो । 7 0 °ओ कोढरोगं । 8 CD घायणं भाणधोइणा। 9 एकादशमोद्देशके। 10 पञ्चाशके पञ्चमपञ्चाशकस्य द्वादशमीगाथायाः पूर्वार्धमिदम् । Page #45 -------------------------------------------------------------------------- ________________ २२ सटीक मूलशुद्धिप्रकरणम् तं हि पत्ता पच्चासन्नम्म निययपल्लीए । गामम्मि, तस्स बहिया चोरा महिसं विणासंति ॥ १७ तं अद्धया पयंती, मज्जट्टा अद्धया गया गाये । मन्तंति मज्जयत्ता गोहणलोभेण चलियमणा ॥ १८ घाम मंसइत्ते जेणsम्हाणं इमं हवइ सव्वं । इय मंतिऊण खेत्तं अद्धयमंजे विसं तेहिं ॥ १९ इयरेहिँ वि तग्घायणविसयं चिंतित्तु अद्धए मंसे । जाव विसं पक्खेत्तं तात्र य अत्थं गओ सूरो ॥ २० 'रयणी जाय' त्ति दढव्वएहिँ सेणा हिवेहि नो भुत्तं । अण्णोण्णदिण्णविसभोयणेण इयरे मया सव्वे ॥ २१ दतॄण वइससं तं धणियं संवेगमागया दो वि । ते भीम - महाभीमा जंपंति परोप्परं एवं ॥ २२ अह! कह अविरईए दारुणया जं इमे मया सव्वे । अम्हं पुण एगस्स वि वयस्स एयं फलं जायं ॥ २३ जं न मया तह रिद्धी इह लोए चेत्र एरिसा पत्ता । परलोए पुण मोक्खो होही कमसो न संदेहो ॥ २४ एवं च जंपिऊणं तं सव्वं गोहणं गैंहिऊण गया नियगेहं । काऊण य चोरपरियणस्स जहोचियं कायन्त्रं, संजायपच्चएहिं य जहासत्तीए गहियाओ अन्नाओ वि निवित्तीओ । एवं च विसुद्धसम्मत्तसंजुयाणं पडिवण्णणिवित्तिपरिवालणुज्जयाण सुसाहुजणपज्जुवासणागुणाणुरंजियमाणसाणं दीणा-ऽणाहाइदाणपरायणाणं पसत्थभावणाभावियाणं जिणिंदवंदण - पूयणाइपसत्ताणं नियदुच्चरियनिंदणं कुणंताणं समागओ अहाउयकालो | तओ पंचनमोक्कारपरा मरिऊणं उप्पन्ना देवलोगे देवत्ताए । तओ चुया सुमाणुसत्त-सुदेवत्ताइकमेण सिद्धति । [ भीम- महाभीमयोः कथानकं समाप्तम् । ४. ] एवं भाव तीर्थसेवा सम्यक्त्वं भूषयतीति । व्याख्यातं तृतीयभूषणम् । सम्प्रति चतुर्थम् । तत्र 'भत्ति'ति सूत्रावयवः, 'भक्तिः' विनयवैयावृत्त्यरूपा बाह्या प्रतिपत्तिः सा च सम्यक्त्वं भूषयति, उक्तं च तित्थयराणं वरमुणिगणाण संघस्स पवरभत्तीए । सम्मत्तं भूसिञ्जइ अणवरयविहिज्ज माणीए ॥ ३६ तम्हा अणवर चिय भत्ती एएस होइ कायव्वा । सम्मत्तभूसणत्थं भवभयभीएहिं भव्वेहिं ॥ ३७ तत्र तावत् तीर्थकर भक्तावुदाहरणं प्रतिपाद्यते [५. आरामशोभाकथानकम् । ] इह चेव जंबुदीवे दीवे दीवोयहीण मज्झत्थे । भरहं ति नामखेत्तं छक्खंडं अत्थि सुपसिद्धं ॥ १ तत्थ य मज्झिमखंडे गोमहिससमाउलो महारम्मो । देसाण गुणनिहाणं अस्थि कुंसट्ट त्ति वरदेो ॥ २ तत्थ य परिस्समकिलंतनर-नारीहिययं व बहुसासं, महामुणि व्त्र सुसंवरं, कामिणीयणसीसं व ससीमंतयं for थलासयं नाम महागामं । पमुइयजणसयरम्मं अविगम्मं दुट्ट-राय-चोराणं । दाण- दया- दमनिलयं तं गामं सयलगुणकलियं ॥ ३ च गामं सरूवेणेव ज्झाडवज्जियं, अवि य चाउद्दिसि पि गामस्स तस्स मोत्तुं तिणाणि णो अन्नं । उट्टे किं पिझाडं जोयणमित्ताऍ भूमीए ॥ ४ 1CD मज्जता । 2 A B ° मज्झे | 3 CD गिव्हिऊण । 4 AB ताए क° । 50 D कुमल्ल त्ति । Page #46 -------------------------------------------------------------------------- ________________ आरामशोभाकथानकम् इओ य अस्थि तत्थ गामे रिउवेयाइपाढगो अग्गिसम्मो नाम 'बभणो। तस्स जलणसिहा नाम बंभणी । ताणं च विसयसुहमणुहवंताणं जाया एगा दारिया । कयं च से नाम विजुप्पह त्ति । सा य अईवरूवाइगुणगणोवेया, अवि यरूवोहामिय जीऍ सुरंगण, गइ-वयणेहि य वरहंसग्गण। चंदलेह सोमत्तणि नजइ, गोरि नाइ सोहरिंग छज्जइ ॥ ५ दक्ख विणीय गुरूयणभत्ती, इत्थिपसत्यकलागमजुत्ती। सच्चसोयसीलेहिँ अलंकिय, सरलसहाव कया वि अवंकिय ॥ तीसे य जाव अइक्ताणि अट्ठ वरिसाणि ताव य रोग-जराकिलेसदाढाकरालं पविट्ठा मच्चवयणं से जणणी । तओ सा चेव सव्वं गिहवावारं काउमाढत्ता, अवि य-- उद्वित्त पभायम्मि करेइ गोदोहणं तओ पच्छा । छाणुवलेवण-बोहारणाइ सव्वं विहेऊण ॥ ७ जाइ गोरक्खणत्थं, पुणो वि मज्झण्हकालसमयम्मि । आणेउं गावीओ करेइ गोदोहणं पुण वि ॥ ८ जणयस्स भोयणविहिं काऊण सयं पि भुंजिउं बाला । गावीण रक्खगत्थं जाइ पुणो एइ सायम्मि ॥ ९ सव्वं पओसकिच्चं काऊणं निदमोक्खणं कुणइ । एवं घरकम्मेणं णिच्चं उब्भज्जए बाला ॥ १० तओ अन्नम्मि दियहे अच्चंतपराभग्गाए लज्जं मोत्तण भणिओ जणओ 'ताय ! तहा करेसु जहा मह माया भवइ, जओ हं गिहकम्मं करती पराभग्गामि' । तओ जणएण 'सोहणं भणइत्ति मण्णमाणेण संगहिया का वि । सा वि तीसे चेव भारं निक्खिविऊण ण्हाण-विलेवण-विभूसाइवावडा चेट्ठइ । तओ विजुप्पभाए चिंतियं जहा 'सुहनिमित्तं मए एयं कारियं जाव दुगुणयरो मह संतावो जाओ' । तओ जा पभाए निग्गच्छइ सा अइक्कते भोयणसमये समागच्छइ, तत्थ य जं किंचि उव्वरियगाइ भोत्तूण जा जाइ सा पुणो रयणीए समागच्छङ् । एवं च महया किलेसेणं अइक्कंताणि दुवालसवरिसाणि । अन्नदियहम्मि य गावीसु चरंतीसु चेव छायाअभावाओ पसुत्ता सा खडमञ्झे । इत्थंतरम्मि य समागओ तमुद्देसं एगो विसहरो, अवि य अइकसिणमहाकाओ रत्तच्छो चवलजमलजीहालो । विहियफडो तुरियगई भयभीओ तीऍ पासम्मि ॥ ११ सो नागकुमारसुराहिट्ठियदेहत्तणेण जंपेइ । माणुसभासाऍ तओ कोमलवयणेहिँ उट्ठवइ ॥ १२ तो उट्ठियं तयं जाणिऊण अह भणइ विसहरो एवं । 'वच्छे ! भयभीओ हं समागओ तुझ पासम्मि॥१३ एए मह पुट्ठीए जम्हा धावंति दुट्ठगारुडिया । मा एयाण करंडयपिंडियदेहो दुही 'होवं ॥ १४ ता बाले ! नियखोलाइ ढक्किडं उवरिमेण वत्थेण । रक्खेहि ममं भीयं मा पुत्ति ! बहुं विमालेहि ॥ १५ अहयं नागकुमाराहिट्ठियदेहो न चेव एएसिं । मंतस्स देवयाए सक्केमिह लंघिउं आणं ।। १६ ता मा बीहेहि तुमं मह वयणं कुणसु निधियप्पेणं' । इय भणियाए तीए छूढो कोलाएँ सो नागो ॥ १७ इत्थंतरम्मि य ओसहिवलयगहियकरयला समागया ते गारुडिया। पुच्छिया य तेहिं सा 'किं वच्छे ! दिट्ठो को वि तए एएण मग्गेण वच्चंतो महानागो ?' । तीए भणियं 'अहमुवरिल्लछइयवयणा इह सुत्ता ठिया, ता किं ममं पुच्छह ?' । तओ तेहिं भणियं 'अरे बाला खु एसा, महानागं दट्टण कूवंती पणट्ठा हुँता, जइ एईए दिट्ठो ढुंतो, ता निच्छयं न एयाए दिट्ठो अग्गओ पलोएह' । ते वि अग्गओ पिट्ठओ य पलोइऊण कत्थ वि तमपिच्छेता 'अहो कहं पेच्छंताणं चेव पणट्ठो सो ?' विम्हउष्फुल्ललोयणा जहागयं पडिगया ते गारुडिया । 10 D विप्पो । चंडरुद्दा नाम से भारिया । ताणं। 2 A B °गुणोवेया। 3 C D कुणंता भजामि । 40D । तमो। 5A B °म्मि गावी। 6A B तओ उद्दि। 70 D होई। 8 C D नियकोलाएँ। 900 मह भणियं। 10A B°या गारु। Page #47 -------------------------------------------------------------------------- ________________ सटीक मूलशुद्धिप्रकरणम् तओ भणिओ तीए सो सप्पो जहा 'निग्गच्छाहि संपयं जओ गया ते नरिंदा' । नीसरिओ य एसो । तओ तेण तयऽहिट्ठायगनागकुमारदेवेण पञ्चक्खीहोऊण आवरिऊण य तं नागरूवं पयडिऊण सुररूवं भणिया एसा 'वच्छे ? तुट्ठो हं तुझ एएणं अणण्णसरिसेणं परोवयारकरणरसिएणं धीरत्तणचेट्ठिएणं, ता वरेहि वरं जेण तं पयच्छामि' । तओ चलमाणकुंडलाहरणं तियसमवलोइऊण भणियमेईए 'ताय! जइ एवं ता करेहि महच्छायं जेण सुहेण चेव गावीओ चारेमि, अन्नहा बाढं घम्मेण बाहेजामि' । देवेण चिंतियं 'अहो? मुद्धा वराइणी जा मह 'तोसे वि एवं पभणइ, ता करेमि अहं पि एईए उवयारं'ति चिंतिऊण कओ तीए उवरि महारामो । अवि य नाणाजाइपहाणरुक्खनिलओ सब्बोउदिन्नप्फलो, निचं फुल्लपरागवासियदिसो मत्तालिसदाउलो। सव्वत्तो रविपायरुद्धपसरो चित्ताणुकूलो दढं, आरामो वरवण्ण-गंधकलिओ देवेण से निम्मिओ ॥ १८ भणिया य 'वच्छे ! महप्पभावेण एसो जत्थ जत्थ तुमं वच्चिहिसि तत्थ तत्थ तुज्झोवरिं ट्ठिओ गच्छिस्सइ, गेहाइ गयाए तुह इच्छाए सम्माइऊण तदुवरिं चिट्ठिस्सइ, आवइकाले पओयणे य मं सुमरिजसुत्ति भणिऊण गओ य सुरो । सा वि अमयफलासायणविगयतण्हा-छुहा तत्थेव ठिया जाव संजाया रयणी । तओ गावीओ घेत्तूण गया गेहं । आरामो वि ठिओ घरोवारं । 'भुंजसु'त्ति जणणीए भणियाए 'नस्थि छुह'त्ति उत्तरं दाऊण ठिया । रयणीपच्छिमजामे' य गावीओ घेत्तण गया अरणं । एवं दिणे दिणे कुणंतीए गयाणि कयवि वासराणि । अन्नया य अडविट्ठियाए आरामतलसुहपसुत्ताए समागओ तेणंतेणं विजयजत्तापडिनियत्तो पाडलिपुत्तपुराहिवो जियसत्तू णाम राया। दिट्ठो य तेण सो आरामो । भणिओ य मंती 'देसु एत्थेव रम्मारामे आवासं'। तओ मंतिणा वि 'आएसो'त्ति भणिय पहाणसहयारपायवतले दिन्नं राइणो सीहासणं । निविट्ठो तत्थ राया । तओ यबझंति तरुवरेसुं चंचलतुरयाण वरवलच्छीओ । पल्लाण-कवियमाईणि ओलइज्जति साहासु ॥ १९ महखंधदुमेसु तहा गाढं बझंति मत्तकरिनाहा । करभाइवाहणाणि य जहारुहं संठविज्जति ॥ २० ईओ य खंधावाररवायण्णणेण उठ्ठिया सा बाला । दिट्ठाओ य तीए करिव।इभउत्तट्ठाओ दूरं गयाओ गावीओ । तओ पेच्छंतस्सेव मंतिणो पहाइया सा ताण वालणत्थं । तओ गओ सव्वो वि आरामो तुरंगमाईए घेत्तूण तीए समं । 'किं किमेयं ?' ति संभमुभंतलोयणो उढिओ नरनाहाइलोओ । तओ ''किमेयमिदयालं पिव दीसइ ?' त्ति पुच्छिओ मंती राइणा । मंतिणी भणियं 'देव ! अहमेवं वियक्केमि जहा--इमाओ पएसाओ निदाखयविबुद्धा उट्ठिऊण नियकरयलेहिं चमटती दो वि अच्छीणि उत्तट्ठलोयणा पहाइया एसा बालिया, एईए समं एसो वि पयट्टो आरामो, ता एईए पभावो को वि लक्खिज्जइ, न य एसा देवया अच्छिचमढणाओ संभाविज्जइ, ता सच्चवेमि एयं ति भणमाणेण पहाविऊण को तीए सहो । 'किं भणह? त्ति भणमाणी ठिया सा तत्य सहारामेण । 'इओ एहित्ति सदिया णेण । तीए भणियं 'मम गावीओ दूरं पट्टति।' मंतिणा वि 'अम्हे आणेमो'त्ति भणिऊण पेसिया आसवारा । आणियाओ गावीओ । सा वि समागया रायसमीवं । टिओ तह च्चिय आरामो । तओ रण्णा तीए तमइसयं दद्ण पलोइया सव्वंगं, लक्खिऊण य कुमारिं संजायाणुराएण पलोइयं मंतिवयणं । मंतिणा वि लक्खिऊण राइणो भावं भणिया विजुप्पहा, अवि य ____1A B तोसेण एवं। 2 C D °मि एवं पि, B°मि एईए। 3 तस्याः। 4 C D गओ असुरो। 50 D णीभणि°। 6A Bछुहा' उत्त। 7A B'मे गावी। 8 0 Dकइवयवास। 9 C D तओ। 10 C D तुरगाईए 11 A B किमेवामि। 12 A B °णा उ भणि। 130D तत्थेब स। 14 C D वच्चंति। 15A Bण कुमा। ran Itep तुरगाईप Page #48 -------------------------------------------------------------------------- ________________ आरामशोभाकथानकम् सयलपुहईइ नाहं पभूयसामंतपणयेपयकमलं । भद्दे ! नरिंदनाहं पडिवजसु पवरभत्तार ।। २१ तओ तीए भणियं 'नाहं अप्पवसा' । मंतिणा भणियं 'कस्स पुण तुमं वसा ? । तीए भणियं 'जणणिजणयाणं । मंतिणा भणियं को तुज्झ जणओ? कत्थ वा वसइ ? किं वा से नाम ?' । तीए जंपियं 'इत्थेव गामे अग्गिसम्मो नाम माहणो परिवसइ । तओ राइणा भणिओ महंतओ जहा 'गच्छ तुमं तत्थ एवं वरिऊण आगच्छ' । तओ गओ मंती गामं । पविट्ठो य तस्स मंदिरे । दिट्ठो य तेण समागच्छंतो मंती । अब्भुट्ठिऊण य दिन्नमासणं, भणियं च 'आइसह जं मए करणेज' । तेण भणियं 'भद्द ! किमत्थं तुज्झ का वि दुहिया ? । तेण भणियमामं । मंतिणा भणियं 'जइ एवं तो दिजउ सा देवस्स। तेण भणियं दिन्ना चेव, जओ अम्ह पाणा वि देवसंतिया किं पुण कन्न ?' त्ति । मंतिणा भणियं 'तो आगच्छ देवस्स समीवं' । तओ गओ रायसमीवं अग्गिसम्मो। आसीवायपुरस्सरं निसन्नो रायसमीवे । कहिओ य वुत्तंतो मंतिणा । तओ रन्ना कालविलंबभयेण गंधव्वविवाहेणं परिणीया सा । पुव्वनामं परावत्तिऊण कयं अन्ननाम, अवि यजम्हा इमीऍ उवरिं रेहइ बहुतरुवरेहिँ रमणिज्जो । आरामो तेण इमा नामेणाऽऽरामसोह ति ॥ २२ तओ राया 'संपयं एस मे ससुरओ भणिऊण नजिहि त्ति लज्जमाणो दाऊण दुवालस वरगामाणि पयट्ठो अग्गओहुत्तं । निवेसिया करिवरस्सुवरिं आरामसोहा । ठिओ य तदुवरिं चेव समाइऊण आरामो । एवं च परिहिट्ठतुट्ठो वच्चए राया । अवि य तीए लंभेण णिवो सकयत्थं जीवियं ति मन्नेइ । अहवा को वररयणं लटुं न य तोसमुव्वहइ ? ॥ २३ तीऍ वयणावलोयणवावडचित्तो पहम्मि सो जाई । अहवा सुंदरगम्मी खुप्पइ दिट्ठी किमच्छेरं ? ॥ २४ इक्कं रूवाइजुया, बीयं पुण देवयापरिग्गहिया । मोहेइ जं नरिंदं किमित्थ अच्छेरयं भणह ? ॥ २५ ___ तओ जावं पत्ताणि कमेण पाडलिपुत्तं ताव समाइलैं राइणा, अवि यकारेह हट्टसोह, उच्छल्लह गुड्डियाउ सव्वत्थ । मंचाइमंचकलियं सव्वं वि य पुरवरं कुणह ॥ २६ किं बहुणा ? सविसेसं अजं सव्वं पि कुणह सामग्गि । जेण पविसामि नयरे देवीऍ समं विभूईए ॥ २७ संपाडियम्मि सव्वम्मि सासणे राइणो पुरजणेण । पविसइ ठाणे ठाणे कयकोउयमंगलो राया ॥ २८ पविसंतम्मि नरिंदे कोऊहलपूरिओ जणो सव्वो । एइ निव-देविदंसणसमूसुओ नियगिहेहितो ॥ २९ पुरिसा वण्णंति निवं, देविं पुण वण्णयंति इत्थीओ । तत्थ भणइ कोइ जुवा 'कयपुण्णो एस नरनाहो ॥ ३० जेणेयं थीरयणं निज्जियतियलोयजुवइलाइण्णं । पत्तं महप्पहावं खाणी संसारसुक्खाणं' ॥ ३१ वुड्डो को वि पयंपइ 'पुवज्जियधम्मपरिणई एसा । ता तं चेव करेमो जेणऽन्नभवम्मि इय होमो' ॥ ३२ . बालो वि जंपइ इमं दट्टण फलाइँ करिवरस्सुवरि । 'अहह अहो विविहफला अम्हे कह पाविमो एए? ॥ ३३ जंपइ का वि हु नारी 'हला ! हला! पेच्छ अइसओईए' । बीयाए सा भणिया 'देवपभावो इमो सव्यो' ॥ ३४ अण्णाएँ पुणो भणियं 'पेच्छसु एयाएँ रूवसंपत्ती' । बीयाएँ समुल्लवियं 'वत्था भरणेहिँ नणु रूवं' ॥ ३५ अण्णाइ पुणो भणियं 'एस चिय जयउ जीवलोगम्मि । जा नरवइणा सद्धिं एक्कासणसंठिया जाइ' ॥ ३६ इयरीऍ समुल्लवियं 'कह एवं वण्णसे तुमं सुयणु!। जा लोयाण समक्खं निवसहिआ लज्जए नेय ? ॥ ३७ अन्ना का वि पयंपइ 'पेच्छ हले! कोउयं अइमहंतं । जं करिवरस्स उवरिं आरामो सुट्ट रमणिज्जो' ॥ ३८ बीया पयंपइ तओ 'न एयमम्हाण कोउगं किं पि । जं देवयाणुभावेण होइ एयारिस सव्वं ॥ ३९ ।। इय विविहजंपिरस्स उ जणस्स मझेण सो निवो पत्तो। नियंभुवणम्मि विसाले उत्तरइ गयाओं तीइ समं ॥४० 10 D अत्थेव। 20 D °स्थि का वि तुज्झ। 3A B °ओ तदु। 4 0 0 °व कमेण पत्ताणि पाड। 50D °लावणं । 60D करिनाहस्सुवरि। 7 C D °यभवण । Page #49 -------------------------------------------------------------------------- ________________ २६ सटीक मूलशुद्धिप्रकरणम् अभिरं पविट्ठाण ताण सो मंदिरस्स उवरिम्मि । आरामो ठाइ लहुं दिव्वो देवाणुभावेणं ॥ ४१ इय एवं तीइ समं भुंजंतो विसयसोक्खमणवरयं । दोगुंदुगु व्व देवो गयं पि कालं न याणे ॥ ४२ 1 ओ ती सवक्किणीए समुप्पन्ना धूया । जाया य जोव्वणत्था । तओ चितियं तीए 'जइ कर्हिचि सा आरामसोभा न भवइ तओ तीए गुणारत्तो मम धूयं पि परिणेइ राया, ता केणइ पओगेण तहा करेमि जहा सा न भवइ' । एवं चिंतिऊण भणिओ तीए भट्टो जहा 'किं न आरामसोभाए जोगं किंपि भत्तु लगाईयं पेसेसि ? । तेण भणियं 'पिए ! किमम्ह भत्तुल्लगेण ? तीसे किं पि ऊणं ?' । तीए भणियं 'सच्चं न किंचि ऊणं परं अम्हाण चित्तनिव्वुई न भवइ' । तओ तीसे आगहं नाऊण भणिया 'जइ एवं ता करेहि किं पि' । तीए वि हरिसुप्फुल्ललोयणाए कया सीहकेसरया मोयगा, संजोइया पभूयसंभारणदव्वेहिं, भाविया महुरगेणं । पक्खित्ता अव्यंगकुडगे भणिओ य तीए भत्ता जहा 'नेहि संयं चेव एए मोयगे, मा अवंतराले अण्णो को वि पच्चवाओ भविस्सइ' । तओ सो माहणो सरलसहावो तीए दुट्टभावमलक्खंतो सयं चेत्र एगागी लंछियं मुद्दियं काऊण तं घडयं सिरे समारोविऊण जाव पयट्टो ताव भणिओ तीए जहा एयं मम भत्तुल्लगं आरामसोहाए चैव समप्पियव्वं भणियव्वा य वच्छा जहा - एयं तर सयं चैव भुत्तव्यं, न अन्नस्स कस्सइ दाइव्वं, मा हं एयस्स विरूवत्तणेण 1 1 1 कुले हसणिज्जा भविस्सामि' | 'एवं होउ' त्ति भणिऊण पयट्टो एसो । तिसंज्ञं च पडियग्गमाणो, मुदं च संत्रातो, सुयणकाले य उस्सीसगमूले ठवयंतो, कमेण पत्तो पाडलिउर्त्तस्स नयरस्स बाहिं । तत्थ य उव्वाउ त्ति पत्तो एगस्स वडरुक्खस्स महयमहालयस्स हेट्टओ । कम्मधम्मसंजोगेण य तत्थ वडरुक्खकयकीलानिवासेण चिंतियं तेण तीए परिचियनागकुमारदेवेण 'हंत ! को एस पहिओ दीहरऽद्धाणलंघण परिस्समनिस्सहंगो सुवइ ता को पुण एसो ?' त्ति चिंतंतेण पसारियं नाणं, तेण य जाणिओ जहा - एसो सो आरामसोहाजणओ त्ति । ती पुण किं कारणं एसो इत्थ पट्टणे पविसिउकामो ?, किं वा एयस्स संबले चिट्ठइ ? एवं च जात्र णिरुवइ ताव पेच्छइ ते विसमोयगे। दट्ठूण य चिंतियमणेण जहा 'अहो से जणणीए दुट्टया !, ता किं मए विज्जमा मिचेवा विवज्जिसइ ?' त्ति परिभाविंतेण अवहडा ते विसमोयगा, पक्खित्ता अन्ने तत्थ अमयमोयगा । खणंतरेण य विबुज्झिऊण सो पविट्ठो नयरमज्झे । पत्तो रायभवणदुवारं । तओ पडिहारमुद्दिसिऊण भणियमणेण 'भद ! निवेहि राइणो जहा - आरामसोहाजणओ दुवारदेसे देवदंसणमणुकखइ' । पडिहारेण वि निवेइयं रण्णो । राइणा भणियं 'लढुं पविसेहि' । तव्त्रयणाणंतरं च पवेसिओ पडिहारेण । तेण वि उवसप्पिऊण 'तँ भूर्भुवः स्वस्ति स्वाहा वषड् इन्द्राय' इत्यादिमन्त्रपठनपूर्वकं समप्पियमुवायणं नरवइपच्चासन्नोवविट्ठाए आरामसोहाए । भणियं च जहा 'देव ! विन्नत्तं वच्छाजणणीए जहा एवं भत्तुल्लगं मए जं वा तं वा मायाहियएण पेसियं, अओ वच्छाए चेत्र समप्पणीयं, किं बहुणा ? जहा हं रायकुले हसणेजा ण भवामि तहा कायव्वं ' । तओ राइणा निरूवियं वयणं देवीर, तीए वि नियदासचेडीए हत्थे दाऊण नीयं सगेहे । आभरण-वत्था - ऽलंकारादाण कओ उवयारो माहणस्स । देवी वि सगिहं गया । उट्ठिए य अत्थाणे गओ राया देविमंदिरं । सुहासोविय विण्णत्तो तीए, अवि य 'देव ! मह कुण पसायं, नियदिट्ठि देह, जेण सो कुडओ । उग्धाडिज्जइ संपइ' इय सोउं जंपर राया ॥ ४३ 'देवि ! कुण मा वियप्पं, इमं पि" अण्णं पि जं तए विहियं । तं अम्हाण पमाणं, उग्घाडहि तो तयं झत्ति' ॥ ४४ तो एसा तं कुडयं उग्घाडइ जाव ताव सहस त्ति । निद्वाइ तओ गंधो जो दुल्हो मच्चलोमि ॥ ४५ 1 CD से | 2 A B संपयं । 3AB रे काऊण जाव । 4 A B °यं भत्तु° । 5 A B रायस्स कुले । 60 D तनयरस्स । 7 CD महईम° । 8CD ता किं पुण कार° । 9CD 'हारं समुद्दि° । निय° । 11 OD 'डीहरथे । 12 AB पि एव (वं ) पिजं । 10AB Page #50 -------------------------------------------------------------------------- ________________ आरामशोभाकथानकम् गंधेण तेण राया अक्वित्तो जाव ता पलोरइ । अमयप्फलसारिच्छे सुपमाणे मोयगे दिव्वे ॥ ४६ अइकोउगेण राया दंसेऊणं चओरजीवस्स । भुंजेइ मोयगे जा अञ्चत्थं विम्हिओ ताहे ॥ ४७ 1 1 तओ भणियं राइणा जहा 'देवि ! अपुव्वरसत्ति काऊण पेसेहि एगेगं मोयगं नियभगिणीणं' । तीए वि तह चैत्र कयं । तओ उच्छलिओ साहुवाओ जणणीए जहा 'न अण्णस्स एवंविहं विष्णाणं'ति । तत्तो य I विसज्जाविया अग्गिसम्मेण जहा 'देव ! विसज्जेह कं पि कालं वच्छं, पुणो वि आजह' । रण्णा भणियं 'भट्ट ! असूर्यम्पश्या राजदारा:' । तओ निच्छयं नाऊण गओ भट्टो नियद्वाणं । कहिओ सव्वो वि वृत्तंतो तीए । तओ चितियमणाए 'हंत ! किहमेयं निष्फलं जायं ?, नूणं सुंदरं भविस्सइ महुरयं ता अन्नं सुंदरतरं बीवाराए करिस्सामि तहेव । केहिंचि दिणेहिं 'वियक्कतेहिं फीणियाकरंडयं घेत्तूण पेसिओ भट्टो । तेणेव कमेण पत्तो तं वडपायवं । दिट्ठो देवेण । अग्रहरियं विसं । तहेव जाया सलाहा । पुणो तइयवारा आवनसत्तं सोऊण सुपरिक्खियतालपुडसंजोइयमंडिया करंडयं समप्पिऊण भणिओ 'इहि तहा कायचं जहा इत्थागंतूण वच्छा पसवइ, जइ कहंचि राया न पडिवज्जइ तो बंभणसरूवं दंसणीयं' । ' एवं 'ति पडिवज्जिऊण गओ एसो । तव वडरुक्खं पत्तस्स अवहरियं गरलं देवेण । तेणेत्र कमविभागेण विण्णत्तो राया जहा 'देव ! इह विसज्जेह एयं, जेण तत्थ गंतूण पसवइ' । राइणा भणियं 'ण एयं कयाइ संभवइ' । तओ भट्टेण निवेसिऊण उयरे छुरियं भणियं 'जइ न विसज्जेह तओ अहं तुम्हाणमुवरि बंभणो' होमि' । तओ से निच्छयं नाऊण मंतिणा सह सामत्थिऊण विसजिया महासामग्गीए । तओ तमागच्छंतं नाऊण खणाविओ नियगेहपि - ट्टओ महंतो से माया कुत्रो । ठाविया य पच्छन्ना भूमिधरयम्मि नियधूया । पत्ता य तत्थ महाभडचडगरेणं आरामसोहा । कयं सव्वं पि करणिजं । पत्ते य पसूइसमये पसूया देवकुमार सरिसं दारयं । तओ अन्नया कयाइ दूरत्थाणं अंगपडियारियाणं दिव्वजोएण आसन्नाए मायाए उट्ठिया एसा सरीरचिंताए नीया पच्छिमदुवारेणं । दट्टूण य कूत्रयं भणियमिमीए 'अम्मो ! कया एस कूवओ निप्पन्नो ?' । तीए भणियं पुत्त ! तुझागाविससंचरणाइभएण गिहे चेव एस मए खणाविओ' । तओ सा जाव कोउगेण कुवतलं निरूवइ ताव निद्दयं नोल्लिया जणणीए निवडिया अहोमुहा । निवडंतीए य सुमरिऊण सुरसंकेयं भणियमणाए 'ताय ! संपयं तुह पाया सरणं' ति। तओ इत्ति तेण नागकुमारदेवेण पडिच्छिया करयलसंपुडेण, कूवयंतराले य काऊण पायालभत्रणं ठविया सा तत्थ चिट्ठइ सुहेण । आरामो वि पविट्ठो कूवयम्मि । तियसो वि कुविओ तज्जणणीए । 'जणणि'त्ति काऊण उवसामिओ अणाए । तीए विणिवेसिया कयसूइयावेसा तत्थ पल्लेके नियधूया । खणंतरेण य समागयाओ परिचारियाओ । दिट्ठा य सा ताहिं, अवि य 1 ईसीसिफलदिट्टी थोवयलावण्णरूत्रतणुतेया । किंचि सरिच्छावयवा दिट्ठा सा ताहिँ सयणगया ॥ ४८ भणिया 'सामिणि ! किं ते देहं अण्णारिसं पलोएमो ?' । सा भणइ 'न जाणामिं, किंतु न सच्छं मह सरीरं' ॥ ४९ तो ताहिं भीयाहिं पुट्ठा जणणी 'किमेरिसं एयं ?' । सा वि तओ माइल्ला ताडंती हियत्र (य) यं भणइ ॥ ५० 'हा ! हा ! हया हयासा वच्छे ! हं मंदभाइणी नूणं । जेण तुह रूत्रसोहा अन्न चिय दीस देहे ॥ ५१ किं दुज्ज दिट्ठिदोसो ? किं वा वायस्स विलसियं एयं । किं वा पसूइरोगो संजाओ तुज्झ देहम्मि ?' ॥ ५२ इय विलती तो सा भणिया पडिचारियाहिं 'मा रुयसु । जं इत्थं करणेजं किं पि तयं कुणसु सिग्घयरं ' ॥ ५३ इय भणियाए तीए नाणाविह कोउगाइँ विहियाई । तह वि न कोइ विसेसो संजाओ तीऍ देहम्मि || ५४ 1 CD°णं न सुंद° । पच्छता । 6 AB 1 3 AB व वणे कमे । 4CD णो । तओ । 5 AB या 8 A B मोपविट्ठो । 2 C D विइक्कं° । 7 C D झड़ त्ति । Page #51 -------------------------------------------------------------------------- ________________ सटीक मूलशुद्धिप्रकरणम् तओ रायभएणं विसन्नाओ पडिचारियाओ । इत्यंतरम्मि य समागओ रायपेसियमहंतओ । भणियं च तेण 'देवो आणवेइ देवि कुमारं च घेत्तूण सिग्घमागच्छह' । तओ कया सेव्वसामग्गी । पत्थाणसमए य भणिया देवी परियणेणं 'कत्थ आरामो ? किं वा अन्ज वि न पयट्टइ ?' । तीए भणियं 'घरकूवे जलपाणत्थं मुक्को पच्छा आगमिस्सइ पयट्टह तुब्भे' । पयट्टो सब्बो वि परिवारो। कमेण य पत्ताई पाटलिपुत्तं । वद्धाविओ नरवई । तओ हरिसभरनिन्भरेणं काराविया हट्टसोहा । आइ8 वद्धावणयं । पयट्टो सयं अम्मोगइयाए जाव दिट्ठा देवी कुमारो य । तओ देविरूवं निएऊण पुच्छियं राइणा जहा 'देवि ! किमन्नारिसं तुह सरीरं पेच्छामो ?' । तओ पडिचारियाहिं भणियं 'देव ! पसूयाए एयाए दिट्ठिदोसेण वा वातदोसेण वा पसूइरोगेण वा कहि(हं )चि एवंविहं सरीरं जायं, न सम्मं वियाणामो' । तओ नरवइणा पुत्तजम्मब्भुदयहरिसिएणावि अंधारियं वयणं देविवडयरसवणाओ, तहा वि धीरयं काऊण पविट्ठो नयरं । भणिया य सा 'किमारामो न दीसेइ ?' । तीए भणियं 'पिट्ठओ मुक्को पाणियं पियंतो चिट्ठइ, सुमरियमित्तो समागमिस्सइ' । तओ राया जया जया तीए सरीरं सव्वंगं पेच्छइ तया तया संदेहावन्नो भवइ, 'किमेसा सा अन्ना व 'त्ति । अन्नया य भणिया राइणा जहा 'आणेहि आरामं' । 'पत्यावेणं आणेस्सामि'त्ति भणंतीए सुन्नयं उट्टप्पाडं दट्ठण जाया महल्लयरी आसंका 'मन्ने न चेव एसा सा, अण्णा काइ'त्ति वियतो अच्छइ । ___ इओ य तीए आरामसोहाए भणिओ सो देवो जहा 'कुमारविरहो मैह अच्चंतं बाहइ, ता तहा करेहि जहा कुमारं पेच्छामि' । तओ भणियं नागकुमारदेवेण 'वच्छे ! जइ एवं गच्छ मम सत्तीए, परं दद्रूण नियसुयं सिग्घमेवाऽऽगंतव्वं' । तीए भणियं “एवं होउ' । देवेण भणियं 'जाई ! तुम तत्थेव सूरोग्गमं जाब चिहिहिसि, तओ परं नत्थि मए सह तुह दंसणं, पच्चओ य जया हं पुणो' नाऽऽगमिस्सामि तैया हं मयगनागरूवं तुहकेसपासाओ निवडतं दंसिस्सामि' । तीए भणियं ‘एवं होउ, तहा वि पेच्छामि नियतणयं' । तओ विसज्जिया तियसेण । तप्पहावेण य खणमित्तेण चेव पत्ता पाडलिपुत्तं । विहाडेऊण य वासभवणं पविट्ठा अभंतरे । जं च केरिसं !, अवि य पज्जलियरयणदीवं मणिमोत्तियरयणजणियओऊलं । पुष्फोवयारकलियं, मघमहियसुधूववल्लिल्लं ॥ ५५ वरककोलय-एला-लवंग-कप्पूरकलियपडलम्मि । ठवियवरनागवल्लीदलबीडय-पूगसंघायं ॥ ५६ बहुखज-पेजकलियं संजोइयजंतसउणआइण्णं । पासुत्तराय-नियमगिणिजुत्तपल्लंकपरिकलियं ॥ ५७ तं च दट्टण किंचि पुव्वरयसुमरणुप्पन्नमयणवससंजायसिंगाररसनिब्भरं, किंचि नियदइयालिंगणपसुत्तभगिणीदसणवसुप्पन्नईसारसं, किंचि जणणीकूवयपक्खेवसुमरणुब्भवकोवरसपसरं, किंचि सुयसुमरणुप्पण्णसिणेहरसगब्भिणं, किंचि समत्तनिर्ययपरियणावलोयणसंजायहरिसपगरिसनिवडंतआणंदबिंदुसंदोहं, खणमेक्कमच्छिऊण गया जम्मि पएसे पच्चासन्नपसुत्तधाइमाइपरियणो रयणजडियकैणयमयपालणयारूढो कुमारो "चिट्ठइ । तओ तं कुमारं घेत्तूण कोमलकरहिं रमाविऊण खणंतरं, पक्खिविऊण चाउदिसि कुमारस्स निययारामफलफुल्लनियरं गया सट्ठाणमेसा । तओ पभाए विन्नत्तो णरणाहो कुमारधावीए जहा 'देव ! अज सविसेसं केणावि कयफल-फुल्लच्चणो कुमारो दीसइ' । तं च सोऊण गओ राया तम्मि ठाणे । दिट्ठो य सो फलफुल्लनियरो। तं च दट्टण पुच्छिया सा जहा 'किमेयं ?' ति । तीए भणियं 'एयाणि आरामाओ अज मए सुमरिऊण आणियाणि' । राइणा भणियं 'संपयं किं न आणेसि । तीए भणियं 'न दिवसओ आणिउं तीरति' । तं च तीए 10 D°सव्वा साम। 20 D पाटलिपुत्तं। 30D °ओ अइरहसभर। 4 C D में। 50 D°यं सुसिग्ध 6A B जया(जाय!)। 70D पुणो वि ना। 80p तया मयग। 900 निवडतयं। 10A B °बीडं पूग। 1100 °णसमुप्पन्न। 120D नियपरि। 130 Dयपहरिसनिवड। 14 A B°कडय। 15 B वहह । Page #52 -------------------------------------------------------------------------- ________________ आरामशोभाकथानकम् २९ 1 सुन्नयं उट्टुप्पाडं विद्दाणवयणक्रमलं च दणं चिंतियं राइणा 'नूणं बइससं किं पि संभाविज्जइ' । तओ बीयदिणे वि तह चैव दद्दूण, तइयरयणीए तीए पसुताए राया गाहियकेराल करवालो ठिओ संकोइयंगो दीवयच्छायाहेट्टओ | खणंतरेण य आगया आरामसोहा । तं च दट्ठूणं नरवइणा चिंतियं 'एसा सा मह प्पियपणइणी, इमा का वि अण्णा, ता न याणामि किमेत्थ परमत्थं' ति चितयंतस्स सव्वं पुग्वविहियविर्हि काऊण गया एसा । राया व अणेगवियप्पाउलमाणसो पत्तो । पभाए अ भणिया सा जहा 'अज्ज तए निच्छरण आरामो आणियव्वो' त्ति । तं च सोऊण अच्चतं विद्दाणा एसा । चउत्थराईएँ वि जाव सव्वं काऊण नियत्तइ ताव गहिया करयले नरनाहेणेसा, भणिया य 'आ पिये ! किमेवं सम्भावसिणेहर सनिब्भरं मं विप्पयारेसि' । तीए भणियं 'नाह ! न विप्पयारेमि किंतु किंचि कारणमत्थि' । राइणा भणियं 'किं कारणं तं ?' । तीए जंपियं 'कल्लं कहेहामि, संपयं पुण विसज्जेहि' । राईंणा भणियं 'किं को वि बालो वि अमयं हत्थगयं विमुंचइ ?' । तीए भणियं 'नाह ! एवं कज्जमाणे तुमवि महंतो पच्छायावो भविस्सइ' । रण्णा लैवियं 'जइ एवं ता कहेहि ताव कारणं' । सा वि जाव मूलाओ आरम्भ जणणीदुव्विलसियं कहे, ताव संजाओ अरुणुग्गमो । एत्थंतरम्मिय जाव ल्हसियकेसकलावबंधणत्थं समारेइ ताव तडत निवडिओ केर्संकलावाओ मयगविसहरो । तं च दट्टूण 'हा ताय'त्ति सख्खेयं भणमाणी मुच्छाए निवडिया धरबिट्टे । तओ रण्णा वाउदा णाइणा समासासिऊण भणिया एसा 'पिए! किं कारणं एवमञ्चतमप्पाणयं खेयसि ?' । तीए भणियं “नाह ! जो सो नागकुमारो देवो मह सन्निज्झं कुणंतो तेणाहमेवं भणिया आसि 'मे जइ अणणुण्णाया अरुणुग्गमं जात्र अन्नत्थ चिट्टिहिसि तओ मए सह एत्तियं चेव ते दंसणं, मयगनियरूवदंसणं च एत्थ पचओ' 'मे तुमेहिं अविसज्जियाए संजायं" ति । तओ ठिआ तत्थेव सा । पभाए य रण्णा कोवमुत्रगण बंधाविया ईयरी, कसं च घेत्तण जाव ताडेइ ताव चलणेसु निवडिऊण विष्णविओ आरामसोहाए, अवि य देव ! जइ मज्झ उवरिं सपसाओ ता मुयाहि मे भगिनिं । पुव्वं व पेच्छसु तहा मह उवरिं करिय कारुण्णं ॥ ५८ भइ निवो 'देवि ! इमं न हु जुत्तं एरिसं कुणंतीए । एयाए पावाए, तह वि न लंघेमि तुह वयणं' ॥ ५९ "छोडेत्तु सा वि धरिया नियपासे चेव भगिनिबुद्धीए । अह सुयण- दुज्जणाणं विसेसमिव दंसयंतीए ॥ ६० तओ सद्दाविऊण नियपुरिसा आइट्ठा राइणा 'अरे फेडेत्ता दुबालस वि गामाणि लहुं करेह तं बंभणं निव्विसयं, तं पि से भारियं लुयकनोट्टनासियं काऊण नीसारेह मम देसाओ' । एयं च समायण्णिऊण चलणेसु निवडऊण पुणो विविण्णत्तो राया, अवि य जइ खाइ कहवि सुणहो ता किं सो चेव खज्जइ पुणो वि । इय नाऊणं एए देव ! विसज्जेह मम जणए ॥ ६१ जेण करणं महई पीडा चित्तस्स देव ! अम्हाण । हेव्इ तयं पैरिवज्जह जणयाणं दंडकरणं ति ॥ ६२ एवं भणिओ राया भाइ 'पिए ! जेण तुज्झ मणपीडा । होइ तयं गरुयं पितु कज्जं अम्हेहिं परिचत्तं ॥ ६३ एवं च ताण पंचप्पयारमणिदियविसयसुहमणुहवंताणं वच्चए कालो । अन्नया य राय-देवीणं एंगओवविट्ठाणं किंचि धम्मवियारं कुणमाणाणं जाओ संलावो, अवि य `जंपइ देवी एवं 'आईए नाह! दुक्खिया अहथं । होऊणं पुण पच्छा समत्थसुहभायणं जाया ॥ ६४ 1 A B ° करयलकरवालो । 2CD अञ्चत्थं । 3. C D °य जाव। 5 CD जंपियं । 6 CD तुज्झ वि मज्झ वि महंतो । 7 CD भणियं । 8 C 10 D आसि 'जइ मए अण° । 11 CD तो। 120D तमेवं तुम्हेहिं विष्णत्तमाराम, B विष्णविओ (य) माराम° | 15 C D छडे (ड्डे ) तु । 16 C D होइ । 19 CD गाणो । । 4 CD रण्णा जंपियं 'किं कोइ बालो । D केसपासाओ । 9A B तं दट्ठूण | 13 C D अय ( व ) रा । 14 0 D 17 A B पडिव° । 18 C D तु । Page #53 -------------------------------------------------------------------------- ________________ 30 . सटीक मूलशुद्धिप्रकरणम् ता केणं कम्मेणं एयं? पुच्छामि एइ जइ को वि । इहई दिव्यन्नाणी अम्हाणं पुण्णजोएणं' ॥ ६५ भणइ निवो 'जइ एवं समत्थउज्जाणपालए देवि ! । 'नजेमि अहं जेणं कहंति मह आगयं नाणिं' ॥ ६६ इय जा निव-देवीणं खणमेत्तं वट्टए समुल्लावो । उज्जाणपालओ ता पप्फुल्लमुहो समायाओ ॥ ६७ भूल्लुलियसीसकमलो पणमित्ता विण्णवेइ 'देव ! जह)। चंदणवणउज्जाणे समोसढो दिव्यनाणधरो ॥ ६८ करकलियविमलमुत्ताहलं व जो मुणइ सयलतेलोकं । तीआ-ऽणागय-परिवट्टमाणभावेहि अणवरयं ॥ ६९ नामेण वीरचंदो साहूण सएहिँ पंचहिँ समग्गो । नर-विजाहर-सुरपहुवंदियचलणो वरमुणिंदो' ॥ ७० तं सोऊणं राया भत्तिवसोल्लसियबहलरोमंचो । भण्इ 'पिए! संपण्णा अजेव मणोरहा तुज्झ ॥ ७१ तो उद्धेहि लहुँ चिय पिऍ ! पगुणा होसु जेण वच्चागो । सूरिस्स वंदणत्यं, पुच्छामो संसयं तह य' ॥ ७२ , इय भणिया सा देवी संवूढा झत्ति, तो निवो तीए । समयं चिय संपत्तो उज्जाणं तक्खणेणेव ॥ ७३ दिट्ठो य तत्थ सूरी बहुविहपरिसाएँ मझयारम्मि । देसंतो जिणधम्म समत्थजीवाण सुहजणयं ॥ ७४ तो सूरिपायपंकयपणामपुवं समम्मि भूमितले । उवविठ्ठाई दोणि वि नऽच्चासन्नम्मि सूरिस्स ॥ ७५ भयवं पि विसेसेणं पत्थावइ धम्मदेसणं तत्तो। जह -इत्थं संसारे अणोरपारम्मि भममाणा ॥ ७६ कह कहवि माणुसत्तं जीवा पावंति कम्मविवरेण । नत्थ वि विविहं सोक्खं जायइ सुकरण धम्मेण ॥ ७७ • जाई कुलमारोगं रिद्धी सोहग्गमोत्तमा भोगा। रूवं बलं जसो वि य भवंति सुकरण धम्मेण ॥ ७८ इट्टजणसंपओगो आणाकारी य परियणो सव्यो । अन्नं पि सुहं सव्वं जायइ सुकएण धम्मेण ॥ ७९ सग्गंगणासणाहो पहाणभोगोवसाहणे(गो) सम्गो। नीसेसकेसमुक्को मोक्खो वि य होइ धम्मेणं ॥ ८० एत्यंतरम्मि य भालवट्ठमिलंतकरकमलमउलयाए विण्णत्तमारामसोहाए ‘भयवं ! जइ सध्यमेयं धम्मफलं ता किं पुण मए पुव्वजम्मे कयं जस्सेरिसो विवागो ?' ति । तओ सजलनवजलहरोरालगंभीरधीरसारेणं सरेणं भयवं कहिउमाढत्तो, अवि यइह चेव जंबुदीवे भरहे वासम्मि चंपनयरीए । अस्थि पसत्थो सेट्ठी कुलंधरो धणयसमविहवो ॥ ८१ तस्सऽत्थि कुलाणंदा भजा नामेण रूवगुणकलिया । तीसे य भोगलच्छि तेण समं भुंजमाणीए ॥ ८२ • जायाओ धूयाओ रूयाइगुणेहिँ संपउत्ताओ । सत्त अणन्नसमाओ, ताणं तु इमाइँ नामाई ॥ ८३ कमलसिरी कमलवई, कमला लच्छी सिरीजसोएवी। पियकारिणी उ, ताओ सव्वाओं वि उत्तमकुलेसु ।। परिणीयाओ विहिणा, भुंजंति अणोवमे विसयसोक्खे । अह कमसो अन्ना वि य संजाया अट्टमा कण्णा ॥८५ तीएँ जम्मम्मि जणओ जणणी वि य दुक्खियाइँ जायाई । निव्वेन्नयाइँ नाम पि नेय कुव्वंति से कहवि ॥ ८६ तो सा अणायरेणं वडती तह वि जोवणं पत्ता । पिय-माइदुक्खजणणी विसिट्ठरूयायिजुत्ता वि ॥ ८७ निब्भग्गिय त्ति नामेण सव्वलोएण सा य कुंचती। जणणि-जणयाण दुक्खं दीसंती देइ अणवरयं ॥ ८८ अन्नदियहम्मि सेट्ठी भणिओ लोएहिं 'किं न नियकन्नं । परिणावसि ? जेण इमं वट्टइ तुह जंपणं गरुयं' ॥ ८९ एवं जणेण वुत्तो सेट्ठी चित्तम्मि सुदृ निम्विन्नो । अणभिप्पेअत्तणओ अच्छइ चिंतावरो धणियं ॥ ९० अह अन्नम्मि दिणम्मी चिंतावण्णस्स तस्स सेट्ठिस्स । वीहीऍ निविट्ठस्स उ एको पहिओ समायाओ ।। ९१ मलमइलचेलदेहो दीहरपहलंघणाओं परिसंतो । वीसमणत्थं एसो उवविट्ठो सेट्ठिहट्टम्मि ।। ९२ पुच्छइ सेट्ठी वि तयं 'भद्द ! तुमं आगओ कुओ इत्थं ?' । भणइ इमो 'नीरायरपाराओ चोडविसयाओ॥९३ , 'को सि तुमं? का जाई ? किं नामो ? किं च आगओइहई ?' । सो भणइ 'कोसलाए वत्थव्वगनंदइब्भस्स ॥९४ 1A B तो। 2 ज्ञापयामि। 3A B 'सुरवहु । 4 0 D तं खणेणेव । 5 इत भारभ्य गाथात्रिकं C-Dप्रत्योर्नोपलभ्यते। 60D °याइजुत्ता। 70 D लोएण । Page #54 -------------------------------------------------------------------------- ________________ ३१ आरामशोभाकथानकम् सोमाइ भारियाए पुत्तो हं नदणो त्ति नामेणं । खीणे विहवम्मि गओ अत्थत्थी चोडविसयम्मि ॥ ९५ तत्थ वि दारिद्दहओ अभिमाणेणं गओ न नियनयर। परवुत्तयकरणेणं वसामि तत्थेव कयवित्ती ॥ ९६ एत्तो गएण वणिणा वसंतदेवेण किंचि नियकजं । आसज्ज पेसिओ हं लेहं दाऊण इहई तु ॥ ९७ सिरिदत्तसेट्ठिपासे ता दावह तग्गिहं, अंहं जेण । गच्छामि तस्स पास एयं लेहं समप्पेमि' ॥ ९८ चिंतइ कुलंधरो ता 'मह धूयाए इमो वरो पवरो । जेणं सामन्नसुओ अत्थविहूणो विदेसत्यो ॥९९ घेत्तूण इमं एसो वच्चेही तत्थ, न य पुणो एही । अत्याभावाओं गिहं माणधणो दीसए जेण' ॥ १०० इय चिंतिऊण जंपइ 'पुत्त ! तुमं एहि मज्झ गेहम्मि । तुज्झ पिया जेण महं आसि अणन्नस्समो मित्तो' ॥१०१ सो भणइ 'जेण कजेण आगओ तं निवेइउं पच्छा। आगच्छिस्सामि तओ तुह पासे ताय! अविगप्पं ॥१०२ पेसेइ नियं पुरिसं सेट्ठी सिक्खाविउं जहा 'भद्द ! । लेहम्मि अप्पियम्मी घेत्तूणेयं इह एज' ॥ १०३ तं घेत्तं सो पुरिसो वच्चइ सिरिदत्तसेविगेहम्मि । लेहम्मि अप्पियम्मी कहियाइ समत्थवत्ताए ॥ १०४ तो पुण वि णंदणेणं सिरिदत्तो जंपिओ इमं वक्ष्णं । जह 'मइ पिउणो मित्तं कुलंधरो इत्थ जो सेट्ठी॥ मं दटुं पट्टविओ आहवणत्थं इमो निओ पुरिसो। ता वच्चामि तहिं ता, पुणो वि इह आगमिस्सामि' ॥१०६ तो सो सेट्ठिगिहम्मि समं गओ तेण चेव पुरिसेणं । सेट्ठी वि पहाविऊणं णियंसए वत्थजुगलं से ॥ १०७ भुंजाविऊण तत्तो पभणइ 'परिणेहि मह सुयं वच्छ ! । सो भणइ ‘मए अज्ज वि गंतव्वं चोडविसयम्मि॥ जंपइ कुलंधरो वि हु 'घेत्तूण इमं पि तत्थ वच्चाहि । पेसेस्सामि तहिं चिय तुह जोगं णीविगाईयं ॥ १०९ पडिवन्नम्मि इमेणं, परिणावइ कन्नयं तओ सेट्ठी। वत्ते वीवाहदिणे, सिरिदत्तो गंदणं भणइ ॥ ११० 'जइ तुममित्थेव थिरो तो अन्नं पट्ठवेमि तत्थाहं । जेण महंतं कजं अम्हाणं वट्टए तत्थ' ॥ १११ जंपेइ गंदणो तो 'अवस्स गंतव्वयं मए तत्थ । मायावित्ता सेटिं तुह वत्तमहं कहिस्सामि' ॥ ११२ अण्णम्मि दिणे सेट्ठी विण्णत्तो तेण 'ताय ! गच्छामि । जेणऽत्थि तत्य कजं मह गरुयं चउडविसयम्मि' । सेट्ठी वि चिंतियत्थस्स साहगं तेण मंतियं सोउं । भणइ 'जइ णिच्छओ ते तो पुत्त! करेह एवं ति ॥११४ किंतु इमं णियभज घेत्तूणं जाहँ चोडविसयम्मि । जेण तहिं चेवाहं तुह भंडं पट्ठवेस्सामि' ॥ ११५ कहिया य तेण वत्ता सिरिदत्तस्स उ जहा 'अहं पऊणो। गमणत्थं तुब्भे वि य जं भणियव्वं तयं भणह' ॥११६ तेण वि समप्पिओ से णियलेहो अक्खिया य संदेसः । एवं पंगुणम्मि कर चलिओ घेत्तूण तं भजे ॥११७ एगागी चेवेसो संबलमेत्तं पंगेण्हिडं किंचि । अण्वरयपयाणेहिं पत्तो उज्जेणिणयरीए ॥ ११८. तो चिंतियं च णेणं 'लहुप्पयाणेहिँ इत्थ विसयम्मि । खीणं बहु संबलय, पंथाओ तह य भग्गो हं ॥११९ तो पासुत्तं एयं मोत्तुं गच्छामि इच्छियं देसं' । इय चिंतिऊण वुत्ता 'पिएँ ! तुटुं संबलं पायं ॥ १२० तो किं करेमि संपइ ? होही भमियव्यया जओ भिक्खा । ता भमिहिसि किं भिक्खं ?' सा जंपइ 'णाह! णिसुणेहि ॥ तुह पिट्ठिविलग्गाए भिक्खा वि हु णाह ! मज्झ रमणीया'। एवं जंपेऊणं रयणीए दो वि सुत्ताई ॥ १२२ णगरीऍ बाहिरम्मि एगाएँ अणाहपहियसालाए । यणीऍ उट्ठिओ सो घेत्तुं संबलयपोट्टलियं ॥ १२३ सणिय सणियं ओसक्किऊण अन्नेण चेव मग्गेणं । भिक्खाए लजंतो तं मोत्तुं झत्ति वोलीणो ॥ १२४ अह उग्गयम्मि सूरे उट्ठइ एसा अपेच्छिउं कंतं । जाणइ मुक्का अहयं संबलयमपेच्छमाणीए ॥ १२५ चिंतइ हियएण तओ ‘ण सुट्ठ मह सामिएण परिविहियं । एगागिणी जमेत्थं मुक्का गेहाओं णीणेउं ॥१२६ हा! हा! अलज! णिक्किव! एवं णवजोव्वणम्मि वति । मं मोत्तुं णियवयणं अणज्ज! भण कस्स दाविहिसि ॥ 1 C D नियगेहं । 2 C D महं। 3 C D °विहीणो । 4 A B °मि तुह चिय। 5 C D चोडवि। 60D जाहि। 7A B पगुणं पिक। 80p चेव इमो, सं। 9C D पि गिहिउं। 10CD तेणं । 110 Dता बि(किं) करेसु(मु) संपइ। Page #55 -------------------------------------------------------------------------- ________________ ३२ सटीक मूलशुद्धिप्रकरणम् नवजुव्वणम्मि वालय ! जइ हं अन्नेण कहवि घिप्पामि । ता तुज्झ कुले निद्दय ! होही वैइणिज्जयं एवं ॥१२८ अहवा किमिणा परितप्पिएण? रक्खेमि ताव नियसीलं । किंचि समासइऊणं वाणियगं जणयसामण्णं ॥ १२९ पिउगेहे वि गयाए मज्झ अउन्नाइ आयरो णत्थि । ता इत्थेव ठिया हं कम्माईयं करेस्सामि' ॥ १३० इय चिंतिऊण तो सा हियए धीरत्तणं विहेऊणं । पविसइ णगरीमझे आलोयंती दस दिसाओ ॥ १३१ तो एगत्थ गिहम्मि भद्दागारं 'नियेइ सा पुरिसं । पाएसु निवडिऊणं विण्णवइ मणोहरसरेणं ॥ १३२ 'ताय! मह होहि सरणं एत्थ अणाहाइ दीणविमणाए । जेणमणाहा णारी पावइ वइणेजयं णियमा ॥१३३ [ग्रन्थाग्रम् १००० ।] चंपापुरीऍ अहयं धूया उ कुलंधरस्स सेट्ठिस्स । सत्थाओ परिभट्ठा वच्चंती चोडविसएसु ॥ १३४ सह भत्तुणा णिएणं एत्तियभूमिं कमेण संपत्ता । इहि तु तुम जणगो होहि महं दुक्खतवियाए' ॥ १३५ तो तीऍ वयणविणयाइएंण परिरंजिओ ईमं भणइ । सो माणिभद्दसेट्ठी 'वच्छे ! तं मज्झ धूय त्ति ॥ १३६ अच्छसु जह नियपिउणो गेहे तह इत्थ मज्झ गेहम्मि । सत्थगवेसणमाई सव्वं पि अहं करेस्सामि' ॥ १३७ इय भणिय निययपुरिसा पट्टविया तेण माणिभद्देण । न य उवलद्धा कत्थ वि इमेहिँ सत्थस्स वत्ता वि ॥१३८ तेहिँ कहियम्मि, सेट्ठी चिंतइ हियएण सुट्ठ संसइओ । 'किं एयाए वयणं सच्चमसच्चं ? परिक्खेमि' ॥ १३९ इय - चिंतिऊण तेणं चंपाए पुरवरीऍ णियपुरिसो । सेट्टिकुलंधरपासे पट्टविओ जाणणाहेउं ॥ १४० । तेण वि गंतूण तहिं पुट्ठो सो 'अत्थि तुज्झ कइ धूया । परिणाविया उ कत्थ व? कहसु जओ माणिभद्देण ॥१४१ पट्ठविओ हं तुमए सह संबंध विहेउकामेण' । सो भणइ 'मज्झ धूयाओं अट्ठ, इह चेव णगरीए ॥ १४२ परिणीयाओ सत्त उ, परिणीया संपयं पुणो भद्द !। अहमिया सा वि गया पइणा सह चउडविसयम्मि ॥१४३ अन्ना उ नत्थि कन्ना, कह संबंध विहेमि सह तेण ? । इय सव्वं गंतूणं कैहियव्वं माणिभद्दस्स' ॥ १४४ तेण वि आगंतूणं सव्वं सेट्ठिस्स अक्खियं सो वि । जाणित्ता परमत्थं विहेइ अहिगोरवं तीए ॥ १४५ सा तस्स गिहे बाला अच्छइ धूय व्व सुट्ठ परितुट्ठा । विणयाईहिँ य तीय वि तं गेहं रंजियं सव्वं ॥१४६ अह सो वि माणिभद्दो पालइ जिणदेसियं वरं धम्मं । कारावियं च तेणं उत्तुंगं जिणवराययणं ॥ १४७ तो तम्मि जिणहरम्मि उवलेवण-मंडणाइवावारं । सा कुणइ भत्तिजुत्ता पइदियहं धम्मसद्धाए ॥ १४८ सौहण साहुणीण य संसग्गीए य साविया जाया । सुलस व्व अणण्णसमा, किं बहुणा इत्थ भणिएणं? ॥ जं जं वियरइ सेट्ठी दव्वं भत्तल्लगाइकज्जेण । तं तं रक्खेवि इमा कुणइ जिणिंदालए रच्छं ॥ १५० सेट्ठी वि दुगुण-तिगुणं जा निच्चं तीऍ रंजिओ देइ । ता छत्तत्तयरयणं कारवियं तीइ अइरम्मं ॥ १५१ अवि यकणगविणिम्मियमालोवमालियं विविहरयणचिंचइयं । वरमुत्ताहलझुलंतविविहपालंबकयसोहं ॥ १५२ भुयइंदमुक्कनिम्मोयसरिसपटूंसुगेहिँ उत्थइयं । विविहमणिरयणचित्तियचामीयरघडियवरदंडं ॥ १५३ एवंविहं विहेउं विविहविभूईएँ जिणहरे देइ । अन्नं पि कुणइ सव्वं तव-दाणाई जहाजोगं ॥ १५४ पूएइ साहु-साहुणि-साहम्मियवग्गमेव अणवरयं । सज्झाय-ऽज्झयणाइसु अहिंगं अब्भुजमं कुणइ ॥ १५५ अह अन्नया कयाई चिंताभरसागरम्मि निब्बुहूं । पेच्छित्तु तयं सेटिं पुच्छइ परमेण विणएणं ॥ १५६ _ 'किं ताय! अज दीसह अहियं चिंतापिसायपरिहत्था ? । सो भणइ 'पुत्ति ! णिसुणसु चिंताए कारणं मज्झ । 10 D वयणि। 20 D अवलोयंती। 3 C D निएवि। 4 C D °सयम्मि। 5 C D एहिं परि । 6A B इमो। 70D भणिउं नियपु°। 8 1 एतचिह्वान्तर्वर्ती पाठ: A-B प्रत्यो स्ति। 90D अट्टमिया सं। 100D परिणीया सा वि गया सह पइणा चोडवि। 110 D कहेहि तं मा। 12 A B अह गो। 13 CD याइएहिती। 14 A B साहू-साहणीण य। 15A B वि। 16 A B रत्थं । 17 0D रिघत्था । Page #56 -------------------------------------------------------------------------- ________________ ३३ आरामशोभाकथानकम् जिणमंदिरआरामो फल-फुल्लसमाउलो परमरम्मो । अणिमित्तेणं सुक्को, ण य होइ पुणण्णवो कहवि ॥ १५८ एएण कारणेणं अहिंगं चिंताउरो अहं जाओ' । 'मा कुणसु ताय ! खेयं एत्थत्थे' जंपए बाला ॥ १५९ 'जइ ण पुणण्णवमेयं करेमि णियसीलसाहसबसेण । तो ण वि पारेमि अहं आहारं चउपयारं पि' ॥ १६० इय निच्छयं विहेउं वारितस्सावि तस्स सेट्ठिस्स । उवविठ्ठा जिण वणे सासणदेविं मणे काउं ॥ १६१ तो तइयम्मि दिणम्मी रयणीए झत्ति होइ पच्चक्खा । सासणदेवी तीए, जंपइ ‘मा कुणसु तं खेयं ॥ १६२ अजं पभायकाले पुणण्णवो होहिई इमो मलओ । पडणीयवंतरोवद्दवाउ तुह सत्तिओ मुक्को ॥ १६३ इय भणिऊणं देवी सट्ठाणं झत्ति उवगया जाव । ताव विहाया रयणी, तिमिररिऊ उग्गओ सहसा ॥ १६४ कहिया ई रयणिवत्ता सव्वा सेट्टिस्स ताव एसो वि । हरिसुप्फुल्लियणयणो गओ तयं जिणहरारामं ॥१६५ अप्पुव्वपत्त-फल-फुल्लरेहिरं सजलमेहसमवण्णं । तं दणं तुरियं समागओ तीऍ पासम्मि ॥ १६६ पभणइ य 'पुत्ति! पुन्ना मणोरहा मज्झ तुह पभावेणं । ता उट्ट वच्च गेहं पारणयं कुण गुणविसाले ! ॥१६७ इय भणिऊणं सेट्ठी समत्थसिरिसमणसंघसंजुत्तो । तूरणिणाएण तयं णेइ गिहं लोगपञ्चक्खं ॥ १६८ जंपइ य तओ लोगो 'पेच्छह एयाएँ सीलमाहप्पं । तह सुक्को वि खणेणं आरामो कह पुणण्णविओ ! ॥ १६९ ता एसा कयउन्ना धन्ना सहलं च जीवियमिमीए । सन्निज्झं तियसा वि हु जीए एवं पकुव्वंति ॥ १७० अहवा इमो वि धण्णो सेट्ठी णामेण माणिभदो त्ति । चिंतामणि व्व एसा जस्स घरे णिवसए सययं' ॥१७१ एवं सयलजणेणं वण्णिजंती गिहम्मि संपत्ता । पडिलाहिउं चउब्धिहसंघ तो कुणइ पारणयं ॥ १७२ अह अन्नया कयाई रयणीए पच्छिमम्मि जामम्मि । सुत्तविउद्धा चिंतइ सरिऊणं पुचवुत्तंतं ॥ १७३ ते धन्ना इत्थ जए जे सव्वं पयहिऊण विसयसुहं । पवइउं निस्संगा करेंति तवसंजमोजोयं ॥ १७४ 'अहयं तु पुण अधन्ना लुद्धा जा इत्थ विसयसोक्खम्मि। न य पावाएँ तयं पि हु पत्थतीए वि संपड़इ ॥१७५ इत्तियमित्तेण पुणो धन्ना जं पावियं जिणिंदाणं । धम्म अणण्णसरिसं भवन्नवुत्तारणतरंडं ॥ १७६ ता एवं लणं जुत्तं मह सव्वविरइसामण्णं । घेत्तुं जे, किंतु अहं असमत्था तविहाणम्मि ॥ १७७ ता उग्गं तवचरणं करेमि नियंगेहसंठिया अहयं' । इय चिंतिउं पहाए आढवइ तमेव काउं जे" ॥ १७८ जाव तवसुसियदेहा जाया ता कुणइ अणसणं विहिणा । कालं काऊण तओ सोहम्मे सुरवरो जीया ॥ १७९ चइऊण तओ एसा बंभणदुहिया तुमं समुप्पन्ना । विजुप्पह त्ति णामं जाया दुहभायणं किंचि ॥ १८० सेट्टी वि माणिभद्दो देवो होउं तओ चुओ पढमं । पुणरवि मणुओ होउं णागकुमारो इमो जाओ॥१८१ मिच्छत्तमोहियाए पिउगेहठियाएँ किंचि जं विहियं । पावं तस्स विवागो जाओ दुहकारणं पढमं ॥ १८२ जं माणिभद्दगेहट्ठियाएँ विहियं तए सुकयकम्मं । तस्स पभावेणेम अणण्णसरिसं सुहं पत्तं ॥ १८३ जं तइया जिणमंदिरमलओ तुमए पुणण्णवो विहिओ । तं एस देवदिण्णो तए समं भमइ आरामो ॥ १८४ जं तइया जिणभत्ती तुमए विहिया अणण्णसारिच्छा । तं पत्तं रज्जमिणं समत्थसंसारसुहजणगं ॥ १८५ जं छत्तत्तयमउलं दिण्णं तुमए जिणिंदनाहस्स । तं छत्तच्छायाए भद्दे ! परिभमसि निच्चं पि ॥ १८६ जं तइया रच्छाई पूयंगाई बहुप्पगाराई । दिन्नाइं तं तुझं जायाँई भोगअंगाई ॥ १८७ इय जिणभत्तीऍ फलं जायं, देवत्तणम्मि वरसोक्खं । इहयं तु रजसोक्खं, कमसो सिद्धिं पि पाविहसि ॥१८८ 1 GD जंपई। 2 0 D°सबलेण। 3 C D °भवणे। 4 0°रिवू। 5 CD य। 6 CD दटूण तुरियतुरियं । 700 पुत्त। 8-11, 'जे' पादपूरणे। 9 C D न समत्था । 10 C D गिहिधम्मसंठिया। 12 A B जाओ। 13 0 0 °वेण इम। 14 A B भमिसि। 15A B °ई अंगभोगाई। 160D इहई। मू० शु० ५ Page #57 -------------------------------------------------------------------------- ________________ ३४ सटीक मूलशुद्धिप्रकरणम् इय सुणिउं सा सहसा मुच्छाव सणट्टगरुयचेयण्णा । पडिया धस त्ति धरणीयलम्मि सव्वाण पञ्चक्खं ॥ १८९ पवणाईदाणं खण आसासिया परियणेणं । पणमेत्तु सूरिचलणे विन्नवइ परेण विणणं ॥ १९० 'जं एयं तुभेहिं कहियं णाऊण दिव्वणाणेण । तं संपइ पच्चक्खं संजायं जाइसरणाओ || १९१ तं तुम्हाणं वयणं सोउं हुं च णिययचरियं च । इण्हिं भववासाओ सामि ! विरत्तं महं चेत्तं ॥ १९२ ता जाव मुयावेमिं णरणाहं ताव तुम्ह पयमूले । भवसयदुहनिद्दलैणं पव्वज्जमहं गहिस्सामि ॥ १९३ tय वयणं देवीए सोऊणं भणइ णरवरिंदो वि । एवंविहं पि गाउं भगवं ! को रमइ संसारे ? ॥ १९४ जा अहिसिंचामि' अहं देविसुयं मलयसुंदरं रज्जे । ता तुम्हाण समीवे अहं पि घेच्छामि पव्वजं' ॥१९५ भगवं पि भइ 'भो ! भो ! मा पडिबंधं करेस्सह खणं पि । दब्भग्गलग्गजलबिंदुचंचले जीवलेोगम्मि' ॥ १९६ एवं ति भाणिऊणं राया देवी ई दो वि गंतूणं । निययगिहे रज्जम्मी अहिसिंचंती तयं कुमरं ॥ १९७ अहिसिंचिऊण कुमरं रज्जे, तत्तो महाविभूईए । दोहि वि गहिया दिक्खा बहुपरिवारेहि गुरुमूले ॥ १९८ गिव्हित्तु दुविहसेक्खं गीयत्थाई कमेण जायाई । नियपयपवत्तिणित्ते ठवियाई दो वि ते गुरुणा ॥ १९९ संबोहिऊण भविए, पज्जंते अणसणं विहेऊण । दो वि गयाई सग्गं तत्तो वि कमेण चविऊण ॥ २०० मणुयत्त-सुरत्ताइं कमेण सिवसंपयं लहिस्संति । एयं जिणभत्तीए अणण्णसरिसं फलं होई ॥। २०१ आरामसोहाकहाणi सम्मत्तं । [ ५. ] साहू विभत्ती कल्लाणपरंपरं लहइ जीवो | तह सम्म सुद्धं जाय णत्थित्थ संदेहो || ३८ तत्राऽप्याख्यानकमाख्यायते— [ ६. शिखर सेनकथानकम् ] अस्थि इहेव गिरिवरो जंबूदीवम्मि भारहे वासे । विंझो त्ति सिहरसंचयपज्जलियम होस हिसणाहो ॥ १ दरियगय दलिय परिणय हरिचंदण सुरहिपसरियामोओ । फलफुल्लतरुवरट्टियविहंगगणगरुयसद्दालो ॥ २ निज्झरझरंतझंकार सद्दपडिउन्नद सदिसिविभागो । णाणाविहसावयसयभमंततलमेहलाभोगो ॥ ३ तत्थऽत्थि सबरणाहो विक्खाओ सिहरसेणनामो त्ति । बहुसत्तहणणनिरओ धणियं विससु आसत्तो ॥ ४ देवी वि तस्स सिरिमइणामा णवजोवणुद्धुरा अस्थि । वक्कलदुगुल्लवसणा गुंजाहलमा आहरणा ॥ ५ ती समं विसयसुहं सो भुंजइ गिरिनिउंजदेसेसु । विच्छोअर बहुगाईं सारंगाईण जुगलाई || ६ सिरिमइदेवी वि तओ दठ्ठे विच्छोइयाइँ जुगलाई । हरिसभरनिव्भरंगी कंपंतपओहरा हसइ ॥ ७ अह अन्ना कयाई संतावियधरणिमंडलो गिम्हो । कुनरिंदो इत्र पत्तो पीडंतो सयलसत्तोहं ॥ ८ जयकोट्टयमज्झत्थो अयगोलय इव पयंडपवणेण । जन्थ धमिज्जइ सूरो नीसेसजणाण दहिकरो ॥ ९ परिसडइ पत्तनियरो कलिकालम्मि व जयम्मि रुक्खाणं । उत्तणयइत्थिया इव वियसइ अहमल्लिया नवरं ॥ १० दरआयंबिरसुमणसभिउडियणयणाओं पाडलाओ वि । जायाओ रोसेण व निएवि जयतावणं गिम्हं ॥ ११ 1 CD क्खं जायं मह जाइस | 2 C D दहूण नियय° । 3 CD लणिं । 5 C D °मि लहुं दे° | 6 C D य । 7 A B देइ । 8 C D भारामशोभाकथानकं समाप्तम् । । 12 C D ° विहाओ । 13 CD 10 D रयं । 11 C D फलपुप्फत रु गोवरा | 150 D दाहयरो 40D इय देवीए वयणं । 9 C D तह सुद्धं सम्मत्तं । घायणरओ । 14 A B जोब्ब Page #58 -------------------------------------------------------------------------- ________________ शिखरसेनकथानकम् कुसुमसमिद्धिविहीणे दट्ठण व बहुतरू सिरीसा वि । निययपसूणसिरीए हिरीएँ सुयणो व्व सामलिया ॥ १२ जयसंतावकरीओ लुयाओं वायंति अग्गिजाल व्व । दज्झइ णीसेसजणो खरतररविकिरणणियरेण ॥ १३ दटुं जयसंतावं खलु व्व तोसेण वड्डिया दिवसा । झिजंति जामिणीओ सुयण व्य परावयं दढें ॥ १४ पिज्जति पाणियाइं पुणो पुणो सुसियकंठउठेहिं । सेयजलाविलगत्ता खेजति णिरंतरं सत्ता ॥ १५ पाऊण पवासु पयं घम्मत्ता जत्थ पहियसंघाया । छायासु वीसमंता हा हा हा ह ! त्ति जंपंति ॥ १६ हरिणक-हार-हम्मयल-वियण-किसलय-जलद्दजलनिलया । चंदणविलेवणाईणि जत्थ जायंति अमयं व ॥१७ एवंविहे णिदाहे सिरिमइदेवीऍ संजुओ राया। निज्झरण-वणगुहासुं वियरइ सच्छंदलीलाए ॥१८ एत्यंतरम्मि एगो गच्छो साहूण पहपरिभट्ठो । परिखीणो हिंडतो समागओ तत्थ देसम्मि ॥ १९ दट्टण तयं राया अणुकंपाए मणम्मि चिंतेइ । 'हा ! किं भमंति एए अइविसमे विज्झकंतारे? ॥ २० गंतूण तओ पुट्ठा रण्णा 'किं भमह इत्थ रन्नम्मि ?'। साहूहिँ तओ भणियं 'सावग! पंथाओं पब्भट्ठा ॥२१ तो भणइ सिहरसेणो देवि ! कहं पेच्छ गुणणिही एए । देव्ववसेणं पत्ता अइविसमदसंतरं अज' ॥ २२ पभणइ य तओ देवी तं 'सामि ! महातवस्सिणो एए। उत्तारेहि सउन्ने भीमाओ विंझरण्णाओ॥ २३ पीणेहि य फल-मूलाइएहिँ अइविसमतवपरिक्खीणे । नूणं णिहाणलंभो एस तुह पणामिओ विहिणा' ॥२४ इय भणिएण ससंभमहरिसवसपयट्टपयडपुलगेण । उवणीया सविणयं पेसलफल-मूल-कंदाइं ॥ २५ साहूहिँ तओ भणियं 'सावग ! णेयाणि कप्पणिज्जाणि । अम्हाण जिणवरेहिं जम्हा समए निसिद्धाई' ॥२६ भणइ तओ सबरवई 'तह वि हु अम्हाणऽणुग्गरं कुणह । अन्नहकएण गाढं उव्वेगो होइ अम्हाणं' ॥२७ णाऊण परमसद्धालुयत्तणं बहुगुणाण संजणयं । तेर्सि अणुग्गहत्थं गुणंतरं ठोवियं हियए । २८ साहूहिँ तओ भणियं 'जइ एवं विगयवण्ण-गंधाई । दिजंतु अम्ह णवरं फलाइँ चिरकालगहियाई' ॥ २९ इय भणिएणं तेणं सिग्घं गिरिकंदराओं घेत्तूणं । पडिलाहिया तवस्सी परिणयफल-मूल-कंदेहिं ॥ ३० ओयारिया य मग्गे जायासहिएण सुद्धभावेण । मन्नतेण कयत्थं अप्पाणं जीवलोगम्मि ॥ ३१ तेहिं च ताण धम्मो कहिओ जिणदेसिओ सुसाहूहिँ । पडिवन्नो य सहरिसं कम्मोवसमेण सो सम्मं ॥ ३२ दिन्नो य णमोकारो सासयसिवसोक्खकारणब्भूओ । बहुमाणभत्तिभरनिब्भरेहिँ गहिओ य सो तेहिं ॥ ३३ नाऊण तह य तेसिं जम्मं कम्माणुभावचरियं च । साहूहिँ समाइटें 'कायव्वमिणं तु तुब्भेहिं ॥ ३४ पक्खस्सेगदिणम्मी आरंभं वज्जिऊण सावजं । एगंतसंठिएहिं अणुसरियव्वो णमोकारो ॥ ३५ तम्मि य दिणम्मि तुभं जइ वि सरीरस्स घायणं को वि। चिंतेज करेजा वा तहा वि तुब्भेहिँ खमियव्वं ॥३६ एवं सेवंताणं तुम्भं जिणभासियं इमं धम्मं । होही अचिरेण धुवं मणहरसुरसोक्खसंपत्ती' ॥ ३७ हरिसापूरियहियएहिँ तेहिँ सोऊण तं मुणीवयणं । ‘एवं' ति अब्भुवगयं, गएहिँ साहूहिँ चिन्नं च ॥ ३८ तह चेव कंचिकालं अईवपरिवड्डमाणभावेहिं । अह अनया य ताणं पोसहपडिमं पवन्नाणं ॥ ३९ तुंगम्मि विझसिहरे करिकुंभत्थलवियारणेक्करसो । धुयपिंगकेसरसढो दरियमयंदो समल्लीणो ॥ ४० तस्स भयभीयहिययं दइयं दद्रुण सिहरसेणेण । वामकरगोयरत्थं गहियं कोदंडमुद्दामं ॥ ४१ भणियं च 'भीरु ! मा भायसु त्ति एयस्स मं समल्लीणा। एसो र्य पसवराया ममेगसरघायसझो' त्ति ॥ ४२ तो सिरिमईऍ भणियं 'एवमिणं नत्थि इत्य संदेहो । किंतु सुगुरूण वयणं एवकए होइ पम्मुक्कं ॥ ४३ जम्हा गुरुआएसो सरीरविणिवायणं 'पि जइ कोइ । तुम्हाण तम्मि दिवसे करेज तो तस्स खमियव्वं ॥ ४४ 1CD सुयण ध्व। 2A B लूया वायंति। 30D जलं। 4 CD ठाविडं। 50D ति। 60 है। 70 D पि तुम्हाणं । जह कोइ तम्मि । Page #59 -------------------------------------------------------------------------- ________________ सटीक मूलशुद्धिप्रकरणम् ता कह गुरूण वयणं पिययम ! गुणभूसियं सरंतेहिं । परलोगबंधुभूयं कीरइ विवरीयमम्हेहिं ! ॥ ४५ अह मोत्तूण धणुवरं तेण तओ सिरिमई इमं भणिया । 'सच्चं, गुरुआएसो कह कीरइ अन्नहा सुयणु! ॥ ४६ किंतु तुहमोहमोहियहियएण मए इमं कयं आसि । ता अलमेएण पिए ! गुरुवयणे आयरं कुणसु' ॥ ४७ इत्थंतरम्मि रुंजियसदेण णहंगणं भरंतो सो । महिदिन्नतलपहारं उवट्ठिओ केसरी ताणं ॥ ४८ परिचिंतियं च तेहिं 'गुरूवएसपरिपालणाणिहसो। उवयारि च्चिय एसो अम्हाणं पसवगणराया' ॥ ४९ इय चितताणि तओ णहरेहिँ वियारियाणि तिखेहिं । कुविएण अकुवियाई सुहभावाइं मइंदेण ॥ ५० अहियासिओ य तेहिं दोहिँ वि अइदारुणों हु उवसग्गो। जो चिंतिओ वि जणयइ उक्कं कायरनराणं ॥५१ चइऊण तओ देहं विसुद्धचित्ताइँ दो वि समकाले । सोहम्मे उववन्नाइँ इड्डिमंताइँ सयराहं ॥ ५२ पलिओवमाउयाई, तत्थ य भोगे जहिच्छिए भोत्तुं । आउक्खएण तत्तो चइऊण इहेब दीवम्मि ॥ ५३ अवरविदेहे खेत्ते चकउरं नाम पुरवरं आसि । उत्तुंगसाल-धवलहरसोहियं तियसणगरं व ॥ ५४ तं परिपालइ राया हरि व्व वरपुरिसलोयणसहस्सो । सइवड्डियविसयसुहो णामेणं कुरुमयंको त्ति ॥ ५५ तस्सऽत्थि अग्गमहिसी देवी णामेण बालचंद त्ति । तीएं उयरे चविउं उप्पन्नो सिहरसेणो सो ॥५६ चइऊण सिरिमई वि य रण्णो सालयसुभूसणणिवस्स । देवीऍ कुरुवईए उववन्ना कुच्छिमज्झम्मि ॥ ५७ ताण बहुएहिँ दोण्ह वि मणोरहसएहिं सुप्पसत्थदिणे । जायाइँ तया ताई रूवाइगुणेहिँ कलियाई ॥ ५८ समरमियंको णामं रण्णो विहियं गुरूहि समयम्मि । देवीए वि य णामं असोगदेवि त्ति संगीयं ॥ ५९ कालेण तओ दोण्णि वि सयलकलागहणदुब्वियड्ढाइं । कुसुमाउहवरभवणं जोव्वणमह तत्थ पत्ताई ॥६० दिन्ना सुभूसणेणं समरमियंकस्स सा तओ कन्ना । णामेणऽसोगदेवी परिणीया सुहमुहुत्तेण ॥ ६१ भुजंताण जहेच्छं विसयसुहं ताण वच्चए कालो । हरिसभरनिब्भराणं अण्णोण्णं बद्धरागाणं ॥ ६२ अह अन्नया णरिंदो वायायणसंठिओ कुरुमयंको । चिट्ठइ देवीय समं विविहविलासेहिं विलसंतो ॥ ६३ चिहुरे समारयंती रयणीयरकरसरिच्छयं रुइरं । दटूण सिरे पलियं पभणइ 'सुण देव ! विन्नत्तिं ॥ ६४ ।। पलियच्छलेण दूओ कण्णासण्णम्मि संठिओ भणइ । आगच्छइ एस जरा जं कायव्वं तयं कुणह' ॥ ६५ तं सोऊणं राया समरमियंकस्स रजनिक्खेवं । काऊणं पव्वइओ देवीऍ समं गुरुसमीवे ॥ ६६ समरमियंको वि तओ राया जाओ विणिग्गयपयावो । चिट्ठइ देवीऍ समं भुंजतो मणहरे भोगे ॥ ६७ इत्थंतरम्मि तं णिरवराहबहुजीवघायणनिबद्धं । कम्मं पुव्वभवगयं उइयं अइविरसपरिणामं ॥ ६८ अत्थि तहिं चिय विसए बंभाणगरम्मि सिरिबलो राया। तेण सह तस्स जाओ अणिमित्तो विग्गहो कहवि ॥ ६९ जे जे पहाणजोहा ते सव्वे सिरिबलं समल्लीणा । अब्भुवगओ तहा वि हु समरमियंकेण संगामो ॥७० संजाए संगामे महाविमदेण सिरिवलेण तओ । निहओ समरमियंको विणिहयनियसेण्णसेसेण ।। ७१ रुद्दज्झाणेण तओ मरिऊणं भीसणम्मि नरगम्मि । सत्तरससागराऊ उबवण्णो णारगत्तेण ॥ ७२ सोऊण कंतमरणं असोगदेवी वि विरहसोगत्ता । मुच्छावसेण धणियं धस त्ति धरणीयले पडिया ॥ ७३ आसासिया समाणी रुद्दज्झाणेण घोरपावकरं । महमोहमोहियमणा णियाणमेवंविहं कुणइ ॥ ७४ 'राया समरमियंको उप्पन्नो णवर जत्थ ठाणम्मि । तत्थेव मंदभग्गा अहं पि जाइज्ज नियमेण' ॥ ७५ 10D°णं सुमरंतेहि गुणभूसियं नाह!।पर। 2A B गुजिय। 30D °णो उवस्सग्गो। 4 00° कालं। 50 भत्थि। 60D तीऐ गम्भम्मि चविडं। 70D सिरियं । 80 D°सभीवं । Page #60 -------------------------------------------------------------------------- ________________ शिखरसेनकथानकम् ૨૭ तो जलणे णिदेहं किलिट्ठचित्ता दहेवि मरिऊण । जत्थेव णिवो णरगे इमा वि तत्थेव उववण्णा ॥ ७६ सत्तरससागराइं निच्चुव्विग्गेहि परमदुहिएहिं । कारुण्णजंपिरेहिं भीएहिं कहव गमियाई ॥ ७७ उव्वट्टेऊण णिवो णरगाओ पुक्खरद्धभरहम्मि । जाओ गहवइपुत्तो वेण्णाऍ दरिद्दगेहम्मि ॥ ७८ अह सा वि तरस जाया तत्थेव य भारहम्मि वासम्मि । जाया दरिद्दधूया तस्सेव समाणजाईए ॥ ७९ काले तओ दोन्निव उद्दामं जोन्वणं उवगयाई । जाओ अ ताण तत्थ वि वीवाहो विहिणिओगेण ॥८० पुव्वभवन्भासेणं धणियं अण्णोष्णबद्धरागाई | दारिद्ददुक्खविमुहाइँ ताइँ चिट्ठेति सुक्खेणं ॥ ८१ अह अन्नया कयाई ताणं गेहंगणम्मि पत्ताओ । समणीओं गुणजुयाओ भिक्खट्टा हिंडमाणीओ ॥ ८२ दट्ठू ओ तेहिं फाय-एसणियभत्त-पाणेहिं । पडिलाहियाओ विहिणा हरिसवसुभिन्नपुल एहिं ॥ ८३ 'कत्थट्ठियाओं तुब्भे ?" एवं पुट्ठाहि ताहिं पडिभणियं । वसुसिट्ठिघरसमीवे उवस्सए तस्स पडिबद्धे ॥ ८४ तो हे ताइं गयाइं परिवड्ढमाणसद्धाई । दिट्ठा य तत्थ गणिणी सुपसन्ना सुव्वया णाम ।। ८५ पुरओ संठियपोत्थयनिविट्ठदिट्ठी णमंततणुणाला । लोर्येण भमर भरोणयसुवयणकमला कमलिणि व्व ॥ ८६ वित्थिण्णमहत्थाइं ठियाइँ एगारसं पि अंगाई । कमलदलकोमलम्मि वि जीसे जीहाइ अग्गम्मि || ८७ सा वंदिया य तेहिं विम्हयउप्फुल्ललोयणजुगेहिं । भत्तिभरणिम्भरेहिं रोमंचुच्चइयगत्तेहिं ॥ ८८ तीइ वि धवलपडंतरविणिग्गउत्ताणि एगकरकमलं । अण्णामियवयणाऍ भाणियं धम्मलाहोति ॥ ८९ वदेत्तु सेसियाओवि साहुणीओ पुणो वि गणिणीए | वंदेत्तु पायकमलं नच्चासणे णिविट्ठाई ॥ ९० गणिणीऍ तओ भणियं निम्मलपरिणितदसण किरणाए । 'परिवसह कत्थ तुब्भे ?' इहेव अह जंपियं तेहिं ॥ ९१ गोयरगयाइ जीए दिट्ठाई साहुणीऍ तो ताए । भणियं 'अज्जेव म्हे वसहिं पुट्ठाओं एएहिं ॥ ९२ गोयरगयाओं धणियं सद्धावंताई तह य एयाई । तुम्हाण वंदणत्थं भत्तीऍ इहाssग्याई' ति ॥ ९३ गणिण तओ भणियं 'साहु कथं धम्मनिहियचित्ताई । जं इत्थ आगयाई किश्चमिणं भव्त्रपाणीणं ॥ ९४ जम्हा जयम्मि सरणं धम्मं मोत्तूण णन्थि जीवाणं । सारीर - माणसेहि य दुक्खेहि अभिद्दुयाण फुडं ॥ ९५ fय सो तीरइ काउं जहट्ठिओ वज्जिऊण मणुयत्तं । तं पुण चलं असारं सुमिणय-मायंदजालसमं ॥ ९६ मणुयत्तं लङ्गूण विधम्मं न करंति जे विसयलुद्धा । दहिऊण चंदणं ते करेंति इंगालवाणिज्जं ॥ ९७ धम्मेण सव्वभावा सुहावहा हुंति जीवलोगम्मि । धम्मेण सासयसुहं लब्भइ अचिरेण सिद्धिपयं' ॥ ९८ इय सोऊणं तेहिं पडिवन्नो सुद्धभावजुत्तेहिं । धम्मो जिणपन्नत्तो कया ईं जहसत्तिओ विरई ॥ ९९ गमिऊण कंचि वेलं गणिणि तह साहुणीओं णमिऊण । गेहम्मि पत्थियाई, णवरं गणिणीऍ भणियाई ॥ १०० 'एज्जह इह पईंदिवस, एवं चिय तह सुणिज्जह य धम्मं । दुक्खविरेयणभूयं पन्नत्तं वीयरागेहिं ॥ १०१ पडिवज्जिऊण य तओ गणिणीवयणं गयाणि णियगेहं । हिट्ठहिययणि धणियं धम्मम्मि कयाणुरागाई ॥ १०२ केयवयदिवसेसु तहा जायाई तिव्वभत्तिजुत्ताइं । उक्किट्ठसावगाई विसयसुहणियत्तचित्तानं ॥ १०३ अणुपालिऊण पवरं सावगधम्मं अहाऽऽउयं जाव । मरिऊण बंभलोगे दुण्णि वि जायाइँ वरदेवा ॥ १०४ भोत्तूण तत्थ सोक्खं पवरं सत्ताहियाइँ अयराई । तत्तो य सबरजीवो चइउं इह जंबुदीवम्मि ॥ १०५ भरहम्मि समुप्पन्नो मिहिलाणगरीऍ कित्तिवम्मस्स । रन्नो सिरिकंताए देवीए कुच्छिमज्झमि ॥१०६ 1CD उव्वट्टिऊण य निवो । 20D सुपता । 3 AB लोयणकमलभरो° । 4 AB रोमंचच्च । 5 CD माणसेहिं दु । 6 CD न इमो ती° । 7 CD °माइंद° । 8CDय । 9 CD दियहं । 10OD याहूँ । 11 C D कवयदिणेसु ताइं जाया । 12 C D वरतियसा । Page #61 -------------------------------------------------------------------------- ________________ सटीकं मूलशुद्धिप्रकरणम् दिट्ठो य तीऍ सुमिणे सीहकिसोरो मुहेण उयरम्मि । पविसंतो लीलाए ससज्झसा उँट्ठिया तत्तो ॥ १०७ गंतूण णिवसमीवे कयंजली साहए तयं सुमिणं । सोऊण तयं राया कयंबकुसुमं व कंटइओ ॥ १०८ परिभावियसुमिणत्यो पभणइ अह नरवरो तइं देविं । हरिसखलियक्खराए कोईलअइकोमलगिराए ॥ १०९ 'देवि ! तुह दरियनरवरकरिकरडवियारणेगखरणहरो । पुहवीऍ एगवीरो होही णरकेसरी पुत्तो' ॥ ११० तं णरवइणो वयणं तहेव बहुमन्निऊण सा देवी । परिवहइ तयं गब्भं पूरियसुपसत्थडोहलया ॥ १११ अह अन्नया कयाई कमेण पत्ते पसूइसमयम्मि । देवकुमारसरिच्छं पसवइ वरदारगं देवी ॥ ११२ वद्धाविओ य राया पियंगुलइयाइ दासचेडीए । तीए य पीइदाणं दाउ निवो धोवए सीसं ॥ ११३ तयणंतरं च रण्णो आएसेणं समत्थरज्जम्मि । जायं वद्धावणयं उब्भियजुय-मुसल-धय-चकं ॥ ११४ अवि यमुच्चंतसव्वबंदर्य, वजंत तूररुंदयं । णच्चंतणारिसत्थयं, हीरंतसीसवत्थयं ॥ ११५ गिजंतमंगलोहयं, किज्जंतहट्टसोहयं । घोलंतकंचुईयणं, लोइंतखुजवामणं ॥ ११६ वणेतभट्ट-बंदिणं, दिज्जंतहत्थिसंदणं । तुटुंततारहारयं सामंततोसकारयं ॥ ११७ दिजंतभूरिदाणयं, पिजंतचारुपाणयं । भुजंतचित्तभोज्जयं, दीसंतणेगचोज्जयं ॥ ११८ आवेतअक्खवत्तयं, पूएजमाणपत्तयं । उन्भेजमाणछत्तयं, माणेज्जमाणखत्तियं ।। ११९ खिप्पंतसीसअक्खयं, कीरंतबालरक्खयं । उप्पन्नसत्तुदुक्खयं संजायमित्तसोक्खयं ॥ १२० वद्धावणगमहूसवमणुहवमाणस्स राइणो एवं । संपुन्नो अह मासो कमसो य मणोरहसएहिं ॥ १२१ काऊणं उवयारं रण्णा सुहि-सयण-बंधुवग्गस्स । सोहणदिणम्मि णामं तस्स कयं विजयवम्मो त्ति॥१२२ पंचहिँ धावीहिँ तओ लालिजतो कमेण संजाओ। किंचूणअट्ठवरिसो, कलाओ अह गाहिओ तत्तो ॥१२३ सवकलाँसंपण्णं मयरद्धयरायरायभवणम्मि । वस॒तं अहिणवजोव्वणम्मि णाऊण राएणं ॥ १२४ उत्तमकुलुब्भवाणं उब्भडलावण्णवण्णजुत्ताणं । णवजोव्वणोद्धराणं रइरसजलभरियसरसीणं ॥ १२५ सव्वकलाकुसलाणं सिंगारागार-चारवेसाणं । बत्तीसण्हं वरकन्नगाण गिण्हाविओ पाणिं ॥ १२६ एत्तो य एत्थ भरहे धरणीविलयाएँ तिलयसंकासं । अत्थि पुरं सुपयासं सुहवासं णाम बहुसासं ॥ १२७ तस्थ नियारिपक्खो अणहक्खो बहुजणाण कयरक्खो। सव्वकलागमदक्खो अस्थि णिवो णाम विमलक्खो। तस्स गुणाणं णिलया विलयालीलाएँ तुलियतेलुका । कमलदलदीहणयणा देवी कमलावई णाम ॥ १२९ तीसे गन्भम्मि तओ देवो चइऊण बंभलोगाओ। सो सिरिमईए जीवो धूयत्ताए समुप्पन्नो ॥ १३० पेच्छइ य चंदलेहं देवी णियअंकसंठियं सुविणे । साहइ पइस्स, तेण वि धूयाजम्मो समाइट्ठो ॥ १३१ संपूरि/दोहलया कमसो पत्ते पसूइसमयम्मि । सोहणदिणम्मि देवी पसवइ वरबालियं हिट्ठा ॥ १३२ वत्ते बारसमदिणे सम्माणेत्ता णियल्लए णामं । सुमिणाणुसारउ च्चिय कुणइ णिवो चंदवम्म त्ति ॥ १३३ पंचहिँ धावीहिँ तओ लालेजंती कमेण संजाया । किंचूणअट्ठवरिसा, कलाओं गिहाविया तत्तो ॥१३४ अह अन्नया कयाई सव्वालंकारभूसिया बाला । पिउणो उच्छंगगया चिट्ठइ णाणाविणोएहिं ॥ १३५ निव्वण्णिऊण तीए रूवं राया विसज्जिउं कन्नं । चिंताउरो पयंपइ मइसागरमंतिमुद्दिसिउं ॥ १३६ 1C D दिट्टो तीए सु०। 2 CD उट्रिडं तत्तो। 3 C D लयं । 4 C D कलकोइलकोमलगिराए। 50 D तप्पिजमा । 6CD खत्तयं । 70 D°यरायसोक्खयं ॥ ति। 80D °लापत्तटुं, मय। 9 C D एणपुण्णाणं । 10A B °यरासीण। 11 A B °साणं। 12 C D सुमिणे। 13 A B धूयाएसो। 14 A B °बदेहलया। Page #62 -------------------------------------------------------------------------- ________________ शिखरसेनकथानकम् ३९ 'को वणिउं समत्यो ? मंति ! इमं कन्नगं जओ एसा । विंझाडइ व्व सुगया, बंभणजीह व्व सत्थिरया ॥१३७ deas व्व सुचरणा, विणयसुजाया य गरुडमुत्ति व्य । हरिबुंदि व्व ससच्चा, सनाणया टंकसाल व्व ॥ १३८ गिरिराइ व्व सुसरला, जिणिदवाणि व्व कोमलालावा । वासरिउ व्व समेहा, अकलंका चंदलेह व्व ॥ १३९ मन्ने जियाओं सोहग्ग-रूप- लावण्ण-कंति- दित्तीहिं । हर मार - विण्डु -ससि त्रासवाण घरिणीओं एयाए । १४० उत्तुंगपीणथणवट्ठलट्टया पिटुनियंबबियडा । सयलविलासणिहाणा वट्टर वरजोन्वणे एसा ॥ १४१ ता को इमएँ भत्ता अणुरूवो हुज्ज इत्थ भर्वणम्मि ? । एएण कारणेणं धणियं चिंताउरो अहयं ॥ १४२ सोऊण वयणमेयं, जंपइ मइसागरो तओ मंती । 'मा देव ! कुणसु चिंतं, इत्थ विही अवहिओ चे ' ॥ १४३ इत्थंतरम्मि सहसा संजाओ कलयलो अइमहंतो । नगरस्सेगदिसाए 'हण हण' संसदगद्दभो ॥ १४४ अंधारियं च तत्तो तमालदलसामलं दिसावलयं । चंचलतुरगखुरक्खयधूलीनिवहेण बलेण ॥ १४५ 'किं एयं ?' सवियक्को राया जावाणवेइ पडिहारं । तज्जाणणाणिमित्तं ताव तलारो तर्हि पत्तो ॥ १४६ सन्नद्धबद्धकवओ दढविरिओ णाम तुरियपयखेवो । धूलिरयधूसरंगो सिरम्मि आबद्धकरकमलो ॥ १४७ "विजयउ देवो' एवं र्भंणमाणो विण्णवेइ “देव ! जहा । मणपवणवेगतुरगारूढो अहयं सपरिवारो ॥ १४८ नगरस्स दाहिणदिसासंठियरण्णम्मि दुट्ठपुरिसाण । अज्ज गवेसण हेउं जाव गओ ताव णिसुणेमि ॥ १४९ अतुमुलं सम्मदं, गओ य वेगेण तत्थ पिच्छामि । एरावणे व धवले चउदसणे मत्तकैरिणा ॥ १५० आरूढं वरकुमरं चउद्दिसिं वेढियं बहुभडेहिं । धणियं पहरंतेहिं इंदं पिव असुरणि ॥ १५१ ताब बहुपहरपहओ सो रुट्ठो गयवरो गुलुगुलंतो । चुन्नेइ तं भडोहं कुमरेणऽप्फालिओ संतो ॥ १५२ तस्स भरणं सव्वे ओसरिया जात्र दूरदूरेण । ता सो " विहणिय सुहडे हत्थी वि इहागओ देव ! ॥ १५३ पहरकरालि देहो सायर आवत्तणामयसरम्मि । पविसर जलपाणत्थं कुमरो वि य कुणइ जलकीडं १५४ अम्हे विमग्गेण आगया जाव तं पलोएमो । तावुत्तरिडं कुमरो वीसमइ तरुस्स छाया ॥ १५५ इत्थंतम्मि पत्तो बहुतूरणिणाय भरियणहविवरो । चउरंगबलसमेओ सूररहो णाम णरणाहो ॥ १५६ पण 'रे रे पाविट्ट ! दुट्ठ ! निल्लज ! अज्ज वि इहेव । हणिऊणं मह सुहडे वीसत्यो चिट्ठसि तहेव ॥ १५७ अज्ज वि पुव्विल्लं चिय वीसरह ण मज्झ तुज्झ पिइवेरं । संपइ पुणण्णवमिणं पाव ! तए अज्ज परिविहियं ॥१५८ ताहि सवतो, सरणं वा विससु कस्सई धिट्ट ! | जइ पविससि पायालं तह वि य न हु छुट्टैसे अज' ॥ १५९ तं सोऊणं कुमरो वीररसोन्भिज्जमाणपुलओहो । भणइ 'किमुत्तमपुरिसा अप्पपसंसं नित्र ! कुणंति ?॥ १६० पुव्वपुरिसज्जियजसो अज्ज तए णासिओ नरवरिंद ! । जं पुरिसयरिवियलं विहलं चिय जंप से एवं ' ॥ १६१ तो 'सिओ सूररहो अप्फालइ जाव पवरगंडीवं । ताव कुमारो तुरियं आरुहइ तमेव गयणाहं ॥ १६२ चोइज्जतो व करीण मुयइ जा सीयलं जलं कहवि । मच्छुव्वत्तं करणं दाऊणं जाइ अन्नगयं ॥ १६३ हणिउं तस्सारोहं, सज्जीवं कुणइ सो वि वरचावं । ता अहयं संजाओ तलवग्गे तस्स कुमरस्स ॥ १६४ तलवग्गठियं नाउं मं दूयं पट्टवेइ सूररहो । 'मा मह वइरियकज्जे जमगेहं वच्च' सो" भइ ॥ १६५ ' मा नाससु पहुपीइं, ण चैव सरणागओ इमो तुम्हें' । तं सोउं, पयरक्खं णियपरिवारं तहिं काउं ॥ १६६ इत्थागओ तुरंतो निवेयणत्थं तु देवपायाणं । एगागी चेवाहं, संपइ देवो पमाणं" ति ॥ १६७ उडिभासुरवयणो तो जंपए णरवरिंदो । 'दे देह समरभेरिं सन्नज्झह तुरियतुरियतरं ॥ १६८ I 10 D°रायव्व । 2 C D भुवणम्मि | 3 CD ° वयणं । 4 A B ° दुपवरो । 5 CD विजओ । 60D भणिऊणं वि । 7 A B °वणो व्व ध° । 8 C D करिवाहे । 9CD अम्हे ओ । 10 C D वि हणिय सुहडे हत्थी इह आगओ । 11 C D चुकले | 12 D ररहियं विह° | 13 C D रुसियं । 14 C D कुमरो वि तुरियं । 15 दूतः । Page #63 -------------------------------------------------------------------------- ________________ सटीक मूलशुद्धिप्रकरणम् अब्भागयस्स मज्झं अच्चब्भुयविरियसत्तिजुत्तस्स । अचाहियं भविस्सइ मा तस्स महाणुभावस्स' ॥ १६९ इय भणिउं विमलक्खो राया आरुहइ रहवरं जइणं । चउरंगबलसमेओ खणेण पत्तो समरधरणिं ॥ १७० एत्थंतरम्मि जे ते दढविरियनिरूविया कुमारस्स । तलवग्गपवरसुहडा भग्गा परसेण्णपहरहया ॥ १७१ ते दट्टणं भग्गे विमलक्खणरिंदसंतियं सेण्णं । हक्कंतं वग्गंतं अभिट्ट इयरसेण्णम्मि ॥ १७२। दप्पुडुराण ताणं दोण्ह वि सेण्णाण विजयलुद्धाणं । सामिकजोज्जयाणं संजाओ घोरसंगामो ॥ १७३ अवि यपडहिं खुरप्पछिन्न धयचिंधयं, नच्चहिँ वग्गिरविविहकबंधयं । रडहिँ गइंद भिन्नकुंभत्थल, निवडहिँ छिन्नकरग्गह हत्थल ॥ १७४ अच्चिउ सिरकमलिहिं धरणीयलु, रुहिरपवाहहि हूएकज्जलु । निहयारोह तुरंगम हिंसहिं, कायर भयउकंपिर णासहि ॥ १७५ वायसगिद्धिहिँ अंबरु छाइउ, पेच्छइसुरहँ चमक्कउ लाइउ । आमिसलुद्धसिबहु फिक्कारहिं, चुणिज्जइँ रह मुग्गरघायहिं ॥ १७६ सत्त(त्थ)खणक्खणरविण सुरंगण, अवरुंडहिँ नियपइ भीयम्मण । तो विमलक्खह सेन्निण भग्गउ, इयरसेण्णु णासेवइ लग्गउ ॥ १७७ भजतं दट्टणं णियसेण्णं तक्खणेण अह राया । सूररहो मेहो इव वरिसइ सरनियरधाराहि ॥ १७८ तं दट्टणं कुमरो सीहकिसोरो व्व तस्स आवडिओ । ताणं च तओ जुद्धं संजायं देवभयजणगं ॥ १७९ बहुविहकरणेहि तओ नियसिक्खं दाविऊण कुमरेणं । लहुहत्थयाएँ बद्धो वसीकओ सूररहराया ॥ १८० मुत्तण कुसुमवरिसं कुमरोवरि तो भणेत्तु जयसदं । पेक्खयदेवा पत्ता विम्हइया णिययठाणेसु ॥ १८१ इत्थंतरम्मि परियाणिऊण कुमरं पयंपई बंदी । रोमंचंचियदेहो कलकोइलकोमलगिराहिं ॥ १८२ 'जयउ कुमारो णिजियपडिवक्खो रूवतुलियरइणाहो। सिरिकित्तिवम्मउत्तोणामेणं विजयवम्मोत्ति ॥ १८३ को वण्णिउं समत्थो गुणणियरं तुज्झ कुमर ! गुणणिलय !। जो ण वि सहस्सजीहो असंखवासाउओ णेय' ॥१८४ सोऊणेयं राया हरिसेण ण माइ णिययदेहम्मि। किल मह मित्तस्स सुओ एसो सो विजयवम्मो त्ति ॥१८५ रहसेणाऽऽलिंगे आइसिय पडिट्ठपुरिसवणकम्मं । छोडियसूररहेणं कुमरेण य सह उरं पत्तो ॥ १८६ वद्धावणगमहूसवमाइसइ णिवो समत्थणयरम्म । कुमरसमागमतुट्टो आणंदजलाविलऽच्छिजुगो ॥ १८७ पत्थावेण य पुट्ठो सूररहो किमिह तुज्झ कुमरेणं । सह संजायं वेरं?' सो भणइ ‘णरीसर! सुणेहि ॥१८८ जो एसो चउदसणो वरपीलू चंदसेहरो णाम । सो गुरुसमरं काउं अम्ह हढो कित्तिवम्मेणं ॥ १८९ तं वेरं सरिऊणं बलदरिसणणिग्गएण दट्टण । एगागि कुंभिजुयं कुमरं तो एयमायरियं' ॥ १९० पुट्ठो तओ कुमारो ‘एगागी वच्छ ! कह तुम जाओ' ।सो भणइ ‘ताय ! निसुणसु मम वयणं अवहिओ होउं ।।१९१ नियगेहे अच्छंतो अहयं कीलामि विविहकीलाहिं । हय-रह-करिमाई वि य वाहेमि निरंतरं मुइओ ॥ १९२ अन्नदिणे आरूढो कलावमापूरिऊण इत्थ गए । वुट्ठोदगगंधेण य अबसीभूओ इमो झत्ति ॥ १९३ हत्थिरयणं ति काउं करुणाए णेय घाइओ एसो । एयस्स य लोभेणं करणं दाऊण उत्तिण्णो ॥ १९४ मणपवणजइणवेगो पत्तो य इमो कमेण आतो । नयरबहिसंठियस्स 3 दिट्ठिपहं सूररहरण्णो । १९५ 1 C D °सत्तजु°। 20 D °वग्गियवर । 3 C D °चिंधई। 4 C D °बंधई। 5 C D °च्छयसुर। 60D °जहिं रह। 7 A B सडखण। 8 C D इयरु से। 9A B कलकोमलकोइलगिराए। 10 C D मह। 11 A Bब । Page #64 -------------------------------------------------------------------------- ________________ शिखरसेनकथानकम् एत्तो परं तु विइयं तुम्हाणं' जाव जंपई एवं । तावाणुमग्गलग्गो पत्तो सिरिकित्तिवम्मणिवो ॥ १९६ तं णाऊणं सव्वे अम्मोगइयाएँ निग्गया झत्ति । महया विच्छड्डेणं पविसेइ णिवो तहिं नगरे ॥ १९७ आणंदमुव्वहंतो जा चिट्ठइ तत्थ कईवइदिणाणि । ता पत्थावं णाउं विमलक्खेणं इमो भणिओ ॥ १९८ 'अब्भागयस्स तुझं कुमरकरणं मए इमा दिण्णा । धूया गुणसंपन्ना णामेणं चंदवम्म' त्ति ॥ १९९ तेण वि पडिच्छिया सा, तत्तो सोहणदिणे विभूईए । वत्तं पाणिग्गहणं कन्नाए सह कुमारस्स ॥ २०० उचिओवगारउव्वं विसजिया तेण दो वि रायाणो । णियणगरेसुं पत्ता भुंजंति जहिच्छिए भोए ॥ २०१ अह अन्नया कयाई मुणिवइदेविंदपायमूलम्मि । निक्खमइ कित्तिवम्मो रजं दाऊण कुमरस्स ॥ २०२ चरिऊण तवमुयारं, अट्ठ वि कम्माणि निद्दलेऊण । 'संपत्तविमलणाणो पत्तो सो सासयं ठाणं ॥ २०३ इयरो वि विजयवम्मो साहेत्ता मंडलंतरे बहुए । अणुहवइ भोगलच्छि तीए सह चंदवम्माए ॥ २०४ जम्मंतरनिव्वत्तियसिणेहसंबंधबद्धरागाए । तीऍ समं अच्छंतो गयं पि कालं ण याणेइ ॥ २०५ अह अन्नया कयाई अत्थाणे संठियस्स णरवइणो । सा चंदवम्मदेवी इत्थीरयणं ति काऊण ॥ २०६ मंतविहाणणिमित्तं हरिया केणावि मंतसिद्धेण । अंतेउरमज्झगया णिवचित्तमयाणमाणेण ॥ २०७ कहिओ य तस्स एसो वुत्तंतो कह वि विजयदेवीए । सोऊण य मोहाओ गओ य राया महामोहं ॥ २०८ परिवीजिऊण तत्तो चंदणरससित्ततालियंटेहिं । पडिबोहिओ य दुक्खं से चिरेणं वारविलयाहिं ॥ २०९ गहिओ य महादुक्खेण सो जहा तीरए ण कहिउं पि । तह दुक्खत्तस्स य से बोलीणा तिन्नऽहोरत्ता ॥ २१० नवरं चउत्थदियहे समागओ तिव्वतवपरिक्खीणो । भूइपसाहियगत्तो जडाधरो मंतसिद्धो त्ति ॥ २११ भणियं च तेण 'णरवइ ! कजेण विणाऽऽउलो तुमं कीस ?। मंतविहाणणिमित्तं णणु जाया तुह मए णीया ॥२१२ कप्पो य तत्थ एसो जेण तुमं जाइओ ण तं पढमं । न य तीऍ सीलमेओ जायइ, देहस्स पीडा वा ॥ २१३ ता मा संतप्प दढं छम्मासा आरओ तुमं तीए। जुजिहिसि णियमओ च्चिय' भणिऊणादसणो जाओ॥२१४ राया वि गओ मोहं, तहेव आसासिओ परियणेणं । हा! देवि ! दीहविरहे ! कत्थ तुम ? देहि पडिवयणं २१५ मोहवसगाण जे जे आलावा होति तम्मि कालम्मि । परिचत्तरजकज्जो चिट्ठइ सो तेहिं विलवंतो ॥२१६ दगुण भवणवावीरयाइँ विलसंतहंसमिहुणाई । परियणपीडाजणगं बहुसो मोहावयइ मोहं ॥ २१७ किं बहुणा ? णरयसमं तस्स तया दुक्खमणुहवंतस्स । बोलीणा पलिओवमतुलिया मासा कह वि पंच ॥२१८ कइवयदिणेहिँ मुक्को नवरं अणिमित्तमेव दुक्खेण । परियणजणियाणंदो जाओ य महापमोओ से ॥२१९ जाया य तस्स चिंता 'अण्णो च्चिय णूणमंतरप्पा मे। जाओ पसन्नचित्तो ती पुण किं कारणं एत्थ ? ॥२२० इत्यंतरम्मि सहसा सिढे वियसंतलोयणजुगेणं । वद्धावरण तस्स 3 'समागओ देव ! तित्थयरो' ॥२२१ सोऊण इमं वयणं, हरिसवसपयट्टेबहलपुलगेणं । वद्धावयस्स रहसा दाऊण जहोचियं दाणं ॥ २२२ गंतूण भूमिभागं थेवं पुरओ जिणस्स काऊण । तत्थेव नमोक्कार, परियरिओ रायविंदेहिं ॥ २२३ दाऊण य आणत्तिं 'करेह करि-तुरग-जुग्ग-जाणाई । सयराहं सज्जाई वच्चामो जिणवरं नमिउं ।। २२४ भूसेह य अप्पाणं वत्था-ऽऽभरणेहिँ परमरम्मेहिं । सयमवि य जिणसगासं संजाओ अह गमणसज्जो ॥२२५ भुवणगुरुणो य ताव य निम्मवियं तियसनाहभणिएहिं । देवेहि समोसरणं तिहुयणलच्छीइ गेहं व ॥ २२६ अइअच्चन्भुयभूयं तिलोगनाहत्तसूयगं तुंगं । जिणपुनकुरुडं पिव पुरी' पुव्वुत्तरदिसाए ॥ २२७ तं तस्स समोसरणं सिटुं तत्तो समागएणेव । कल्लाणएण अवरं देवी तत्थेव दिट्ठ त्ति ।। २२८ 1 C D पविसरइ निवो। 2 C D °इवयदि। 30 D इम। 4 C D °रे संपत्ता। 50 D रज कुमरस्स दाऊण। 60D कम्माई। 7A B संपण्णवि। 80D सवेविरं वार। 90 D°हिँ नवरं मक्को अणि । 1000 तो किं पुण का। 11 C D उ जहाऽऽगओ। 120 D°दृपयडपु। 13 0 D परिगहिओ। Page #65 -------------------------------------------------------------------------- ________________ सटीक मूलशुद्धिप्रकरणम् तत्तो य संपयट्टो जिणवंदणवत्तियाए सयराहं । सिंगारियमुत्तुंगं, धवलगइंदं समारूढो ॥ २२९ तूररवोप्फुन्नदिसं तुट्ठो नगरीऍ निग्गओ राया । जंपाणजुग्गरहवरगएहिँ तुरगेहि परिगरिओ ॥ २३० थेवमि(१म)ह भूमिभागं तुरियं गंतूण गयवराओं तओ। ओइण्णो तियसकयं दट्टण महासमोसरणं ॥ २३१ हरिसवसपुलइयंगो तत्थ पविट्ठो य परियणसमेओ। दारेण उत्तरेणं दिट्ठो य जिणो जयक्खाओ ॥ २३२ दट्ठण जयपईवं जिणं तओ हरिसपुलगियसरीरो । भूलुलियभालकरकमलसंपुडो थुणियुमाढत्तो ।। २३३ अवि यमयणसरपसरवारण! वारणगइगमण ! मुणियतियलोय । लोयग्गपयपसाहय ! हयमय! मैयसरण ! रणरहिय!२३४ हियनीसेसोवद्दव! दववज्जिय ! जियकसाय ! अयपवर!। वरकर ! करणणिवारय ! रयमलजल! जलण! दुहतरुणो ॥ २३५ तरुणरविप्पह ! पहयंतरारिभडविसर ! सरण! पंणयाण । पंणयाण देसय! सया नमो नमो तुज्झ जिणइंद! ॥ २३६ इंदनमंसिय! सियवायपयडपयडियपयत्थसब्भाव! । भावनयस्स महामह ! मह सुक्खं सासयं देसु ॥ २३७ एवं थोऊण जिणं, गणहरमाई वि साहुणो णमिउं । इंदाइणो य कमसो, उर्वविट्ठो निययठाणम्मि ॥२३८ एत्थंतरम्मि भगवं जोयणणीहारिमहुरसद्देणं । संसारजलहिपोयं इय धम्म कहिउमाढत्तो ॥२३९ अवि यदुइंता इंदिया पंच संसाराय सरीरिणं । ते चेवं दमिया सम्मं निव्वाणाय भवंति हि ॥ २४० दुइंतेहिदिएहऽप्पा उप्पहं हीरए बला । दुदंतेहिं तुरंगेहिं सारही वा महाहवे ॥ २४१ इंदिएहिं सुदंतेहिं न संसरइगोयरं । विधेएहिं तुरंगेहिं सारही वा वि संजुगे ॥ २४२ पुव्वं मणं जिणित्ता णं चरे विसयगोयरं । विवेगगयमारूढो सूरो वा गहियाउहो ॥ २४३ जित्ता मणं कसाए य जो सम्मं कुणई तवं । संदिप्पए स सुद्धप्पा अग्गी वा हविसा हुए ॥ २४४ सम्मत्तनिरयं वीरं दंतकोहं "जियंदियं । देवा वि तं णमंसन्ति मोक्खे चेव परायणं ॥ २४५ आणं जिणिंदभणियं सव्वं सव्वण्णुगामिणीं । सम्मं जीवाभिणंदैन्ता मुच्चंती सव्वबंधणा ॥ २४६ वीयमोहस्स दंतस्स धीमओ भासियं जए । जे णरा णाभिणंदंति ते धुवं दुक्खभागिणो ॥२४७ जेऽभिणंदति भावेण जिणाणं तेसि सव्वहा । कल्लाणाई सुहाइं च रिद्धीओ *वि न दुल्लहा ॥ २४८ इय भणिऊणं जाए तुहिक्के तक्खणं जिणवरम्मि । परिसा कयंजलिउडा धणियं संवेगमावण्णा ॥ २४९ धरणिणमिउत्तमंगा 'इच्छामो सासणं'ति जंपंती । उन्नामियमुहकमला पुणो वि निययं गया ठाणं ॥ २५० तत्थ य केइ पवण्णा सम्मत्तं, देसविरइवयमण्णे । अण्णे उ चत्तसंगा जाया समणा समियपावा ॥ २५१ इत्तरम्मि रण्णा दिट्ठा देवी तहिँ समोसरणे । जाया य तस्स चिंता 'हंत ! कुओ इत्थ देवि ?' त्ति ॥ २५२ सरियं च मंतसिद्धस्स तेण तं पुव्यमंतियं वयणं । परािचंतियं च एयं पुच्छामि जिणं ति, किं बहुणा ? ॥२५३ 'किं उण मए कयं परभवम्मि जस्सेरिसो विवागो ? त्ति । भगवं! देवीसंगमजणियं सुहमासि महमउलं ॥२५४ पुल्वि, पच्छा य तओ तीए विरहम्मि दारुणं दुक्खं । अणुभूयमणन्नसमं णारगदुक्खस्स सारिच्छं?' ॥२५५ इय पुच्छिओ जिणिंदो कहिऊणं पुव्ववणियं चरियं । पभणइ 'जं निव! तइया सबरभवे वट्टमाणेण ॥२५६ 1A B °गयंदं। 2 जगत्ख्यातः। 3 C D °यतइलो। 4 मृतशरण!। 5A B अइप। 6 प्रणतानाम् । 7 प्रणयानाम्-प्रकृष्टनयानाम् । 80 D उवविट्ठा। 9 C D °व नियमिया। 10 C D धीरं। 11 0 D जिइंदि । 12 A Bणंदित्ता। 130D य। Page #66 -------------------------------------------------------------------------- ________________ सुलसाख्यानकम् विच्छोइयाइँ बहुसो रणे हरिणाइयाण जुगलाई । देवीए वि य अणुमन्नियाइँ तकम्मसेसमिणं ॥ २५७ बहु अणुहूयं णरगे, मणुस्सजम्मे वि खुदजाईए । संपइ खवियं कम्मं णरिंदे ! तुह पुव्वभवजणियं ॥ २५८ सुहं विसिहं सुसाहुभत्तीऍ तं फलमसेसं । जम्हा सुसाहुभत्ती करेइ नीसेसकल्लाणं ॥ २५९ सग्गाऽपवग्ग संगमसंसग्गपवत्तगा इमा चेव । न य अन्नं वरतरयं विज्जइ एईऍ जियलोए || २६० तम्हा जुज्जइ काउं तत्थेव य उज्जमो बुहजणाणं । ता कुण पयत्तमउलं सुसाहुभत्तीऍ णरणाह !' ॥ २६१ तं जिवणं सोउं, पुव्विलं सुमरिऊण तो जाई । मुच्छाविरमे जंपइ 'एवमिणं णाह ! सव्वं ति ॥ २६२ निव्विणकामभोगो संपर काऊण रज्जपरिसुत्थं । गहिऊण समणलिंगं तुह पासे पव्वइस्सामि' ॥ २६३ देवीपमुहजणेणं एवं चिय जंपियं तओ भगवं । जंपइ ' मा पडिबंधं कुणह अणिच्चमि संसारे' || २६४ वंदित्तु जिणवरिंद, गिम्मि गंतूण जिट्टउत्तस्स । रज्जाभिसेयमउलं करेइ जसवम्मणामस्स || २६५ सिबियारूढो य तओ देवीपमुहेहिँ परिवुडो सहसा । जिणपामूले गंतुं गिण्हइ मुणिसेवियं दिक्खं ॥ २६६ सिक्ख दुविहं सिक्खं, अंगाण दुवालसण्ह पज्जंते । जा पत्तो ता ठविओ सूरिपए जिणवरिंदेण ॥ २६७ अज्जा है चंदवम्मा एगारसअंगधारिणी जाया । पत्ता पत्रत्तिणित्तं कुणइ तवं सुद्धपरिणामा ॥ २६८ पडिबोहिऊण दुणि वि गामाइसु भवियकमलसंघायं । केवलमुप्पाडेउं, पत्ताई सासयं ठाणं ॥ २६९ [ शिखरसेनकथानकं समाप्तम् । ६. ] एवं दर्शन भक्तिर्विधीयमाना सम्यक्त्वं भूषयतीति । गतं चतुर्थभूषणम् । सम्प्रति पञ्चमम् । तत्र च "थिरत्तं च" त्ति सूत्रावयवः । 'स्थिरत्वं' स्थैर्यं परतीर्थिकर्द्धिदर्शनेऽप्यक्षोभ्यत्वं जिनशासन इति सम्बध्यते । अत्र चोपाख्यानकम् [ ७. सुलसाख्यानकम् ] [१] अत्थि समत्यदीवमज्झट्टिउ, जंबुद्दीवु अणाइपइट्टिउ, दाहिणभरद्धि विसिट्ठउं, मज्झिमखंडु जिणिदुद्दिट्टउ, महाजणव तहँ सुपसिद्धउ, बहुविहजण धण-धन्नसमिद्धउ, गामा -ऽऽगर- गोउहि रवन्नउ, नाणाविहतरुवरसंछन्नउ, मढ - विहार- आरा हि मंडिउ, परचक्कागमभऍण अखंडिउ, पमुइयजणकीलासयजुत्तउ, जिण- गणहर पय फंसपवित्तर, किं बहुना ? अच्चन्भुयसारइ, तहि जणवइगुणगणवित्थारइ, अत्थि नयरु रायगिहु पयासउं, रम्मत्तणि सुरपुरिसंकास उं, कूव - तलाव - चावि-वणसोहिङ, कणयविणिम्मियसालयरोहिङ, ४३ 1 C D °द तं पुब्व° । 2 CD वि | 3 CD °ते । तच्च सम्यक्त्वं भूषयति । अत्राप्याख्यान | 4 अस्याख्यान कस्यैका ताडपत्रीया प्रतिर्वैक्रमीये ११९१ वर्षे लिखिता अणहिलपत्तनस्थ संघवीपाटक ज्ञानभाण्डागारेऽस्ति । अन्या अपि बह्वयः प्रतयो भवेयुरस्याः कथाया इति सम्भाव्यते । उपर्युक्तप्रतौ पद्यमिदमादावधिकं समुपलभ्यते - " पणमवि तित्थेसरु, वीरजिणेसर, भणामि सुलसा ( स ) सावि[य] चरिउ । स ( सं ) मत्तसमन्निउ, विबुर्हे हि वन्निउ, दंसण-नाणगुणावरिउ ॥" अस्य कथा - नकस्य संस्कृत - प्राकृतानभिज्ञजनोपयोगप्राचुर्यं दृष्ट्वा 'मङ्गलविकले पुस्तक लेखन-वाचने अमङ्गलाय' इति मन्वानैः श्रीमद्देवचन्द्रसूरिपादैरन्येन वा विदुषा मङ्गलाभिधेयप्रख्यापकं पद्यमेतद् विरचय्यादावुपन्यस्तं प्रतिभाति । एवंविधमङ्गलादिनिदर्शकपद्यस्य मूलशुद्धिटी कान्तर्गतान्यकथानकानामादावनुपलब्धेः, A B C D E संज्ञासु पञ्चस्वप्यत्रोपयुक्तासु प्रतिध्वनुपलब्धत्वाच्च पद्यमिदं टिप्पणौ स्वीकृतम् । Page #67 -------------------------------------------------------------------------- ________________ सटीक मूलशुद्धिप्रकरणम् हट्ट-पवा-सह-8वणविराइउ, करभरदंडकुदंडाचाइउ, तं परिपालइ सेणियराऊ, जसु घरि समरि करहिउ चाऊ, कामिणिकडुयकडक्खियकाऊ, जासु न गंजिउ वरभडवाऊ, जो अरिकरिकुंभत्थलसीहु, जो परपोरुसफूसियलीहु, जो खाइयसम्मत्तसमन्निउ, जो सुरनाहिं भत्तिय वन्निउ, जासु सुनंददेवि गुणवंती, अभयकुमारमाय सुपसंती, सीलालंकिय रायह वल्लह, जिणवरभत्त अउन्नह दुल्लह, सो तीऍ समन्निउ, विउसेंहि वन्निउ, रायलच्छि परिवालइ । सिरिवीरजिणिंदह, पणयसुरिंदह, भत्तिय नियरउ खालइ ॥१ [२] अन्नु वि नागरहिउ तहिं निवसइ, दाणु दिंतु अत्थियणिह विहसइ, नाण-चरण-दंसणसंजुत्तउ, जिणमुणिपयकमलह जो भत्तउ, जो बंधवकुमुयाहँ मयंकू, लोह-माणवज्जियउ अवंकू, जो परनारिनियत्तियचित्तउ, जो कलिकालि केण नवि छित्तउ, जोव्वण-रूंव-सलोणिमबंधुरु, रयणरासि अंतरइ जु सिंधुरु, अत्थि तासु गेहिणि गुणवंती, सुलसनामि सुकुलीण पसंती, अवि य जा पवित्तेण सीलेण सुयलंकिया, जा य सम्मत्तरयणम्मि नवि संकिया, सोहए जीएँ गुणरयणवरकंठिया, मोक्खसोक्खम्मि निच्चं पि उक्कंठिया, जा न केणावि धम्माउ चालिज्जए, जा कला-गुणैहिँ निच्चं पि मालिजए, जा ये सिरिवीरपयपंकयाऽऽसत्तिया, साहुणी-साहुवग्गम्मि निरु भत्तिया, जा य साहम्मिपडिवत्तिपरिहत्थिया, जा य नियपरियणे सव्वया सत्थिया, जा य विनायजीवाइसुपयत्थिया, जा य नियरूव-लावन्नसुपसत्थिया, किंच जीऍ सोहंति कुम्मुन्नया चलणया, नं महीवीढसंचारिमा नलिणया, जीऍ जंघाजुयं रेहए सोहणं, नं रईनाहभवणम्मि वरतोरणं, जीऍ गंगानईपुलिणसुपसत्थयं, सोणिबिंबं सुवित्थिन्नमच्चत्थयं, जीऍ नीराऽऽकरावत्तसंकासयं, नाभियामंडलं मयणआवासयं, तियसनाहाऽऽउहस्सेव अइखामयं, जीऍ मज्झं रईसोक्खआरामयं, जीऍ पीणुन्नया वट्ट सुपओहरा, कामकरिकुंभसारिच्छ सुमणोहरा, जीए बाहाओं सरलाओं सुकुमालया, कामतावाऽवहारम्मि नं सालया, जीऍ सुपसत्थरेहाऽरुणा हत्थया, रत्तकंकेल्लि नं पल्लवा सत्थया, 10 D°भवण°। 2 A B °दंडावाइउ। 3A B °यणि जु विह। 40D ससंकू। 50D कालि कलिलि नवि। 6A B°रुवसुलोणि°, E°रूवसलूणि। 7A B °मयंधरु, E°महंधुरु। 800 सुलसु नाम सुकु । 90इ। 10 पत्तया। Page #68 -------------------------------------------------------------------------- ________________ सुलसाख्यानकम् कंबुसारिच्छ दीसंति कयसोहया, जीऍ गीवाऍ रेहाओं नरमोहया, जीऍ नीसेसलोयाण कयविब्भमं, आणणं फुल्लसयवत्तसिरिविब्भमं, जीऍ आकुंचिया 'सिहिण मिउ केसया, गवल-अलिवलय-सिहिगलयसंकासया, किं व अहवा वि सुलसाएँ वन्निज्जए, जा जिणेणावि सम्मत्ति उवमिज्जए, तसु जिण-मुणिभत्तहि, नियपइजुत्तहि, विसयसोक्खु माणंतियहिं । जाइ काल निरवचहि, गयदोगच्चहि, निरु सोहग्गसमन्नियहिं ॥ २ [३] अह सो नागरहिउ सुयकारणि, चिंतावन्नु वुत्तु सहचारिणि, 'नाह ! काइँ दीसहि चिंतावर, वारिबंधि नं बद्धउ गयवरु, रायउत्तु नं रज्जह टालिउ, नं ओहुल्लमल उ नवमालिउ, लीहाछोहिउ नं जूयारिउ, नं कावुरिसु वेरिपरिवारिउ, नं खीणाऽऽउहु सुहडु रणंगणि, भट्ठविजु नं खयरु नहंगणि, नं निजामउ नट्ठदिसावहु, नं परिखीणआउ तियसप्पहु, नं भंडवइ फुडन्तइ पवहणि, नं नट्टप्पहु पहिउ महावणि, नं कामाउरु विमुहिँ वैसाजणि, नं भट्टव्वउ भावियवरमुणि, किं राई अवमाणिउ किंचि वि ?, किं मुट्ठउ केणावि पवंचिवि ?, किं व महायणु तुज्झ विलोट्टउं ?, किं निहाणु अंगारविसट्टउं ?, किं व बालकवि हियइ खुडुक्का ?, किं व मरणु आसन्न ढुक्कइ ?, जइ अइरहसु नाह ! नवि किज्जइ, तो ऍउ कन्जु मज्झु साहिज्जइ', तं निसुणेप्पिणु, ईसि हसेप्पिणु, नागरहिउ पडिभणइ तउ ।। 'तं कज्जु न किं पि वि, अइरहसं पि वि, जं न कहिज्जइ कंति ! तउ ॥ ३ [४]. पर किंतु न नंदणु अत्थि तुझु, ऍउ हियइ खुडुक्कइ मज्झु गुज्झु', पडिभणइ वयणु तो सुलस एउ, 'जिणवयणवियड्ड वि काइँ खेउ ? किर करहि नाह ! नवि सुऍण कोइ, रक्खिज्जइ नरइ पडंतु जोइ, नवि रक्खइ वाहिवियारु इंतु, सुउ सामि ! गुणड्ड वि रूववंतु, किं तणउ देइ सग्गा-ऽपवग्गु ?, पर होइ नाह ! संसारमग्गु', 'जाणामि सयलु' तो पिउ भणेइ, ‘पर लच्छि अपुत्तह राउ लेइ, परिवारु सयलु पिएँ ! *दिसि घडेइ, नियबंधु वि अन्नह संघडेइ' तं सुणवि पयंपइ 'मइविसाल !, मुहं अन्न का वि परिणेहि बाल, सो भणइ 'विढप्पइ जइ वि रजु, महु अन्न भज किंचि वि न कज्जु, जइ होइ पुत्तु कह कह वि तुज्झु, तो चित्तु संयन्नउं होइ मज्झु', जाणेवि विनिच्छउ पियह भज्ज, हुय तियसाऽऽराहणि झत्ति सज्ज, सुविसुद्धबंभ भूमिहिँ सुवेइ, जिणपडिमह पूयहु कारवेइ, 10 D सहिण। 20 °णावि परिसाएँ उव। 3A B नं अकयागमु पडिउ महा। 400 दिस । 50D साहसउ। Page #69 -------------------------------------------------------------------------- ________________ सटीक मूलशुद्धिप्रकरणम् पडिलाहइ भत्तिऍ समणसंघु, आयंबिलाइतउ तवइ सिग्घु, हरिणेगमेसि सुरु मणि धरेइ, नियमट्ठिय अन्नु वि बहु करेइ, जा ठिय साऽणुट्ठाणि महल्लइ, ता हरिणाऽऽणणआसणु हल्लइ, तं पेक्वेविणु चित्ति चमक्किउ, अवहि पउंजइ चवणाऽऽसंकिउ, तो परियाणिवि सुलसहि चेट्ठिउ, सुरसेणावइ झत्ति समुट्ठिउ, उत्तरवेउविउ सविसेसिं, विउरुव्ववि संचल्लिउ रहसिं, अवि य फुरंतमउडभूसणो, रणंतकिंकिणीसणो, चलंतचारकुंडलो, निबद्धतेयमंडलो, ललन्ततारहारओ, लुलंतवत्थधारओ, सुरम्मतालमालओ, विसट्टमुंडमालओ, रवसुत्तसारओ, परिद्धिवारवारओ, सुगंधफुल्लसेहरो, सुरिंदसिन्नमेहरो, कुरंगतुल्ललोयणो, संपुनरूवजोव्वणो, समुद्दघोसनिस्सणो, विपक्खपक्खभीसणो, सुवेयगइपयारओ, नमन्तकजकारओ, महंतभत्तिचोइओ, समागओ सुरो इओ,त्ति अह तियसु निरंगणु, पयडियपंगणु, ठियउ झत्ति सुलसहि पुरउ । सा नियवि ससंभम, तं गयविब्भम, देइ वरासणु नट्टरउ ।। ४ उवविसवि तेथु तो भणइ देवु, 'किं साविऍ ! हउं पइसरिउ एउ, भण किं पि ज किजइ कजु तुज्झु, तेलोके वि जं किर सज्झु मज्झु', तो भणइ सुलस 'गुरुसत्तिजुत्त !, सुरसेणनाह ! वरनाणवंत !, विन्नायसमत्थपयत्थसत्थु, किं न मुणहि मह मणरुइउ अत्थु ?', तं सुणवि समप्पिय तीय तेण, बत्तीस गुलिय विहसंतएण, 'खाएजसु एक्कक्किय कमेण, तो होसहिं तुहु सुय विणु चिरेण, बत्तीस गुणड्ड पुणो ममं ति, सुमरेज पओयणि कुंददंति !', इय एरिस वयणु पयंपिऊण, सुर हुयउ अदंसण तक्खणेण, पुणु सुलस करेप्पिणु तासु पूय, वरभोगपरायण पुण वि हूय, रिउसमइ समागइ तीऍ चिंत, उप्पन्नी एरिस अइमहंत, 'इट्ठाहँ वि को किर एत्तियाहं, मल-मुत्त मलेसइ नंदणाहं, ता एक्कु कालु भक्खेमि ताओ, गुलियउ जा देवि दिन्नियाओ, बत्तीससुलक्खणु जेण पुत्तु, महु एक होइ वैरसत्तिजुत्तु,' इय चिंतवि गुलियउ तीऍ ताओ, बत्तीस वि समयं भक्खियाओ, तो ताहँ पभाविण तीऍ जाय, बत्तीस गब्भ सुविभत्तकाय, समगं चिय ते वर्ल्डति जाव, हुय वेयण दुद्धर उयरि ताव, जा सक्कइ वेयण नवि सहेवि, ठिय काउसग्गि सुरु मणि धरेवि, सुरु पुण वि समागउ भणइ 'कन्जु, किं साविऍ ! पुणरवि हुयउं अजु, 1 D परिट्टिचार' । 2 C D करेविणु । 3A B गुलियाओ जा देविं । 5A B सुविवद्ध 40 D वरसत्तजुत्तु । Page #70 -------------------------------------------------------------------------- ________________ सुलसाख्यानकम् तो सुलस कहइ तं सव्वु तासु, नियबुद्धिऍ जं किउ अप्पयासु, 'हा हा अकजु तइं कियउं मुद्धि!', सुरु भणइ 'सुनिम्मलकुलविसुद्धि !, होहिंति तुज्झ बत्तीस पुत्त, पर किंतु समाऽऽउय संपउत्त, जइ भिन्न भिन्न भक्खेंत ताउ, तो हुंत नियाऽऽउय तुह सुया उ', सा भणइ 'जीवि जं बद्ध जेव, तं कम्मु तियस ! परिणमइ तेंव, कयकम्मह नवि संसारि को वि, पडिमल्लु होइ सुवियक्खणो वि, तो हरहि पीड मैहु तणुतवंत, जइ सज्झ तुझ सुर ! धम्मवंत !,' सारंगवयणु तो तीऍ अंगि, गउ पीड हरेविणु सन्गि वेगि, सुलस वि गयवेयण, धम्मपरायण, सुहिण गब्भु परिवहइ थिर । अहवा सुरमहियहि, परियणसहियहि, काइँ खूणु तहिं होइ किर ? ॥ ५ [६] नवमासेंहि अह पडिपुन्नएहिं, अट्ठमदिवससमन्निएहिं, सा पसवइ सुहनक्खत्तलग्गि, आसन्नइ पडिचारियहँ वग्गि, समगं चिय वर बत्तीस पुत्त, नीसेससुलक्खणसंपउत्त, नियकतिपयासियगभगेह, नं मिलिय पओयणि तियसनाह, नागु वि वद्धाविउ चेडियाए, रहसेण पियंकरिनामियाए, तोसेण दिन्नु तो तीऍ दाणु, आइसइ महूसवु अप्पमाणु, अवि य घुम्मतरुंदमद्दलो, नच्चंतनारिगुंदलो, कीरंतजक्खकद्दमो, दीसन्तवेसविन्भमो, वजंततूरसद्दओ, सव्वंगगेयसद्दओ, धावन्तदासि-दासओ, घिप्पंतसीसवासओ, दिजंतणेयदाणओ, पूइज्जमाणजाणओ, उभिज्जमाणजूयओ, पढंतभट्ट-सूयओ, गिजंतसव्वमंगलो, आविंतबंधुमंडलो, रोलंतसूयमाइओ, माणिजमाणदाइओ, कीरन्तदेवपूयणो, मुच्चंतगुत्तिबंधणो, पूइज्जमाणसंघओ, दिजंतखंडसहघओ, तुप्पंतसाहुपत्तओ, भुजंतचारुभत्तओ, आविंतअक्खवत्तओ, दिजंतपूयपत्तओ, त्ति इय विहवविमदि, जणसम्मदि, वद्धावणउं करेवि ऍहु। देवय पूएविणु, गुरुङ नमेविणु, नामुच्चारणु कुणइ लहु ॥ ६ [७] जिणभद्द-वीरभद्दाइयाई, नामाइँ कुमारहँ ठावियाई, तो पंचधाइपरिपालिया उ, हुय अट्ठवरिस सुहलालिया उ, संवद्धमाण कमसो कुमार, संजाय कलागमपार सार, बत्तीस वि धम्मकलावियड्ड, संपुन्नसुजोव्वण-गुणगणड्ड, बत्तीस वि दारियर्वइरिवार, सोहग्गोहामियसुरकुमार, बत्तीस वि जिणमुणिविहियपूय, नियरूवविणिज्जियमयणरूव(य), 10 D होत। 2 C D मह । 30 D °ण देबि सो तीऍ। 40 D तूररुंदो। 50 D E °सत्थम । 600°खंडसंघओ। 70 D°वैरि। Page #71 -------------------------------------------------------------------------- ________________ सटीकं मूलशुद्धिप्रकरणम् बत्तीस व समवयसेणियस्स, उस्सप्पिणिभाविजिणेसरस्स, बत्तीस वि अइपिय नरवरस्स, दरियारिकरिंदमयाहिवस्स, बत्तीस विमाणुम्माणजुत्त, वरलक्खणवंजणसंपउत्त, बत्तीस व बंधवकुमुयचंद, आणंदियकामिणिलोयैवंद, बत्तीस विसरलसहावसत्थ, जीवाइवियाणियनवपयत्थ, बत्तीस वि ते कुलबालियाओ, परिणाविय गुणगणमालियाओ, अह ताहँ ललं हँ, सुहु माणंतह, जाइ कालु निरुद्द | नियगेहिँ वसंतहँ, निरु निञ्चंत हैं, जह व सग्गि दोगुंदुयहं ॥ ७ [<] तो अनियरी विसाल, वेसाली नाम सुसालसाल, तं पालइ चेडउ नरवरिंदु, निक्कंदुक्कंदियवैरि बिंदु, तसु अत्थि दोन्नि वर नंदणाओ, अभिहार्णेण जेठ्ठा चेल्लणाओ, उत्तुंगपी सुपओहराओ, नियरूवोहामियअच्छराओ, जीवाइपयत्थवियक्खणाओ, जिणसासणरत्त सुदंसणाओ, पंडितगव्वभरउद्धुराओ, सिंगारफार तणुबंधुराओ, अह अन्नदियहि सुपसंतियाहं, अंतेउरमज्झि रमंतियाहं, कुंडिय-तिडंड-भिसियाविर्हंत्थ, नियसासणनायसमत्थसत्थ, पव्वाई एक सुन्निकाय, तहि कन्नंतेउरि 'संपयाय, सा कहइ ताहँ नियसोयधम्मु, जो बालह भावइ सुड्डु रम्मु, तं सुणवि जिणागमभावियाए, सा वृत्त जेदुवरसावियाए, 'जह वत्थु किंपि रुहिरेण लित्तु, हलें ! रुहिरेणेव य धोवियंतु, न सुझइ तह तुह धम्मि मुद्धि !, पावेण विणिम्मिउ अइअसुद्धि, तं कम्मुविसुज्झइ पवि केव, सोयाइविणिम्मविएण चेव ?', माइवयणबहुवित्थरेण सा विहिय निरुत्तर तक्खणेण, तो बहुधाडियाहिं, पहसन्तिहि जेट्ठह चेडियाहिं, कंठम्मि घित्तु रायंगणाओ, सा धाडिय वैलिय वरंगणाओ, पैवाइय बहुविह कूडवंत, तो चिंतइ कोविं धगधगेत, 'पंडित्तणगव्विय एह पाव, ससवक्कइ पाडमि दुट्टभाव,' तो जेरूवु फलहइ लिहेवि, गय सेणियरायह पासि लेवि, दक्खाइ कयउचिओवयार, तं रायह नियकज्जम्मि सार निव्वन्निवितं अणुरायजुत्तु, पव्वाई भणइ वियारपत्तु, 'किं अस्थि विविहरयणायरम्मि, एयारिसु रुवु रसायलम्मि ?', 1AB यबिंद | 2CD सुह । नियसासणवाय । 6 AB सांपराय । 10 C D चलिरवरं । 11 C D पब्वाई व° । 30 ° गलइ का° । 4AB °तणुगव्वियाओ। 5 A B हत्थु, 7 AB बुत्ति । 8OD पावि नेव | 9 कृतमुखबहु हास्यालापाभिः । Page #72 -------------------------------------------------------------------------- ________________ सुलसाख्यानक सा भणइ 'न सक्कइ कु वि लिहेवि, तहिँ रूवहु ए(प)हु ! आयरसु को वि, ऍह चेडयरायह कनधूय, मइ अक्खिय निव ! तुज्झाणुरूव', इय जंपवि हरिसभरंतगत्त, पव्वाई नियठाणम्मि पत्त, राउ वि तसु रूविं, सल्लसरूविं, मुच्छिउ निच्चलु हुयउ किह । निप्पंदसलोयणु, निच्चलचेयणु, परमझाणि वरजोइ जिह ॥ ८ ॥ [९] एत्थंतरि अभयकुमारु पत्तु, निय जणयहँ जो निच्चं पि भत्तु, पणमेवि अजाणिउ जं निविलु, ता जाणिउ जणयह चित्त नहुँ, पय सीसि विघट्टिवि मइविसालु, तो पुच्छइ जाणियदेसकाल, 'चिंतावरु दीसह काइँ अज्जु ?, साहेह जेण साहेमि कज्जु', पञ्चागयचेयणु तो नरेसु, अभयह तं साहइ निरवसेसु, अभएण वुत्तु 'मी करहि खेउ, पेसिज्जउ दूउ अकालखेउ, वरणत्थु तीऍ वरकन्नयाए, चेडयसमीवि सामन्नयाए', तो पेसिउ दूउ नरेसरेण, संपत्तु तेत्थु सो चडयरेण, पडिहारनिवेइउ संपविलु, अस्थाणि नमेविणु पुणु बइठ्ठ, विहिओवयारु निवचेडएण, विन्नवइ दूउ कमवाडएण, 'जा देव ! तुम्ह कऽवि अस्थि बाल, नीसेसकलागमगुणविसाल, वरणत्थ तीऍ निवसेणिएण, हैडं पेसिउ वरभडसेणिएण', तं निसुणवि कोवपुरंतकाउ, पडिभणइ वयणु सो मणुयराउ, 'रे हेहयकुलसंभूय धूय, वाहियकुलम्मि नवि देमि दूय !', तं सव्वु दूउ निवसेणियस्स, आवेवि कहइ अभयऽन्नियस्स, तं निसुणवि सामलवयणु जाउ, निवु राहुगहिउ नं रिक्खराउ, तो भणइ अभउ मंती 'य(म) सोउ, चित्तम्मि करह साहेमि एउ', तं सुणवि पहिट्ठउ पुण वि जाउ, सेणिउ रोमंचियसबकाउ, अभओ वि विणिग्गउ, गेहि समागउ, लिहइ रूवु सेणियनिवह । फलहइ सुविभत्तउं, अइसयपत्तउं, वाहियकुलवंसुब्भवह ॥ ९ [१०] गुलियाऍ करवि सर-वन्नभेउ, साभाविउ छायवि रूवु तेउ, फलहयसमग्गु वाणियगवेसि, गउ चेडउ राणउ जेत्थु देसि, पविसरवि नयरि वेसालियाए, वीहीय निविट्ठ महालियाए, रायउलदुवाराऽऽसन्नियाए, बहुगंधदैव्वपडिपुन्नियाए, 1A B आरिसुकोवि। 2 श्रेष्ठयोगी। 3A B दीसह । 4 C D अज्ज । । 50 D कज्ज। 6A B मं । 700 °णत्थु। 800 हूं। 9A B वरभडभोइएण। 1000 कोवि फु। 11: य(प)मोड। 1200 बस्य। 13 AB°गंध-वस्थपति। मू. .. Page #73 -------------------------------------------------------------------------- ________________ ५० सटीक मूलशुद्धिप्रकरणम् तो कुमारिहि दासि तेत्थु, आविंति सुगंधह गिण्हणत्थु, तो' अभउ विसेसिं देइ ताहं, पूएइ फलहु पेच्छंतियाहं, कोण निरविणु पुरिसरूवु, पुच्छंति ताउ तो तस्सरूवु, जह 'सेट्ठि ! काइँ एहि एउ ?,' सो पभणइ 'सेणियराउ देउ, हु हु मच्छि ! सामिसाल, भत्तिऍ आराहमि तं तिकालु', हु तो ताउ पुरउ कन्नहिँ कहिंति, जह 'चोज्जु दिट्टु किर नत्थि भंति, अम्हेहि अज्ज वाणियगपासि' 'किं तं ?' पडिपुच्छर जेदु दासि, अक्खंति तीऍ नीसेसु ताउ, आणवइ सा वि नियचेडियाउ, 'उप्प कोड हलि ! महु महंतु, तो आणहु कहवि तयं तुरंतु ', सामिणिकएण मग्गंतियाहं, अभओ विन अप्पर चेडियाहं, जंपर 'अवन्न मह सामियस्स, किर तुम्हि करेसह तहिँ गयस्स,' तोता सह बहुवि करेत्रि, पचाइउ अप्पर संवरेवि, दक्खिति ताओं नियसामिणीए, वररायहंसगयगामिणीए, अवलोयइ रूवु कुमारि जाम्ब, किय झत्ति परव्वस मयणि ताम्ब, बोल्लइ 'हलें ! पभणह सेट्ठि एउ, जइ होइ कंतु मैंहु तुज्झ देउ, तो जीविउ अत्थि न एत्थु भंति, फुट्टेइ हियउं अन्नह तड त्ति, ' तं अभयह अक्खि ताहिं सव्वु, अभएण वि पभणिउ करवि गव्वु, 'जइ निच्छउ एड्डु कुमारियाए, तो करमि कज्जु अधियारियाए, पर किंतु सुरंग मुहम्मि तीए, अमुगत्थ अमुगन्निमतिहीए, ठाउं जेण नरंदु थु, हउं आणिसु गुणवियसव्वसत्थु', संकेउ करे विणु, मणि विहसेविणु, जाणाविउं तं सेणियहु । सिरिअभयकुमारिं, मंतिहिँ सारिं, आवेंदु सुरंगहिँ सिग्घु पहु ! ॥ १० [११] 6 तो आग सेणिउ पुराउ, सविसेसाहरियसमत्थकाउ, आरुहिय पहाण महारहम्मि, सज्जीकयबहुविविहाऽऽउहम्मि, बत्तीसहिँ सुलसहिँ नंदणेहिं, 'संजुत्त जुत्तवरसंदणेहिं, नियमित्तकज्जि निरु वच्छलेहिं, अवमन्नियवहारच्चलेहिं, तेत्तीस रहि सुरंग दारि, पविसरवि पत्त जहिं ठिय कुमार, संकेयठाणि तो नरवरेण, संभासिय वरहंसस्सरेण, 'हउं तुज्झ कज्जि आइउ मयच्छि !, जइ इच्छहि तो रहि चडहि दच्छि !,' तोय ती निवनंदणार, आपुच्छिय चेल्लण गममणाए, तो चेण भइ 'अहं पि भगिणी !, आवेसु तर सह हंसगमणि !", तो ती जुन्त रोमंचियंग, आरुहइ जीम्व रहि रूवचंग, 1CD ता । 20 D पच्छाइउ । 7OD आह । 8 A B संजुत जुत्तवर । 3D जाव | 4CD ताव । 50D मह | 6OD पुष्णत्तिहीए । 90 D अवराहच्छलेहिं । 10CD जाव । Page #74 -------------------------------------------------------------------------- ________________ सुलसाख्यानकम् ता भणइ जेट्ट 'मह रयणपुन्न, वीसरिय करंडी बहुसुवन्न, आणेमि जाव सा पहु ! महऽत्थ, खणु एक विमालह ताव एत्थ', गय जाव जेट इत्तिउ भणेवि, ता वुत्तु नराहिवु कम नमेवि, सुलसासुएहिँ 'अरिगेहि देव!, चिरु कालु विलंबु न जुत्तु एव', तं निसुणवि सेणिउ वलिउ झत्ति, चेल्लण गिण्हेविणु रूववंति, अह जेट्ठ पत्त एत्थंतरम्मि, दुयवियड सुरंगहि वरमुहम्मि, तं सुन्नु निएविणु विणु विमदि, धाहाविउ तीऍ महंतसद्दि, 'हा मुट्ठ मुट्ठ दे धाह धाह, मह भगिणि हरिजइ ऍह अणाह', तं निसुणवि कोवफुरंतउद्दु, करघायवियारियभूमिबहु, सन्नद्धउ चेडयराउ जाव, वीरंगउ भडु विन्नवइ ताव, 'पहु ! खेउ करहिं किं एत्थ कजि?, आएसु देहि लहु मइ विसजि', वीसज्जिउ तो निवचेडएण, सो दिन्ननिययकरबीडएण, लहु मज्झि सुरंगहि जाम्ब जाइ, ता पेच्छइ रह ते रविहि नाइ, कमसंठिय नागह पुत्त तेसु, असुर व्य नियच्छइ नं सुरेसु, अह एक्कु बाणु मेल्लेवि तेण, ते मारिय भड वीरंगएण, संकिन्नसुरंगमुहम्मि जाव, बत्तीस वि रह अवणेइ ताव, गउ सेणिउ लंघवि दूरदेसु, इयरो वि वलिवि गउ जहिं नरेसु, साहेइ असेस वि तस्स वत्त, पणमंतसीसु जा जेंव वित्त, धूयावहारि दूमिउ नरेसु, सेणियभडमारणि हूँ सतोसु, जेट वि मणि चिंतइ तं सुणेवि, निम्विन्नकाम भवगुण मुणेवि, 'धिसि घिसि धिरत्थु भोगाहँ जेत्थु, वंचइ नियभगिणि वि इय निरत्थु, धिसि घिसि मलमुत्तसमुब्भवाहं, कामाहँ विहियबहुपरिभवाहं, धिसि धिसि खणमेत्तसुहावहाहं, कामाहँ नरयपुरसुप्पहाहं, धिसि घिसि पजंतदुहाऽऽकराहं, कामाहँ अथक्कविणस्सराहं, घिसि घिसि गुणसालमहानलाहं, कामाहँ विणासियतणुबलाहं, एयाण उवरि जो रइ करेइ, सो दुक्खहँ अप्प धुरि धरेइ, तो परिहरामि' चितेवि एउ, गय जणयह पासि करेवि वेउ, अक्खइ नीसेसु वि तासु कजु, मई ताय ! विसज्जि झडत्ति अंज, तो तेण विसज्जिय, हुय सा अज्जिय, बंभचेर-तव-नियमैधर । गुणरयणिहि मंडिय, आगमि चड्डिय, चंदणऽजपासम्मि वर ॥ १ [१२] एत्तो य मग्गि सेणिउ तुरंतु, वच्चइ जे? त्ति समुल्लवंतु, सा पभणइ 'न वि हउं जेट्ट सामि !, तहु भगिणि लहुय चेल्लण भवामि !, 1 C D वुत्त नराहिव। 20 D चिरका । 3 C D धाहावि। 4 C D एत्थु। 50D मय। 6A B करपीड, E करवाड। 7 ह्रस्वतोषः, भूतः सतोषो वा। 8 C D ता। 90 D कज्ज। 100D अज । 11 0D °मवर। 12 C D तहि । Page #75 -------------------------------------------------------------------------- ________________ सटीकं मूलशुद्धिप्रकरणम् तो जंपइ सेणिउ 'सव्वजे?, तुहु पिययम ! महु गुणगणवरिट !, निवु चेल्लणलाहिँ हि हिट्ठचित्तु, वरमित्तविणासिं सोयतत्तु, चेल्लण वि भगिणिवंचणविसन्न, सेणियबरलाहिं अइपसन्न, संपत्तु नरिंदु कमेण गेहिं, तहिँ चेल्लण मेल्लवि वैडभडेहिं, परिवारिउ नागह गेहि पत्तु, सुयमरणु कहइ अंसुय मुयंतु, तं सुणवि नागु सहुँ परियणेण, अकंदइ दुखिउ इय मणेण, 'हा पुत्त ! पुत्त ! कहिँ तुम्हि पत्त, जमगेहि अयं. वि जीय चत्त, हा दारुणदुक्खमहन्नवम्मि, हउँ काइँ खित्तु विहि ! दुत्तरम्मि, हा हा निरु निग्विण ! अइअणज !, एउ काइँ विहिउ पइँ विहि ! अलज्ज !, जं एक्कु कालु मह नंदणाहं, हिउ जीविउ अरिबलमदणाहं, मई जाणिउ किर विद्धत्तणम्मि, पालेसहिँ सुय हरिसिउ मणम्मि, तं सव्वु निरत्थउं मज्झ जाउ', इय विलवइ सो भूललियकाउ. निवडिय सुलसा वि य धरणिवट्टि, गयबंधण जह किर इंदलट्ठि, आसासिय परियणि रुयइ दीणु, 'सइँ कियउं एउ मइँ मइविहीणु, जइ भग्ग! अलक्खण हउं अपुन्न, समयं गुलियाउ न खंतऽवुण्ण, तो मज्झ एउ नवि दुक्खु इंतु, समगं सुयमरणसमुब्भवंतु, हा पुत्त ! पुत्त ! कसु निययवयणु, तुम्हाहँ मरणि दंसेमु दीणु, हा एक्कु कालु हउँ किय अणाह, कसु पुरउ पुत्त ! मेल्लेमि धाह ?', इय ताहँ रुअंतहँ, दुहसंतत्तहँ, भणइ अभउ एरिसु वयणु । 'जाणिय संसारहँ, अइसुवियारहँ, नवि जुज्जइ सोगह करणु ॥ १२ [१३] जेण भो एस संसारवित्थारओ, सक्ककोदंडविजुच्छडासारओ, संज्झमेहावलीरायरेहासमो, मत्तमायंगकन्नंतलीलोवमो, उन्हकालम्मि मायण्हियासच्छहो, वायवेउद्भुयाऽऽलोलतूलप्पहो, सायरुटुंतकल्लोलमालाचलो, कामिणीलोयणक्खेववच्चंचलो, एरिसे एत्थ अच्चंतनीसारए, केम्व तुम्हाण सोगो मणं दारए ?, जेण तुम्हेहिँ सव्वन्नुणो भासियं, जाणिऊणं सरीरेण संफासियं, किंच मच्चू न देवेहिं रक्खिज्जए, पोरुसेणं बलेणं न पेलेज्जए, मंत-तंतोसहेहिं न वारिजए, भूरिदव्वव्वएणं न धारिजए, तो वियाणित्तु संसाररूवं इमं, सोयमुझेत्तु कुव्वेह धम्मुज्जमं, जेण नो अन्न जम्मे वि एयारिस, होइ तुम्हाण दुक्खं महाकक्कस', इय अभयह जंपिउ सुणवि बुहप्पिउ, किंचिसोयपरिवज्जियई । कयलोइयकिच्चइं, विहियजिणऽच्चइं, जायइ धम्मसमुज्जयई ॥ १३ 10 D °लाभि हि। 20 D बहुभडेहिं। 3 A B तुम्हाहिं। 40 D तुब्भेहि । Page #76 -------------------------------------------------------------------------- ________________ सुलसाख्यानकम् [१४] सेणिय-अभया वि य सह नरेहि, उठ्ठित्तु पत्त नियनियघरेहि, नियधम्मकम्मपरिसंपउत्त, कालेण जाय गयसोगगत्त, अह एत्तो चंपापुरवरीए, तियसिंदनयरिगुणगणधरीए, गामा-ऽऽगर-नगरहि विहरमाणु, असुरिंदसुरिंदिहि विहियमाणु, मारारिवीरनिदलियमाणु, उप्पाडियकेवलदिव्वनाणु, मिच्छत्ततिमिरहरणेक्कभाणु, संपत्तु जिणेसर वद्धमाणु, तियसा-ऽसुरकयओसरणि धम्मु, परिसाएँ मज्झि सो कहइ रम्मु, जह भवसमुद्दि किर मणुयजम्मु, कह कहवि हु लब्भइ खवियकम्मु, तत्थ वि य जिणिंदह तणउ धम्मु, कों वि लहइ सउन्नउ परमरम्मु, ता धम्मकजि उज्जमु करेह, अइदरियपमायरिवू दलेह, पंचविहमहव्ययभरु धरेह, अइदुक्कर बहुविहु तैउ करेह, जिं पावह गयदुहु मोक्खमग्गु, अहवा वि सुरंगणरम्मु सग्गु, एत्थंतरि भिसिय-तिदंडहत्थु, छत्त(?न्न)यछन्नालयजुत्तु सत्थु, अम्मडु नामेण गुणोहजुत्तु, परिवायगु सावयधम्मवंतु, संपत्तु जिणिंदह वंदणत्थु, काऊण पयाहिण गुणमहत्थु, सकत्थउ भणवि पणामचंग. संथणइ एम्ब रोमंचियंग, जय अमरनयचरण ! मयधरणकरचरण !, गयमरण ! गयकलह ! हयमयणगयकलह !, जय कम्मरयसमण !, कयअणहगणसमण!, जय भव्वजणसरण! तव-चरणधरसरण, जय नट्ठकलकलय! भवतत्तजणमलय !, जग(?य) भवणबलहरण ! परसमयबलहरण!, जय डमररयजलय ! नरभमरवरजलय !, घणरसयदलनयण!, अपवग्गगमनयण!, जय सयलजगपणय ! दयपरमवरपणय!, समकट्ठ-धणरयण ! वरसवण-कररयण!, जय सजलघणपसर ! खयकवडभडपसर !, वयभरयमहधवल! जसपसरभरधवल 1, जय करणयदमण ! मयमत्तगयगमण!, छलसप्पकप्परण !, भवरयणवयतरण !, इय अखलियसासण !, भवभयनासण!, वीरनाह ! पहु ! विगयमल !। दीणहँ दय किजउ, मह सिवु दिजउ, देवचंदनयपयकमल ! ॥ १४ ॥ एकखरस्तुतिः ॥ [१५] इय थुणवि निसन्नउ जिणहँ पासि, आयन्नइ धम्मु गुणोहरासि, पत्याविण चल्लिउ जिणु नमेवि, रायगिहगमणि जा मणु धरेवि, ता पभणिउ सो वि जगीसरेण, महुमासमत्तकोइलसरेण, 'पुच्छेज्ज पउत्ति सुकोवियाए, मैहु वयणिण सुलसासावियाए', 'इच्छंति भणेवि नहंगणेण, रायगिहि पत्तु सो तक्खणेण, चिंतेइ 'पेच्छ कह वीयराउ, सुर-नरमज्झम्मि वि पक्खवाउ, सुलसाएँ करइ केण वि गुणेण ?, तं सव्वु परिक्खमि' इय मणेण, 10 D तव। 20 D जं। 3 A B °णवणसरण। 4 C D मह । Page #77 -------------------------------------------------------------------------- ________________ सटीक मूलशुद्धिप्रकरणम् गउ तीऍ गेहि रूवंतरेण, परिमग्गइ भोयणु आयरेण, धम्मत्थु न सा जा कह वि देइ, ता पुरह वारि सो नीसरेइ, अह पुवपओलिदुवारदेसि, विउरुव्यवि सो ठिउ बंभवेसि, चउराणणु पउमासणनिविट्ठ, धयरट्ठगमणु चउबाहलठ्ठ, बंभक्खसुत्त-जड-मउडजुत्तु, सावित्तिपत्तिपरिसंपउत्तु, जा कहइ धम्मु ता पुरजणोहु, आवज्जिउ किर बंभाणु एहु, सुलस वि हक्कारिय सहियणेण, डंभो त्ति न गय निच्चलमणेण, तो बीयदिवसि दाहिणदिसाए, गरुडासणु सहुँ लच्छीवराए, गय-संख-चक्क-सारंगपाणि, लच्छीहरु हूबहु कवडखाणि, तेणावि न रंजिअ सुलस जाम्व, हू तइयदिवसि पच्छिमहि ताम्ब, ससिसेहरु भूइविभूसियंगु, वसहासणु गोरिकयद्धसंगु, डमरुय-खटुंग-तिसूलहत्थु, गणपरिवुडु अक्खइ धम्मसत्थु, जा तेत्थु वि नागय गुणविसाल, ता उत्तरदिसिहं करेइ साल, रयणाइविनिम्मिय तिन्नि सार, कविसीसय-तोरण-बार फार, मज्झम्मि ताण सीहासणम्मि, कंकेल्लितलम्मि समुज्जलम्मि, तहिँ उवरि निविट्ठउ चउसरीरु, जिणु कम्मसत्तुनिट्ठवणवीरु, परिनिम्मियअट्ठसुपाडिहेरु, दंसियउवसन्ततिरिक्खवेरु, जा अक्खइ धम्मु चउप्पयारु, जइ-सावयभेइं अइसुतारु, तं सुणवि विणिग्गउ पुरह लोउ, रोमंचिउ भत्तिएँ हाउ धोउ, सुलसा वि भणाविय अम्मडेण, 'निद्दलहि पाउ जिणवंदणेण,' तो सुलस वुत्तु 'न वि ऍहु जिणिंदु, सिरिवीरु पणयतियसिंदविंदु, चउवीसमु जो तित्थंकराहं, कम्मट्ठसत्तुबलखयकराहं', तो पभणिय तेण 'अईवमुद्धि !, पैणुवीसमु जिण ऍहु होइ सुद्धि !', सा भणइ 'न होइ कया वि एउ, पणुवीसमु जं किर होइ देउ, कावडिउ को वि जणवंचणत्थु, इय अक्खइ जिणवरधम्मसत्थु', "तिं पभणिय 'मं करि एत्थु भेउ, सासणह पहावण एहु होउ', सा भणइ 'पभावण न वि य एह, अलिएणोहावण इह अछेह', इय जाम्ब न सक्किय, चालिवि सत्तिय, सुलस अमडु चिंतेइ तउ । सिरिजिणमुणिभत्तहिँ, दढसम्मत्तहिँ, जुत्तु पसंसणु जिर्णैण कउ ॥ १५ [१६] संवरवि असेसु वि सुलसगेहिं, गउ अम्मडु हरिसिउ निययदेहि, पविसरइ निसीहिय जा करेवि, ता सुलस समुट्ठिय इय भणेवि, 'अढ सागउ सागउ तुह गुणड्ड !, महधम्मबंधु ! जिणधम्मसड !, पक्खालइ तो सा तस्स पाय, अइवच्छल जह किर निययमाय, 10 D°पतोलि। 2A B सुत्त-च उमुहॅहि जुत्तु । 3A B हक्कारिउ । 4 0 D जाव। 50 D ताव। 60D तावुत्तर। 70 D°णधीरु। 8A B पणवीसमु एह साहावसुद्धि। 90D तं। 10 A B अह । Page #78 -------------------------------------------------------------------------- ________________ सुलसाख्यानकम् दक्खालइ तो गिहचेइयाइं, 'वंदेइ सो वि विहिपुव्वयाई, उवविसइ दिन्नपवरासणम्मि, अइहरसिं निव्भर नियमणम्मि, सो जंपर 'साविऍ ! चेहयाई, वंदाविय सासय-ऽसासयाई', तो लायवि सिरु कर भूमिवट्टि, सा वंदइ मणि कयगरुयतुट्टि, सो पुण विपयंपइ विहसियंगु, जिणसासणि निञ्चल अंतरंगु, ' तुहुं धन्न सपुन्न कयत्थ एक्क, तुहु जम्मु सहलु तुह पणयसक्क, जिं थ - तिरिक्ख- सुरा - ऽसुराण, मज्झट्ठिउ तेयसुभासुराण, तु पुच्छ व जिणंदु वीरु, मारारिवीरदलणेक्कवीरु', तं सुणवि सुलस पुलइयसरीर, संथुणइ 'जिणेसरु जयहि वीर !, मिच्छत्तमेहनासणसमीर !, जय मोहमलबलमलणधीर !, जय पणयसुरा - सुरइंद-चंद !, चलणंगुलिचालियगिरिवरिंद !, जय केवलकलियभवस्सरूव !, जय वीर ! तिलोयऽब्भहियरुव !', इय थुणवि सुलस भूलुलियसीस !, पुणु पुणु जिणु वंदइ गयकिलेस, तो विपपिलस तेण, सविसेसपरिक्खवियक्खणेण, ह 'किर भाई पुरवरस्स, दारेसु धम्मु अक्खहि जणस्स, कोडेण वि सुंदरि ! ताण पासि, किं कारणु जं किर नवि गया सि ?', सा भइ 'सुहय ! किर कांइ इम्व, उल्लवहि अईवअयाणु जेम्व ?, जणु वीरूनविणु कह व तेसु, मणु मज्झु घुलइ अघडंत एसु, जओ भणियं 1 जो एरावयगंडयल गलियमयरंदपरिमलग्घविओ । सो विहसियं पि न रमइ पिचुमंदं महुयरजुवाणो ॥ १ भरुयच्छकच्छवच्छुच्छलंतमयरंदगुंडियंगस्स । भमरस्स करीरवणे मणयं पि मणं न वीसमइ ॥ २ जो माणसम्मि वसिओ वियसियसयवत्त मासलाऽऽमोए । सो किं फुलपलासे सविलासं छप्पओ छिवइ ? ॥ ३ जो कयसीयलतीरे नीरे रेवाऍ मज्जइ जहिच्छं । सो किं इयरे वियरे गयराओ देइ दिट्ठि पि ॥ ४ जो नासियधवगंगं (?) गंगं धवलुज्जलं जलं लिहइ । गयसोहं सो हंसो किं सेसनईपयं पियइ ? ॥ ५ जो पोढपुरंधिरए रओ कामं पकामकामम्मि । सो* किं मोहियमारो वारयकामे मणं कुणइ ? || ६ जो तुन्तनए नए नओ होइ वसइ वरवच्छे । सो नीलगलो विगलो किं विगयतरुं मरुं सरइ ? ॥ ७ जो घणलयसामलए मलए मयरंदवासिए वसिओ । सारंगो सारंगो सो किं अवरे घरे रमइ ! ॥ ८ इय वीर! धीर ! माणहण ! तुज्झ पयपंकथं नयं जेण । सो हरि-हराण किं सुहसमूहमहणे कमे नमइ ? ॥ ९ इय जो जिनिंदनिरुपमवयणामयपाणपियणदुल्ललिओ । सो सेसकुनयमयकंजिएसु न य नेव्वुई कुणइ ॥ १० वीर जिणेसर, दुहतमणेसर, जेहि पणउ पयकमलु तुह । हरि-हमासु, कामिय- माइसु, सुवियक्खण! पणमंतु कह ? ॥' १६ 1 [ १७ ] अहसुल पसंसवि महुरवाणि, आपुच्छवि अम्मडु गयउ ठाणि, इय सुलस सुनिश्चल दंसणम्मि, कमसो य पत्त पच्छिमवयम्मि, 1 A B वंदेहि | 2 C D ° हरसिहं नि° । 30 D कोड्डेण । 4CD सो किं मो इयमोरे खोरे कामे । 5 E द्रुद्द° । ५५ Page #79 -------------------------------------------------------------------------- ________________ सटीक मूलशुद्धिप्रकरणम् जाणेविणु पच्छिमसमउ झत्ति, सलेहण करइ अमोहसत्ति, जिणु चित्ति धरन्ती वद्धमाणु, आखंडलमंडलविहियमाणु, पंचहँ परमेट्ठिहिँ थुइ सरन्त, नीसेससत्तखामण करंत, कयअणसण छडिवि पूइ देहु, हुअ तियसु सुरालइ सा अमोहु, तत्तो चवित्तु आगामिणीए, तित्थयरु भविस्सुस्सप्पिणीए, पनरसमउ नामि निम्ममत्तु, अप्परिमियनाण-चरित्तसत्तु, होयवि पाडिबोहियभव्वसत्थु, सिज्झिस्सइ तो जगमत्थयत्थु, एह संधि पुरिसत्थपसत्थिय, देवचंदसूरीहिँ समत्थिय, इय बहुगुणभूसिउ, जिणसुपसंसिउ सुलसचरिउ धम्मत्थियहं । निसुणंत-पढंतहं, भत्तिपसत्तहं, देउ मोक्खु मोक्खत्थियहं ॥ १७ सुलसाऽऽख्यानकं समत्तं । ७. 'गुणा पसत्य'त्ति गुणाः 'प्रशस्ताः' मङ्गलालयाः । 'सम्मत्तं' ति सम्यक्त्वं सम्यग्दर्शनम् । 'एए'त्ति एते पूर्वोक्ताः कुशलतादयः । 'हुः' एवकारार्थस्तेन चायमर्थः एत एव सम्यक्त्वं भूषयन्ति नान्ये, एतेषामेव सम्यक्त्वभूषणत्वेन प्रतिपादितत्वात् । 'विभूसयंति'त्ति विभूषयन्ति विशेषेण भूषयन्ति अलङ्कुर्वन्ति । भण्यते च सुर-णर-तिरिया जह भूसणेण रूवस्सिणो विरेहति । तह सुंदरं पि दंसणमिमेहँ भूसेजइ गुणेहिं ॥ ३९ जह वा सालंकारं कव्वं विउसार(ण) मज्झयारम्मि । सोहइ सम्मत्तं पि हु तहऽलंकारेहिँ एएहिं ॥ ४० इति वृत्तार्थः ॥ ८ ॥ उक्तानि भूषणानि । तद्व्याख्यानाच्च व्याख्यातं मूलद्वारवृत्ते भूषणद्वारम् । तदनन्तरं च द्वितीयं दृषणद्वारम् । तत्स्वरूपकथनाय च वृत्तमाह संका य कंखा य तहा 'विगिंछा, कुतित्थियाणं पयडा पसंसा । अभिक्खणं संथवणं च तेसिं, दूंसंति सम्मत्तमिमे हु दोसा ॥ ९॥ 'संका य'त्ति शङ्का च, शङ्कनं--शङ्का 'किमेतदस्ति नाऽस्ति वा ?' इति सन्देहरूपा । चकारो देश-सर्वशङ्काभेर्दसूचकः । तत्र देशशङ्का 'किमासन् साधूनां ऋद्धयो न वा ?' इत्यादिस्वभावा । सर्वशङ्का तु 'किं सर्वमेवैतजिनदर्शनं सत्यमुत धूर्तरचनाकल्पितम् ?' इत्येवमादिलक्षणा । उभयस्वभावापीयं विधीयमाना सम्यक्त्वं दूषयतीति तदूषणं भण्यते । इयं चेहलोकविषयापि क्रियमाणा महतेऽनर्थाय जायत इति । अत्र कथानकमाख्यायते [८. श्रीधरकथानकम् ] अत्थि इहेव जंबुद्दीवे दीवे भारहे वासे उत्तरावहे गिरिउरं नाम णगरं । तत्थ य महंतसामंतसामी अजियसेणो णाम राया। तस्स य रूविणी णाम देवी । इओ य अत्थि तत्थ सिरिधरो णाम खण्णवाइओ। सो लोगप्पवायाओ खणइ निहाणगाई, न य सामग्गीविगलतणओ एगं पि संपावए । एवं च गच्छए कालो। 10 D भूसणेहिं रूवस्सिणो विसोहंति। 2 सप्तमवृत्ते। 30 D °वृत्तेन भू। 4 0D विगिच्छा । 50DE दसिंति। 60D°दसंसूचकः। 70 D°वे भार। 80 D णाम महादेवी। 9 0D °त्तणाओ। 100D वचए। Page #80 -------------------------------------------------------------------------- ________________ श्रीधरकथानकम् अह अन्नया कयाई भमडंतो सिरिउरं गओ तित्थं । तत्थेगम्मि परसे पेच्छ वरपुत्थियारयणं ॥ १ पंडि-पट्टउलयवेढणयवेढियं पट्टसुत्तनिक्खिवणं । वरपंचवण्णपुष्पोत्रगारकयविविह अच्चणयं ॥ २ कप्पूरा-ऽयरु-मयणाहिधूवगंधोद्धयाभिरामेल्लं । गोरोयण-रत्तंदण-कुंकुम - सिरिखंडकयपुंडं ॥ ३ सुसुगंधसालिअक्खयबलिकम्मं वासवासियं रम्मं । गहिऊण जाव पयडइ हरिसव सोल्लसियरोमंचो ॥ ४ ता पेच्छइ मणिचित्तियविद्दुमणिम्मवियपट्ट्यसणाहं । रयणमयपुष्यंतं चामीयरदोरियानद्धं ॥ ५ 1 ओय ' अवस्सं एत्थ किंचि अञ्चन्भूयभूयं भविस्सर' त्ति चिंतंतो छोडिऊण वाइउं पयत्तो जाव अणेगसाइसयमंत-तंत-कुहेडग को उगाणं मज्झगयं पेच्छइ समंडलं सविहाणं समंतं सरक्खं खन्नवाकप्पं । तं च दहूण उल्लसिओ चित्तेण । 'अहो ! पत्तं जं मए पावियन्त्रं' ति चितिऊण तब्भणिओवाएण णिरूविउमाढत्तो । निरूवं परिभावियं एत्थ ठाणे महाणिहाणं । तओ एगम्मि दिणे कथं तम्मि पएसे महाबलिविहाणं, वत्तियं मंडलं, ठविया चउदिसिं पि तमालदलसामलकरालकरवालवावडकरा दिसावालयपुरिसा, वावराविया य के विखणिउं, सयं चाऽऽढत्तो मंतं जपिउं । जाव खणमिक्कं खणंति ताव चिंतिउमादत्तो साहगो जहा 'कओ बलिविहाणासु महंतो अत्यव्वओ, न य अज्ज वि पयडीहोइ णिहाणं, ता न नज्जइ किमेत्थ किंचि भवेस्सइ किंवा न च ? 'ति । तओ एवं संकाए चंचलचित्तं साहगं णाऊण णिहाणदेवयाए 'विउरुव्विया बिहीसिया - किलकिलाइउं पयत्ता वेयाला, फेक्कारंति डाइणीओ, रडंति सिवाओ, नच्चंति रक्खसा, निवडति ओगासाओ सिलासंघाय त्ति। तओ एवंविहं दट्ठूण नट्ठा दिसारक्खग पुरिसा । तेसिं पिट्ठओ खणंतगपुरिसा वि । साहो वि चलचित्त मंतं जपेंतो अच्छइ । चलचित्तं च साहगं हुंकारेण धरणीयले पाडेऊण पूरिऊण खड्ड गया देवया । एत्थंतरम्मि पहाया रयणी । आगओ य तत्थ अणेगसिद्धविज्जो सिवभूई णाम सिद्धो । दिट्ठा य ते मंडल सामग्गी बहुपुरिसपयाणि य । तओ आसन्नीहोऊण जाव णिरूवेइ ताव दिट्ठो पासट्ठियपोत्थियारयणो अक्खसुत्तवावडकरो थरथरेंतसव्वंगो उग्गिरंतफेणमुहो भूमीए लैढमाणो सिरिधरो । नायं च तेण जहा - एस कोइ विज्जासाहगो असिद्धविज्जो छडिओ विजाएँ । 'ता मा मरउ वराउ'त्ति " चिंतिय अणुकंपाए बद्धा से सिहा, आलिहियमणेण मंडलं, बद्धाओ दिसाओ, आहओ सत्तहिं उदयच्छडाहिं । तओ उट्ठिओ सहसा । समासासिओ य सिवभूइणा, बद्धा" वि य से पुणो बद्धा सिहा । पुच्छिओ मैं सो वृत्तंतं । कहिओ य तेणं सवित्थरो पुत्थियालाभप्पभिई । तओ णायं तेण सोहणे ठाणे लद्धा । जओ कयं तत्थ पाणोवकमणं सिवभूइणा । अणेगविण्णा मायसयसंपन्नो य सो आसि । ता तस्स संबंधिणं एयं पुत्थियारयणं । 'जं च किंचि एत्थ लिहियं तं सव्वमवितहं, ता जाएमि एयं' "एवं चिंतिय भणिओ सो 'ता किं एयाए अगोवद्दवालया पुत्थि याए?, ण याणसे य तुमं ऐयाए परिवालणोवाय' । तेण भणियं 'जइ एवं ता गेण्ह तुमं एयं, जओ गुरू तुमं पौंणप्पओ य, संपयं च जं तुमं आणवेसि तमहं करेमि ' । सिवभूइणा वि ' एवं 'ति भणिऊण गहिया पुत्थिया । दिट्ठो य तेण खण्णवायमंतो, साहणोवाओ य । सव्वं च विहिं संपाडेऊण 'णिस्संसयं एवमेय'ति I कलिय आढत्तो णिहाणगहणोवाओ । 'देढो'त्ति ण सक्किओ णिहाणदेवयाए " खोभं काउं । जाव पयडीभूयं निहाणयं गहियं च । कया अतिहि - देवयाण पूया । विलसियं च जहेच्छाए । पत्तो परं पसिद्धिं ति । [ श्रीधरकथानकं समाप्तम् । ८. ] 1 CD पोत्थिया । 2 A B पडि - वट्टोलय - वेट्टणयवे | 3 CD 'अच्चणियं, B 'अरचणयं । 4 CD °ओ अव । 5 A B°च्चभूयं । 6 C D ° वायक° | 7 C D ° तेण य परि° । 8 A B ° कार (ए) चलचित्तसा । 9 A B विरूविया । 10 C D आगासतलाओ । 11 CD तो चेव मंतं । 12 C D लढमाणो । 13 AB ए । 'मा। 14 A B चिंति 15 A B°द्धा से पुणो सिहा । 16 C D य वृत्तं । 17 CD नाइस° | 20 C D प्राणप्रदः प्राणार्पको वा । 21 O D दढचित्तस्स य न सक्कि° । मू० शु० ८ 1 18 C D °एयं च चि° । 19 C D एईए । 22 C D खोभो । 23 A B निहाणा (णं) । Page #81 -------------------------------------------------------------------------- ________________ सटीक मूलशुद्धिप्रकरणम् तदेवं शङ्केहलोकविषयाप्यनर्थकारिणी, सम्यक्त्वविषया तूभयलोकयोरप्यनर्थहेतुरिति यत्नतः परिहर्तव्या। गतं शङ्काद्वारम् । साम्प्रतं काङ्क्षाद्वारम् । तत्र 'कंखा यत्ति सूत्रावयवः । 'काङ्क्षा' आकाङ्क्षाऽन्यान्यदर्शनग्रहणरूपा, ज्ञानावरणादिकर्मोदयादनिश्चितचित्तस्यापरापरदर्शनोक्तानुष्ठानकरणरूपेति भावः । चकारो देशसर्वकाङ्क्षाभेदसूचकः । तत्र देशकाङ्क्षा अन्यतरशाक्यादिदर्शनाकाङ्क्षारूपा । सर्वकाङ्क्षा तु सर्वदर्शनाकाङ्क्षणखभावेति भावः । तत्राप्यैहिकमेवोदाहरणम् [९. इन्द्रदत्तकथानकम्] ____ अस्थि इहेव जंबुद्दीवे दीवे भारहे वासे बहुधण-जण समिद्धं मालवनगरं नाम णगरं । तत्थ सयलपयापरिपालणपरो पयावऽकंतपरपक्खो पुहइपालो णाम राया । तस्स णियरूवोहामियमयणमहिला रइसुंदरी णाम अग्गमहिसी । इओ य तम्मि चेव णगरे बहुबुद्धिसंपन्नो दक्खिण्णमहोयही विणीओ य कयण्णुओ उत्तरपञ्चुत्तरदाणणिउणो अत्थि इंददत्तो णाम कुलपुत्तगो । तस्स य अणुरत्ता भत्ता गुणवई णाम मारिया । तओ अन्नया कयाइ परियाणिया तस्स य कुलपुत्तगस्स गुणे राइणा । पेसिओ य कस्सइ राइणो समीवे । समागओ य सविसेसं कजं साहिऊण । तओ 'साहु' त्ति करिय पेसेइ राया तं चेव सव्वेसु वि रायउलेसु । सो वि य रायाऽऽएसमवगण्णिउमचयन्तो काले अकाले वि वच्चइ । तओ अन्नया वरिसाकालसमये पेसिओ उज्जेणिं रायकज्जेणं । सा वि तस्स भारिया गेहेगदेसे देवालयं काऊण ठविऊण तत्थ जक्खपडिमं वंदणण्हवण-बलिपूयाविहाणपुरस्सरं पइदिणमाराहेऊण विण्णवेइ 'भयवं ! जक्ख ! महायस ! पंथे सेले गईऍ अडवीए । गाम-णगरा-ऽऽगराइसु रक्खेजसु मज्झ भत्तारं ॥१ सव्वत्थ वि मह पइणो सन्निझं कुणसु जक्ख ! णिचं पि । पणिवइयवच्छल च्चिय हवंति तुम्हारिसा जेण' ॥२ जक्खो वि तीऍ बहुमाणभत्तिसारं सुणेत्तु विण्णत्तिं । धणियं परितुट्ठमणो सण्णिहिओ चिट्ठए तस्स ॥ ३ । __ सो वि उजेणीओ रंजकजं काऊण जाव घरमागच्छइ तावंतरा गिरिणई । तीए य उत्तरणत्थं जाव ओइण्णो ताव उवरिवरिसियसमागयणईपूरेण वोढुमारद्धो । तओ चलंतमणिकुंडलेणं दिप्पंतमउमणिभासुरेणं हारविरायंतवच्छत्थलाभोगेणं जक्खेणं करसंपुडे काऊण उत्तारिओ त्ति । उत्तारेऊण असणीहूओ जक्खो । तं च सुविणयमिव मण्णमाणो गओ सणगरं । णिवेइयरायकज्जो य गओ सगेहं । कहियं च सव्वं सवित्थरं गुणवईए। तीए य जंपियं 'जक्खो सो, जओ हं तुज्झ गमणदिणाओ समारब्भ पइदिणं जक्खमाराहेमि' । तेण भणियं 'कत्थ सो जक्खो ?' । दंसिओ य तीए देवालए । तेण भणियं 'जइ एगस्स वि एत्तिओ पहावो ता सव्वदेवाणं पडिमाओ देवालए काऊण आराहेहि' । तओ रुक्खाईणं हिट्ठाओ आणिऊण ठवियाओ देवालए सव्वदेवयाणं पडिमाओ। आराहिंति य पइदिणं । अन्नयाँ य समागओ पुणो वि पाउसो, अंधारियं गयणतलं तमालदलसामलेहिं जलदवलएहिं, कयंतजीह व्व चमक्कियाओ विजुलयाओ। एत्थंतरे पुणो "वि पेरिओ सो रायकज्जेण । तओ दिट्ठभएणं भणिया भज्जा जहा 'सव्वदेवाणं विसेसेणं पूया-सकाराइणा समाराहणं करेज्जासि' । एवं च अप्पाहिऊणं गओ। जाव समागच्छइ ताव तहेव समागओ णईपूरो । तेण य णीओ छज्जोयणमेत्तं भूमि । तत्थ आउयसेसत्तणेण कहिंचि विलग्गो तीरे । समागओ य गेहं । भज्जाए उवरि "कोवेणं धमधमंतो [चिंतेइ] जहा 10 D °दसंसूचकः। 2 C D °कासणरूपा। 3 C D बहुजण-धणस। 4 CD °स्स य निअरू। 50 D 'ओ कय। 6 A B य तस्साणु । 6A B य तस्साणुरत्ता। 7 CD °स्स कुल। 8 C D वि राया। 90 D रायकजं। 10 C D डभासु। 11 C D °ण उत्तारित्ता य अहंस। 12 A B च सवित्थ। 13 CD °देवाणं। 14 A B °या समागओ पाउसो। 15 C D रे वि पुणो वि। 16 A B वि भोणउ से पेसिओ राय। 17 C D °देवयाणं । 18 B एय। 190 D°गयो। 200D तत्थ य भा। 210 D कोहेण । Page #82 -------------------------------------------------------------------------- ________________ पृथ्वीसार-कीर्तिदेवकथानकम् 'ण कया होहिइ तीए पावाए देवयाणं पूया, जेण ण कयं केणावि मम सणाहत्तणं' । तओ भणिया सा तेण 'आ पावे ! देवयाणं पूयं ण करेसि?' । तीए भणियं 'मा रूससु, जइ ण पत्तियसि ता णिरूवेहि गंतूणं सब्वे सविसेसं पूइए' । निरूवियं च जाव 'तहेब' त्ति ताहे कोवाभिभूओ कुहाडयं घेत्तृण 'सव्वे भंजेमि' त्ति परिणओ जाव घायं उप्पाडेइ ताव गहिओ पुव्यजक्खेण हत्थे, भणिओ य ‘मा एवं करेहि, जया तुम में एगं पूयंतो तया हं निययाववायभीओ तुझ सया सन्निहिओ चेहूँतो, संपयं पुण अम्हाणं जक्खोवेक्खा जाया' । तओ तेण तव्वयणपडिबोहिएण तमेगं वज्जिय सेसा सव्वे जहाऽऽणीयहाणेसु मुक्का । [इन्द्रदत्तकथानकं समाप्तम् । ९.] यथा चैषानेकदेवाकाङ्क्षा तस्य दोषाय संवृत्ता, एवमियमपीति । गतमाकाङ्क्षाद्वारम् । साम्प्रतं विचिकित्साद्वारम् । तत्र 'विगिच्छ' त्ति सूत्रावयवः । विचिकित्सा' आत्मानं प्रति फलाविश्वासरूपा चित्तविप्लुतिः ‘भवेयुर्ममानेनानुष्ठानेन खर्ग-मोक्षादयो न वा भवेयुः ?' इतिरूपा । विद्वजुगुप्सा वा विद्वांसः मुनयस्तेषां जुगुप्सा=निन्देति । तत्रोभयखभावायामप्येकमेव कथानकमाख्यायते [१०. पृथ्वीसार-कीर्तिदेवयोः कथानकम् ] ____ अत्थि इह जंबुद्दीवे महाविदेहम्मि सिरिउरं नाम नयरं, नयरगुणाणं णिवासठाणं व निरुवहयं । जं च जिणेदवयणं व नेगम-संगह-बवहार-समद्धासियं पहाणायारं च, गगणतलं व सूर-राय-मंगल बुह-गुरु-कविहंस-सुयसमण्णियं चित्तोबसोहियं च, विण्ड व्य सुदरिसणाधारं लच्छीनिवासं च, गिरिवरो व्व वंससयसंजुयं सावयाउलं च, कोदंडं व सनिकेयणं सगुणं च । किं बहुणा ? .. तं सुरनयरसमाणं पवरपुरं अरिकरिंदवणसीहो । भडचडगरपरिउत्तो पालइ सत्तुंजओ राया ॥ १ ____ जो य जणगो व्व पयापरिवालणोजओ, महाधणुधरो व्व सरलो, नवजोव्वणुझुरकामुउ व्व पियाभिलावी, तिकूडसेलो व्व निक्कलंको, महेसरो व्व सभूई, सूरो व्व गोणायगो त्ति । किं बहुणा ? जो गुणगणणिप्फायणपच्चलो सुवन्नं व । तस्सत्थि पिया सोहग्गगव्विया जयसिरी णाम ॥ २ जा य हंसि व्व निम्मलोभयपक्खा, बाणगइ व्व उजुसहावा, सूरमुत्ति व्व सुवित्ता, सरयकालरयणि व्व सुनिम्मलणही, कण्हगोणि व्व सुपया, वरसुत्तहारणिम्मियदेवकुलिय व्व सुजंघा, पव्वयमेहल व्व सुणियंबा, महाडइ व्व ससूयरा, तुंबवलि व्व सुनाहिया, पाउसलच्छि व्व सुपओहरा, कावोडि व्व सुवाहिया, पयापालणरवइभूइ व्व सुकरा, रामायणकह व्व सुग्गीवा, जच्चसारिय व्व सुवयणा, महाधणसाहुवणियतणु व्य अहीणणासा, रविधय व्य सुनेत्ता, साविय व्व सुसवणा, आएजवयणगुरुमुत्ति व्य सुसीसा, बालिय व्व सुमुद्धय त्ति । ताणं च जम्मंतरोवज्जियविसयसुहमणुहवंताणं वच्चर कालो । __अन्नया य पसूया जयसिरी एगसमएण चेव पुत्तजुयलयं । समए य पइट्ठात्रियाइं ताण णामाई पढमस्स पुहइसारो, बीयरस कित्तिदेवो त्ति । सो य राया देवी य सावगाणि विसुद्धसम्मत्तसंजुत्ताणुव्वयधराणि । तओ ताणि ते पुत्ते पाडिति जिणबिंब-गुरूणं पाएसु । ण य पडंति, बला पाडिज्जंता आरडंति । तओ पवडमाणा जाव जाया अवारिसिया ताव सिक्खाविया बाहत्तरी कलाओ. ण यमणागं पि धम्मे 10 D रूस, जह। 2A B सव्वं । 3A Bण, भणि। 4 A B करेह। 50 D°वेक्खी। 6 Bच, जच गगण, Aप्रत्यादर्श पाठोऽयं त्रुटितः। 7 B यमंजुय, Aप्रतौ पाठत्रुटिः। 80D रसरिच्छं। 90D परिकिण्णो। 100 D°लनहा। 11 Bय । पयट्ठा', Aपुस्तके पाठभङ्गः। 12 0 D त्तरि । Page #83 -------------------------------------------------------------------------- ________________ सटीक मूलशुद्धिप्रकरणम् पयति । तओ चोइया जणएण जहा 'करेह पुत्त! तिकालं चेइयवंदणं, पजुवासेह साहुणो' इच्चाइ । णे य किंचि पडिवजंति जाव जाया जोवणत्था । तओ अन्नया कयाइ कित्तिदेवस्स पुवकम्मदोसेणं जायं अईवकिसं सरीरं सत्तिवियलं च जाव तिणं पि फुज्जीकाउं ण सक्केइ, गहिओ य महावेयणाए । समाणत्ता य रायणा वेज्जा जहा 'लहुं पउणीकरेह कुमारं' । समाढत्ता य विज्जेहिं किरिया। ण जाओ विसेसो । तओ पउत्ताणि मंत-तंत-जंताईणि, ऊसरवावियबीयं व ताणि वि जायाणि णिप्फलाणि । तओ भणिओ राइणा 'वच्छ ! विसमो ते वाहिवियारो, न गम्मो पुरिसयारस्स, ता करावेहि जिणाययणेसु महापूयाओ, पडिलाभेहि साहुणो, देहि दीणा-ऽणाहाईणं महादागाई, पडिवज्जसु सम्मत्तमूलाई अणुब्बयाई, करेहि जहासत्तीए तवं, भावेहि भावणाओ' । एवं भणिओ वि जाहे ण पडिवज्जइ ताहे चिंतिउं पयत्तो राया 'अहो ! गुरुकम्मयाए माहप्पं ! जेण आवइकाले वि चोइजंता वि एए न पयस॒ति धम्मे । एत्थंतरमि समागंतूण विण्णत्तं कल्लाणदेवाहिहाणेण उज्जाणपालेण जहा 'देव ! वद्धाविज्जसि पीईए जओ समागओ इत्थ कुसुमाऽऽयरोजाणे करयलकलियकुवलयफलं व परिकलियसयलतेलोकसमत्थपयत्थसत्थवित्थारपरमत्थवित्थारो अणेगसमणगणपरिवुडो देव-दाणववंदिज्जमाणपयपंकओ संजमसिंहसूरी णाम केवली' । तब्वयणसवणाणंतरं च कयंबपुप्फ व संजायपयडपुलयकंटएण भणियं राइणा 'अरे ! लहुं पउणीकरेह सामग्गि, जेण गच्छामो भगवओ वंदणत्थं' । संपाडिओ णरणाहाऽऽएसो महंतएहिं । गओ" राया उज्जाणं । तिपयाहिणापुरस्सरं वंदिऊण उवविठ्ठो सुद्धमहीवढे । पत्थुयाँ य भगवया धम्मदेसणा । अवि य धम्मो सुहतरमूलं धम्मो दुहसेलदलणदढकुलिसं । जहचिंतियऽत्थसंपाडणम्मि चिंतामणी धम्मो ॥ ३ सामीण परमसामी बंधूणं परमबंधवो धम्मो । मेत्ताण परममेत्तं संगामजयावहो धम्मो ॥ ४ तियसाहिवासगेहारोहणसोवाणपंतिया धम्मो । अपबग्गमग्गपट्ठियजियाण वरसंदणो धम्मो ॥ ५ किं बहुणा ? पडिवजह धम्मं "जिणइंददेसियमुयारं । भो भो ! जइ णिविण्णा भवभमणपरंपरदुहाओ॥६ तओ कहंतरं णाऊण पुच्छियं राइणा 'भगवं ! किं मम पुत्ता अणेगहा भण्णमाणा वि धम्म ण पडिवजंति ?, कित्तिदेवस्स य किं महंतो वाहिवियारो' ? । भगवया भणियं 'अस्थि इत्थ कारणं, किंतु आणेह कुमारे मम सयासं, जेण साहेमि सव्वं सवित्थरं' । तओ बीयदिणे माया-पीईहिं उवरोहिऊण णीया ते गुरुसमीवं, निसण्णा य भयवओ पायमूले । तओ पुणो वि समाढत्ती भगवया धम्मकहा । अवि य इत्थं संसारकंतारे सरंताण सरीरिणं । सया वि सुलह णेय सम्मत्तं सुहकारणं ॥ ७ कयाइ कम्मविवरेण तं लभृण वि पाणिणो । अन्नाणमोहमूढप्पा विराहेति तयं पुणो ॥ ८ विराहिएण तेणेह संकाईएहिं जंतुणो। ण लहंति पुणो बोहिं दुहपव्ययदारणिं ॥ ९ सारीर-माणसाइं च ते दुक्खाइं लहंति य । तिक्खाइं घोररूवाई उवमा जाण ण विजई ॥ १० सुणेह एत्थ अत्थम्मि कहेजंतं कहाणयं । मए, संजायए जेणं दढो तुम्हाण पञ्चओ ॥ ११ __ तओ भणियं राइणा 'कहेह भयवं ! दत्तावहाणा अम्हे' । भयवया भणियं अत्थि इहेब जंबुद्दीवे दीवे इहेव सलिलावईविजए तिलयउरं णाम णगरं । तत्थ य सूरप्पहो णाम राया। चंदसिरी से महादेवी । इओ य तम्मि णयरे अस्थि सयलनगरसेटिवरिठ्ठो णागसेट्ठी। णागसिरी 10 D न इ किंचि। 2 C D पुवकयकम्म। 3 B°ओ महा, A आदर्श पाठपतनम् । 4 0D°दाणं । 5 B तओ, A पुस्ते पाठभ्रंशः। 6CD पवत्तो। 70 D°म्ति य समा। 8A B°पालएणं। 9A B°मत्थो भणे। 10 C D °णपायपं। 11 C D सूरिनामो। 120 D मंतीहिं। 13 0 D°ओ य राया। 14 C D या भग। 150D जिणयंद। 16A B °त्ता धम्मकहा भगवया। अ। 170 D कहेहि। 180D °लनर-सेट्रिवरिट्रो वसिट्रो नाम सिट्टी। नागसिरी। Page #84 -------------------------------------------------------------------------- ________________ पृथ्वीसार-कीर्तिदेवकथानकम् णाम से भारिया । ताण य सयलिंदियाणंदमणहरं पंचप्पयारं विसयसुहमणुहवंताणं वच्चए कालो । अन्नया य पहाणसुमिणेसूइयं जायं णागसिरीर पुत्तजुयलं । वद्धाविओ ये सेट्ठी पियंकराहिहाणाए दासचेडीएँ । तीए पारिओसियं दाऊण कयं सेट्ठिणा बद्धावणयं । णित्तियबारसाहे पइट्ठावियाई पुत्ताण णामाइं वीरचंद सूरचंद त्ति । पंचधावीपरिग्गहिया य जाया अट्टवारिसिया । गाहियाओ कलाओ, जाव पत्ता णवजोवणं । परिणाविया य तयणुरुवाओ भारियाओ । ताहिं य समं उदारभोगे भुंजमाणा चिटुंति । अन्नया कयाई जणयसमेया समारूढा पासायावलोयणे । जाव णगरसोहं णियच्छंति ताव व्हायं सियनेवत्थनेवत्थियं सव्वालंकारभूसियं हत्थगयपुष्काइपूओवयारं एगदिसिं निग्गच्छमाणं पेच्छंति पभूयजणसमुदायं । तं च दट्टण पुच्छियं तेहिं 'किमज्ज णयरे कोइ महसवो जेणेस लोगो वैच्चइ ?' । तओ विण्णायवुत्तंतेण कहियमेगेण पुरिसेण जहा ‘ण इत्थ महूसवो किंतु अइसयणाणी को वि समागओ उज्जाणे, तस्स वंदणत्यमेस लोगो वच्चइ' । एयं सोऊण भणियं तेहिं 'जइ एवं तो पउणीकरेह रहवरे, जेण अम्हे वि गच्छामो' । वयणाणंतरमेव पउणीयं सव्वं निउत्तपुरिसेहिं । तओ महाविभूईए गया उजाणं जाव दिट्ठो धम्मो व मुत्तिमंतो चउणाणाइसयसंपण्णो अणेयजणपज्जुबासेज्जमाणचरणसरोरुहो विसुद्धधम्मं उवइसंतो भगवं मुणिचंदसूरी । वंदिओ भावसारं । णिसण्णा य जहोचिए पएसे । एत्यंतरम्मि य भणियं भगवया धम्म-ऽन्थ-काम-मोक्खे चत्तारि हवंति इत्थ पुरिसत्था । सव्वाण ताण पवरो मोक्खो चिय होइ णायव्वो ॥१२ तस्स णिमित्तं जत्तो कायव्यो तं, तही मुणेयव्वं । सम्मत्त-णाण-चारित्तलक्खणं बुद्धिमंतेहिं ॥ १३ जिणभणियपयत्याणं जं सद्दहणं तयं तु संमत्तं । णाणमवबोहरूवं, फरिसणरूवं तु चारित्तं ॥ १४ उक्तं च त्रैकाल्यं द्रव्यपर्ट्स नवपदसहितं जीव-षट्काय-लेश्याः, पश्चान्ये चास्तिकाया व्रत-समिति-गति-ज्ञान-चारित्रभेदाः । इत्येतन्मोक्षमूलं त्रिभुवनमहितैः प्रोक्तमर्हद्भिरीशैः, प्रत्येति श्रद्दधाति स्पृशति च मतिमान् यः स वै शुद्धदृष्टिः॥ ४१ ॥ ता तत्थ कुणह जत्तं जइ इच्छह मोक्खसोक्खसंपत्तिं । भो भव्यजणा ! सिग्धं किमेत्थ बहुणा पलत्तेणं ॥१५ इय गुरुवयणं सोउं जणयसमेया कुमारया दो वि । पडिवज्जिऊण सावगधम्मं निययं गया गेहं ॥ १६ तओ सावयधम्मे महंतं पयत्तमुव्वहंताणं वच्चए कालो । अन्नयाँ असुभकम्मोदयवसेणं वीरचंदस्स जाया वितिगिच्छा । चिंतियं च तेण जहा 'जिणवंदण-जइपज्जुवासण-सामाइयकरणाइकिरियाए करेमि सरीरपरिकिलेस, तहा जिणपूयण-मुणिपडिलाहण-दीणाइदाणाईसु य विहेमि महंतमत्थव्वयं, अत्थि य निस्संदिद्धमेयं जमरिहंताणं भगवंताणं आणाए पयट्टमाणाणं जायंति सग्ग-मोक्खा, किंतु मम भविस्संति किं वा नो ? इति न याणीयई । विचिगिच्छंतो कालमइवाहेइ । सूरचंदस्स वि अन्नया कयाइ गेहंगणथस्स समागयं विविहतवसोसियसरीरत्तणओ किसं धमणीसन्निहं निम्मंससोणियं" किडिकिडियाभूयं अट्ठिपंजरावसेसं साहुजुगलयं । तं च दट्ठण तस्स जाया 1 विदुगुंछा, चिंतियं च णेण जहा 'परस्स पीडा ण कायव्वा एवमप्पणो वि ण जुत्ता, संति य अण्णाणि वि सुहसेर्वणाणि दाण-दयाईणि मोक्खसाहणाणुढाणाणि, ता "तेहिं वि य मोक्खो भविस्सइ, दंसिओ 1A Bणयसू। 2 A B य तीए सेट्टी। 3A Bए। पारि। 4 C D वत्ते य। 5 C D °या य क°। 60 D रविभू। 7 C D को वि। 8 C D गच्छद। 9 C D °मोक्खा। 10 C D तिहा। 110 Dणियाणऽत्थाणं । 120 D या य अ°। 13 CD धमणिसंतयं नि। 14 2 A B °य किडियाभू। 150D °जुअलं। तं । 16 A B वितिगिंछा। 17 0D °वणिजाणि। 18 C D °णाणि हाणाणि। 19 0 D तेहि चेव मो। | Page #85 -------------------------------------------------------------------------- ________________ सटीक मूलशुद्धिप्रकरणम् य अन्नेहिं वि दरिसणेहिं सुकरेण चेवाणुट्ठाणेणं मोक्खो, ता भगवं पि तहा चेव जइ उवइसंतो ता किमेत्थासोहणं हुँतं ?' । एवं' विइगिन्छ कुणंताणं समागओ अहाउयकालो । तओ "वितिगिच्छादोसेण दूसेऊण सम्मत्तं णिबंधिऊणाऽबोहिलाभाइपुव्वयं कम्मं मरेऊण उप्पण्णा वंतरसुरेसु । सेट्ठी वि कालं काऊण गओ सोहम्मे । तत्तो य चविऊण उप्पण्णो सोहंजणीए णगरीए सिरिदेवस्स सिट्ठिणो जसोहराए भारियाए कुच्छिसि पुत्तत्ताए । जाओ य कालक्कमेणं । कयं से णामं सीहो त्ति । कलाकलाबाईहि य परं पगरिसं उव्वहंतो पत्तो जोव्यणं । परिणाविओ य समाणकुल-सील-रूव-जोव्वण-लावण्णसंपण्णं रूविणी णाम कण्णयं । तीए य सह विसेसेण सयलिंदियाणंदमणहरं दोगुंदुगदेवं व्य विसयसुहमणुहवंतो गमेइ कालं । अन्नया य सो पाउससिरिसोहासमुदयावलोयणत्थं समारूढो पासायसिहरं । सा वि य रूविणी तयणुमग्गेण चेव समारुहंती अंतरीले चेव चड त्ति विजए णिवडिऊण पंचत्तं उवणीया । जाओ य हाहारवो। तओ सो सीहो तं तारिस दट्टण विलविउमाढत्तो । अवि य___ हा हा पिये! सुरुवे ! मह हिययाणंददायगे! सुहगे! । सारयपव्वणिससिसमवयणे! कंदोट्टदलणयणे ! ॥१७ मिउ-सहिण-कसिण-कुंचिय-दीहर-सुसिणिद्धकुंतलकलावे! । कत्थ गया मं मोत्तुं दुहियमणाहं गुणणिहाणे ! ॥१८ एत्थंतरम्मि णिव्वत्तियं सयणेहिं सयलं मयगकिच्चं । तयवसाणे य जाव सो सोगोइण्णो चिट्ठइ ताव ओयरिओ णहयलाओ एगो चारणरिसी। तं च दट्टण अव्भुट्ठिओ णेण। दिण्णमासणं । उवविठ्ठो य भगवं। पत्थुया धम्मदेसणाछलेण तस्साणुसट्ठी जहा-असारो एस संसारो जओ वियरइ सच्छंदप्पयारं इत्थ मञ्चू । भणियं च हंदि ! जराधणुहत्थो वाहिसयविइण्णसायगो एइ । माणुसमिगतहवहं विहाणवाहो करेमाणो ॥ ४२ ॥ ण गणेइ पच्चवायं ण य पडियारं चिराणुवत्तिं वा । सच्छंदं हणइ जिए मञ्चू सीहो व्व हरिणउले ॥ ४३ ॥ बहुरोगफडाभासुरवसणविसाणुगयदीहौढस्स । कत्थ गओ वा चुका कयंतकण्हाऽहिपोयस्स ? ॥४४॥ न वि जुद्धं न पलायं कयंतहत्थिम्मि अग्घइ भयं वा । ण य से दीसइ हत्थो गेण्हइ य घणं अमोक्खाए ॥ ४५ ॥ जह वा लुणाइ“ सस्साइँ कासगो परिणयाइँ कालेण । इय भूयाइँ कयंतो लुणाइ जाया जायाइं ॥ ४६॥ ता मा कुणसु विसायं सुंदर ! एसा अणिच्चया सरिसा । मैं हु मचुदाढलीढं इंदो वि पहू णियत्तेउं ॥ १९ किंचसंपत्थियाण परलोगमेगसत्थेण सत्थियाणं व । जइ णाम कोइ पुरओ वच्चइ तो किं थ सोएण ? ॥२० कीरइ य णाम सोगो मओ य जइ तेण वल्लहो एइ। मरमाणो य धरिजइ, अह ण, तओ किं थ सोगेण ? ॥२१ इय उज्झिऊण सोगं सुंदर ! धम्मम्मि उजमं कुणसु । जेण इमं दुहपउरं लंघसि संसारकंतारं ॥ २२ 10 D°वं च वि०। 20 D विहागंछा। 3A B°ऊणोप्पण्णो। 4 A B साहंजणीए। 50 पणवण(ग्ण)संप। 60 D °देवो व। 7AB °मुदाया। 8A B °णी चेव तयणुमग्गेण समा। 9 c D °रा चेव । 10 A B तयाव। 11 C D गाउण्णो। 120 व य ओं। 13 A B दाणस्स। 14 C D °इ सासाई कासवो। 15 C D न हि । Page #86 -------------------------------------------------------------------------- ________________ पृथ्वीसार-कीर्तिदेवकथानकम् संपेसिओ य अहयं सुगहियणामेण धम्मघोसेण । तुह वयदाणणिमित्तं केवलणाणेण णाऊण ॥ २३ । ता मा कुणसु विलंब, गेण्हसु मुणिसेवियं इमं दिक्खं । सयलदुहाचलचयचूरणग्मि बलसूयणऽत्थं व ॥ २४ इमं च सोऊण संजायचरणपरिणामेण मोयावेऊण जणणि-जणए गहिया तस्स अंतिए दिक्खा । गओ य तेण सह गुरुसमीवे । गहिया य तेण सिक्खा । जाओ य गीयत्थो । णिवेसिओ य गुरुणा णिययपए । सुक्कझाणाणलेण य डेहेऊण घणघायकम्मेंधणं उपाडियं केवलणाणं । विहरंतो य पत्तो इत्थ सो य अहयं ति । ते य दो वि वीरचंद-सूरचंदा वंतरेहिंतो चइऊणोप्पण्णा इत्थेव सिरिउरणयरे । जाव इत्तियं जंपइ भगवं ताव मुच्छावसेण दो वि कुमारया पडिया धरणिवठे। तओ सित्ता चंदणजलेण, वीइया वत्थंचलाइणा, खणंतरेण य जाया सत्था। पुच्छिया य राइणा 'वैच्छा! किमेयं ?' ति । कुमारएहिं भणियं 'ताय ! अइदुरंतं महामोहविलसियं, जओ अम्हाण पडिबोहणत्थं अम्ह चेव संतियं भगवया इमं चरियमाइक्खियं, पञ्चक्खीभूयं च सव्वमम्हाणं जाइस्सरणाओ। अहह परलोयचिंतियदुक्कडकम्मस्स इत्तिओ जाओ। विरसो अम्ह विवागो चिंतिज्जतो वि दुव्विसहो ॥२५ अहवा अम्ह सरिच्छो पाविट्ठो' एत्थ णत्थि को वि जिओ। सव्वण्णुणो वि वयणे जेहिं विगिच्छा कया एवं ॥२६ अह भणइ कित्तिदेवो 'महमोहविभोहिएण ताय! मए । विदुगुंछाए अप्पा कह खेत्तो दुक्खमज्झम्मि?॥२७ णिस्संग-णिम्ममाणं णिरहंकाराण गुणसमिद्धाणं । विदुगुंछाए अहवा कित्तियमेयं फलं ताय!? ॥ २८ जम्हा विदुगुंछाए बहुविहदुक्खाणि घोररूवाणि । अणुहवमाणा जीवा भमंति संसारकंतारे ॥ २९ ता संपाडेसामो संपयं भयवओ तुम्हाणं च जमभिमयं' ति । राइणा भणियं 'जाय ! धम्मपडिवत्तिकरणमेव अम्हाणमभिमयं' । तओ वंदिऊण भयवंतं विण्णत्तं तेहिं 'भगवं! आइससु संपयं जमम्हेहिं कायव्वं'। भगवया वि तज्जोगयं" णाऊण उवइट्ठो तेसिं सावगधम्मो । पडिवण्णो य तेहिं भावसारं । एत्थंतरम्मि य करकमलमउलं उत्तमंगे काऊण विण्णत्तं णरणाहेण 'भयवं ! जाव कुमारे रज्जे अहिसिंचामि ताव तुब्भं पायमूले सव्वसंगपरिच्चारण सफलीकरेस्सामि करिकणसरिसं मणुयत्तणं' । भगवया भणियं 'देवाणुप्पिया ! मा पडिबंध करेज्जासि' । तओ 'इच्छं' ति भणिऊण गओ णरवई णियगेहे । आपुच्छेऊण मंति-सामंताइणो तयणुमएण य कओ पुहइसारस्स रज्जाभिसेओ, कित्तिदेवस्स य* भगवओ पहावेण धम्मसामत्थेण य अवगयरोगस्स जुवरज्जाभिसेओ । अण्णं पि सव्वं रजसुत्थं काऊण महाविभूईए निक्खंतो" राया । पालिऊण य अहाउयं जाव णिकलंकं सामण्णं अंतगडकेवली होऊण गओ सव्वदुक्खविमोक्खं मोक्खं ति। __ इयरे वि जाया पयंडसासणा महारायाणो । तओ तिवग्गसंपायणपराणं रजसुहमणुहवंताणं वच्चए कालो। अन्नया य राईए चरमजामेसु दक्खजागरियं जागरमाणाणं जाया चिंता जहा 'जम्मंतरकयविगिंछाकम्मविवागं दट्टण वि हा ! कहमियाणिं अणेगावायकारए दुग्गइगमणपउणमग्गे आयास-किलेसावासे पमायपरममित्ते असुहज्झवसाणणिबंधणे रज्जे गिद्धिं काऊण ठिया एत्तियं कालं ?, ता संपयं पि भयवओ पायमूले गहेऊण दिक्खं करेमो संजमाणुट्ठाणे उज्जमं' । एयावसरम्मि य ताण परिपागसमयं णाऊण समवसरिओ भगवं संजमसिंहसूरी। तप्पउत्तिवियाणयमुहाओ य णाऊण भगवओ समागमणं हरिसभरणिब्भरा गया भगवओ वंदणत्यं । वंदेऊण य भावसारं उवविठ्ठा तदंतिए । निसुओ य धम्मो । तओ गुरुणो णिययाभिप्पायं णिवेइऊण पविट्ठा 1 D दहिऊण घणघाइकम्मिध। 20 D अहं ति। 3 C D चविऊ। 4 C D वच्छ !। 50 D इयं । 60 परिचिंतियस्स वि, दुक्क। 7 C D°ट्ठो नत्थि एत्थ। 80 दुहसमुइम्मि। 9A B मेत्तं । 10 C D यं आव जाइ ! ध। 11 C D यं गई नाऊण। 12 C D पणचंचलं माणुसत्तणं । 13 C D गेहं, आपुच्छिऊण य मंति। 14 C D वि। 15 C D तो। पालि। 16 A B °क्खं ति। 17 C D परं । 18 0 D अ। 19 0 D°मसूरी। Page #87 -------------------------------------------------------------------------- ________________ ६४ सटीक मूलशुद्धिप्रकरणम् गरे । ठाविऊण णियपुत्ते रज्जम्मि पहाणपरियणेणाणुगम्ममाणा पव्वइया गुरुसैमीवं । संवेगा इसयाओ य काऊण तव -संजमाणुट्टाणेसुं य उज्जमं, पालिऊण य अहाउयं जाव अक्खलियं सामण्णं, कालमासे कालं काऊण उववण्णा सव्वट्टसिद्धे महाविमाणे तेत्तीस सागरोत्रमाऊ देवा । तैंओ चइऊण तम्मि चेत्र विजए रायपुरे नगरे रायपुत्ता होऊण सिद्ध त्ति । 1 [ पृथ्वीसार- कीर्तिदेवयोः कथानकं समाप्तम् । १०. ] * एवं विकित्सा विजुगुप्सा वा सम्यक्त्वं दूषयति, अनर्थनिबन्धना चासौ, अतः परिहार्येति । गतं तृतीयदूषणम् । साम्प्रतं चतुर्थम् । तत्र च ' कुतित्थियाणं पयडा पसंस' त्ति सूत्रावयवः । कुतीर्थिकाः=सौगतादयस्तेषाम् । 'प्रकटा' प्रकाशा प्रभूतजनप्रत्यक्षेति भावः । 'प्रशंसा' स्तुतिस्तद्गुणोत्कीर्तनरूपा । इयं तु प्रच्छन्नापि विधीयमानात्मनः सम्यक्त्वं दूषयति । बहुलोकसमक्षं तु क्रियमाणान्येषामपि मिथ्यात्वस्थिरीकरणेन महादोषकरीत्येतस्यार्थस्य ज्ञापनार्थं प्रकट विशेषणोपादानम् । यत उक्तं निशीथेयह वि तावदिप मिच्छत्तं अपणो सहावेण । जो उववूह साहू अजयाण मज्झम्मि १ ॥ ४७ ॥ किं पुण अत्र च व्यत्ययेनोदाहरणं' सुलसा । सुलसया यथा कुतीर्थिकानां प्रशंसा न कृता, एवमन्येनापि न कार्येति । कथानकं प्राग् भूषणद्वारे कथितमिति । उक्तं चतुर्थं दूषणम् । सम्प्रति पञ्चमम् । तत्र च 'अभिक्खणं संथवणं च तेसिं' ति सूत्रावयवः । 'अभीक्ष्णं' वारंवारम् । 'संस्तवनं ' परिचयकरणम् । 'तेषां' कुतीर्थिकानाम् । कथञ्चिद्राजाभियोगादिना सैकृत्तत्संस्तवकरणेऽपि न तस्य दूषणत्वमिति ज्ञापनार्थमभीक्ष्णग्रहणम् । परमिदमपि महतेऽनर्थायेति यत्नतो वर्ज्यम् । अत्र च कथानकम् — [११. जिनदासकथानकम् ] अत्थित्थ जंबुदीवे भारर्हंखेत्तस्स मज्झखंडम्मि । सुणिविट्ठगामगोट्ठो तडट्ठिओ णीरणाहस्स ॥ १ बहुदुट्ठधट्ठपररट्ठरायनिन्नट्ठकट्टभय हिट्ठो । पत्तट्ठविसिट्ठजणो लट्ठो रट्ठाण सोरट्ठो ॥ २ तत्थ य महाणरिंदो व्व बहुसरणं, सूरपुरिससत्तुकुलं व बहुविहवं, चित्तयम्मं व बहुवण्णयं, दारिद्दकुलं व बहुप, समुद्दो व बहुवाणियं, गंधव्वं व बहुसरं, कुणरिंदो व्व बहुभंडं, पलयकालसमओ व्त्र बहुसूरं, अस्थि उर्जित से लट्ठठियं गिरिणयरं नाम नगरं । तहिं च, विष्णायणवपयत्थो सुपत्त-दीणाइदाणवइयऽत्यो । भावियभावणसत्यो सावयकिरियाऍ सुपत्य ॥ ३ वजय कुस्त्यो अणुवय - सिक्खावयाइणियमत्थो । पालियसिद्धावत्थो जाणियसंसारभावत् ॥ ४ पडओ व्व गुणावासो, अद्दिण्णपमायसत्तुअवगासो । जिणआणाकयवासो परिहरियणियाणया-ऽऽसंसो ॥ ५ कयमिच्छत्तविणासो सिद्धंतरसवणज णियउल्लासो । दुक्खियसत्ताssसासो सुसात्रगो अस्थि जिणदासो ॥ ६ "सो अन्नया कयाइ संजाए दुब्भिक्खे अणिव्वहंतो सत्थेण सह पट्टिओ उज्जेणिं । अंतराले य कर्हिचि पमायजोगओ भोलिओ सत्यस्स । संबलयं पि सत्थेण चैव सह गयं । तओ अण्णं तहाविहं सत्थमलहंतो मिलिओ भिक्खुसत्थस्स । भणिओ य भिक्खूर्हि 'जइ अम्हसंतियं संबलपोहलियं वहेसि तो ते भोयणं 1OD समवे | 2CD | 3 CD तत्तो चचिऊ । 4CD न्धनं । 5 A B ° सुलसया । 6 CD सा, यथा सुलसया कुतीर्थिकप्रशंसा । 7 A B सकृत्सं । 8CD 'हवासस्स । 9 CD दरिद्द | 10 A B बहुपाणियं । इत्थो । 12 CD सोय अ° । 13AB च । 140 D°लयं (य) पोलियं । 11 Page #88 -------------------------------------------------------------------------- ________________ जिनदासकथानकम् पयच्छामो' । तओ कंतारवित्तिछिंडियं चित्ते परिभाविऊण वहिउमाढत्तो । दिति य ते सिणिद्धं मोयगाइभोयणं, जओ एवंविहं चेव ते मुंजंति । उक्तं चे नास्तिकमतानुसारिभिः [ग्रन्थानम् २०००] मृद्वी शय्या प्रातरुत्थाय पेया, भक्तं मध्ये पानकं चाऽपराहे । द्राक्षा खण्डं शर्करा चार्धरात्रे, मोक्षश्चान्ते शाक्यसिंहेन दृष्टः ।। ४८ ॥ तहामणुण्णं भोयणं भोच्चा मणुण्णं सयणासणं । मणुण्णंसि अगारंसि, मणुण्णं झायए मुणी ॥४९॥ अन्नया य तेण सिणिद्धभोयणेण तस्स अजीरमाणेण जाया विसूइया, पाउब्भूया महावेयणा । अडवीए य तहाविहपडियाराभावाओ अच्चंतं पीडेजमाणो 'आगाढं' ति परिकलिय रइयपलियंकासणो भणिउमाढत्तो, अवि यसिरिअरहताण णमो, सिद्धाण णमो, णमो गणहराणं । उवझायाणं च णमो, णमो सया सव्वसाहूणं ॥ ७ अरहंत-सिद्ध-साहू केवलिपरिभासिओ तहा धम्मो । एए हवंतु निययं चत्तारि वि मंगलं मज्झ ॥ ८ एए च्चिय सव्वस्स वि भुवणस्स त उत्तमा अओ चेव । एएसिं चिय सरणं तिविहेणं उवगओ इण्हि ॥ ९ हिंसा-ऽलिय-चोरिक्का-मेहुण्ण-परिग्गहं तहा देहं । पच्चक्खामि य सव्वं तिविहेणाऽऽहारणामं च ॥ १० एवं च णमोक्कारं सुमरंतो अणसणं विहेऊण । चइऊण पूइदेहं सोहम्मे सुरवरो जाओ ॥ ११ अइभासुरे विमाणे अन्तमुहुत्तेण चारुरूवधरो । उट्ठइ सयणेजाओ पुलइंतो दिव्वदेवेड्डि ॥ १२ तो किंकरजयसदं सोऊणं चिंतिउं समाढत्तो । 'किं कयमण्णभवम्मी पत्ता जेणेरिसा रिद्धी ?' ॥ १३ तओ ओहिणाणेण जाव णिरूवइ ताव पेच्छइ करुणापवण्णेहिं भिक्खूहि नियायारं काऊण रत्तचीवरेहिं वेढिऊण एगते परिठवियं णियसरीरं । तओ अहिणवुप्पण्णत्तणेण अव्बत्तत्तणओ ओहिनाणस्स चिंतिउमाढत्तो 'अहो ! अहं भिक्खू आसि, जओ दीसइ रत्तंबरवेढियं मम सरीरयं, ता महापभावं खु एवं बुद्धदरिसणं जप्पभावेणं एरिसो जाओ म्हि, ता करेमि संपयं भिक्खूण भत्ति' ति । संपहारिऊण समागओ उज्जेणिं । वंदिया भिक्खुणो । विहारमज्झट्ठियाण य ललियसयलाभरणविभूसिएणं हत्थेण परिवेसइ देवणिम्मियं मणोहराहारं दिणे दिणे । जाओ बुद्धसासणस्स वण्णवाओ 'अहो ! जयउ बुद्धदरिसणं जस्सेरिसो पहावो' । धणियं मोहाविजंति सावया । इत्थंतरम्मि य अहाविहारेणं विहरमाणो समागओ धम्मघोसाहिहाणो सूरी । तव्वंदणणिमित्तं च गया सावगा । वंदिऊण य साहिओ सव्वो' वुत्तंतो । विण्णत्तं च जहा "तुन्भेहिँ वि नाहेहिं जइ एवं पवयणं जिणिंदाण । ओहामिज्जइ धणियं, ता संपइ कस्स साहेमो ? ॥१४ ता तह करेहि भयवं ! जिणसासणउण्णई जहा होइ । तुब्भे मुत्तूण जओ न एयकजक्खमो अण्णो' ॥१५ तओ सूरीहिं सुओवओगपुब्धयं जाणेऊण तस्सरूवं पेसिओ एगो संघाडगो, भणिओ य-जया भिक्खुणो तुम्हं तेण हत्थेण भत्तं पयच्छावेंति तया तुब्भे तं हत्थं हत्थेण गहिऊण नमोकारं पढित्ता एवं भणेजह 'बुज्झ गुज्झगा ! बुज्झ, मा मुज्झ' । 'इच्छं' ति भणिऊण साहुणो गया बुद्धविहारं । ते वि भिक्खुणो साहुणो इंते दतॄण इड्डीगारवेण सम्मुहं गंतूण भणंति 'एह एह जेण तुब्भं पि देवणिम्मियमाहारं पयच्छामो' । 1C D च तत्समयानुसारिभिः। 20 D मध्ये भक्तं पा। 3A B उवज्झया। 40D वि लोगस्स वि उत्त। 50 D°सरीरयं। 6A B °यं [भिक्खुदर। 7 C D वो वि वुत्तं । 8 A Bप्रतिलेखकाभ्यामस्या गाथायाः पादत्रयं पूर्वस्मात् प्रत्यादर्शानोपलब्धम् , तत्प्रमाणा पतिश्च स्व-स्वपुस्तके रिक्ता मुक्ता। 90D तो। 10 A B एहि एहि । मृ० शु०९ Page #89 -------------------------------------------------------------------------- ________________ सटीकं मूलशुद्धिप्रकरणम् साहुणो वि गया जत्थ सो हत्थो परिवेसइ । भिक्खुवयणेणे जाव साहूणं पि दाउमाढत्तो ताव साहूहिं णियहत्थेण गहेऊण णमोक्कारपढणपुव्वयं भणिओ 'बुज्झ गुज्झगा ! बुज्झ, मा मुज्झ' । तं च सोऊण जाव ओहिणाणेण सम्ममाभोगेइ ताव सम्मं वियाणिऊण णियसरूवं पडिबुद्धो, मिच्छादुक्कडं दाऊण "णिययरूवेण साहुणो वंदेत्ता, 'इच्छामो अणुसहि' ति भणेत्ता, अट्टहासं मोत्तूण, गओ गुरुसमीवं । तओ य मउडविराइयसीसो मणिकुंडलजुयलघट्टगंडयलो । हार-ऽद्धहार-तिसरय-पालंबोत्थइयवच्छयलो ॥१६ वरकडय-तुडियभूसियवेल्लहलोव्विल्लमाणभुयजुयलो । कणयमयमुद्दियप्पहपिंगीकयकोमलंगुलिओ ॥ १७ कलकणिरकिंकिणीजालकलियरयरहियदेवदूसधरो। भूलुलियमउलिमालो पणमेत्ता सूरिपयकमले ॥ १८ करकमलमउलमउलं सिरम्मि रइऊण जंपई तो सो। 'सम्म अणुग्गहीओ भगवं! तुम्भेहिँ अज्जाहं ॥ १९ संसारपारवारे अणोरपारम्मि घोरदुहपउरे । मिच्छत्तमोहियमई निवडतो अन्नहा णिययं ॥ २० इय भणिय गओ जिणमंदिरेसु काऊण तत्थ महिमाओ। भत्तिभरणिब्भरंगो उव्वेल्लभुओ पणच्चेइ ॥ २१ जंपइ य लोयपुरओ 'एसो जिणइंददेसिओ धम्मो । संसारोत्तरणसहो अवंझबीयं सिवतरुस्स ॥ २२ ता भो ! करेह जत्तं, इत्थेव य, किं व बहुपलत्तेण ?' । तत्तो बहुलोगेहि पडिवण्णं जिणमयं तइया ।। २३ एवं च वण्णवायं काऊणं सासणस्स सो तियसो । उप्पइय णहयलेणं पत्तो तियसालयं झत्ति ॥ २४ तम्हा आईओ च्चिय ण कायव्वो परपासंडसंथवो इति । [जिनदासकथानकं समाप्तम् । ११] गतं पञ्चमं दूषणम् । एतानि च दर्शनं दूषयन्ति। यत आह 'दूसंति सम्मत्तमिमे हु दोस' त्ति सूत्रावयवः। 'दूषयन्ति' मलिनीकुर्वन्ति सम्यक्त्वम् । एते' पूर्वोक्ताः । 'हुः' पूरणे । 'दोषाः' दूषणानीति वृत्तार्थः ॥ ९॥ उक्तं मूलद्वारवृत्ते दूषणद्वारम् । सम्प्रति लिङ्गद्वारोपदर्शनार्थं वृत्तमाह सुहावहा कम्मखएण खंती, संवेग णिव्वेय तहाऽणुकंपा । अत्थित्तभावेण समं जिणिंदा, सम्मत्तलिंगाइमुदाहरंति ॥ १० ॥ 'सुहावहा कम्मखएण खंति' त्ति 'सुखावहा' शर्मोत्पादिका, 'कर्मक्षयेण' तदावरणविनाशेन, 'क्षान्तिः' उपशमरूपा, सम्यक्त्वलिङ्गं भवति । उक्तं चपयईए णाऊणं कम्माणं वा विवागमसुहं ति । अवरद्धे विण कुप्पइ उवसमओ सव्वकालं पि॥५०॥ 'प्रकृत्या' सम्यक्त्वाणुवेदकजीवखभावेन । 'कर्मणां' कषायनिबन्धनानाम् । अशुभविपाकं यथा-कषायाविष्टोऽन्तर्मुहूर्तेन यत् कर्म बनाति तदनेकाभिः सागरोपमकोटीकोटीभिर्दुःखेन वेदयतीत्येवं ज्ञात्वा । अत्र च सुखावहत्वविशेषणं क्षान्तेनिःशेषगुणरत्नाधारत्वोपलक्षणार्थमुक्तम् । उक्तं चशान्तिरेव महादानं क्षान्तिरेव महातपः । शान्तिरेव महाज्ञानं क्षान्तिरेव महादमः ॥५१॥ क्षान्तिरेव महाशीलं क्षान्तिरेव महाकुलम् । क्षान्तिरेव महावीय क्षान्तिरेव पराक्रमः ॥५२॥ क्षान्तिरेव च सन्तोषः शान्तिरिन्द्रियनिग्रहः । शान्तिरेव महाशौचं क्षान्तिरेव महादया ॥ ५३ ।। क्षान्तिरेव महारूपं क्षान्तिरेव महाबलम् । शान्तिरेव महैश्वर्यं धैर्य क्षान्तिरुदाहृता ॥ ५४॥ 10 D °ण य जाव। 2 A B °णमाभो । 3 C D नियरू। 4 C D गेणं। 5 C D ति ॥ २४ ॥ ता केत्तिया एवंविहा सूरिणो भविस्संति जे एवं पडिबोहिस्संति । तम्हा आईओ। 6 सप्तमवृत्ते। 71 गाणि मुदा । 80 D°गुणाधार। Page #90 -------------------------------------------------------------------------- ________________ सम्यक्त्वस्य लिङ्गानि श्रद्धानानि च ६७ क्षान्तिरेव परं ब्रह्म सत्यं क्षान्तिः प्रकीर्तिता । क्षान्तिरेव परा मुक्तिः क्षान्तिः सर्वार्थसाधिका ॥ ५५ ॥ क्षान्तिरेव जगद्वन्द्या क्षान्तिरेव जगद्धिता । क्षान्तिरेव जगज्ज्येष्ठा क्षान्तिः कल्याणदायिका ॥ ५६ ॥ क्षान्तिरेव जगत्पूज्या क्षान्तिः परममङ्गलम् । क्षान्तिरेवौषधं चारु सर्वव्याधिनिबर्हणम् ॥ ५७ ॥ क्षान्तिरेवारिनिर्णाशं चतुरङ्गं महाबलम् । किं चात्र बहुनोक्तेन सर्व क्षान्तौ प्रतिष्ठितम् ॥ ५८ ॥ इति प्रथमं लिङ्गम् । 'संवेग 'त्ति 'संवेग : ' मोक्षाभिलाषः । उक्तं च र- विबुहेसरसोक्खं दुक्खं विय भावओ उ मण्णंतो । संवेगओ ण मोक्खं मोत्तूणं किंचि पत्थेइ ॥ ५९ ॥ ( धर्म० गा० ८०९) इति 'द्वितीयं लिङ्गम् । 'निव्वेय'त्ति 'निर्वेद : ' संसारोद्वेगः । उक्तं च णारय- तिरिय-परा-मरभवेसु णिव्वेयओ वसइ दुक्खं । aarपरलो मग्गो ममत्तविसवेगरहिओ वि ॥ ६० ॥ ( धर्म० गा० ८१० ) कथम्भूतः सन् दुःखं वसति ? 'अकृतपरलोकमार्ग' अनासेवितसदनुष्ठान इत्यर्थः । ‘ममत्वविषवेगरहितोऽपि' प्रकृत्या निर्ममत्व एव विदिततत्त्वत्वाद् । इति तृतीयं लिङ्गम् । 'अणुकंप'त्ति, 'अनुकम्पा' दुःखितप्राणिदया । उक्तं च दण पाणिणिवहं भीमे भवसागरम्मि दुक्खत्तं । अविसेसओऽणुकंपं दुहा वि सामत्थओ कुणइ ।। ६१ ।। ( धर्म० गा० ८११ ) ‘अविशेषतः' आत्मीयेतरविचाराभावेन । 'द्विधापि' द्रव्यतो भावतश्च द्रव्यतः प्राशुकपिण्डादिदानेन, भावतः सद्धर्मयोजनया । इति चतुर्थं लिङ्गम् । 'अत्थित्तभावेणं'ति, 'अस्तित्वभावेन' जीवादिपदार्थविद्यमानतापरिणामेन । उक्तं च Hors तमेव सचं णिस्संकं जं जिणेहिं पण्णत्तं । सुहपरिणाम सव्वं कंखाइविसोत्तियारहिओ ॥ ६२ ॥ ( धर्म० गा० ८१२ ) 'समं'ति सह । इति पञ्चमं लिङ्गम् । 'जिणिंद'त्ति, 'जिनेन्द्राः' तीर्थकृतः । ' सम्मत्तलिंगाणि'त्ति, 'सम्यक्त्वलिङ्गानि' सम्यग्दर्शन चिह्नानि । 'उदाहरंति' त्ति, 'उदाहरन्ति' कथयन्तीति वृत्तार्थः ॥ १० ॥ उक्तं मूलद्वारवृत्ते लिङ्गद्वारम् । साम्प्रतं श्रद्धानंद्वारप्रतिपादनाय वृत्तमाहजीवाइवत्थू परमत्थसंथवो, सुदिट्ठभावाण जईण सेवणा । दूरेण वावण्ण-कुदिट्टिवज्जणा, चउव्विहं सद्दहणं इमं भवे ॥ ११ ॥ 'जीवा इवत्थू परमत्थसंथवो 'त्ति जीवनात् प्राणधारणाज्जीयाः पृथिव्यपू - तेजो - वायु-वनस्पति-द्वि-त्रि- चतुः-पश्चेन्द्रिया-ऽनिन्द्रियभेदाद् दशधा, ते आदिर्येषामजीव - पुण्य-पापा-ऽऽश्रव-संवर निर्जरा-बन्ध-मोक्षाणां तानि जीवादीनि तानि च तानि वस्तूनि = पदार्था जीवादिवस्तूनि । तेषां परमार्थेन = वस्तुवृत्त्या, संस्तवः = परिचयः, परमार्थ संस्तवः = तत्त्व परिज्ञानम् । तेन च सम्यक्त्वं श्रद्धीयते । यतः - परमत्थेणं जीवाइवत्थुतत्तत्थवित्थरविहन्नू । जो तम्मि सदहेज जीवो नियमेण सम्मत्तं ॥ ६३ ॥ अतस्तच्छ्रद्धानं भण्यते । अत्र च कौतुकादिना मिथ्यादृष्टयोऽपि जीवादिवस्तुपरिचयं कुर्वन्ति तन्निराकरणार्थं परमार्थविशेषणोपादानम् । इत्याद्यं श्रद्धानं । 1 A B प्रथमलि° । 2 A B द्वितीयलि° । 3 सप्तमवृत्ते । 40D 'नप्रति । 5 A B सेबणं । Page #91 -------------------------------------------------------------------------- ________________ सटीक मूलशुद्धिप्रकरणम् 'सुदिभावाण जईण सेवैण' त्ति सुष्ठु - अतिशयेन यथावद्वृत्त्या, दृष्टाः = अवलोकिताः, भावाः = पदार्था यैस्ते, तथा यतयः = साधवः, तेषाम् । 'सेवा' पर्युपासना । सा श्रद्धानं भवति, यतस्तयापि सम्यक्त्वं श्रद्धीयत इति । अत्र च सम्यगविज्ञातपदार्थयतिनिषेधार्थं सुदृष्टभावविशेषणम्, यस्मादगीतार्थयतिपर्युपासनातो न केवलं सम्यग्दर्शनं न श्रद्धीयते किन्तु तद्देशनाश्रवणत उभयोरप्यनर्थः । यत उक्तम् किं एत्तो कट्टरं मूढो अणहिगयधम्मसन्भावो । अण्णं कुदेसणाए कट्टतरागम्मि पाडेइ ॥ ६४ ॥ ( पञ्चव० गा० १६०३ ) ६८ तैथा यद्भाषितं मुनीन्द्रैः पापं खलु देशनापरस्थाने । उन्मार्गनयनमेतद् भवगहने दारुणविपाकम् ॥ ६५ ॥ किञ्चाऽगीतार्थस्य देशनैव न युक्ता । उक्तं च सावज - Sणवजाणं वयणाणं जो ण याणइ विसेसं । इति द्वितीयं श्रद्धानम् । वोतुं पि तस्स ण खमं, किमंग उण देसणं काउं १ ।। ६६ ।। भवसय सहस्स महणो विबोहगो भवियपुंडरीयाणं धम्मो जिणपण्णत्तो पकप्पजइणा कहेयव्वो ॥ ६७ ॥ 'दूरेणं'ति, 'दूरेण' अतिविप्रकृष्टतया । 'वावण्ण-कुदिट्ठिर्वजण 'त्ति व्यापन्न - कुदृष्टिवर्जना । दृष्टिशब्दस्योभयत्र सम्बन्धाद् व्यापन्ना=विनष्टा दृष्टिः- दर्शनं येषां ते तथा निह्रवादयः । कुत्सिता स्वच्छन्दानुरूपप्ररूपणया दृष्टिर्येषां ते तथा, यथाच्छन्दादयः ! तयोर्वर्जना तद्वर्जना सम्यक्त्वश्रद्धानाय भवतीति तच्छ्रद्धानमुच्यते, यस्मात् तद्वर्जना यतीनामपि दूराद्दूरतरेणोक्ता किं पुनः श्रावकाणाम् ? इति । उक्तं चवावण्णदिट्ठीहिं ण चैव संगो, जुत्तो जओ तव्वयणाणि सोउं । जाति तत्थेव दढाणुरागा, सीसा जहा णिण्हर्वगाइयाणं ॥ ६८ ॥ तथा इत्तोच्चय सिवस्तयम्मि तुडिवसमुवागओ साहू | सिंधम्मका कुus विघायं सइ बलम्मि ॥ ६९ ॥ हरा ठवे कण्णे तस्वणा मिच्छमेह साहू वि । अबलो किं पुण सड्डो धम्मा-धम्माण अणभिण्णो ? ॥ ७० ॥ इति तृतीय- चतुर्थश्रद्धाने । ' चउव्विहं 'ति, 'चतुर्विधं' चतुःप्रकारम् । 'सदहणं 'ति श्रद्धानम् । 'इमं 'ति एतत् । ' भवेत्ति भवतीति वृत्तार्थः ॥ ११ ॥ व्याख्यातं मूलद्वारवृत्ते श्रद्धानद्वारम् । साम्प्रतं छिण्डिकाद्वारं व्याख्यानयन् वृत्तमाहरायाभियोगो य गणाभियोगो, बलाभियोगो य सुराभियोगो । कतारवित्ती गुरुणिग्गहो य, छच्छिंडियाओ जिणसासणम्मि ॥ १२ ॥ 'रायाभियोगो य' त्ति राज्ञः = नृपतेरभियोगः - पारवश्यताऽऽज्ञेत्यभिप्रायः । तेन चाऽकल्प्यमपि समाचरन्नातिचरति सम्यग्दर्शनम्, तस्य छिण्डिकात्वेन मुत्कलत्वाद् । अत्र च कार्तिकश्रेष्ठयुदाहरणम् । तत्सम्प्रदायश्चायम्— 4 AB वज्जणं ति । 5cp 1 A B सेवणं ति । 2 A B प्रत्योः ' तथा ' इति न वर्तते । 3CD जाणइ । जुत्तो, संगो ज° । 60 D°वजाइयाणं । 7 A B श्रद्दधानम् । 8 सप्तमवृत्ते । Page #92 -------------------------------------------------------------------------- ________________ कार्तिकश्रेष्ठिकथानकम् [१२. कार्तिकश्रेष्ठिकथानकम् ] अस्थि इह जंबुदीवे भारहखेत्तस्स मज्झयारम्मि । कुरुजणवयम्मि रम्मं वरणयरं हत्थिणायपुरं ॥ १ तत्थ य राया णिययप्पयावअकंतदरियणरणाहो । जियसत्तू णामेणं समत्थगुणरयणसरिणाहो ॥ २ अण्णो वि सुप्पसिद्धो सेट्ठी णामेण कत्तिओ अत्थि । नेगमसहस्ससामी जीवा-ऽजीवाइतत्तविऊ ॥ ३ चालेजइ तियसेहिँ वि जो ण वि जिणसासणाओ थिरचित्तो। संवेगभावियप्पा, किं बहुणा ? अभयसारिच्छो ॥४ बीओ वि तत्थ सेट्ठी पुन्वोइयगुणजुओ महासत्तो । णामेण गंगदत्तो रिद्धीए धणयसारिच्छो ॥ ५ अह अन्नया कयाई वरकेवलणाणकिरणजालेण । उज्जोइयभुवणयलो मुणिसुव्वयसामितित्थयरो ॥ ६ गामा-ऽऽगर-णगराइसु विहरंतो समणसंघपरिकिण्णो । तियसिंदपणयचलणो संपत्तो हत्थिणायउरे ॥ ७ देवहिँ समोसरणे रइए उवविसइ जाव जिणइंदो । तियसा-ऽसुर-नर-तिरिएहिँ पूरियं ता समोसरणं ॥ ८ भगवं पि तओ धम्मं कहेइ णवजलयसरिसणिग्घोसो। सोऊण तयं बहवे पडिबुद्धा पाणिणो भव्वा ॥ ९ इत्थंतरम्मि सो गंगदत्तसेट्ठी भवण्णवोव्विग्गो । वंदेत्तु जिणं विण्णवइ पयडरोमंचकंचुइगो ॥ १० 'भगवं ! जा पढमसुयं ठावेमि गिहम्मि ताव पव्वजं । गिण्हामि तुम्ह चलणाण अंतिए मोक्खसोक्खत्थी' ॥११ 'मा काहिसि पडिबंध' भणियम्मि जिणेण, तो गिहे गंतुं । ठाविय सुयं कुटुंबे सिबियारूढो विभूईए ॥ १२ गंतु जिणपयमूले पव्वजं गेण्डिऊण णिरवेक्खो । णिययतणुम्मि महप्पा काऊणोग्गं तवच्चरणं ॥ १३ णिड्डधायकम्मो उप्पाडियविमलकेवलण्णाणो । मोत्तूण देहकवयं संपत्तो सासयं ठाणं ॥ १४ एत्तो य तत्थ णयरे णाणाविहतवविसेसखवियंगो। परिवायगकिरियाए उज्जुत्तो सत्थणिम्माओ ॥ १५ लोएण महिजतो एगो परिवायगो समणुपत्तो । अइगव्वमुव्वहंतो मासंमासेण खवयंतो ॥ १६ तं सव्वं पि य णयरं जायं तब्भत्तयं, तओ तं तु । पुरमज्झेणं इन्तं पाएणऽब्भुट्ठए लोओ ॥ १७ णवरं कत्तियसेट्ठी णिम्मलसम्मत्तरयणसंजुत्तो । जिणसासणाणुरत्तो अब्भुट्ठइ णेय तं एगो ॥ १८ एवं च 'णिएऊणं ईसाबसपवणदीविएणं तु । कोवाणलेण सययं अच्चत्थं दज्झए एसो ॥ १९ अह अन्नया णरेंदो तग्गुणगणरायरंजिओ अहियं । विण्णवइ पार्यपडिओ ‘भगवं ! पारेह मह गेहे' ॥ २० पडिवज्जइ ण य एसो, राया वि य विष्णवेइ पुणरुत्तं । जाव तओ तेण णिवो भणिओ ईसीवसगएण ॥ २१ 'जइ परिवेसइ कत्तियसेट्ठी पारेमि तो तुह गिह म्मि' । भत्तिवसणिब्भरेणं पडिवण्णं तं णिवेणावि ॥ २२ तत्तो कत्तियगेहे राया सयमेव जाइ सहस त्ति । सेट्ठी वि पहुं दह्र अब्भुट्ठाणाइपडिवत्तिं ॥ २३ । काउं जोडियहत्थो विण्णवई 'सामि ! किंकरजणे वि । अइसंभमकरणमिणं किं कारणमाइसह तुरियं' ॥ २४ राया वि करे घेत्तुं पभणइ 'मह संतियं इमं वयणं । कायवमेव एगं गेहम्मि समागयेस्स तए ॥ २५ पारेतस्स भगवओ भगवस्स उ मह गिहम्मि तुमए वि । नियहत्थेणं सुंदर ! परिवेसेयव्वमवियारं' ॥ २६ सेट्ठी वि आह 'एवं ण कप्पए मज्झ, किंतु तुह वासे । जेण वसेजइ कायव्वमेव एवं मए तेण' ॥ २७ परितुट्ठो णियगेहे गओ णिवो जाव पारणदिणम्मि । हक्कारिओ य सेट्ठी परिवेसइ चेत्तमड्डाए ॥ २८ परिवायगो वि सेट्ठी तजंतो अंगुलीए भुंजेइ । सेट्ठी वि तओ चितइ अच्चंतं दूमिओ चित्ते ॥ २९ 'धण्णो कयउण्णो सो मुणिसुव्वयसामिणो समीवम्मि । तइय च्चिय पव्वइओ जो सेट्ठी गंगदत्तो त्ति ॥ ३० जइ तइय च्चिय अहयं पि पव्वयंतो जिणिंदपयमूले । परतित्थियपरिवेसणमाईयविडंबणं एवं ॥ ३१ न लहंतो' इय चिंतापरस्स भोत्तूण सो णिवगिहाओ । नीसरइ हट्ठतुट्ठो परिवाओ विहियसम्माणो ॥ ३२ - 1A B भणिऊण जि । 20 D°घाइक। 30D वि। 40 D°त्तसत्तसंजु। 5A B णिवेऊणं। 60 D°ण एसो अ। 70 D°ए सययं । 8A B ओ सययं । 90 D°यवडि। 10 A Bईसाइवसगेण । 11 C D °सपरवसेणं । 12A B °यम्मित। 13 CD °स्स भए (य भोगवस्स भगवओ मह ।। Page #93 -------------------------------------------------------------------------- ________________ सटीक मूलशुद्धिप्रकरणम् 1 सेट्ठी विगि गंतुं जेसुयं ठाविडं णियपयम्मि । पभणइ वणियसहस्सं जह 'अहयं पव्वइस्सामि ॥ ३३ तुम्भे 'किं च करेस्सह ?' इय भणिया ते तओ पडिभणंति । 'तुब्भे अणुपव्यामो किमण्णमालंबणं अम्हं ?' ॥ ३४ 'जइ एवं णिउत्तेणिययकुडुंबे ठाविउं सिग्धं । पउणा होह य' इत्थंतरम्मि एगेण पुरिसेणं ॥ ३५ वद्धाविओ य सेट्ठी जह 'भगवं सुर - णरिंदणयचलणो । मुणिसुव्वओ जिणिंदो समोसढो इत्थ णयरम्मि' || ३६ तो हरिसपुलइयंग सेट्ठी तं भणइ नेगमसहस्सं । 'भो' ! पुण्णपभावेणं अज्जम्ह मणोरहा पुण्णा' || ३७ तो सयलं सामगिंग काऊणं जिणवरिंदपासम्म | नेगमसहस्ससहिओ पव्वइओ कत्तिओ सेट्टी ॥ ३८ काऊण तत्रमुयारं संपत्ते मरणदेसकालम्मि । अणुनविय जिणं अणसणविहिणा देहं चएऊण || ३९ पढमम्मि देवलोगे सोहम्मवर्डिस विमाणम्मि । बत्तीसविमाणाऽऽवासलक्खसामी समुप्पण्णो ॥ ४० एगsaयारो सक्को, तत्तो चविऊण सिज्झिही इत्थ । परित्रायगो वि मरिउं जाओ अइरावण हत्थी ॥ ४१ तस्सेव वाणत्ताएँ अवहिणा तो इमं मुणेऊण । दो रूवाएँ विउव्वर इंदो वि करेइ दो रूवे ॥ ४२ एवं दूमियचित्तो जत्तियरूवाणि सो विउब्वेइ । इंदा वि तत्तिया होंति, जाव एवं पि गवि ठाइ ॥ ४३ हरिणा विवज्जेण ताडिओ सो तओ सभावत्थो । अभियोगियकम्मेणं सम्मं वहिउं समाढत्तो ॥ ४४ [ कार्तिकश्रेष्टिकथानकं समाप्तम् । १२] ७० * साम्प्रतं द्वितीयछिण्डिका । तत्र च 'गणाभिओगो'त्ति सूत्रावयवः । गण: = मल्लादीनां समुदायस्तस्याऽभियोगः=पारवश्यता । तेन कदाचित् किश्चिदकल्प्यमपि कुर्वन् नातिचरति सम्यग्दर्शनमित्येवमग्रेतन पदेष्वपि व्याख्येयम् । तत्र च कथानकम्- [१३. रंगायणमल्लकथानकम् ] अत्थि इह भरहवासे सविलासं णाम पुरवरं रम्मं । तं परिवालइ राया सुरिंददत्तो विगयसत्तू ॥ १ तस्सऽत्थि महादेवी ववई णाम दसदिसिपयासा । इत्तो र्यं तत्थ नगरे वसंति बहवे पवरमल्ला ॥ २ विण्णाण-णाण-बल-दप्पगव्विया करणदच्छया कलिया । जुद्ध - णिजुद्धपहाणा अणेगरजेसु लद्धजया ॥ ३ व्यगुणतो ताण समत्थाण सेहरो अस्थि । तोसियबहुणरणाहो मल्लो रंगायणो णाम ॥ ४ अह अण्णा कयाई कमेण विहरंतया तहिं पत्ता । बहुसीसगणसमग्गा सूरी णामेण धम्म हा ॥ ५ ताणं च वंदणत्थं विणिग्गया णरवरिंदमाईया । नीसेसपुरजणा, मयहरो य अह णिग्गओ तुरियं ॥ ६ उट्ठा सट्टाणे सूरिं मिऊण सुद्धभूमीए । सूरी वि कहइ ताणं जिणिंद पहुदेसियं धम्मं ॥ ७ 'मिच्छत्तणीरपुरे कसायपायाल कलसगंभीरे । कुग्गाहजलयरगणे मोहावत्ते महाभीमे ॥ ८ बहुविहरोगतरंगे आवयकल्लोलमालियाकलिए । मयणग्गिवाडविले संसारमहासमुद्दम्मि ॥ ९ निवडंतयाण नित्थारणम्मि जाणं व एस जिणधम्मो । ता तत्थेव पयत्तं सिवसुहफलए सया कुणह ॥ १० इय सूरिवयणमायण्णिऊण बुद्धा तहिं बहू सत्ता । पव्वज्जमन्भुवगया, अवरे सुस्सावगा जाया ॥ ११ रंगायो वि घेत्तुं पंचाणुव्वयसमण्णियमुयारं । पवरोवासयत्रम्मं परिसाऍ समं गिहं पत्तो ॥ १२ पुण्णम्मि मासकप्पे सूरी अण्णत्थ विहरिउं पत्तो । रण्णा चामुंडाए महई जत्ता समादत्ता ॥ १३ रण्णा तत्थाऽऽणत्ता ते मल्ला तेहि सेहरो भणिओ । 'संवहसु लहुं जेणं वच्चामो' तेण पडिभणियं ॥ १४ 'भो भो ! वच्चह तुम्मे अहयं पुण अज्ज णागमिस्सामि' । तब्भावं णाऊणं पडिभणिओ तेहि तो एसो ॥ १५ 1 C D किं ववसिस्सह । 2 A B तो । 3 A B अणुन्नवियजिणंअ ( णम ) णसणं । 4 CD रुवाणि । 5 A B वि । 6OD या । Page #94 -------------------------------------------------------------------------- ________________ रंगायणमल्ल-जिनदेव-कुलपुत्रककथानकानि 'जइ णाऽऽगच्छह तुन्भे अम्हे वि हु णिच्छएण णो जामो' । णाउं गणाभिओगं इच्छावियलो वि सो चलिओ ॥१६ पत्तो तहिं, तओ णच्चिओ य, तुट्ठो य णरवई धणियं । पभणइ रे रंगायण ! मग्गसु जं तुज्झ पडिहाइ' ॥ १७ तुट्टेण तेण भणियं 'जइ एवं तो ण अण्णतित्थेसु । एवमहं जाजीवं पुहईसर ! आणवेयव्वो' ॥ १८ ।। 'एवं' ति णिवेण तओ पडिवण्णे 'मह पसाय' ई वोत्तुं । पत्तो णियगे गेहे अकलंकं पालिउं धम्मं ॥ १९ जीयंते संपत्ते अणसणविहिणा समाहिणा मरिउं । जाओ एगवयारो पढमे कप्पे महातियसो ॥ २० [रंगायणमल्लकथानकं समाप्तम् । १३.] सम्प्रति बलाभियोगछिण्डिका । तत्रं च 'बलाभियोगो'त्ति सूत्रावयवः । 'बल'त्ति बलात्कारेण बलवता केनचित् किञ्चित् कार्यमाणोऽपि नातिचरति दर्शनम् । अत्र कथानकम् [१४. जिनदेवकथानकम् ] ___ अस्थि इहेव जंबुद्दीवे दीवे भारहे वासे संखवद्धणो णाम गामो । तत्थ य सावयकुलसमुन्भूओ जीवा-ऽजीवाइपयत्थवित्थरवियक्खणो सामाइयाइकिरियाणुट्ठाणणिरओ मेरु व्व णिच्चलसम्मत्तो जिणदेवो णाम सावगो, ण य कयाइ कस्स वि उबरोहेणावि धम्मविरुद्धमायरइ । सो य अन्नया कयाइ पट्टिओ गामंतरं । अंतराले य मिलिओ महामिच्छद्दिट्ठिणो णियसालयस्स महेसरदत्तस्स । कया समालिंगणदाणाइया उचियपडिवत्ती। पुच्छिओ य तेण जिणदेवो 'भाउय! कत्थ तुमं पत्थिओ । तेण भणियं 'धूणियणत्थं वसंतपुरणंगरं' । इयरेण जंपियं 'जइ एवं ता पयट्टेसु, जओ अहं पि तत्थेव पओयणंतरेण गमेस्सामि'। तो पयट्टा दोणि वि । गच्छंतीणं कहिंचि जाओ धम्मवियारो । तओ जिणवयणपरिकम्मियमइणा णिरुत्तरीकओ अणेण महेसरदत्तो, पउट्ठो तस्सेसो । गच्छंतेहि य दिटुं महाणइतडट्टियं एगं लोइयं देवउलं । तं च दट्टणं जंपियं महेसरदत्तेण जहा 'एयं संयंभाययणं परमतित्थं, ता वंदामो एत्य देवं, करेमो परमपवित्तमत्ताणयं' ति। जिणदेवेण भणियं 'अहं अच्चंतं परिस्संतो ता इत्थेव लुइतीरे वीसमेस्सामि' । तओ विण्णायतयभिप्पायनिच्छएणं महाबल-परक्कमेण भजामि एयस्स मरट्ट' इति बाहासु संगहेऊण णीओ तत्थ । धरिऊण य कियाँडियाए देवस्स परतित्थियाणं च पाडिओ पाएसु । जिणदेवो वि 'धिरत्थु संसारवासस्स जत्थेरिसाओ विडंबणाओ पावेजंति, ता पडिणियत्तो गिण्हेस्सामि पव्वज्ज' ति भावेमाणो वसंतपुराओ घेत्तूण णियदुहियं गओ णियगेहं । ठावेऊण जेट्टपुत्तं कुडुंबे सुगुरुसमीवे पव्वइओ। पालिऊणं य णिक्कलंकं सामण्णं मरिऊणोववण्णो सव्वट्ठसिद्धे महाविमाणे । तओ चुओ खिइपइट्ठिए रायउत्तो होऊण सिज्झिस्सइ त्ति । [जिनदेवकथानकं समाप्तम् । १४.] उपनयः सर्वत्र स्वबुद्ध्या वक्तव्यः । इदानीं देवाभिओगछिण्डिका । तत्र 'सुराभिओगो'त्ति सूत्रम् । सुरः देवता तदभियोगाद् नातिचरति दर्शनम् । अत्र च कथानकम् [१५. कुलपुत्रककथानकम् ] अस्थि एगत्थ गामे एगो कुलपुत्तगो । सो य अन्नया कयाई साहुसंसग्गीए जाओ सावगो । तओ तेण पुव्वपरिचियदेवयाणे परिचत्तं पूयणाइयं, करेइ भत्तिं देव-गुरूणं । अवि य 1 इति। 2A B पालिय। 30D जाओ पढमे कप्पे, एगवयारो महा। 4 0 D°त्र बला। 50 Dकस्सह । 60 D यासमाणयणत्थं । 7 0D °नयरे। 8 C D तो। 90 D तओ पर्य। 10 C D ताण य क । 11 A Bणपरिक। 12 00°हानईत। 13 0 D नईती। 14 C D भंजेमि। 150 D मरहूँ ति। 16 CD कियाणयाए। 17 0 0 °ण निक। 18 0 0 कयाइ । Page #95 -------------------------------------------------------------------------- ________________ ७२ सटीक मूलशुद्धिप्रकरणम् काऊण महापूयं वंदइ तिक्कालियं जिणवरिंदे । ताण बलि-ण्हवण-जत्ता-महूसवे कुणइ अणुदियहं ॥ १ भत्तिभरणिभरोब्भिज्जमाणरोमंचकंचुयसणाहो । पप्फुल्लवयणकमलो आणंदपवाहपुन्नत्थो ॥ २ 'धन्नो कयउन्नो हं' एवंविहभावणाएँ जिणमुणिणो । पइदियहं पडिलाभइ तह चेव य पज्जुवासेइ ॥ ३ एवंविहं च तं दट्टण एगा पुव्वपरिचियदेवया पओसमावण्णा मग्गइ पुणो पुव्वपवत्तं पूओवयारं । ण य सो तीए उत्तरं पि पइच्छइ । तओ तीए भणियं 'जाणिहिसि जइ ण पडिवजिहिसि मम वयणं ?' । तेण भणियं 'कडपूयणे ! को तुज्झ 'बीहेइ ?' । तओ तीए अहिययरपउठाए गावीहिं समं गओ समाणो सगावीओ चेव अवहरिओ से पुत्तो । तेण वि सव्वायरेण गवेसिओ ण य दिट्ठो । तओ आउलीहूओ एसो । एत्यंतरम्मि य तीए देवयाए आवेसिया एगा वुड्डणारी, उज्वेल्लियमंगं, कंपाविया सिरोहरा, विहुणिया करयला, आहयं भूमिवटुं, पयत्ता जंपिउं'एत्तियमित्तेणं चिय किं भद्द ! समाउलो तुम जाओ? । अण्णं पि पेच्छ जमहं करेमि तुह दारुणं दुक्खं ॥४ जेणऽदृदुहवसट्टो जीवियववरोवणं अकालम्मि । पाविसि, इय णाऊणं मह पूयं कुणसु अवियप्पं ॥५ पभणइ तओ य सड्ढो 'जं रोयइ तुज्झ किं पि अन्नं पि । तं कुणसु, तह वि अहयं ण तुज्झ पूर्व करेस्सामि' ॥६ णाऊण णिच्छयं सावगस्स जंपेइ देवया एवं । 'तह वि हु पत्तियखंडं पि देसु मा कुणसु निब्बंधं ॥ ७ तो देवयाभियोगं कलिऊणं सावगो इमं भणइ । 'जइ एवं तो जिणवरपडिमा हेट्टम्मैि ठायव्वं ॥ ८ जिणपूयणं कुणंतो तुह वि खिविस्सामि पत्तियाखंड' । तं पडिवज्जइ तो सा आणइ पुत्तं सगावीयं ॥ ९ एवं तु णिक्कलंकं सम्मत्तं पालिऊण एसो वि । जीयस्संते पत्ते संपत्तो देवलोगम्मि ॥ १०॥ [कुलपुत्रककथानकं समाप्तम् । १५.] अधुना पञ्चमछिण्डिका । तत्र 'कतारवित्ति' त्ति सूत्रम् । कान्तारं छिन्नीपाताटवीप्रभृति, तत्र वृत्तिः= वर्तनं निर्वाहस्तयाप्यकल्प्यमपि समाचरन् नातिचरति सम्यक्त्वम् । अत्र च सुराष्ट्राश्रावककथानकम् । तच्च प्रोग्दूषणद्वारे प्रतिपादितमिति । इदानीं षष्ठछिण्डिका । तत्र 'गुरुणिग्गहो यत्ति सूत्रम् । गुरवः मातृ-पितृप्रभृतयः । यत उक्तम्माता पिता कलाचार्य एतेषां ज्ञातयस्तथा । वृद्धा धर्मोपदेष्टारो गुरुवर्गः सतां मतः ॥ ७१ ॥ तेषां निग्रहः निश्चयः 'एतदेवमेव कर्तव्यम्' इत्येवंरूपः, तेनाप्यकल्पनीयमपि कुर्वन् न विराधयति सम्यग्दर्शनम् । अत्र च कथानकम् .[१६. देवानन्दकथानकम् ] अत्थि इहेव जंबुद्दीवे दीवे भारहे वासे वच्छाजणवयालंकारभूया कोसंबी णाम णगरी। तत्थ य महाधणवई धणदत्तो णाम सेट्ठी। तस्स य रूवाइगुणगणालंकिया जीवा-ऽजीवाइपयत्थवित्थरवियक्खणा जिणसाहुपयपंकयमहुयरी अत्थि देवई णाम कण्णगा । सा य घरोवरि कंडुगलीलाए ललमाणी दिट्ठा पाडलीउत्तपुरागयभिक्खुभत्तसिरिदत्तसेट्ठिसुएण देवाणंदेणं । तं च दट्टण विसमसरसरपसरनिवायविहुरिजमाणमाणसेणं चिंतियमणेणं 'अहो ! रूवाइसओ, अहो ! कलाकोसल्लपगरिसो, ता वरावेमि एय'ति । पेसिया णियपहाणपुरिसा तीए वरणत्थं । 'अण्णधम्मिओ' त्ति काऊण ण दिण्णा पिउणा । तओ तीए लोभेण संजाओ कवड 10 D बीहइ। 20 D °उ, अवि य-ए। 3 C D यं परिविहेमि। 4 A B °म्मि कायन्वं। 50 D °म्मि ॥१०॥ त्ति । अधु°16A B मा पर्वताट°17 दृश्यतां ६४ तमे पत्रे जिनदासकथानकम् । 8A B °रपसर । Page #96 -------------------------------------------------------------------------- ________________ देवानन्दकथानकम् ७३ सावगो । णिरंतरसिद्धंतायन्नणाईहि य परिणओ सम्मं धम्मो, जाओ मेरु व्त्र णिप्पकंपो । तं च तारिसं दद्दूण दिण्णा पिउणा से कण्णगा | समुव्वूढा य महाविभवेणं । गओ तं घेत्तूण सणगरं । 'भिण्णधम्माणि मायापित्ताणि' त्ति कयं जुयहरयं । तओ य जिणपूयण-वंदण - हवण-जत्त-बलिकरण माइणिरयस्स । सज्झाय-ज्झाणपरायणस्स जइसेवणजुयस्स ॥ १ पत्तम्मि विविहदाणं देंतस्स कुतित्थिए चयंतस्स । जा जाइ कोई कालो जणणी-जणगाइ ता तस्स ॥ २ भणियाइँ भिक्खुएहिं ‘किं सो तुम्हाण सन्तिओ पुत्तो । अच्चंतं भत्तो वि हु णाऽऽगच्छइ अम्ह पासम्मि ?' ॥ ३ तो तेहिं कहिओ सव्वो सवित्थरो से वृत्तं तो । भिक्खुएहिं भणियं 'जइ एवं ती आणेह कह वि एगवारं, तओ पच्छा भलेस्सामि (मो) ' । जणणि जणएहि य भणिओ जहा 'अम्हऽवरोहेण वि अज्ज णिच्छरणं गंतव्वं । गुरुणिग्गहछिंडियं च चित्ते भाविऊण गओ सो । वंदिया भिक्खुणो विज्जाभिमंतियं च दिण्णं से तेहिं फलं । पुत्रभासेण य भक्खियमणेण । परावत्तियभावो य समागओ गेहं । भणियाणि माणुसाणि जहा 'लहुं मम गिहे भिक्खूण भोयणं सज्जेह' । तओ हट्ट तुट्टणि ताणि तहा काउमाढत्ताणि । देवई य भत्तुणो चलचित्तत्तणमसद्दहंती गया गुरुसमीवे । कहिओ वृत्तंतो । तेहि वि समपिओ पडिजोगो । दिण्णो तीए तस्स । जाओ सहावत्थो । तओ पुच्छियं तेण 'किमेयं ?' ति । माणुसेहिं भणियं 'तर भिक्खूण भोयणं सज्जा वियं" ति । ते भणियं 'णाहं जिणजइणो मोत्तूण अन्नेसिं धम्मट्ठा पयच्छामि' । कहिओ य देवईए सव्वो वि परमत्थो । तओ 'गुरुणिग्गहेण मणागं छलिओ मि'त्ति भणतेण 'फासुएसणिज्जं' ति काऊण पडिलाहिया मुणिणो । [ देवानन्दकथानकं समाप्तम् । १६. ] 1 तदेवं गुरुनिग्रहेण किञ्चिदकल्प्यमपि कुर्वन् नातिचरति दर्शनम् । परं ' कियन्त ईदृशा गुरवो भवि - ष्यन्ति ?' इति मत्वाऽऽदित एव न विधेयम् । 'छ छिं (च्छि ) डियाओ'त्ति 'षड्' इति सङ्ख्या, 'छिण्डिकाः' अपवादाः, 'जिणसासणर्मिं' त्ति, 'जिनशासने' अर्हदर्शन इति वृत्तार्थः ॥ १२ ॥ व्याख्यातं र्मूलद्वारवृत्ते छिण्डिकाद्वारम् । साम्प्रतं स्थानकद्वारं विवृण्वन् वृत्तमाहअत्थी यणिच्चो कुई कयाई, सयाइँ वेइए सुहा - ऽसुहाई । णिव्वाणमत्थी तह तस्सुवाओ, सम्मत्तठाणाणि जिणाहियाणि ॥ १३ ॥ 'अत्थी य'त्ति 'अस्ति' विद्यते, चकारस्यावधारणार्थत्वादस्त्येवेति, जीव इति गम्यते, तत्प्रतिपादकचिह्नैरिति । उक्तं च चित्तं चेयणसण्णा विष्णाणं धारणा य बुद्धी यें । fer मई वियक्का जीवस्स उ लक्खणा एए || ७२ ( दश० नि० गा० २२४ ) जो चिंते 'सरीरे णत्थि अहं' स इह होइ जीवो ति । हु जीवम्मि असंते संसयउपायगो अन्नो ॥ ७३ ॥ ( दश० भा० गा० २३) इत्यादि जीवास्तित्वमननं प्रथमं सम्यक्त्वस्थानकम्, अवस्थानमिति भावः । अनेन नास्तिकमतनिषेधमाह । 'णिञ्च्चो' त्ति, 'नित्यः' अप्रच्युता - ऽनुत्पन्न - स्थिरैकत्वभावः पूर्वकृतस्मरणात् । अनेन च बौद्धमतनिरासाद् द्वितीयं LCD माया वित्ताणि । 2 C D को वि । 3 CD तओ तेहिं । 4 C D तो कहिं (हं) चि आणेह एक्कवारं । 5 AB द्वाणि तहा। 6 CD °यं । तेण । 7 A B सङ्ख्याऽपवादाङ्घि (छ) ण्डिका 'जिण' । 8 A B °म्मि' जिन° । 9 सप्तमवृत्ते | 10 AB वि 11CD न च नास्ति । 12 A B कस्वभावः । मू० शु० १० Page #97 -------------------------------------------------------------------------- ________________ सटीक मूलशुद्धिप्रकरणम् सम्यक्त्वस्थानकमभिहितम् । 'कुणइ'त्ति, 'करोति' विदधाति शुभा-ऽशुभानीति सम्बध्यते, एवमेव युक्तियुक्तत्वाद्, अन्यकर्तृकत्वे तु कृतनाशा-ऽकृताभ्यागमादिदोषप्रसङ्गाद् । अनेन तु कपिलमततिरस्करणात् तृतीयं दर्शनस्थानकमुक्तम् । 'कयाइं सयाई वेएइ सुहा-ऽसुहाईति 'कृतानि' निर्वर्तितानि । 'खकानि' आत्मीयानि । 'वेदयति' अनुभवति । जीव इति गम्यते । 'शुभा-ऽशुभानि' पुण्य-पापानि, 'सुखा-ऽसुखानि' वा पुण्य-पापफलजन्यशर्मा-ऽशर्माणि । एतच्चाकर्ता जीव इति दुर्णयनिरासात् चतुर्थं सम्यक्त्वस्थानकम् । 'निव्वाणमस्थि' त्ति, 'निर्वाणं' मोक्षः सकलकर्मनिर्मुक्तजीवावस्थानमिति भावः । 'अत्थि' त्ति, 'अस्ति' विद्यते तत्प्रतिपादकागमप्रमाणसद्भावात् । अनेन च, दीपो यथा निर्वृतिमभ्युपेतो, नैवावनिं गच्छति नान्तरिक्षम् । दिशं न काञ्चिद्विदिशं न काश्चिदथ क्षयात् केवलमेति शान्तिम् ॥ ७४ ॥ जीवस्तथा नितिमभ्युपेतो, नैवावनिं गच्छति नान्तरिक्षम् । दिशं न काश्चिद्विदिशं न काश्चित् , क्लेशक्षयात् केवलमेति शान्तिम् ।। ७५॥ इति सर्वाभावप्रतिपादकमोक्षपरदुर्णयनिरासः कृतो भवतीति पञ्चमं दर्शनस्थानकम् । 'तह तस्सुवाओ'त्ति तथा तस्योपायः, तस्य–मोक्षस्योपायः तत्प्राप्तिलक्षणः सम्यग्दर्शनादिकः सन्मार्ग इति भावः, “सम्यग्दर्शनज्ञान-चारित्राणि मोक्षमार्गः (तत्त्वा० अ० १ सू० १)" इति वचनात् । अनेन च मोक्षोपायाभावप्रतिपादकदुर्णयनिरासः कृतो भव[ ? ती ति षष्ठं सम्यक्त्वस्थानकम् । 'सम्मत्तठाणाईति सम्यक्त्वस्थानानि-दर्शनावस्थानानि, सम्यक्त्वमेतेषु सत्स्लेव भवतीति भावः । 'जिणाहियाईति जिनाहितानि तीर्थकरप्रतिपादितानीति वृत्तार्थः ॥ १३ ॥ भूषणादीनि प्रतिपाद्य तस्यैव माहात्म्यख्यापकं वृत्तद्वयमाहमूलं इमं धम्ममहादुमस्स, दारं सुपायारमहापुरस्स । पासायपीढं व दढावगाढं, आहारभूयं धरणी व लोए ॥ १४ ॥ पहाणदव्वाण य भायणं व, माणिक-णाणामणिमाइ-मुत्ता-। सिल-प्पवाला-ऽमललोहियक्ख-सुवण्णपुण्णं व महाणिहाणं ॥ १५ ॥ 'मूलं'ति, मूलमिव मूलं कन्दोऽधोवति । 'इम' एतत् सम्यक्त्वम् । 'धम्ममहादुमस्स'त्ति धर्म एव महाद्रुमः प्रधानतरुधर्ममहाद्रुमस्तस्य । तथा च पाडेजइ वायाईहिँ जह उ अनिबद्धमूलओ रुक्खो। तह सम्मत्तविहीणो धम्मतरू नो दढो होइ ॥ ७६ ॥ जह सो च्चिय दूरंगयमूलो सच्छायओ दढो होइ । तह धम्मतरू वि दढो जायइ सम्मत्तसंजुत्तो ॥ ७७ ॥ 'दारंति द्वारमिव द्वारं मुखं प्रतोलीति यावत् । 'सुपायारमहापुरस्स'त्ति सुष्ठु-शोभनः प्राकारः शालो यत्र तत् सुप्राकारम् , महच्च तद् बृहत् , पुरं च नगरं महापुरम् , सुप्राकारं च तन्महापुरं च सुप्राकारमहापुरमतस्तस्य । तथा हि जह दाररहियणयरं ण किंचि णयरप्पओयणं कुणइ । सम्मत्तदारवियलं तह धम्मउरं पि विण्णेयं ॥ ७८ ॥ TA B नमभि। 2A B °दक आग। 3-40 D°वनीं। 50D ख्यापनं। 6A B धरणी व । 70 D'मुत्त, Eमोत्ता। 8 A B °यक्खा। 90 D°तो ॥ इति भावना । 'दारं'ति । Page #98 -------------------------------------------------------------------------- ________________ सम्यक्त्वमाहात्म्यादि तथा 'पासायपीढं व दढावगाढंति प्रसीदन्ति नयन-मनांसि यत्रासौ प्रासादः देवकुलम् , तस्य पीठं= गर्त्तापूरकः, दृढम् अत्यर्थमवगाढम्-आजलान्तभूतलावमग्नम् , तदिव । तथा हि आनीरान्तमहीतलगतगर्तापूरको दृढो यद्वत् ।। प्रासादो धर्मोऽपि च तद्वत् सम्यक्त्वसंयुक्तः ॥ ७९ ॥ तथा 'आहारभूयं धरणी व लोए'त्ति आधारः-आश्रयस्तद्भूतं तत्तुल्यम् , धरणिरिव=भूमिवत् । कस्य ? षष्ठयर्थे सप्तम्याः प्रयुक्तत्वाद् लोके-लोकस्य जगतः । तथा हि जह पुहईतलमेयं समत्थलोयस्स होइ आहारो। तह सम्मदंसणं पि य आहारो होइ धम्मस्स ॥ ८०॥ तथा 'पहाणदव्वाण य भायणं वत्ति प्रधानानि अवराणि, तानि च तानि द्रव्याणि च क्षीरादीनि अतस्तेषाम् । चकारः समुच्चये । भाजनं कुण्डादि तद्वत्-तदिव । तथा च कुण्डादिभाजनविशेषविवर्जितस्तु, निःशेषवस्तुनिचयो व्रजति प्रणाशम् । यद्वत् तथा विविधधर्मविशेषराशिः, सद्दर्शनप्रवरभाजनविप्रहीणः ॥ ८१॥ तथा 'माणिक-णाणामणिमाइ-मुँत्ता-सिल-प्पवाला-ऽमललोहियक्ख-सुवण्णपुण्णं व महाणिहाणं'ति माणिक्यानि महामौक्तिकानि, नाना=अनेकप्रकारा मण्यादयः चन्द्रकान्ताद्याः, आदिशब्दाद् हीरकादिग्रहः, मुक्ताः मौक्तिकानि, शिलाः-स्फटिकोपलाः, प्रवालानि=विद्रुमाणि, अमललोहिताक्षाणि निर्मलरक्तरत्नानि, सुवर्ण= काञ्चनम् , माणिक्यानि च नानामणयश्चेत्यादिद्वन्द्वः, तैः पूर्ण भृतं महानिधानवत् तद्ब्रहद्भाजनमिव । तथा हि जह बहुविहमाणिक्काइदव्वपरिपूरियं महणिहाणं । संसारिअणेयसुहाण कारणं होइ जीवस्स ॥ ८२ ॥ तह बहुविहधम्मविसेससंजुयं सम्मदरिसणमिमं पि । अचंतियनिरुवममोक्खसोक्खसंसाहगं होइ ।। ८३ ॥ इति वृत्तद्वयार्थः ॥ १४-१५ ॥ एतच्चेदृग्विधं महाप्रभावमत्यन्तदुःप्रापं चावाप्य यद्विधेयं तदाह एवं महापुण्णफलं सहावसुद्धीऍ लडूण अलहपुत्वं । जिणाणमाणाएँ पयट्टियवं, विसेसओ सत्तसु ठाणएसु ॥ १६ ॥ 'एय'ति एतत् पूर्वोक्तम् । 'महापुण्णफलं'ति महापुण्यफलं बृहच्छुभसञ्चयकार्यम् । यतः बहुभवकोडीविरइयकम्ममहासेलदलणवरकुलिसं । पाविजइ सम्मत्तं उवजिए पुण्णसंघाए ॥ ८४ ॥ मोक्खमहातरुणिरुवयबीयभूयं विसुद्धसम्मत्तं ।। जं लब्भइ जीवेहिं तं बहुविहपुण्णमाहप्पं ॥ ८५ ॥ 'सहावसुद्धीए'त्ति स्वभावशुद्ध्या अकामनिर्जरादिकर्मक्षयावाप्तपञ्चदशाङ्गीक्रमलक्षणया । उक्तं च भूएसु जंगमत्तं, तेसु वि पंचेंदियत्तमुक्कोसं । तत्तो वि य माणुस्सं, माणुस्से आरिओ देसो ॥ ८६ ॥ 1A B मनांसीति प्रासा। 2A B प्रस्तुतत्वाद् । 3D °नि चैतानि। 4 CD °मुत्त-सि। 5A B यक्खा-सु। 60D °सारियणेय। 70D सम्मदंसणमिमं। 80Dसुद्धी ल°, E'सुद्धीय ल। 90D °कं महापुण्य। 100 Dण्णपब्भारे। Page #99 -------------------------------------------------------------------------- ________________ ७६ सटीक मूलशुद्धिप्रकरणम् देसे कुलं पहाणं, कुले पहाणे य जाइ उक्कोसा। 'तीय वि रूवसमिद्धी, रूवे वि बलं पहाणयरं ॥ ८७ ॥ होइ बले वि य जीयं, जीए वि पहाणयं तु विण्णाणं । विण्णाणे सम्मत्तं, सम्मत्ते सीलसंपत्ती ।। ८८॥ सीले खाइयभावो, खाइयभावे वि केवलं जाणं । केवलिए पडिउण्णे पत्ते परमक्खरे मोक्खो॥ ८९॥ (प० व० गा० १५६-१५९) [?'लणं' ति, 'लब्ध्वा ' प्राप्य । ] 'अल पुवं' ति अलब्धपूर्वम् अप्राप्तप्रथमम् । तथा हि अट्टविहकम्मतलसीसस इसरिसस्स मोहणिजस्स। उदहीसँरिणामाणं इगुहत्तरिकोडिकोडीओ ॥९० ॥ जइया जिएहि खवियाओँ होंति करणेणऽहापवत्तेण । तइया अउव्वकरणं काउं पाति सम्मत्तं ॥ ९१ ॥ 'जिणाणं'ति जिनानां मोहमहाराजनिर्मूलोन्मूलनावाप्तजयपताकानाम् । 'आणाए'त्ति आज्ञायां तदादेशलक्षणायाम् । 'प्रवर्तितव्यं' प्रवृत्तिर्विधेया । किमविशेषेण ? नेत्याह-'विसेसओ' विशेषतः तदन्यसमधिकतया । 'सत्तसु'त्ति सप्तसु-सप्तसङ्ख्येषु, स्थानकेषु पात्रविशेषेषु बिम्बादिष्विति वृत्तार्थः ॥ १६ ॥ इदानीं सप्त स्थानकान्येव नामतः प्रतिपादयंस्तत्कृत्यादेशं वृत्तेनाऽऽह बिंबाण चेईहर-पुत्थयाणं, जिणाण साहूण य संजईणं । आणारुईसावय सावियाणं, समायरेजा उचियं तमेयं ॥ १७ ॥ 'बिंबाणं'ति (ण'त्ति ) बिम्बानां प्रतिकृतीनाम् । तथा 'चेईहराणंति चैत्यगृहाणां बिम्बाधारभवनानाम्। तथा 'पुत्थयाणं'ति पुस्तकानां-पत्रसञ्चयलिखितागमानाम् । 'जिणाणं'ति(ण'त्ति ) जिनसम्बन्धिनाम् । अग्रेतनपदचकारस्यावधारणार्थस्यात्र सम्बन्धात् , तेन जिनानामेव सम्बन्धीनि यानि बिम्ब-चैत्यगृह-पुस्तकानि, न शाक्यादिसत्कानि। तथा 'साहूण'त्ति साधूनां सक्रियादिगुणान्वितयतीनाम् , यत एवंगुणा एव साधवो भवन्ति । उक्तं च यः सत्क्रियाप्रवृत्तः सज्ज्ञानी निस्पृहः क्षमासहितः। धर्मध्यानाभिरतश्च साधुरिति कथ्यते सद्भिः॥ ९२ ॥ तथा 'संजईणं'ति संयतीनां साधुगुणोपेतसाध्वीनाम् । तथा 'आणारुईसावय'त्ति विभक्तिलोपाद् आज्ञारुचिश्रावकाणाम् । आज्ञा भगवदादेशस्तस्यां रुचिः श्रद्धा येषां ते आज्ञारुचयः; शृण्वन्ति यतिमुखात् साधु-श्रावकसामाचारीमिति श्रावकाः । उक्तं च संपत्तदंसणाई पइदियह जइजणा सुणेई इ । सामायारिं परमं जो खलु तं सावगं बेंति ॥ ९३ ॥ आज्ञारुचयश्च ते श्रावकाश्च-उपासका आज्ञारुचिश्रावकास्तेषाम् । तथा 'सावियाणं ति श्राविकाणां= पूर्वोक्तगुणयुक्तोपासिकानाम् । 'समायरेज्ज'त्ति समाचरेत् कुर्यात् । 'उचिय'ति उचितं सप्तस्थानकयथायोग्य कृत्यम् । तमेयंति तदेतद् वक्ष्यमाणं कृत्यमिति वृत्तार्थः ॥ १७॥ _ 'यथोदेशं तथा निर्देशः' इति न्यायमाश्रित्य बिम्बानामुचितं यत् प्राग् विधेयतयोक्तं तद् वृत्तद्वयेन प्रतिपादयति 1 A B तीए रू। 2 0D य । 30D डिपुण्णे। 4 C D °द्धउध्वं । 5A B°सरणा। 60D °कोडको । 7A B°या होंती कर। 8A B °शेषेणेत्याह। 9 C D E पोत्थयाण। 10 C D क्षमादियुतः। 11 A B यस्स' त्ति । 1200°योग्यकृत्यम् । 13A B तमेवं तदे। Page #100 -------------------------------------------------------------------------- ________________ जिनप्रतिमावर्णना [ जिनबिम्बाख्यं प्रथमं स्थानकम् ] 'वज्र्जेदनीलं -ऽजण-चंदकंत-रिट्ठ-क-कक्केयण-विद्दुमाणं । सुवण्ण-रुप्पा-ऽमलफालियाण, साराण दव्वाण समुब्भवाओ ॥ १८ ॥ महंतभामंडलमंडियाओ, संताओं कंताओं मणोहराओ । भव्वाण णिव्वाणणिबंधणाओ, णिम्मावएज्जा पडिमा वराओ ॥ १९॥ ‘वैज्ज'त्ति वज्राणि=सर्वरत्नप्रधानानि हीरका इत्यर्थः । ' इंदनील 'त्ति इन्द्रनीलानि = नीलवर्णमहारत्नानि । ‘अंजण’त्ति कज्जलरुचिरत्नानि । 'चंदकंत 'त्ति चन्द्रकान्ताः रजनिकरकरनिकरसंसर्गनीरक्षरणखभावा मणयः । ‘रिट्ठ'त्ति रिष्टानि=कृष्णरत्नानि । 'अंक'त्ति अङ्काः = शुभ्ररत्नविशेषाः । 'कक्केयण' त्ति कर्केतकानि = पीतरत्नानि । 'विदुम' त्तिविद्रुमाण = प्रवालकानि । वज्राणि चेन्द्रनीलानि चेत्यादिद्वन्द्वस्तेषां सम्बन्धिनीः । तथा 'सुवण' त्ति सुवर्ण = काञ्चनम् । 'रुप्प'त्ति रूप्यं - रजतम् । 'अमलफालिय'त्ति अमलस्फटिका: निर्मलार्कोपलाः । सुवर्णं च रूप्यं चामलस्फटिकाश्च सुवर्ण-रूप्या-Sमलस्फटिकाः, तेषां सम्बन्धिनीः । तथान्येषामपि ‘साराणं'ति साराणाम्= उत्तमानाम् । ‘दव्वाणं'ति द्रव्याणां = वस्तूनाम् । 'समुब्भवाओ'त्ति समुद्भवाः = तत्समुत्था: । 'महंत भामंडल - मंडियाओ'त्ति महच्च तद् = विशालं भामण्डलं च = प्रभाचक्रवालम्, तेन मण्डिताः - शोभिता महाभामण्डलमण्डिताः । 'संताउ'त्ति शान्ताः = राग-द्वेषादिसंसूचकरमणी-प्रहरणादिचिह्नरहितत्वेन प्रशान्ताकृतयः । ' कंताउ'त्ति कान्ताः=दीप्तिमतीः । ‘मणोहराओ' त्ति मनोहराः = चित्तानन्ददायिनी । ' भव्वाणं'ति भव्यानां = मुक्तिगमनयोग्यानाम् । 'णिव्वाणणिबंधणाओ'त्ति निर्वाणनिबन्धनाः = मोक्षहेतुभूताः, विशिष्ट भावोल्लासहेतुभूतत्वेन कर्मक्षयकारका इति भावः । उक्तं च पासाईया पडिमा लक्खणजुत्ता समत्तऽलंकरणा । जह पल्हाए मणं तह णिजर मो वियाणाहि ॥ ९४ ॥ दहूण मणभिरामं पसंतबिंबं जिणस्स भव्वजिया । आणंदपूरियंगा हवंति सिहिणो व्व घणसमए ॥ ९५ ॥ 'निम्मापए 'त्ति निर्मापयेद् = विधापयेत् । 'पडिम'त्ति प्रतिमा : = प्रतिकृतीः । ' पराउ 'त्ति पराः = प्रधानाः । इतिवृत्तद्वयार्थः ॥ १८-१९ ॥ केषां सम्बन्धिनीः प्रतिमाः ? इत्याह ७७ जिंद चंदाण नरेंद चंद नागेंद- देवेंदऽभिवंदियाणं । इति वृत्तार्द्धम् । 'जिणेंदचंदाण' त्ति जिनेन्द्रचन्द्राणाम्, जिना: - अवधिजिनादय:, तेषामिन्द्रा :- खामिनः सामान्यकेवलिनः, तेषां चन्द्रा इव चन्द्रा जिनेन्द्रचन्द्राः - तीर्थकृतः, तेषां प्रतिमा निर्मापयेदिति सण्टङ्कः । कथम्भूतानां तेषाम् ? अत आह— ' नरेंद - चंद- नागेंद - देवेंदऽभिवंदियाणं'ति नरेन्द्राः = चक्रवर्त्त्यादयः, चन्द्रा:= ज्योतिष्केन्द्राः, नागेन्द्राः - भवनपैतिविशेषनायकाः शेषभवन पतीन्द्रोपलक्षणमेतत्, देवेन्द्राः=त्रिदशपतयः, नरेन्द्राश्च चन्द्राश्चेत्यादिद्वन्द्वः, तैरभिवन्दिताः नमस्कृता ये ते तथा [ ? तेषाम् ] । उक्तं च 10 D जिंद 2 संता य कंता य मणो । BAB ' वज्जं 'ति । 4 A B सम्बन्धीनि । 50D रूपं । 6 A B स्फाटिका । 7CD रूपं । SODE | 9 जिणिदयंदाण, OD जिनिंद | 10 C D याणं ति वृत्ता । 11 AB न्द्राः सामा° । 12 B पतीन्द्रोप, A पुस्तके पाठभ्रंशः । 13AB°ता येते । Page #101 -------------------------------------------------------------------------- ________________ ७८ तासां प्रतिमानां स्व-परकारितानां यद् विधेयं तद् उत्तरार्धेनाऽऽह कुज्जा महग्घेहि महारिहेहिं, अट्ठप्पगारा पडिमाण पूया ॥ २० ॥ इतिवृत्तार्धम् । 'कु' त्ति कुर्याद् - विदध्यात् । ' महग्घेहिं' ति महार्थै:- महामूल्यैः । 'महारिहेहिं 'ति महाहै: - गौरव्यैः । ' अट्टप्पयार'त्ति अष्टप्रकारा - अष्टभेदा । 'पडिमीण'त्ति प्रतिमानां - जिनप्रतिकृतीनाम् । 'य'त्ति पूजा = सपर्येति वृत्तार्थः ॥ २० ॥ तस्या एवाऽष्टप्रकार पूजायाः प्रतिपादनार्थमाह वृत्तम् सटीके मूलशुद्धिप्रकरणे प्रथमं स्थानकम् सुर-असुर - जोइसाणं वण-विजाहर-राण जे पहुणो । भत्तिभरणिब्भरेहिं जिणेंदचंदा णमेजंति ॥ ९६॥ फेहिँ गंधेहिँ सुगंधिएहिं, धूवेहिँ दीवेहिँ य अक्खएहिं । णाणाफलेहिं च घएहिं णिचं, पाणीयपुण्णेहिं य भायणेहिं ॥ २१ ॥ ‘पुप्फेहिं'ति पुष्पैः=जात्यादिकुसुमैः पूजां कुर्यादिति पूर्ववृत्तानुवृत्तेन सम्बन्धः । उक्तं चप्रत्यग्रोन्मेषनिर्यद्वहलपरिमलैर्गुम्फसौन्दर्य रम्यै भ्राम्यत्सौगन्ध्यलुब्ध भ्रमरकुलकलक्काणवाचालितान्तैः । पुष्पैः किञ्जल्कवद्भिर्जलकणकलितैः प्रत्यहं पुण्यभाजः, श्रीमज्जैनेन्द्रबिम्बं पुलकितवपुषः पूजयन्त्यादरेण ॥ ९७ ॥ तथा 'गंधेहिं'ति गन्धैः =वासैः । उक्तं च जातीफलेला-मलयोद्भवादिक्षोदोद्भवत्वात् स्फुटजातगन्धैः । कर्पूरपानीयकृताधिवासैर्वासैर्जिनं पुण्यकृतोऽर्चयन्ति ॥ ९८ ॥ "सुगंधिएहिं'ति सुगन्धिभिः = घ्राणेन्द्रियैघ्राणिजनकैः । एतच्च विशेषणमुभयपदयोरप्यायोज्यम् । यतः पुष्पैरपि सुगन्धिभिरेव पूजा विधेया, सुगन्धिपुष्पसद्भावे सति विशिष्टभावोत्पादकत्वात् । उक्तं चपवरेहिँ साहणेहिं पायं भावो वि जायए पवरो । न य अण्णो उवओगो एएसिँ सयाण लट्ठयरो ।। ९९ ।। ( पञ्चा० गा० १६० ) अथ चेत् सुगन्धिपुष्पाण्येव न सम्पद्यन्ते, शक्तिर्वा न भवति, ततो यथासम्भवमपि पूजा विधीयमाना गुणाय सम्पद्यते । उक्तं च कल्हार पत्तियाए इणीरेणं जिणेंदपूयाए । धन्ना कलाणपरंपराऍ मोक्खम्मि संपत्ता ॥ १०० ॥ अत्र चोक्तगाथायां धन्या कथानकं सूचितम् । तदपि मुग्धजनपूजाभावप्रकर्षप्रतिपादनार्थं लिख्यते[ १७. धन्याकथानकम् ] अस्थि इव जंबुद्दीवे दीवे भारहे वासे महोदयाणईए पच्चासण्णं सिरिखद्धणं णाम यरं । तत्थ य दरियारिमत्तमायंगघडाकुंभनिन्भेय पच्चलपउट्ठकंठीरवो सिरिवम्मो णाम राया । तस्स य सयलंतेउरप्पहाणा निज्जियर इरूवलावण्णा सिरिकंता णाभ महादेवी । ताणं च जम्मंतरोवज्जियपुण्णपब्भारसंजणिय विसिट्ठविसय 1CD तासां च 5 CD नार्थं वृत्तमाह-1 • प्रकर्ष सम्पादनार्थं । 9 C D । 2CDE प्यारा । 3 A B प्रत्योः 'कुज त्ति' इति पाठो नास्ति । 4CD माणं' ति । 7CD प्रीतिजन । 8 D या यथाशक्तिपुष्प | 11 A B णाम देवी । 12 A B °यविसय । । 60 D सुहं (यं) धिं 10 A B°ीवे भारहे । Page #102 -------------------------------------------------------------------------- ________________ धन्याकथानकम् सुहमणुहवंताणं वच्चए कालो। अन्नया य देवी फल-फुल्लरहिरं णियकंतिविच्छाइयासेसवणलयं कप्पलयं सुमिणे पासेत्ताणं पडिबुद्धा । साहियं च जहाविहिणा सुमिणयं दइयस्स । तेण वि समाइ8 जहा 'देवि ! तुह सयलविलयायणप्पहाणा बहुजणोवगारिणी धूया भविस्सइ । देवी वि ‘एवं होउ'त्ति अभिणंदिऊण गया सट्ठाणं । तओ तं चेव दिणमाई काऊण पवड्डमाणगब्भा पूरेजमाणजिणबिंबपूया-हवणाइडोहला नियसमए य पसूया देवी । दिट्ठा य नियपहाजालेणोज्जोयंती तमुद्देसं दारिया। निवेइओ य धूयाजम्मो णरेंदस्स । तेणावि जहोचियं ठिइपडियं काऊण निव्वत्तसुइजायकम्माए पइट्ठियं णामं धूयाए रयणप्पभ त्ति । सा ये निव्वाय-निव्वाघायगिरिकंदरसमल्लीण ब्व चंपयलया वड्डइ देहोवचएण, सुक्कपक्खचंदलेह व्व कलाकलावेण य, जाव जाया चोदसवारिसिय त्ति । तओ दासचेडियाचक्कवालसंपरिवुडा कंचुइसमेया पाइक्कवंदसंपरिखित्ता सुवण्णमयजंपाणारूढा हिंडइ पइदिणं अभिरममाणी उजाण-वावि-दीहिया-सरोवराईसु । अन्नया भणिया पियंकरियाऽहिहाणाए दासचेडीए 'सामिणि ! न कयाइ अम्हे महोदयानइतीरट्ठियउज्जाणेसु गयाओ, ता जइ सामिणीए पडिहासइ तो तत्थ गंतूण उजाणसिरिं नई च पेच्छामो' । तओ सा सहरिसं ‘एवं होउ'त्ति जंपमाणी गया तत्थ । अवलोइया य परिपेरंतेसु भमिऊण महानई, पविट्ठा य कोउगेण नईतीरट्ठियं वरोज्जाणं । तत्थ य असोय-पुण्णाय-नाय-हिंताल-ताल-तमाल-सरल-सज्ज-ऽज्जुण-सहयार-चंपय-बउलतिलय-लउय-छत्तोय-सत्तिवण्णाइपहाणतरुवरमज्झट्ठियं पेच्छइ अदब्भसरयब्भविब्भमं जिणमंदिरं । तं च दळूण हरिसुप्फुल्ललोयणा जाव पविसइ ताव दिट्ठा अंकमहारयणविणिम्मिया भयवओ चंदप्पहसामितित्थंकरस्स पडिमा । 'काहिं मण्णे मए एसा पडिमा एयं च मंदिरं दिलृति ईहा-ऽपूहमग्गणगवेसणं कुणमाणी मुच्छावसविमउलमाणलोयणा पव्वायंतवयणकमला थरथरंतसव्वंगोवंगा विमुक्कसंधिबंधणा धस त्ति धरणीयलम्मि निवडिया। तओ पच्चासण्णपरियणो 'किमेयं किमेयं ? ति हाहक्कंदपरो विविहाओ चेट्ठाओ काउमाढत्तो । अवि य अंगाइँ मलइ को वि हु, को वि हु सलिलेण सिंचई तुरियं । को वि हु वीयइ वरतालियंटवारण अणवरयं ॥१ गोसीसचंदणेणं सरसेणं को वि लिंपई देहं । को वि हु तुरियं तुरियं गंतुं रायस्स पासम्मि ॥२ विण्णवेई 'देव ! परितायह त्ति ण य किंचि कारणं मुणिमो। किंतु अवस्था गरुई वट्टइ कुमरीऍ देहम्मि' ॥३ तओ राया तं निसामिऊण बाहोल्ललोयणो संभमवसखलंतवयणो 'अरे वाहरह तुरियं विजंति भणमाणो जच्चतुरंगमारूढो झड त्ति गओ जिणमंदिरं । तयणुमग्गेण य सिरिकंतादेवीपमुहमंतेउरं, सामंत-मंति-पउर-लोगो य । इत्थंतरम्मि य सुमरेऊण पुव्वजाइं लद्धचेयणी उट्ठिया कुमरी। रण्णा य उच्छंगे णिवेसिऊण पुच्छियं 'वच्छे ! किमेयं ?' ति । तीए भणियं। 'अडइहिं पत्ता णइहिं जलु, तो वि ण चूहा हत्थ । अम्मो ! तसु कवाडियह अज्ज वि सा इ अवस्थ' ॥ ४ राइणा भणियं 'वच्छे ! ण किंचि एयमवगच्छामो ।' तीए संलत्तं 'ताय ! उवविसावेह लोयं, होह दत्तावहाणा, जेण सव्वं सवित्यरं साहेमि एयस्स दूहयस्स अत्यं' । वयणाणंतरं च पडिहारेण णिवेसिओ सव्वो वि लोगो। राइणा वि भणियं 'वच्छे ! दत्तावहाणो चेवाहं ता साहेहि सव्वं । रयणप्पहाए भणियं अत्थि ताव तुम्हाण पसिद्धं चेव एवं सिरिवद्धणं णाम णगरं । इत्थ य अत्थि आजम्मदारिदोवहओ पइदिणं कट्ठभारयाऽऽणयणजणियभोयण-ऽच्छायणवित्ती भग्गलियाऽहिहाणो णाम कव्वाडिओ। तस्स य धन्ना णाम भारिया । ताणि य पइदिणं पच्छिमरयणीए उत्तरिऊण इमं महोदयं महाणइं वच्चंति कट्ठाणं । सीसारोवियभारगाणि समागच्छंति जाव एस जो उज्जाणस्स अदूरसामंते वडरुक्खो, तस्स य छायाए वीसमेऊण 10 D°प्पह त्ति। 20 D वि। 3A B याच उदसवरि। 4A B पहासह। 5A B°हिंताल-तमा । 60 D°सत्तवः। 7 0 D हरिसप्फु। 8 0 D°यलं संनिव। 9 A B °लेहि सिंचए। 10 A B °इ कोवि परि । 11 A B वि। 12 A B कुमरिस्स देह। 13 A B बाहल्ल। 14 A B°ण सिरि। 15A B °णा य उ । 16 0 D कुमारी। 17 0D भूहा । 18 A B अम्मी। 19 A B व सिरि । 20 A B °दरिहों। 21 0 0 °णवित्ती। Page #103 -------------------------------------------------------------------------- ________________ ८० सटीके मूलशुद्धिप्रकरणे प्रथम स्थानकम् णगरं पविसति । अन्नम्मि दिणे वीसमंतीए भणिओ भत्ता धण्णाए 'नाह ! मम तिसाए कंठो सुसइ, ता जइ तुम भणसि तो हं णईए पाणियं पिबित्ता समागच्छामि । तेण भणियं 'भद्दे ! घरं पि नाइदूरत्थं, ता तत्थेव वैच्चामो ।' तीए भणियं 'बाढं तिसाभिभूय म्हि' । तेण भणियं 'जइ एवं तो सिग्घमागच्छाहि ।' गया य सा । पाउं च पाणियं जाव समागच्छइ ताव पेच्छइ एयं वरोजाणं । तओ तीए चिंतियं 'अहो ! अम्हेहिं मंदभग्गेहिं गच्छंतेहिं अंधयारत्ताओ, आगच्छंतेहिं भारकंतेहिं ण कयाइ वि एवं उज्जाणं सच्चवियं, दिट्ठव्वदरिसणफलाणि य लोयणाणि', ता संपयं पि सहलीकरेमि लोयणाणि'त्ति । चिंतंती पइट्ठा एयमुजाणं । तओ विम्हय-कोउगविष्फारियलोयणा इओ तओ वलियकंधरं णाणाविहतरुगहणं पेच्छमीणा समागया एयं उद्देसं । तओ सच्चवियं एवं जिणभवणं । अहो! अच्छरियभूयं किं पि एयं देवहरयं दीसइ, ता पविसित्ता णिरूवेमि । पविसंती य पेच्छइ रयणविणिम्मियसोवाणपंतियं मणिणिबद्धभूमितलं । कंचणमय'वंभुग्गयबहुविहभंगेल्लपुत्तलियं ॥ ५ ईसरवरगेहं पिव रमणीयमणेगरूवयाइण्णं । भोयणमंडवसरिसं वरसिप्पकरोडयाईहिं ॥ ६ आगासं व सुतारं सचंदयं वित्थडं सचित्तं च । वरणयरं व सुसालं सग्गं व विमाणदेवजुयं ॥ ७ एवंविहं णियंती जा पविसइ ताव पेच्छई सहसा । रागग्गिपसमजलहरचंदप्पहणाहवरबिंब ॥ ८ तं पेच्छिऊण सहसा भत्तिवसोल्लसियपयडरोमंचा। भूलुलियभालबट्टा पडिया पाएसु देवस्स ॥ ९ विण्णवइ 'गुणे वंदणविहिं च जाणामि तुज्झ णो णाह !। जं पुण तुह भत्तीए होइ फलं होउ तं मज्झ' ॥१० तयणंतरं च चिंतियं तीए 'जइ कह वि ण्हवणपुव्वयं पूजिऊण बंदिजइ ता सोहणं हवइ, कत्तो पुण अम्हाणं पुण्णवियलाणं पुष्फाइसामग्गीअभावाओ एवं संभवइ 'त्ति । चितंतीए पडिया चित्ते अडविकेयारे दिट्ठा कल्हारपत्तिया । 'कल्लं विहीए पूयं करिस्सामि'त्ति मणोरहापूरिजमाणहियया गया भत्तुणो समीवे । तेण पुच्छिया 'किं चिरावियं ? । तीए भणियं ‘णाह ! मए कस्सइ देवस्स एवंविहमच्चब्भुयं बिंब दिटुं, तमवलोयंती य ठिया इत्तियं वेलं, ता तुमं पि गंतूणावलोइउं वंदेत्ता य कैरेहि णियणयण-जम्म-जीवियाई सहलाई । तेण वि" 'आ पावे ! अम्हाणं ऊसूरं वैट्टइ, तुमं पुण खज्जसि लग्गा देवेणं'ति भणमाणेणं उप्पाडिओ कढुहारओ। पविठ्ठाणि य णयरं। बीयदिणे पञ्चग्गवारयं घेत्तूण नईपुलिणे" नूमेत्ता गया अडविं । आगमणसमए य वत्थंचले घेत्तूंण कल्हारपत्तियं समागया वीसमणट्ठाणं । तओ तीए भणियं 'णाह ! वच्चामो तस्स देवस्स बंदणत्थं, एसा य मए आणीया कल्हारपत्तिया, एयं च गईपाणीयं, ता ण्हवेत्ता पूइत्ता य वंदामो; जओ एवंविहदेवस्स पूयाइयं इहलोए परलोए य कल्लाणकारयं भवइ' । तेण भणियं ‘णिलक्खणे ! किं मज्झ वि जहा तुझं गहो तहा विलग्गो ?' । तीए भणियं 'जं किंचि तुह पडिहासइ तं भणसु कुणसु य, अहं पुण जाव तस्स देवस्स चलणजुगलं ण वंदियं ताव णागच्छामि त्ति निच्छओ' । तेणावि णिच्छयं णाऊण जंपियं 'जं तुह रोयइ तं कुणसु'त्ति । तओ गया धण्णा । णईए पक्खालिया कर-चरणा । भरिओ सलिलस्स वारओ। पविट्ठा देवहरयं । ण्हविया पडिमा । पूइऊण य पुव्वक्कमेण वंदिया । तओ भगवंतं चेव हियएणुव्वहंती गया सत्थामं । एवं दिणे दिणे करेइ, जाव अन्नम्मि दिणे पुवकयकम्मदोसेण संजाओ तीए सरीरे महंतो रोगायंको । तेण य पीडिजमाणीए चिंतियं “अहो ! मैंहमपुण्णता जेणऽज भगवओ वंदणथं ण सकेमि गंतुं, न णजइ ‘एवंविहसरीरकारणे किं पि मे भवेस्सइ ?' ता सो चेव भगवं इहलोए परलोए य मह सरणं"। ति झायंती मरिऊण समुप्पण्णा एसा हं तुज्झ ध्य त्ति । 1A B "वच्चामि । 2A B °भूया तेण। 3 C D दव्व। 4 A B °णि त्ति, संप। 50D माणी । 6A B °वियं जिण। 7A B°खंभग्गय। 80 D°सिप्पिक। 9A B सुसारं। 10 C D हजिणबिंब । 110 D°ण तो सा भत्ति। 120D °यपाडरो। 13 A B करेह। 14 C D वि पावे। 150D वट्टए । 160 D°ट्रभारओ। 17 C D°लिणम्मि नमित्ता। 18 C D गहिऊण। 19 C D नईए पा। 200D वंदेमो। 210 Dज्झ तहा गहो विल 1 22°A B °ण जंतुह । 23 A B सत्थानं । 24 A B वि। 250D मज्झाउण्णया। Page #104 -------------------------------------------------------------------------- ________________ धन्याकथानकम् ८१ 1 अज पुण एवं परमेसरवर बिंबं दट्ठण समुप्पण्णं मे जाईसरणं । तेण कारणेण मए एवं पढियं । जइ उण तास न पच्चओ तो वाहरावेह भग्गलियं । तओ रण्णा पुच्छिओ दंडवासिओ 'अरे अत्थि एत्थ भग्गलियाहिहाणो कव्बाडिओ ?' । तेण भणियं 'देव ! अस्थि' । राइणा भणियं 'सिग्धमाणेहि' । तओ कंपंतसांगो आणीओ झत्ति तेण । सो रण्णा अभयपयाणाइणा समासासिंऊण पुच्छिओ 'किमत्थि का वि तुज्झ भज्जा ?' । तेण भणियं 'देव णत्थि संपयं पुत्रं पुण आसि धण्णा णाम, किंतु पणरसमं वरिसं मयाए ' तीसे वट्ट' । तओ राइणा भणियं 'भद्द! किं दरि [सि ] ज्जइ सा तुज्झ ?' | तेण भणियं 'ते (दे)त्र ! किं मयाणि 1 कत्थ दीसंति ?' । राइणा भणियं 'दीसंति चेत्र, जओ चिट्ठइ पच्चक्खा चेव एसा तुह भारिया' । तेण जंपियं एसा मह भारिया किंतु तुम्ह धूय'त्ति' । तओ रयणप्पहार भणियं 'अरे मुरुक्ख ! सा चेवाहं तुज्झ भारिया हाणा यस भयवओ सयलदेवाहिदेवस्स तियसिंदविंदवंदिज्जमाणचरणारविंदस्स चिंतामणि- कामधेनुकप्पपायवऽब्भहियस्स प्याइप्पहावेणं सयलकलाकला वाइगुणकलिया रायधूया संजाय म्ह' । साहियाँई एगंतरमियहसियाइयाणि सव्वाणि सपच्चयाणि चिण्हाणि । तओ तेण जंपियं 'देव ! संभवइ एयं जओ जाणइ एसा मह दइयासंतियाणि रहस्साणि' । तीए भणियं 'पुव्वं ताव मए भण्णमाणेणावि ण पडिवण्णं तर मह वयणं ता संपयं पि करेहि जिणवूयाइयं धम्माणुट्ठाणं, जेण जम्मंतरे वि ण होसि एवंविहदुक्खाण भायणं' । तओ गुरुकम्माए जाहेण किंचि पडिवज्जइ धम्मवयणं तओ 'अहो' ! असुहकम्मपरिणई जेण एवंविहे वि पञ्च्चए ण पडिवज्जइ एस धम्मं'ति चिंतिऊण किंचि उचियं दाऊणावहीरिऊण तं, धम्माभिमुहं " च काऊण पभूयलोयं उट्ठिया रायदुहिया रायाइनीसेसलोगो य । गयाणि य सव्वाणि सट्टाणं ति । तओ पइदिणं जिणवंदेण-चण ण्हवण जत्ताईंयाणि कुणंतीए, गुरुजैणमाराहयंतीए, सुसाहुजणमुहविणिग्गयसिर्द्धतं सुणंतीए, सुपत्ताइं पडिला हयंतीए, दीणा - Sणाहाइ मणो रहे पूरंतीए, साहम्मियजणवच्छलमायरंतीए, जणणि-र्जंणगाण पडिब्रोहमुप्पायंतीए जाव गच्छेति इवयदिवसा ताव अन्नमि " दिवसे समागओ महपुरणयरसामिरिउँ विजयरायसंतिओ महंतओ । कयजहोचियपडिवत्तिणा य विण्णत्तं तेण जहा 'देव ! तुह धूयागुणगणमायणिऊण दढमावज्जियहियएण तीसे वरणत्थं पेसिओ हं देवेण "रिउविजयराइणा, तो जइ तुम्ह पडिहाइ तो देज्जउ सा देवस्स' । राइणा वि 'एवं होउ 'त्ति भणेऊण सक्कारेत्ता विसज्जिओ महंतओ । तओ सोहणदिणे महया भडचडगरेण सयंवरा चेव पेसिया रयण पहा । परिणीया " सोहणादिणे । तओ ताणं सम्भावसारं तिवग्गसंपायणपरं विसयसुहमणुहवंताणं वच्चए कालो । अन्नया य कंचुगिवयणाओ वियाणेऊण चउणाणसंपण्णविजयसिंहसूरिसमागमणं णिग्गयाणि वंदणवडियाए । वदेत्ता य णिसण्णाणि जहोचिये भूभागे । धम्मलाभपुव्वयं च भणियं भगवया जम्मण- मरणजलोहो दालिद्दमहोम्मिवीइपरिकलिओ । वाहिसयजलयरगणो एसो रुद्दो भवसमुद्दो ॥ ११ एत्थ य णर- तिरिए हिंडतो णिययपावपडिबद्धो । दुक्खेहि माणुसत्तं लहइ जिओ कम्मविवरेण ॥ १२ तं तुमेहिं लद्धं माणुसजम्मं कुलाइसंजुत्तं । तौ उज्झिउं पमायं कुणह सया उज्जमं धम्मे ॥ १३ 10 D°सरबिंबं । 2CD ° वेहि । 3 CD °णा आइहं सि° । 4 A B °सिओ पु° । 5 AB एत्ति तीसे । GABत्ति । रय° । 7 CD तुह भज्जा ध° । CD याणि यए । 9CD हो ! कम्मप | 10 a D काऊ' । 11 CD बंदण हव । 120 D° इयं कु 130 D°जण (णं) समारा° । 140D ताण प° । 150 D जणयाइयाण । 160D कइ वि दियहा । 17 CD दिने । 18 CD 'वु' । 190 D रिवु । 20 OD °या य सो° । 21 OD तो । । भू० शु० ११ Page #105 -------------------------------------------------------------------------- ________________ सटीके मूलशुद्धिप्रकरणे प्रथमं स्थानकम् एवं च सोऊण संजायचरणपरिणामेहिं विण्णत्तं तेहिं 'भयवं ! जाव जेट्ठउत्तं रज्जेऽहिसिंचामो ताव तुब्भं पायमूले पव्वज्जागहणेण सहलीकरेस्सामो करिकण्णचंचलं माणुसत्तेणं'ति । भयवया वि ' मा पडिबंध करेज्जाह 'त्ति भणिए गयाणि णियमंदिरं । साहिऊण य मंति-सामंताइयाण णिययाभिप्पायं, अहिसित्तो पुरंदराहिहाणो जेट्टउत्तो रज्जे । तओ महाविभूईए सिबियारूढाणि गयाणि भगवओ समीवे । आगमविहिणा य दिक्खियाणि भयवया । समप्पिया रयणप्पहा पवत्तिणीए । तओ अन्भसिऊण किरियाकलावं, काऊण विविहाणि तवच्चरणाणि आराहिऊण गुरुयणं, संलिहिऊण अप्पाणं, पालिऊण णिक्कलंकं सामण्णं, पडिवज्जिऊणाऽणसणं, सुहज्झाणजोगेण चइऊण देहपंजरं गयाणि देवलोगं । एवं च कल्लाणपरंपराए सा धण्णा सिद्ध त्ति । धन्याख्यानकं समाप्तम् । १७ ८२ ता पहाणपुरफाईणमसंपत्तीए इयरेहि वि पूया विहेज्जमाणा महाफला भवइ । संपत्तीए पुण पहाणेहिं चेव कायव्वा । अतो भणितम् 'सुगंधिएहिं 'ति । 'धूवेहिं' ति धूपैः - अग्निदाह्यघन सार-सारङ्गमद-मीनोद्गारा-डगरुप्रभृतिद्रव्यनिकरसंयोगैः । उक्तं च कर्पूरी-गरु-चन्दनादिसुरभिद्रव्यव्रजोत्पादितै सितलोलधूमपटलव्याप्तावकाशैर्दिशम् । सान्द्रामोदहृतालिजालजटिलैर्घाणेन्द्रियाह्लादिभि धूपैर्धन्यजना जिनस्य सततं कुर्वन्ति पूजां मुदा ॥ १०१ ॥ तथा ‘दीवेहिं य’त्ति दीपैश्च - अन्धकारापहवर्ति-तैलसंयोग प्रज्वालिताग्निकलिकारूपैः । उक्तं चपूजाविधौ विमलवर्त्तिसुगन्धतैलैरुद्यत्प्रभाप्रहत देवगृहान्धकारम् । श्रीमजिनेन्द्रपुरतः प्रतिबोधयन्ति, धन्या नरा विशद भक्तिभरेण दीपम् ।। १०२ ॥ तथा 'अक्खएहिं 'ति अक्षतै:- अष्टमङ्गलका दिरचनारचिताखण्ड शाल्यादितण्डुलैः । उक्तं चशङ्ख-कुन्दावदातैर्जलक्षालितैर्गन्धशालैर्विशालैः सुगन्धोत्कटैः । सर्वदैवाक्षतैरक्षतैः पूजनं, तीर्थनाथस्य भक्त्या विधेयं बुधैः ॥ १०३ ॥ तथा 'णाणाफलेहिं च' त्ति नानाफलैश्च = अनेकप्रकारपाकपूताम्रादिफलविशेषैः । उक्तं चपाकाधिरूढविविधोज्वलवर्णशो मैनेत्राभिरामरचनैः स्पृहणीयगन्धैः । " नानाफलैरपि च सुन्दरकन्द-मूलैः पूजां जिनेन्द्रपुरतः प्रथयन्ति धन्याः ॥ १०४ ॥ तथा 'घएहिं'ति घृतैः = प्राज्याज्यभेदैः । उक्तं च 1 स्वच्छैरिन्द्रिय सौख्य हेतुभिरलं सद्भाजनेष्वर्पितै राज्यैः प्राज्यसुगन्धवर्णकलितैर्निःशेषदोषापहैः । राग-द्वेषमदोद्धुरारिजयिनः श्रीमजिनस्याऽग्रतः, पूजां धन्यजनाः प्रहृष्टमनसः कुर्वन्ति सद्भक्तितः ॥ १०५ ॥ ' निच्चं 'ति नित्यं = प्रतिदिनम् । यतः - प्रतिदिवससञ्चयाद् वृद्धिमेति पुण्यं यदल्पमपि भवति । सरघामुखमात्र चितं यथा हि मधु घटशतीभवति ॥ १०६ ॥ 7 1ODणं । भ । 2 A B सुगंधेहिं । 3 A B °रागुरु° । Page #106 -------------------------------------------------------------------------- ________________ जिनपूजकफलवर्णना एतच्च विशेषणं समस्तपूजास्वायोज्यम् । तथा 'पाणीयपुण्णेहिँ य भायणेहिंति चकारस्य व्यवहितसम्बन्धात् पानीयपूर्णभाजनैश्च = सुगन्धि-स्वच्छ-शीतलजलभृतकरकादिस्थानविशेषैः । उक्तं च निर्मलोज्वलजलोपशोभितं, पूर्णपात्रनिकरं कृतादरः। ढोकयेत् सततमेव वेश्मभाग, जातसान्द्रपुलको जिनाग्रतः ॥१०७ ॥ इह पूर्वत्र च चकारोऽनुक्तसमुच्चये, तेन नैवेद्य-वस्त्रा-ऽऽभरण-विलेपनादिपूजानामप्यष्टप्रकारपूजायामन्त वो द्रष्टव्य इति वृत्तार्थः ॥२१॥ उक्तं पूजाखरूपम् । साम्प्रतं यादृग्विविशेषणयुक्तः सन् जिनबिम्बपूजाप्रवृत्तः प्राणी यादृग्विधदुःखभाग् न भवति तद् वृत्तद्वयेनाऽऽह पूयं कुणंतो बहुमाणवंतो, उदारचित्तो जिणभत्तिजुत्तो। दारिद-दोहग्ग-दुरंतदुक्ख-दुव्वण्ण-दुग्गंध-दुरूवयाणं ॥ २२ ॥ संताव-संजोग-वियोग-सोग-णिहीण-दीणत्तणमाइयाणं । तिक्खाण दुक्खाण भवुब्भवाणं, ण भायणं होइ भवंतरे वि ॥ २३ ॥ 'पूर्य'ति, पूजां सपर्या पूर्वोक्ताम् । 'कुणंतो'त्ति कुर्वन् विदधानः। 'बहुमाणवंतो'त्ति बहुमानवान्= आन्तरप्रीतिविशेषयुक्तः सन् अटवीमध्यस्थितशिवकपूजार्थनिरूपितधार्मिकविहितविशिष्टपूजावामपादोत्सारकशिवकोपरिक्षिप्तमुखगण्डूषदक्षिणहस्तस्थितपुष्पपूजाकरणानन्तरपादपतितशिवकसम्भाषणकुपितधार्मिकप्रत्ययार्थोत्सारितैकलोचनशिवकदर्शनोद्भूतखेदबहुमानवशपरवशीभूतभल्युत्खातनिजलोचनप्रदपुलिन्द्रकवत् । पुनरपि कथम्भूतः ? 'उदारचित्तो' त्ति उदारचित्तः अकृपणाशयः। पुनरपि कीदृशः? 'जिणभत्तिजुत्तो'त्ति जिनभक्तियुक्तः, जिनाः रागादिजेतारस्तीर्थकृतः, तेषां भक्तिः बाह्यकृत्यकरणरूपा तया युक्तः समन्वितो जिनभक्तियुक्तः। 'ण भायणं होइ भवंतरे वि' इति सँण्टङ्कः । केषाम् ? इत्याह-'दारिद-दोहग्ग-दुरंतदुक्ख-दुव्वण्ण-दुग्गंध-दुरूवयाणं'ति दारिद्यं निर्द्रव्यता, तच्च सर्वापदामास्पदम् । उक्तं च निद्रव्यो हियमेति ह्रीपरिगतः प्रभ्रश्यते तेजसो, निस्तेजाः परिभूयते परिभवान्निर्वेदमागच्छति । निर्विण्णः शुचमेति शोकविहतो बुद्धेः परिभ्रश्यति, __ भ्रष्टश्च क्षयमेत्यहो" ! निधनता सर्वापदामास्पदम् ॥ १०८ ॥ दौर्भाग्यं सर्वजनाप्रियत्वं महामानसिकदुःखहेतुः । उक्तं च दुस्सहदोहग्गकलंकजलणजालावलीपलित्ताणं । जीवंतमयाण णिरत्थएण किं तेण जम्मेण ? ॥१०९॥ दुरन्तदुःखम् अपाराशर्म । दुवर्णः=विरूपा देहरुचिः। दुर्गन्धः दुष्टगन्धः । दु(? दू)रूपकं विशोभाकृतित्वम् , खार्थे कप्रत्ययः । दारिद्रयं च दौर्भाग्यं चेत्यादिद्वन्द्वः, तेषाम् । तथा 'संताव-संजोग-विओगसोग-णिहीण-दीणत्तणमाइयाणं तिक्खाण दुक्खाणं'ति सन्तापः चित्तखेदः, स च महादुःखकारणम् । यतः 1A Bत्र चकारो। 2A B पूजनमप्य। 3A B°धशेषगुणयुतः सन् । 40 D E दालिद्द। 5A B भवोब्भ। 6 दृश्यतां बृहत्कल्पसूत्रप्रथमांशस्य २५३ तमपत्रप्रथमटिप्पणीगतं कल्पचूर्णेनिष्टङ्कितमेतदुदाहरणम्। 7A B°तः उदारचित्तः। 8 0 D पुनः की। 9 A B °या संयुक्तः। 10 C D सम्बन्धः। 11 0D °स्पदम् यत उक्तम्-नि। 12 C D हो अधन। 13 A B °महामानसदुःख। 14 A B°द्वन्द्वः । तथा। Page #107 -------------------------------------------------------------------------- ________________ ૪ सीके मूलशुद्धिप्रकरणे प्रथमं स्थानकम् माणसिक्खेयाओ मणुयाणं होइ जा महापीडा । अजंता वि फुडं लक्खे तणुतणुत्ताओ ॥ ११० ॥ संयोगः–अनिष्टजनमीलकः, सोऽपि दुःखाय यतः - जोsणि माणुसेणं संजोगो मामि ! जायए कह वि । सो गरुयदुक्खदंदोलिदायगो होइ अबुहाण ॥ १११ ॥ वियोगः=अभीष्टबान्धवादिवस्तुविप्रयोगः, आक्रन्दादिमहाखेदकारणं चाऽसौ । यतोऽवाचि - तथा रुदितं यच्च संसारे बन्धूनां विप्रयोगतः । तेषां नेत्राश्रुविन्दूनां समुद्रोऽपि न भाजनम् ॥ ११२ ॥ शोकः=जनकादिमरणजनितश्चित्तखेदः, समस्तापदामास्पदं चासौ, यत उक्तम् - शोको हि नाम पर्यायः पिशाच्याः, रूपान्तरमाचक्षते पातकस्य, तारुण्यं तमसः, विशेषो विषस्य, अनन्तकः प्रेतनगरनायकोऽयम्, अनिर्वृत्तिधर्मा दहनोऽयम्, अक्षयो राजयक्ष्माऽयम्, अलक्ष्मीनिवासो जनार्दनोऽयम्, अपुण्यप्रवृत्तः क्षपणकोऽयम्, अप्रतिबोधो निद्राप्रकारोऽयम्, अनलसधर्मा सन्निपातोऽयम्, अशिवानुरोधो वँरो विनायकोऽयम्, अबुधसेवितो ग्रहवर्गोऽयम्, अयोगसमुत्थो ज्योतिः प्रकारोऽयम्, स्नेहाद् वायुप्रकोपः, मानसाद् अग्निसम्भवः, आर्द्रभावाद् रजःक्षोभः, रसाद् अतिशोषः, रागात् कालपरिणाम इति । किञ्च sri वत्थूणं पियजणमाईण विप्पओगम्मि । जाइ गरुयं दुक्खं गं मोत्तूण गयरागं ॥ ११३ ॥ 'णिहीण'ति भावप्रधानत्वाद् निहीनत्वम् = अकिञ्चित्करत्वम् तदप्यशर्मकारि । यतः - fiers अणवरयं पुरिसो णियणिद्धबंधवेहिं पि । ओवि हु हु जो, समत्थओ कञ्जकरणम्मि ॥ ११५ ॥ 1 A B °वियोगः । 6 CD त्वं च सत्त्व' । संतावचित्तखेयं णाणाविहआवईओं मरणं च । धम्म-त्थ- कामहाणि लहइ णरो सोगसंतत्तो ॥ ११४ ॥ दीनत्वं सत्त्वविकलता, मानसिक-शारीरिकासुखनिमित्तं च तत् । यतः - जनक! सहोदर ! मामक ! पितृव्य ! सुत ! भागिनेय ! मम कार्यम् । एतत् कुरु देहीदं ललिं दीनः करोतीत्थम् ॥ ११६ ॥ सन्तापश्च संयोगश्च वियोगश्च शोकश्च निहीनत्वं च दीनत्वं च संताप-संयोग-वियोग-शोक-निहीनदीनत्वानि, तान्यादिर्येषां व्याधि - पारवश्या - ऽङ्गच्छेदादीनां तानि तथा तेषाम् । 'तिक्खाण दुक्खाण'त्ति तीक्ष्णानां =असह्यानां दुःखानाम्=अशर्मणाम् । ' भवुब्भवाणं' ति संसारोत्थानाम् । न = नैव । ' भायणं 'ति भाजनं स्थानम् । 'होइ' त्ति भवति जायते । ' भवंतरे वि'त्ति भवान्तरेऽपि = जन्मान्तरेऽपि, आस्तामिह जन्मनीत्यपि शब्दार्थः । इति वृत्तद्वयार्थः ॥ २२-२३॥ I 20D एकं । 3 CD पिशाचस्य । 4 A B वरोधिना । 5 C D रूवजु° । Page #108 -------------------------------------------------------------------------- ________________ जिनपूजकफलवर्णना जिनबिम्बपूजाकारी यादृग्विधो न भवति तदुक्तम् । साम्प्रतं यादृशो भवति तद् वृत्तद्वयेनाऽऽह भवे पुणोऽसेससुहाण ठाणं, महाविमाणाहिवई सुरेंदो। तओ चुओ माणुसभोगभागी, रायाहिराया व धणाहिवो वा ॥ २४ ॥ कलाकलावे कुसलो कुलीणो, सयाणुकूलो सरलो सुसीलो। सदेवमच्चा-ऽसुरसुंदरीणं, आणंदयारी मण-लोयणाणं ॥ २५ ॥ 'भवेत्ति प्राकृतत्वाद् भवति जायते । पुनःशब्दो भिन्नवाक्यार्थः। 'असेससुहाणं'ति अशेषसुखानां= समस्तसौख्यानां दारिद्र्यादिविपरीतानाम् । 'ठाणं'ति स्थानम् = आस्पदम् । पूर्वत्रेहलोक-परलोकयोः प्रस्तुतत्वाद्, एतदिह लोके । परलो के तु 'महाविमाणाहिवईत्ति महाविमानाधिपतिः महान्ति च तानि=बृहत्प्रमाणानि विमानानि च-देवनिकेतनानि महाविमानानि, तेषामधिपतिः स्वामी। सुरेंदो'त्ति देवप्रभुः, उपलक्षणं चैतद् इन्द्रसामानिकादीनाम् । देवसुखमभिधाय पारलौकिकमेव मनुजसुखमाह - 'तओ चुओ'त्ति ततः देवलोकाच्युतः व्युपरतः सन्निति गम्यते । 'माणुसभोगभागि'त्ति मानुषाणां मर्त्यानां भोगाः शब्दादयस्तान् भजते सेवते तच्छीलश्चेति मानुषभोगभागी । 'रायाहिराया वत्ति राज्ञां-महासामन्तानामधिराजः चक्रवर्ती राजाधिराजः, वाशब्द इन्द्राद्यपेक्षया विकल्पवाची । 'धणाहिवो वत्ति धनाधिपः-द्रव्यस्खामीश्वर इत्यर्थः, स च प्रस्तावात् क्षत्रियवणिग्-ब्राह्मणादिः । वा-विकल्पे । सोऽपि किम्भूतः ? इत्याह-'कलाकलावे'त्ति कलाः लेख्यादिविज्ञानरूपास्तासां कलापः-सङ्घातः कलाकलापस्तस्मिन् । 'कुसलो'त्ति कुशल:=प्रवीणः । 'कुलीणो'त्ति कुलीनः विशुद्धपितृपक्षः, मातृपक्षोपलक्षणं चैतत् । 'सयाणुकूलो'त्ति सदा सर्वकालमनुकूल: प्रियकारी, सतां वा सत्पुरुषाणामनुकूलः सदनुकूलो दीर्घत्वमलाक्षणिकम् , यद्वा सत्-संसत् परिषदित्यर्थः, सा अनुकूला यस्य सः सदनुकूलः । 'सरलो'त्ति सरल: अकुटिलः । 'सुसीलो त्ति सुशील:-शोभनखभावः । 'सदेवमच्चा-ऽसुरसुंदरीणं'ति माश्च-मनुजाः असुराश्च भवनपतयो मा-ऽसुराः, सह देवैः वैमानिकैवर्तन्ते ये ते तथा, तेषां सुन्दर्य: रामास्तासाम् । 'आणंदयारि'त्ति आनन्दकारी रागाद्युत्पादयिता, भवतीति क्रिया सर्वत्र सम्बध्यते । 'मण-लोयणाणं ति मनोलोचनानां चित्त-चक्षुषाम् , सुरादिवनितानन्दकत्वे च भरत उदाहरणम् । तथा च जं गंगादेवीए अणुरायपरव्वसाएँ रइसोक्खं । सह भुंजतो वसिओ तीसे भवणम्मि बहुकालं ॥१ इत्थीरयणाईणं अण्णाण वि चित्तलोयणाणंदं । जणयंतो जं भुंजइ उदारभोगुब्भवं लच्छि ॥२ तज्जम्मतरतद्दोसरोगपीडियजइस्स किरियाए । उव्वरियरयणकंबल-चंदण-गोसीसमोल्लेण ॥ ३ कारावियजिणमंदिरठावियतबिबभत्तिकरणस्स । सोक्खाणुबंधजणयं अणण्णसरिसं फलं मुणह ॥ ४ इति वृत्तद्वयार्थः ॥२४-२५॥ इत्थं बिम्बोचितकरणफलमुपदर्य सम्प्रत्युपदेशदानपूर्वकं प्रकरणोपसंहारमाह - कारेज तम्हा पडिमा जिणाणं, पहाणं पइट्ठा बलि पूय जत्ता। अण्णच्चयाणं च चिरंतणाणं, जहारिहं रक्खण वद्धणं ति"॥ २६ ॥ 1 F थाणं। 2 C D सुरिंदो। 3 A B 'वादिह। 4 A B °के महा। 50 D सुरिंदो। 6 A B भजति । 7A B °वात् क्षात्र-व। 8 A B यदि वा सत् । 90 D पर्षदि। 100 D °दिविलयानन्द। 110 Dहारं वृत्तेनाह। 12 F°ति ॥ २६ ॥ पढ़मं ठाणं ति । Page #109 -------------------------------------------------------------------------- ________________ सटीके मूलशुद्धिप्रकरणे प्रथम स्थानकम् 'कारेज'त्ति कारयेद-विधापयेत् । 'तम्ह'त्ति तस्मात् । 'पडिम'त्ति प्रतिमाः प्रतिकृतीः । 'जिणाणं'ति जिनानां सम्बन्धिनीः। न केवलं प्रतिमा एव कारयेत् , किं तर्हि ?– हाणंति स्नानं गन्धोदकादिस्नात्ररूपम् । उक्तं च गान्धर्वनृत्ययुक्तं नान्दी-जयघोषघूर्णितदिगन्तम् । स्नात्रं सद्गुणपात्रं कुरुत जना! जिनवरेन्द्रस्य ॥ ११७॥ 'पइट्ठ'त्ति प्रतिष्ठां-पूर्वोक्तविधिकारितबिम्बानामाकारशुद्धि-स्नात्र-मन्त्रादिन्यासरूपाम् । 'बलि'त्ति बलिं= विविधनैवेद्यरूपम् प्रतिमानामग्रत इति शेषः। 'पूय'त्ति पूजां पूर्वोक्तामेव । 'जत्त'त्ति यात्रां कल्याणका-ऽष्टाह्निकादिषूत्सर्पणारूपाम् । उक्तं च जत्तामहूसवो खलु उद्दिस्स जिणेस कीरई जो उ। सो जिणजत्ता भण्णइ तीइ विहाणं तु दाणाई ॥११८॥ दाणं तवोवहाणं सरीरसकार मो जहासत्तिं । उचियं च गीय-बाइय-थुइ-थुत्ता पिच्छणाई य ॥ ११९ ॥ (पश्चा० गा० ४०४-४०५) तथैतञ्च सर्व यात्राप्रारम्भप्रस्तावे विधेयं यथा-प्रवचनप्रधानगुरुणा द्रष्टव्योऽनुशासनीयश्च राजा, यथा सामण्णे मणुयत्ते धम्माओं णरीसरतणं णेयं । इय मुणिऊणं सुंदर ! जत्तो एयम्मि कायव्वो ॥ १२० ॥ इड्ढीण मूलमेसो सव्वासिं जणमणोहराणं ति । एसो य जाणवत्तं नेओ संसारजलहिम्मि ॥ १२१ ।। जायइ य सुहो एसो उचियत्थापायणेण सव्वस्स । जत्ताएँ वीयरागाण विसयसारत्तओ पवरो ॥ १२२॥ एईऍ सव्वसत्ता सुहिया खु अहेसि तम्मि कालम्मि । एहि पि आमघाएण कुणसु तं चेव एतेसिं ॥ १२३ ॥ तम्मि असंते राया दट्टयो सावएहिँ वि कमेण । कारेयव्यो य तहा दाणेण वि आमघाउ त्ति ॥ १२४ ॥ तेसि पि धायगाणं दायव्वं सामपुव्वगं दाणं । तत्तियदिणाणमुचियं, कायव्वा देसणा य सुहा ॥ १२५ ॥ तित्थस्स वण्णवाओ एवं लोगम्मि, बोहिलाभो अ । केसिंचि होइ परमो अण्णेसिं बीयलाभो त्ति ॥ १२६ ॥ जं च्चिय गुणपडिवत्ती सव्वण्णुमयम्मि होइ परिसुद्धा । स चिय जायइ बीयं बोहीए तेणणाएणं ॥ १२७ ॥ ___ 1 C D स्नान-म। 2 0 0 °ति विशेषः। 3 A B °णाई या। 4 C D °व्यो राजाऽनुशासनीयश्च यथा । 5A B लोगाण। 6A B चिय। 70 D°महम्मि। 8 स्तेनज्ञातेन-चौरोदाहरणेन । Page #110 -------------------------------------------------------------------------- ________________ प्रथमस्थानकोपसंहारः इय सामत्थाभावे दोहिं वि वग्गेहिँ पुव्वपुरिसाण । इय सामत्थजुयाणं बहुमाणो होइ कायवो ॥ १२८॥ ते धण्णा सप्पुरिसा जे एवं एवमेव णीसेसं । पुचि करिंसु किच्चं जिणजत्ताए विहाणेण ॥ १२९॥ अम्हे उ तह अधण्णा, धन्ना उण एत्तिएण जं तेसि । बहुमण्णामो चरियं सुहावहं धम्मपुरिसाणं ॥ १३०॥ इय बहुमाणा तेसिं गुणाणमणुमोयणाणिओगेण । तत्तो तत्तुल्लं चिय होइ फलं आसयविसेसा ॥ १३१ ॥ (पञ्चा० गा० ४१७-४२८) किमेतत् स्वकृतानामेव बिम्बानां कारयेदुताऽन्यकृतानामपि ? इत्याह–'अण्णच्चयाणं च'त्ति देशिशब्दत्वात् चकारस्यापिशब्दार्थत्वाद् अन्यकृतानामपि परप्रतिष्ठापितानामपीत्यर्थः । 'चिरंतणाणं ति चिरन्तनानां प्रभूतकालीयानां यतो नूतनबिम्बकरणात् सीदत्परकृतबिम्बपूजनं बहुगुणम् । 'जहारिहं'ति यथार्ह-यथायोग्यम् । किं पूजादिकमेव कृत्यमुतान्यदपि ? इत्याह- रक्खण वद्धणति चस्य गम्यमानत्वाद् रक्षणं वर्धनं च । रक्षणं तदुपद्रवकारिनिवारणतः । वर्धनं निर्मलताकरणाद्युत्तरोत्तरविशेषापादनतः । यद्वा रक्षणं वर्धनमपि च द्रव्यस्येति शेषः । तत्र रक्षणं भक्षितोपेक्षितप्रज्ञाहीनदोषवर्जनतः, यतश्चैत्यद्रव्यरक्षणफलमुक्तमुपदेशपदेषु जिणपवयणवुड्डिकरं विभावणं णाण-दंसण-गुणाणं । रक्खंतो जिणदव्वं परित्तसंसारिओ होइ ॥ १३२ ॥ (गा० ४१८) जिनप्रवचनवृद्धिकरं तत्सन्तानाव्यवस्थितिकरितया । विभावनं=दीपकम् । तद्विनाशे च महान् दोषः । यतस्तत्रैवोक्तम् चेइयदव्वं साहारणं च जो दुहइ मोहियमईओ । धम्मं व सो ण याणइ अहवा बद्धाउओ पुचि ॥१३३॥ ( उप० गा० ४१४) चैत्यद्रव्यं जिनेन्द्रबिम्बवित्तम् । साधारणं च सङ्घसम्बन्धि च । यः पापकर्मा । द्रुह्यति भक्षयति । धर्म=निःस्पृहतालक्षणम् । वाशब्दात् तद्भोगविपाकं च न जानाति । 'अथवा' इति प्रकारान्तरे । बद्धायुर्नरकादिषु, द्रोहणकालात् पूर्वमिति । किञ्च आस्तां श्रावकः साधूनापि तद्विनाशे नोपेक्षा विधेया । यतः चेइयदव्वविणासे तद्दबविणासणे दुविहभेए । साहू उविक्खमाणो अणंतसंसारिओ होइ ॥१३४ ॥ ( उप० गा० ४१५) चैत्यद्रव्यविनाशे । तद्र्व्यं तदुपयोगिदारूपलेष्टकादि । द्विविधभेदे-नूतन-लग्नोत्पाटितभेदात् , मूलोत्तरभेदाद्वा द्विप्रकारे । मूलं-स्तम्भ-कुम्भिकादि, उत्तरं-छादनादि, तस्मिन् । यद्वा द्विविधभेदे खपक्ष-परपक्षजनितविनाशे । तथा संजइचउत्थभंगे चेइयदव्व्वे य पवयणुड्डाहे । इसिघाए य चउत्थे मूलग्गी बोहिलाभस्स ॥ १३५ ॥ 10D °म्बकारणात् पूजनं। 20D वधंन बिम्बद्रव्य । 30 D°णविद्धिकरं । Page #111 -------------------------------------------------------------------------- ________________ ८८ सीके मूलशुद्धिप्रकरणे प्रथमं स्थानकम् 'वद्धणं च ' त्ति वर्धनं= कलान्तरप्रयोगादिना वृद्धिनयनम् । यतः - जिणपत्रयर्णवुडकरं पभावणं णाण- दंसण- गुणाणं । तो जिणदव्वं तित्थयरत्तं लहइ जीवो ॥ १३६ ॥ इ-कुल- गण - संघे उवयारं कुणइ जो अणासंसी । पत्तेयबुद्ध गणहर तित्थयरो वा तओ होइ ।। १३७ ॥ (उप० गा० ४१८-४१९) ‘अनाशंसी' निस्पृहसेवोऽसौ जो विवचित्तो चेइयदवं विवहुए सो उ । जितु पवरलच्छि संपावइ सासयं ठाणं ।। १३८ ।। कारयेदिति क्रिया सर्वत्र सम्बन्धनीया । ' इति : ' प्रकरणपरिसमाप्ताविति वृत्तार्थः ॥ २६ ॥ इति श्रीदेवचन्द्राचार्यविरचिते मूलशुद्धिविवरणे प्रथमस्थानक विवरणं समाप्तम् ॥ 1 CD विद्धिकरं । 20 D वाšतो । 30 D निस्पृहः कोऽसौ । Page #112 -------------------------------------------------------------------------- ________________ [जिनभवनाख्यं द्वितीय स्थानकम् ] व्याख्यातं प्रथमस्थानकम् । तदनन्तरं च क्रमायातं द्वितीयमारभ्यते। अस्य च पूर्वेण सहायमभिसम्बन्धःपूर्वत्र जिनबिम्बकृत्यमभिहितम् । प्रतिष्ठितस्य जिनबिम्बस्य चैत्यगृहेण प्रयोजनमिति जिनभवनविधानमनेनोच्यत इति । अनेन सम्बन्धेनायातस्यास्यादिसूत्राणि दश । जिणिदयंदाण य मंदिराई, आणंदसंदोहणिसंदिराई । रम्मा रुंदाणि य सुंदराई, भव्वाण सत्ताण सुहंकराइं ॥ २७ ॥ 'जिणिदेयंदाण'त्ति जिनेन्द्रचन्द्राणाम् , जिनाः अवधिजिनादयस्तेषामिन्द्राः सामान्यकेवलिनो जिनेन्द्रास्तेषां चन्द्रा इव अष्टमहाप्रातिहाधैिश्वर्ययुक्तत्वाद् उपरिवर्तिनस्तीर्थकृतो जिनेन्द्रचन्द्रास्तेषां सम्बन्धीनि । 'मंदिराइंति मन्दिराणि आयतनानि विधापयेद् गृहीति दशमवृत्तपर्यन्ते ( ३६ तमे ) क्रिया-कारकसम्बन्धः । कीदृग्विधानि तानि ?। अत आह-'आणंदसंदोहणिसंदिराईति प्राकृतत्वाद् आनन्दसन्दोहनिष्यन्दवन्ति, आनन्दः-सम्मदस्तस्य सन्दोहः सङ्घात आनन्दसन्दोहस्तस्य निष्यन्दः-निर्यासः स विद्यते येषु तदुत्पादकत्वेन तानि तथा । तथा च---- आणंदणिब्भरंगो कयंबपुष्पं व पुलइओ पाणी । जइंसणेण जायइ कारेज जिणालयं तमिह ॥ १३९ ॥ 'रम्माईति रम्याणि-रमणीयानि । 'रुंदाणि यत्ति रुन्दानि-विस्तीर्णानि । 'चः' समुच्चये। 'सुंदराई'ति सुन्दराणि वास्तुविद्याभिहितयथावत्स्तरादिन्यासयुतानि । 'भाव्वाण'त्ति भव्यानां मुक्तिगमनयोग्यानाम् । 'सत्तीण'त्ति सत्त्वानां प्राणिनाम् । अनुस्वारस्याऽलाक्षणिकत्वात् 'सुखकरराणि' शर्मोत्पादकानि, शुभकराणि वा कल्याणहेतुभूतानि । अत्र भव्यग्रहणेनाऽभव्यानां निषेधमाह, यतस्तेषामास्तां जिनभवने, जिनेऽपि दृष्टे न सौख्यमुत्पद्यते पालकादीनामिवेति वृत्तार्थः ॥ २७ ॥ तथा मेरु व्व तुंगाइँ सतोरणाई, विसालसालासबलाणयाई । "सोपाण-णाणामणिमंडियाई, माणेक्क-चामीकरकुट्टिमाइं ॥ २८ ॥ 'मेरु'व्व देवाचलमि( इ )व । 'तुङ्गानि' उच्चानि । 'सतोरणानि' ईलिकातोरणयुतानि । 'विशालशालासबलाणकानि' विशालाः विस्तीर्णाः, शालाः पट्टशाला येषु तानि तथा। शालाशब्दे दीर्घत्वं प्राकृतत्वात् । सह बलाणकेन-जगतीनिर्गमद्वारेण वर्तन्ते यानि तानि तथा । विशालशालानि च तानि सबलाणकानि चेति समासः। 'सोपान-नानामणिमण्डितानि' सोपानैः अवतरणैः, नानामणिभिश्च-चन्द्रकान्तप्रभृतिभिः, मण्डितानि शोभितानि यानि तानि तथा । पूर्वापरनिपाताद् वा नानामणिमण्डितसोपानानि । 'माणिक्य-चामीकरकुट्टिमानि' माणिक्यानि महारत्नानि, चामीकरं-सुवर्णम् , तन्मयं कुट्टिमम् =उत्तानपट्टो येषु तानि तथेति वृत्तार्थः ॥ २८ ॥ तथा विचित्तविच्छित्तिविचित्तचित्त, सच्छत्त-भिंगार-स(सु)चामराई । ससालभंजी-मयरद्धइंध, वाउडुयाणेयधयाउलाइं ॥ २९ ॥ 10 D E °दइंदाण। 2 A B°दइंदाण। 3 C D °ण य'त्ति । 4 C D तानि? एतदाह । 50D 'युक्तानि । 6A B °त्ताणं ति । 7 C D °च्यादीनां । 8 C D E सोमाण। 9 C D E माणिक्क। 100D ईलका। 11 °विभत्तचित्त' इति टीकाकृनिर्दिष्टं पाठान्तरम् । भू. शु. १२ Page #113 -------------------------------------------------------------------------- ________________ सटीके मूलशुद्धिप्रकरणे द्वितीय स्थानकम् विभक्तिलोपाद् विचित्रविच्छित्तिविचित्रचित्राणि' विचित्रा: नानाप्रकाराः, विच्छित्तयः स्फीतयो येषु तानि तथा । विचित्राणि शोभनानि, चित्राणि-चित्रकर्माणि, येषु तानि तथा । विचित्रविच्छित्तीनि च तानि विचित्रचित्राणि चेति समासः। तथा पाठान्तराद्वा विचित्राः अनेकप्रकाराः, विच्छित्तयः भक्तयः, ताभिर्विभक्तानि असम्मिलितानि पूतानि वा चित्राणि येषु तानि तथा । 'सच्छत्र-भृङ्गार-सुचामराणि' छत्रम् =आतपत्रम् , तच्च छत्रत्रयरूपम् । तत् तु त्रैलोक्यदेवाधिदेवत्वसंसूचकं जिनस्यैव भवति । भण्यते च छत्तत्तउ तउ उवरि देवइंदिण करि धरियउ, कणयडंडुवरि हारलोलमालहिँ परियरियउ । तिजगमज्झि देवाहिदेवु किर अन्नु न अइसउ, पयडइ एउ निरुत्तु एहु 'जण ! कुणहु म संसउ' ॥ १४० ॥ ___ भृङ्गाराः गजमुखाकृतयः स्नात्रोपयोगिभाजनविशेषाः । सुचामराणि प्रधानप्रकीर्णकानि । ततश्च छत्रं च भृङ्गाराश्चेत्यादिद्वन्द्वस्तैः सह वर्तन्ते यानि तानि तथा । 'सशालभञ्जिका-मकरध्वजचिह्नानि' सह शालभञ्जिकाभिः लेप्यादिमयपुत्रिकाभिर्मकरध्वजचिर्न च-महा[झष केतुलाञ्छनरूपेण वर्तन्ते यानि तानि तथा । मकरध्वजचिह्न हि मकरकेतनजयसंसूचकम् । भण्यते च-- तत्तुत्तिन्नवरेन्नवन्नसुसुवण्णविणिम्मिउ, जम्मि दंडु तह धवलु चेलु मंदानिलघुण्णिउ । सो जाणह अरहंतचिंधु ऍहु गहिउ महद्धउ, _णिजिणेवि जयजिणणजोहु दुजउ मयरद्धउ ॥ १४१ ॥ 'वातोद्भूतानेकध्वजाकुलानि' वातेन=समीरणेनोद्धृताः-उत्क्षिप्ताः, अनेके प्रभूताः, ध्वजाः देवकुलोपरिपताकारूपास्तैः आकुलानि सङ्कीर्णानि यानि तानि तथेति वृत्तार्थः ॥ २९ ॥ तथा देवंग-पढेंसुय-देवदूसउल्लोयरायंतनिरंतराइं । विलोलमुत्ताहल-मल्लमालापालंबओऊलकुलाऽऽकुलाइं ॥ ३० ॥ पूर्वापरनिपाताद् 'देवाण-पट्टांशुक-देवदूष्यराजदुल्लोचनिरन्तराणि' देवाङ्गानि प्रधानसिचयानि, पट्टांशुकानि-पट्टसूत्रनिर्मितानि, देवदूष्याणि-सुरवस्त्राणि, तै राजन् –शोभमानो य उल्लोच: आकाशतलशोभा तेन निरन्तराणि व्याप्तानि यानि तानि तथा । विलोलमुक्ताफल-माल्यमालाप्रालम्बावचूलकुलाकुलानि' विलोलाः इतश्चेतश्चलन्त्यो मुक्ताफलानाम् मौक्तिकानाम् , माल्यानी-सुमनसाम् , या मालाः तथनरूपास्तासां प्रालम्बा:= लम्बमानपुष्पगण्डूषरूपास्तेषु अवचूलाः स्तबकास्तेषां कुलानि सङ्घातास्तैराकुलानि-व्याप्तानि यानि तानि तथेति वृत्तार्थः ॥ ३० ॥ तथा कप्पूर-कत्थूरिय-कुंदुरुक्क-तुरुक्क-सच्चंदण-कुंकुमाणं । डझंतकालांगरुसारधूयणीहारवासंतदिगंतराइं ॥ ३१ ॥ तत्र 'दह्यत्कालागरुसारधूपनिर्झरवास्यमानदिगन्तराणि' इति उत्तरार्धव्याख्या दांश्चासौ धूमावस्थामनुभवन् कालागरुसारश्च काकतुण्डागरुप्रधानः स चाऽसौ धूपश्च दह्यत्कालागरुसारधूपः, तस्य निर्हारः 10 D °देउ । 2 A B प्रधानानि प्रकीर्णकविशेषाः। ततश्च । 3 A B तहि । 4 A B °धानानि सिच । । 6A B°लागुरु' । 7 C D E दियंत । 8-9 A B °लागुरु। 10 A B °ण्डागुरु । Page #114 -------------------------------------------------------------------------- ________________ जिनभवनवर्णना ९१ बलगन्धस्तेन वास्यमानानि = सौगन्ध्यं नीयमानानि दिगन्तराणि येषु तानि तथा । केषां सम्बन्धीयो धूपः ? इत्यत आह- 'कर्पूर-कस्तूरिका- कुन्दुरुक-तुरुक्क सच्चन्दन - कुङ्कुमानाम्' इति पूर्वार्धम् । तत्र कर्पूरः = घनसारः, कस्तूरिका=मृगमदः, कुन्दुरुक्कं चीटा (डा), तुरुक्कं = सीह्नकम्, सच्चन्दनं प्रधान श्रीखण्डम्, कुङ्कुमं = कश्मीरजम्, कर्पूरश्च कस्तूरिका चेत्यादिद्वन्द्व:, अतस्तेषामिति वृत्तार्थः ॥ ३१ ॥ तथा चउव्विहाऽऽउज्ज सुवज्जिराई, गंधव्व-गीयद्धणिउजुराई । णिचं पणञ्चंत सुनार्डगाई, कुदंतरासासहसाऽऽउलाई ॥ ३२ ॥ 'चतुर्विधातोद्यसुवादीनि ' चतुर्विधं चतुःप्रकारं तत - वितत - घन- शुषिरभेदात्, तत्खरूपं चततं वीणादिकं ज्ञेयं, विततं पटहादिकम् । घनं च कांस्यतालादि, वंशादि शुषिरं स्मृतम् ॥ १४२ ॥ तच्च तदातोद्यं च=वादित्रं चतुर्विधातोद्यम्, तेन सुष्ठु प्रतिरवरूपतया वादनशीलानि यानि तानि तथा । 'गन्धर्व-गीतध्वन्युद्धुराणि' गन्धर्व - देवनिकायकृतं गानम्, गीतं तु मनुजविहितम्, तयोर्ध्वनिः मूर्च्छनादियुक्तशब्दविशेषस्तेनोद्धुराणि - उद्धतानि यानि तानि तथा । नित्यं सदा । 'प्रनृत्यत्सुनाटकानि' प्रकर्षेण नृत्यन्ति = लास्यवन्ति सुष्ठु - शोभनानि, नाटकानि = पात्रसञ्चयनिर्मितानि येषु तानि तथा । ' कुर्दद्रासकसहस्राकुलानि कुर्दन्तः = उल्ललन्तो ये रासका : - हस्ततालादानपुरस्सरतीर्थकरादिगुणगानप्रवृत्तपुरुषविशेषाः, ख्याद्युपलक्षणं च पुंलिङ्गनिर्देशः। तेषां सहस्राणि दशशतात्मकानि । बहुत्वसङ्ख्योपलक्षणमेतत् । तैः सङ्कुलानि= आकीर्णानि यानि तानि तथेति वृत्तार्थः ॥ ३२ ॥ तथा वंदंत पूयंत समोयरंत, रंगंत वग्गंत धुणंतएहिं । णच्चंत गायंत समुप्पयंत, उक्किट्ठिनायाइकुणंतएहिं ॥ ३३ ॥ देवे देवीहि यमाणवेहिं, नारी तिरिक्खेहिँ य उत्तमेहिं । भत्ती कोहल णिब्भरेहिं, लक्खेहिँ कोडीहिँ समाकुलाई ॥ ३४ ॥ 'वंदंत'त्ति वन्दमानैः = चैत्यवन्दनं विदधद्भिः ' । 'पूयंत' त्ति पूजयद्भि: - अष्टप्रकारादिपूजां कुर्वद्भिः । 'समोयरंत'त्ति समवतरद्भिः = आकाशादागच्छद्भिः । 'रंगत 'त्ति रङ्गद्भिः = इतश्चेतश्च मन्दमन्दभ्रमद्भिः । 'वगंत 'ति वल्गद्भिः=फालादिदानवद्भिः । 'थुणंत हिं'ति स्तुवद्भिः स्तुति स्तोत्राणि पठद्भिः । 'णञ्चंत 'त्ति नृत्यद्भिः । 'गायंत 'त्ति गायद्भिः । 'समुप्पयंत 'त्ति समुत्पतद्भिः = आकाशं गच्छद्भिः । 'उक्किट्टिना या कुणतएहिं ति उत्कृष्टिनादादिकुर्वद्भिः । तत्रोत्र्कृष्टिनादः = सिंहनादः, आदिशब्दाद् हयहेषितादिग्रहः । कैरेवं कुर्वद्भिः समाकुलानि ? इत्याह- 'देवैः ' सुरैः, 'देवीभिश्च' अप्सरोभिः । चशब्दो विद्याधर -विद्याधरीसूचकः । ‘मानवैः' मनुजैः, 'नारीभिः' मैनुषीभिः, 'तिरिक्नेहिं य'त्ति तिर्यग्भिश्च । 'उत्तमैः' प्रधानैः । पुनरपि तैः कथम्भूतैः ? इत्याह 'भक्त्या ' अन्तर्वासनया, कौतुकेन च कुतूहलेन, निर्भरैः पूर्णैः । कियद्भिः ?— लक्षैः कोटिभिश्च, चकारो गम्यते । 'समाकुलानि ' सङ्कीर्णानि । ' रम्याकुलानि वा' रम्याणीति वृत्तद्वयार्थः ॥ ३३-३४ ॥ 1 C D E °डयाहूं । 2 A C Dउछुट्टिना । 3 E भत्तीय । 4 B C D रमाकु, वाकु° । 5 AB द्भिः । पूज ं । 6 C D उक्कुट्ठिना । 7-8 AB कृष्टना । 9 C D मानुष्याभिः । Page #115 -------------------------------------------------------------------------- ________________ ९२ सटीके मूलशुद्धिप्रकरणे द्वितीयं स्थानकम् कानि जिनायतनानि निदर्शनीकृत्य तानि विधापयेद् ? इत्यत आह विमाणमाला-कुलपव्वएसुं, वक्खार- नंदीसर-मंदरेसुं । अट्ठावए सासय-ऽसासयाई, जिणालयाइं व महालयाई ॥ ३५ ॥ ‘विमानमाला-कुलपर्वतेषु' विमानमाला :- वैमानिकदेवनिवासपङ्कयः कुलपर्वताः – हिमाचलादयः, विमानमालाश्च कुलपर्वताश्च विमानमाला - कुलपर्वतास्तेषु तथा । 'वक्षार - नन्दीश्वर - मन्दरेषु' वक्षाराः - विजयविभागकारिपर्वताः, नन्दीश्वरः=अष्टमद्वीपः मन्दरः = मेरुः, वक्षाराश्चेत्यादिद्वन्द्वस्तेषु तथा । अष्टापदे - अवध्याप्रत्यासन्नवर्तिनि वैताढ्यपादपर्वते यत्र भरतचक्रिविनिर्मितं चैत्यायतनमस्ति । उपलक्षणं चैतत् शत्रुञ्जयादीनाम् । कथम्भूतानि ? यानि शाश्वतानि = अकृत्रिमाणि विमानमालादिषु अशाश्वतानि कृत्रिमाणि अष्टापदादिषु, जिनालयानीव - जिनायतनानिवत् तादृग्विधानीति भावार्थः । पुनः किम्भूतानि : मैहालयानि = बृहत्प्रमाणानीति वृत्तार्थः ॥ ३५॥ केषु स्थानेषु तानि कारयेत् ? इत्यत आह उत्तंगसिंगेसु महागिरीसु, पुरेसु गामा-ऽऽगर-पट्टणेसुं । पए पर सव्वमहीयलम्मि, गिही विहाणेण विहावज्जा ॥ ३६ ॥ ‘उत्तुङ्गशृङ्गेषु॑’ उच्चकूटेषु ‘महागिरिषु' बृहत्पर्वतेषूञ्जयन्तादिषु । पुरेषु नगरेष्ववध्यादिषु । 'ग्रामाssगर - पत्तनेषु' ग्रसन्ति बुद्ध्यादीन् गुणानिति ग्रामाः - शालिग्रामादयः, आकराः - लवणाद्युत्पत्तिभूमयः शाकम्भर्यादयः, पत्तनानि - जल-स्थलमार्गयुक्तानि भृगुकच्छादीनि ग्रामाश्वाकराश्चेत्यादिविग्रहः तेषु । किं बहुना ? 'पदे पदे' स्थाने [ स्थाने ], 'सर्वमहीतले' निःशेष भूवलये, 'गृही' गृहस्थो यतः स एवात्राधिकारी, उक्तं च जिन भवनविधौ अहिगारी उगित्थो सुहसयणो वित्तसंजुओ कुलजो । अक्खु धीलिओ इमं तह धम्मरागी य ॥ १४३ ॥ गुरुपूजाकरणैरई सुसाइगुणसंगओ चैव । नायाऽहिगमविहाणस्स धणियमाणापहाणो य ॥ १४४ ॥ ( पञ्चा० गा० ३०४,३५० ) अनधिकारिणा तु तं विधीयमानं जिनभवनमपि दोषाय भवति यतस्तत्रैवोक्तं हरिभद्रसूरिणा — आराहणाऍ तीए पुण्णं, पावं विराहणाए य । एयं धम्मरहस्सं विष्णेयं बुद्धिमंतेहिं ॥ १४६ ॥ ( पश्चा० गा० ३०२, ३०३ ) कथं कारयेत् ? 'विधानेन' विधिना, यस्माद्विधिनैव विधीयमानं सर्वमप्यनुष्ठानं फलवद्भवति । उक्तं चविधिना विधीयमानं धर्मानुष्ठानमखिलमिह भवति । फलदं यस्मात् तस्माद् यत्नस्तत्रैव कर्तव्यः ॥ १४७ ॥ विधापयेत्=कारयेदिति वृत्तदशकार्थः [ २७-३६] ॥ ३६ ॥ 1 CD कृतकानि । 7 A B वाधिकारी । अहिगारिणा इमं खलु कारेयव्वं, विवज्जए दोसो । आणाभंगाउ चिय, धम्मो आणाइ पडिबद्धो ॥ १४५ ॥ 2 D महालकानि । 3-4 E 1 5AB षु महा । 6 C D °ष्ववन्त्यादिषु । A B यमं । 9 A B ° रुई । Page #116 -------------------------------------------------------------------------- ________________ सङ्काशश्रावकजीवकथानकम् ९३ कीदृग्विधया सम्पत्त्या ?, किंविधेन च चित्तेन ?, कीदृशेन चाssदरेण ?, कं वा निदर्शनीकृत्य तानि कारयेत् ? इत्यतोऽर्थं वृत्तमाह जम्मंतरोवत्तमहंतपुण्णसंभारसंपत्तसुसंपयाए । सुहासएणं परमायरेणं, संकासजीवो णिवसंपई वा ॥ ३७ ॥ ‘जन्मान्तरोपात्तमहत्पुण्यसम्भारसम्प्राप्तसुसम्पदा' जन्मान्तरं - पूर्व जन्मरूपं तस्मिन्, उपात्तम्= उपार्जितम्, महद्=बृहत्, पुण्यं = शुभम् तस्य सम्भारः = सञ्चय:, तेन सम्प्राप्ता = लब्धा, या सुसम्पत् = प्रधानलक्ष्मीस्तया । ‘शुभाशयेन' इति शुभः = प्रशस्तः, आशयः = चित्तं शुभाशयोऽतस्तेन । यत उक्तम्पिच्छिस्सं इत्थ अहं वंदणगणिमित्त मार्ग साहू | कउने भगवंते गुणरयणणिही महासत्ते ।। १४८ ॥ सङ्किष्टचित्तो हि धर्मानुष्ठानमपि कुर्वन् न तत्फलमासादयति । उक्तं चोपदेशपदेषु - तवसुत्तविणयपूया न संकिलिट्ठस्स होंति ताणाय । खवगागमविणथरओ कुंतलदेवी उदाहरणा ॥ १४९ ॥ ( गा० ४८५ ) तथा संक्लिष्टचित्तः प्रकरोति पुण्यं यस्तस्य तद् दोषविधायि नूनम् । यद्वज्वरे नूतन एव जाते, सदौषधं तच्छमनाय दत्तम् ॥ १५० ॥ 'परमादरेण' इति परमः - प्रकृष्टः, आदरः = यत्नोऽतस्तेन । यतः नहुँ होइ किंपि फलयं अणायरेणं विहेजमाणं तु । इहलोइयं पि, किं पुण परलोगसुहावहो धम्मो १ ॥ १५१ ॥ गृही जिनायतनानि विधापयेदिति सम्बन्धनीयम् । 'संकासजीवो वत्ति इवार्थस्य गम्यमानत्वात् चैत्यद्रव्यभक्षकसङ्काशश्रावकजीववत् । तथा 'निवसंपई वत्ति मौर्यवंशोत्पन्नसम्प्रतिसञ्ज्ञकनृपवद्वेति वृत्ताक्षरार्थः ॥ ३७ ॥ भावार्थः कथानकाभ्यामवसेयः, ते चेमे [ १८. सङ्काशश्रावकजीवकथानकम् ] अस्थि इव जंबुद्दीवे दीवे अणेगनगरीगुणखाणिभूया गंधिलावई * णाम णगरी । तीए य अस्थि सम्मत्तमूलदुवालसवयजुत्तो उवलद्धजीवा ऽजीवाइनवतत्तो सर्व्वन्नुप्पणीयकिरियाणुट्ठाणप्पसत्तो सुसानुपयपंकयभत्तो जिण सासणाणुरंजियनीसेसगत्तो सुपत्तदत्तणाओवत्तवित्तो समसत्तु-मित्त चित्तो जिणवंदण - ऽच्चणाइकयपयत्तो, किं बहुणा ? समत्थगुणगणीऽऽहारसु वित्तचित्तो संकासो णाम सावगपुत्तो । इओ य तत्थ अत्थि सक्कावयारं " णाम चेइयभवणं । जं च 8 उत्तुंगसिहरसंठियवायविधुव्वंतधयवडाडोवं । रूवयसयसंकिण्णं अदब्भसरयन्भसंकासं ॥ १ सक्कावयारणामं जिणभवणं तं पभूयदविणङ्कं । तेलोक्कसिरीसोभासमुदयसारेण घडियं व ॥ २ तत्थ य सो संकीस सावगो पइदिणं करेइ तत्ति, वद्धारए कलंतराइणा तंदव्वं, करेइ लेक्खगाइयं सव्वं सयमेव, 'वीसासत्यीणं'ति ण कोइ परिपंथए । एवं च काले वच्चमाणे कयाई कर्हिचि असुभकम्मोदयाओ भक्खियं 1 CD गये साहू | 2 CD हु किंपि होइ फ । व्वण्णप्प | 6OD णाधार । 7 A B पवित्तो सं° । स्थाण ति । 3OD ° सङ्कासश्रा । 40D °ई नयरी | 80 D° चेह° । 9 A B कासो सा | 5 C D 10AB Page #117 -------------------------------------------------------------------------- ________________ ९४ सटीके मूलशुद्धिप्रकरणे द्वितीय स्थानकम् तेण चेइयदव्वं । पमायाओ विसयगिद्धीओ य न जाओ पच्छातावो, न कयमालोयण-निंदण-गरहणाइयं, न य चिण्णं पच्छित्तं । अकयपडियारत्तणओ य तप्पच्चयं च बंधिऊण पभूयं संकिलिट्ठकम्मं, अहाऽऽउयक्खएण मओ समाणो तक्कम्मविवागेण भमिओ चउगइसंसारकंतारे संखेज्जाइं भवगहणाई ति । अवि यणिचंधयारतमसे मेय-वसा-मंस-पूयचिक्खल्ले । मयकुहियकडेवरसरिसगंधफुटुंतनासउडे ॥ ३ घाइजमाणजणपुण्णगामसमकलुणसद्दगद्दब्भे । कवियुत्थुतुल्लफासे अच्चंताणि?रूव-रसे ॥ ४ छिज्जतो भिजतो छुरिया-कुंताइएहिँ तिखेहिं । पच्चंतो कुंभीसुं रोविजंतो य सूलासु ॥ ५ कारेज्जतो आलिंगणाइँ पज्जलियलोहनारीसुं । अच्छोडियंगमंगो सिलासु रयएहिँ कत्थं व ॥ ६ जुप्पंतो जालाउललोहरहे तत्तवालुयापंथे । पाइजंतो तिसिओ तत्ते तउ-तंब-लोहरसे ॥ ७ फाडिज्जंतो करवत्त-जंतमाईहिँ जुन्नदारं व । छुम्भंतो जलणम्मी महिसभडित्तं व पावेहिं ॥ ८ वेयरणी असिपत्ते वणम्मि बहुदुक्खसंकडावडिओ। तक्कम्मविवागणं वसिओ नरयम्मि बहुकालं ॥ ९ तथाडहणं-उंकण-छेयण-भेयणाइँ नत्थणय-लउड-कसपहरे। भारारोहण-चुंकण-मारण-दमणं छुहा तण्हा ॥ १० सीउण्ह-बंधणाईणि तिक्खदुक्खाइँ तेण सहियाइं । नारयदुहोवमाइं पत्तेण तिरिक्खजोणीसुं ॥ ११ कर-चरण-जिब्भ-नासाछेयं कारागिहेसु बंधं च । नेत्तोप्पाडण-वहणं पावेतो निरवराहो वि ॥ १२ गुरुरोग-सोग-दालिद्द-जलणजालावलीपलित्तंगो । वसिओ मणुयगईए बहुजणधिक्कारिओ दीणो ॥ १३ किब्बिसियत्तण-ईसा-विसाय-भय-आणकरणमाईणि । दुक्खाइँ सुरगणेसु वि सहियाइं तेण विसमाई ।। १४ तयणंतरं च इहेव जंबुद्दीवे दीवे तगराए नगरीए इब्भपुत्तत्ताए जाओ। तक्कम्मसेसप्पहावेण य कयं पिउणो वि दारिदं । 'मंदभग्ग'त्ति निदिज्जए लोएणं । उवरए य पियरम्मि विविहवावारकरणपरायणस्स वि न संपज्जए भोयणमित्तं पि । तओ जत्थ जत्थ वच्चइ तत्थ तत्थ अंगुलीए दाइज्जइ । एवं च अईवणिविण्णस्स अन्नया कयाइ विहरमाणो समागओ तत्थ भगवं केवली । विरइयं देवेहिं कणगपउमासणं । उवविठ्ठो तत्थ भगवं । णिग्गओ वंदणत्थं सयलपुरलोगो । संजाओ य पवाओ जहा–तीया-ऽणागय-वट्टमाणजाणगो भगवं केवली' समागओ। तं च सोऊण गओ वंदणत्थं संकासजीवइब्भउत्तो । वंदित्ता य उवविठ्ठो । तओ पत्थुया भगवया धम्मदेसणा । अवि यसंसारम्मि असारे परिब्भमंताण सव्वजीवाणं । जं अन्नभवोवत्तं तं को हु पणासिउं तरइ ? ॥ १५ जं जं जीवाण जए उप्पज्जइ दारुणं महादुक्खं । तं तं अन्नभवंतरनिवत्तियपावकम्मफलं ॥ १६ तओ इत्थंतरम्मि पत्थावं णाऊण पुच्छियं संकासजीवेण ‘भयवं ! जइ एवं ता मए किमन्नभवे पावकम्मं कयं जस्सेरिसो दारुणो विवागो ? ' त्ति । तओ साहिओ सवित्थरो देवदव्वभक्खणसंजणियदुक्खपउरो पुव्वभवप्पवंचो । तं च सोऊण संजायसंवेगो अत्ताणयं निंदिउमाढत्तो । अवि य -- "हा हा ! अहं अणज्जो पाविट्ठो पावकम्मकारी य । निल्लज्जो अकयत्थो निद्धम्मो विगयमज्जाओ ॥ १७ पुरिसाहमो अहण्णो जेणं मए माणुसम्मि जम्मम्मि । लभ्रूण कुलं सीलं जिणिंदवरधम्मसंजुत्तं ॥ १८ णाऊण वि सिद्धतं लोभाभिहएण मूढचित्तेणं । भुत्तं चेइयदव्वं एवंविहदुक्खसंजणगं ॥ १९ ॥ ता भयवं ! मे साहसु उवायमित्थं तु जेणं तं कम्मं । नेमि खयं नीसेसं चिंतिज्जंतं पि भयजणगं" ॥२० 1A B °यश्चितु। 20D रोयण°। 3A B दाइयइ। 4 A B °ओ भगवं। 50 D निविट्रो । 60 D°ओ यवं । 7 C D °ली इहागओ। 8A B °सो विवागो दारुणो? ति। 9A B °ण तक्कम्म। Page #118 -------------------------------------------------------------------------- ________________ सम्प्रतिनृपाख्यानकम् तओ भगवया भणियं 'भद्द ! करेहि चेइयदव्वुझिं जेणाऽवगच्छइ तं कम्मति । तओ तेण भगवओ चेव पायमूले गहिओ अभिग्गहो जहा 'गासच्छायणमेत्तं मोत्तण सेसं जं किंचि मज्झ वित्तं भविस्सइ तं सव्वं चेइयदव्वं, जहा तत्थोवगरइ तहा करेस्सामि' त्ति । तओ आतिमाहप्पयाए अभिग्गहजणियकुसलकम्मस्स वित्थरिउमाढत्तो विभवेणं । पेच्छिऊण य विभववित्थरं पमोयाइरेगाओ समुल्लसंतसुभ-सुभयरपरिणामाइसयसमुभिजंतरोमंचकंचुओ करेइ "जिणभवणाइसु ण्हवण-ऽचण-बलिविहाणाई, पयट्टावए अट्ठाहियामहिमाओ, विहेइ अक्खथनी(?निधिथाओ, कारवेइ जिण्णोद्धारे । एवं च अक्खलियपसरं वयंतस्स वि जाव परिवइ रिद्धी ताव निरइयाराभिग्गहपरिपालणबुद्धीए कारावियाइं पत्थुयपगरणवैण्णियसरूवाइं जिणालयाई, पइट्टावियाई तेसु पुर्ववणियाइं बिंबाई, दिट्ठभयत्तणेण य परिहरइ पयत्तेण जिणाययणपरिभोगं । उक्तं चोपदेशपदेष्वप्यत्रैव कथानके निट्ठीवणाइकरणं असक्कहा अणुचियासंणाई य । आययणम्मि अभोगो एत्थ य देवा उदाहरणं ॥ १५२ देवहरयम्मि देवा विसयविसविमोहिया वि न कयाइ । अच्छरसाहिं पि समं हास-किड्डाइ वि करेंति ॥ १५३ (गाथा ४१०-४११) अनयोश्च तदुक्तैव व्याख्या - निष्ठीवन-मुखकफत्यागः । आदिशब्दात् प्रश्रवण-पुरीषा-ऽवील-ताम्बूलभक्षण-भोजनादिग्रहस्तेषाम् 'अकरणं' त्यागः । 'असत्कथा' स्त्री-राजादिवार्ता, अनुचितम् अयोग्यमासनं पीठकादि, आदिशब्दात् शयनादिपरिग्रहः । 'आयतने' जिनालये, 'अभोगः' अवस्थानादिपरिहारेण । अत्राऽर्थ देवा उदाहरणम् । 'देवैगेहे ' जिनालये, 'देवाः' अमराः, ' विषयविषविमोहिता अपि' रागोत्कटा अपि, ‘न कदाचित् ' नैवाऽप्सरोभिरपि 'सम' साधं हास्य-क्रीडाद्यपि कुर्वन्ति । यथा ते तथेदानीन्तनैरपि पुरुषैरिदं स्त्रीभिः सह चैत्यालये वय॑मित्युक्तो गाथाद्वयार्थः ।। एवं च सो महाणुभावो आसायणमकरेंतो सव्वत्थ वि धम्माणुट्ठाणे अविहिपरिहारपरो आजम्मं पि विसुद्धमभिग्गैहं परिपालेऊण सम्ममाराहगो जाओ त्ति । [सङ्काशश्रावकजीवकथानकं समाप्तम् १८] गतं संङ्काशजीवाख्यानकम् । अधुना सम्प्रतिनृपाख्यानकमाख्यायते । अपि च [१९. सम्प्रतिनृपाख्यानकम् ] सुर-असुर-जोइ-वणयर-विजाहर-णवईहिँ पणिवइओ। आसि जिणो सिरिवीरो वीरो अप्पच्छिमो भरहे ॥१ तेण 'चिराउयकलिओ' कलिऊणं पंचमो गणहरिंदो । निययपएऽणुण्णाओ सामिसुहम्मो सुहम्मो त्ति ॥२ तस्स विणेओ जंबू जंबूणयणिघसतुल्लतणुतेओ । सुर-णरवंदियचरणो अपच्छिमो केवलहराण ॥३ तत्तो गुणाण पैहवो पहवो णामं गणाहिवो जाओ । सुयकेवली महप्पा, तस्स य सीसो तओ जाओ ॥४ ___10 D °व्वस्स वु। 2 C D जिणाययणा । 3 दृश्यतां सप्तविंशतितमादारभ्य षदत्रिंशत्तमं यावत् वृत्तदशकम् । 4 समालोक्यतामष्टादशैकोनविंशतिसङ्ग्यं वृत्तद्वयम् । 5 CD °वत्रैव । 6A B °सणाईणि। 7 °लन-ता। 80D देवगृहे। 9A B सो ऊ(उ)ण म। 10 A B # पाले। 11 A B अवि य। 12 13 "वीरा(रोड)ग्रणीः" B पुस्तके टिप्पणी। 1400°चलणो। 1500 °लधराणं। 160D पभवो पभवो। Page #119 -------------------------------------------------------------------------- ________________ सटीके मूलशुद्धिप्रकरणे द्वितीय स्थानकम् सेजंभवो त्ति सेज्जं भवोयही तारगो जओ जेणे । दसवेयालियमेयं मणगस्सट्ठाइ णिज्जढं ॥ ५ तस्सीसो जसमद्दो जसभद्दो गणहरो समुप्पण्णो । तत्तो च्चिय संभूओ संभूओ णाम वरसूरी ॥ ६ तत्तो य भद्दबाहु त्ति भद्दबाहू जुगप्पहाणगणी । तस्स वि य थूलभद्दो सुथूलभद्दो गणी जाओ ॥ ७ चउँदसपुव्वधराणं अपच्छिमो जो इमम्मि भरहम्मि । उस्सप्पिणीइमाए अणेगगुणगारवग्घविओ ॥ ८ जो मयरद्धयकरिकरडवियडकुंभयडपाडणपडिट्ठो । दढदाढविउडियमुहो खरणहरो केसरिकिसोरो ॥ ९ दो सीसा तस्स तओ जाया दसपुव्वधारया धीरा । जेठ्ठो अजमहागिरि अजसुहत्थी य अणुजेट्ठो ॥ १० ___ तओ तेसिं दुण्हं पि थूलभद्दसामिणा जुयंजुया गणा दिण्णा । तहा वि अइपीइवसेण एगओ चेव विहरति । अन्नया कयाइ अनिययविहारेण विहरमाणा कोसंबिणामणयरिं गया। तत्थ खुडुलयवसहिवसेण पिहप्पिहं ठिया । तत्थ य तया महंतं दुब्भिक्खं वट्टइ । ततो अजसुहत्थिसाहुणो पविट्ठा भिक्खाणिमित्तं महाधणवइधणसत्थवाहगेहं । तओ पविसंते* दट्टण साहुणो सहसा सपरियणो अब्भुढिओ धणसत्यवाहो। वंदिया य साहुणो। आइट्ठा य भारिया जहा 'आणेहि लहुं सीहकेसरमाइयं पहाणाहारं जेण पडिलाहेमि भयवंते' । तव्वयणाणंतरमेव समाणिओ पहाणाऽऽहारो तीए । तओ समुन्भिज्जमाणरोमंचकंचुएणं हरिसवसविसटुंतवयणकमलेणं पडिलाहिया मुणिणो, वंदिया य सपरियणेणं, अणुव्वइया य गिहदुवारं जाव । एयं च सव्वं दिटुं भिक्खट्ठा पविटेणं एगेणं दमगेणं । तं च दद्दूण चिंतियं तेण, अवि यधन्ना अहो ! कयत्था एए च्चिय एत्थ जीवलोगम्मि । एवंविहे वि एवं भत्तीए जे णमिजंति ॥ ११ नरलोयदुल्लहाणि य विविहपगाराणि भक्खभोज्जाणि । पज्जत्तीए अहियं लहंति दुब्भिक्खकाले वि ॥ १२ अहयं तु पुण अधन्नो कयसणगासप्पमाणमित्तं पि । न य उवलभामि कत्थ वि बहुविहलल्लिं कुणंतो वि ॥१३ जइ वि य कहंचि को वि हु अणिसं दीणाइँ जंपमाणस्स । वियरइ कयसणगासं तह वि हु अक्कोसए अहियं ॥१४ ता एए च्चिय मुणिणो आहाराओ जहिच्छलद्धाओ । मग्गामि किंचिमत्तं करुणाए दिति जइ कह वि ॥ १५ तओ एवं चिंतिऊण मग्गिया भत्तं तेण ते साहुणो । साहूहिं भणियं 'भद्द ! न एयस्स अम्हे सामिणो जाव गुरूहिं ण अणुण्णायं, ता गुरू चेव इत्थत्थे जाणंति' । तओ सो साहूणं पिट्ठओ गओ जाव दिट्ठा अजसुहत्थिसूरिणो, मग्गिया य । साहूहि वि कहियं जहा 'अम्हे वि मग्गिया आसि' । तओ गुरूहिं दिण्णसुयणाणोवओगेहिं 'पवयणाहारो भविस्सइ'त्ति णाऊण भणिओ ‘जइ पव्ययाहि तो देमो ते जहिच्छियमाहारं' । 'एवं होउ'त्ति तेण पडिवण्णे दिक्खिओ । अब्वत्तसामाइयं च दाऊण भुंजाविओ जहिच्छं । तओ सिणिद्धाहारभोयणाओ जाया विसूइया । परिक्खीणत्तणओ य आउस्स समुप्पन्नमहावयणासंघट्टो मरेऊण अव्वत्तसामाइयप्पभावओ उप्पण्णो अंधयकुणालकुमारस्स उत्तो । को सो कुणालो, कहं वा अंधओ जाओ? एयं साहेज्जइ अत्थि इहेब जंबुद्दीवे दीवे भारहे वासे गोल्लविसए सयलरम्मयागुणगणणिहाणं चणयगामो णाम गामो । तत्थ रिजुवेय-जजुवेय-सामवेया-ऽथव्वणवेयजाणगो सिक्खा-वायरण-कप्प-च्छंद-निरुत्त-जोइसविऊ मीमावबोहगो णायवित्थरवियाणगो पुराणवक्खाणणिउणो धम्मसत्थवियारचउरो चणी णाम माहणो । सो य महासावगो । तस्स य घरे वसहीए ठिया सुयसागराहिहाणा सूरिणो 19 C D तेण। 2 0 D चोद्दसपु। 3 0 D या य क। 4 C D ते साहुणो दट्टण स। 50 D°हेहिँ एवं। 60D वि हु य कह वि को। 7A B दिण्णं सुयणाणोवओगपुब्वयं 'पव। 80D °साविबो । Page #120 -------------------------------------------------------------------------- ________________ सम्प्रतिनृपाख्यानकम् अन्नया य तस्स माहणस्स भारिया सावित्ती णाम पसूया उग्गयाहिं दाढाहिं दारयं । तस्स य णिवत्तबारसाहस्स कयं णामं चाणको त्ति । पाडिय सूरीण पाएसु कहिओं दाढावुत्तंतो। तओ आयरिएहिं भणियं 'राया भविस्सइ' त्ति । माहणेण य घरंगएण चिंतियं 'हा कहूँ ! कहं मम वि पुत्तो होऊण अणेगाणत्थसत्थणिबंधणं महारंभाइपावट्ठाणकारणं रजं करेस्सई ?, ता तहा करेमि जहा न करेइ एस रज' ति । घट्ठाओ सिल्लगेण दाढाओ। तओ पुणो वि 'साहियं गुरूणं जहा 'घट्ठाओ मए दारयस्स दाढाओ' । गुरूहिं भणियं “दुडु विहियं, जओ जं जेण पावियव्वं सुहं व असुहं व जीवलोगम्मि । अण्णभवकम्मजणियं तं को हु पणासिउं तरइ ? ॥१६ जं जेण जह व जइया अन्नम्मि भवे उवज्जियं कम्मं । तं तेण तया(हा) तइया भोत्तव्यं णत्थि संदेहो॥१७ धारेजइ इंतो जलणिही वि कल्लोलभिण्णकुलसेलो। ण हु अण्णजमणिम्मियसुहा-ऽसुहो दिव्वपरिणामो॥१८ ता णिच्छएण होयव्वं एएण पडंतरिएण राइणा" । तओ कमेण जाओ उम्मुक्कबालभावो चाणको । पढियाणि य तेण वि' चउदस विज्जाठाणाणि । परिणाविओ य समाणकुल-सीलभारियं । उवरए य पियरम्मि 'सावगो' त्ति अप्पसंतुट्ठो गमेइ कालं । अन्नया कयाइ सा बंभणी गया भाइवीवाहे पेइयघरं । आगयाओ अण्णाओ" वि ईसरगेहपरिणीयाओ, तासिं च ताणि माया-पीइपमुहाणि माणुसाणि कुणंति गोरवं । अवि य धोवेइ को वि पाए, सुगंधतिल्लेहिँ को वि मक्खेइ । नाणाविहेहिँ उव्वट्टणेहि उबट्टए को वि ॥१९ व्हावेइ को वि, को वि हु वत्था-ऽलंकारमाइ अप्पेइ । को वि विलेवणमाणइ, किं बहुणा इत्थ भणिएणं? ॥२० भोयण-सयणाईसु वि गोरवई परियणो पयत्तेण । विविहोल्लावकहाहिं आयरतरएण उल्लवइ ॥२१ तं च चाणकमजं 'अत्थहीण' त्ति काउं वयणमित्तेण वि ण को" वि गोरवेइ, कम्मं च कारेजइ । एगागिणी चेव एगदेसे चिट्ठइ । वत्ते य वीवाहे विसज्जणकाले इयराण विसिट्ठवत्थी-ऽलंकारा-ऽऽभरणेहिं महंतो उवयारो कओ, तीसे पुण इयरवत्थाइएहिं अप्पो चेव । तओ सा 'घिसि घिसि दारेदभावस्स जत्थ माया-वित्ताणि वि एवं परिभवं कुणंति'त्ति अट्टदुहट्टवसट्टा महाचिंतासोगसागरगया पत्ता पइगेहं । दिट्ठा चाणक्केण 'हा ! किमेयं" ? जमेसा पीइहरोओ वि समागया सखेया उवलक्खेजइ !' त्ति चिंतेऊण समाउच्छिया खेयकारणं । ण य किंचि जंपेइ । तओ णिब्बंधेण पुच्छियाए जंपियं जहा “अहं 'तुज्झ दरिदस्स करे विलग्गत्ति काऊण मीया-वित्तेहिं वि अवमाणियो, 'अवमाणिय' त्ति काऊणाधीई जाया" । तओ चिंतियं चाणक्केण 'सत्यमेतत् , यतोऽर्थ एव गौरव्यः, न गुणाः । उक्तं च जातिर्यातु रसातलं गुणगणस्तस्याऽप्यधो गच्छतु, शीलं शैलतटात् पतत्वभिजनः सन्दह्यतां वह्निना । सौ(शौ)र्ये वैरिणि वज्रमाशु निपतत्वर्थोऽस्तु नः केवलं, येनैकेन विना गुणास्तृणलवप्रायाः समस्ता इमे ॥ १५४ ॥ तथा धनैर्दुःकुलीनाः कुलीनाः क्रियन्ते, धनैरेव पापाजना निस्तरन्ति । धनेभ्यो विशिष्टो न लोकेऽस्ति कश्चिद्, धनान्यर्जयध्वं धनान्यर्जयध्वम् ॥१५५ ।। 10 D पाडिओ य सू। 20D °ओ य दा। 3 A B °इ ति, ता। 4 A B पसाहियं गुरूण 'घट्टा । 5A B °या होयवं। 60D °म्मनियकम्मनिम्मिओ देवपरि। 70 D वि चोइस । 8A B °लभारियं । 90 D °या यक। 10 A B °ओ ईसर। 110 D °मुहमाणुसा वि कु। 12 C D कोइ। 13 0 D जणाकाले। 14 C D स्था-ऽऽभरणा-ऽलंकाराइएहिं महं। 15 A B सा चिंतेइ 'धिसि। 16 CD °सट्टमहा। 17A B °य? ति ज। 18 C D °ओ समागया वि। 19 0 D°ण पुच्छिया। 200D माया-वित्तेण वि। 21 A B °या इति काऊण । मू० शु० १३ Page #121 -------------------------------------------------------------------------- ________________ सटीके मूलशुद्धिप्रकरणे द्वितीय स्थानकम् किञ्चझीणविहवो न अग्घइ पुरिसो विण्णाण-गुणमहग्यो वि । धणवतो उण णीओ वि गारवं वहई लोगम्मि ॥२२ कुल-सील-गुणा सोडीर-चंगिमा तह य ललियमुल्लवणं । अकयत्थं सव्वमिणं होइ चिय अत्थरहियाणं ॥२३ कण्णकडुयं पिवयणं घेप्पइ अमयं व धणसमिद्धस्स । न उणोतं सयलकलाकलावकलियं पि अधणस्स ॥२४ जस्सत्थो तस्स जणो, जस्सत्थो तस्स बंधवा बहवे । धणरहिओ उ मणूसो होइ समो दास-पेसेहिं ॥२५ ता वज्जियसंसारो सया समत्थो समत्थभुवणम्मि । मुणिणाहो व महेजइ विबुहेहिँ वि नूण एसत्थो ॥२६ अणहुँतया वि हुंतीऍ हुंति, हुंता वि जंति जंतीए। ओजीइ समं णीसेसगुणगणा जयउ सा लच्छी ॥२७ ता सव्वप्पगारेहिं चेव अत्थो उवजियव्यो । अस्थि य पाडलिउत्ते नयरे नंदो नाम राया, सो य बंभणाण सुवण्णं देइ, ता तत्थ वच्चामि' । त्ति संपहारिऊण गओ तत्थ । पविट्ठो य कहिंचि दिबजोएण पमत्ताणं दारवालाणं रायसभाए । दिटुं च रायनिमित्तमुवकप्पियमासण, उवविठ्ठो य तत्थ । इओ य हायसव्वालंकारविभूसिओ सनेमित्तिओ समागओ तत्थ नंदराया । चाणकं च दट्टण जंपियं नेमित्तिएण जहा 'देव ! एरिसे मुहुत्ते एस बंभणो रायसीहासणे निविट्ठो जारिसे नंदवंसस्स छायं अवहरिऊण ठिओ, ता अरोसवंतेहिं सामेण विणएण य उट्ठवेयव्यो । तओ राइणा दवावियमण्णमासणं । भणियं च दासचेडीए जहा 'भट्ट ! एयं रायसीहासणं, ता पसायं काऊण इत्थ उबविसह' । तओ चाणक्केण चिंतियं 'एयं चेवाजुत्तं जमदिण्णे आसणे उवविसिज्जइ, एयं तु सव्वजहण्णं जमुट्ठिजइ' । त्ति सामत्थेऊण 'अस्तु, अत्र मे कुण्डिका स्थास्यति' इति कुंडियं ठवेइ । पुणो अण्णं रइयमासणं तत्थ तिदंडं । अन्नत्थ जण्णोवैवीयं । एवं जं जं ठवेइ तं तं रुंधइ । तओ 'धट्ठो'त्ति रुद्वेण राइणा पाएसु गहेऊण कड्ढाविओ । उठ्ठित्ता य पइण्णं करेइ, यथा'कोशेन मृत्यैश्च निबद्धमूलं, पुत्रैश्च मित्रैश्च विवृद्धशाखम् । उत्पाट्य नन्दं परिवर्तयामि, महाद्रुमं वायुरिवोगवेगः॥ जइ एयं न उप्पाडेमि तो एयं न छोडेमि'त्ति सिहाए गंठिं बंधेइ । 'जं तुज्झ पिउणो रोयइ तं करेजासु'त्ति भणमाणेहिं पुरिसेहिं अद्धयंदं दाऊण निच्छूढो । तओ णिग्गंतूण णयराओ चिंतिउमाढत्तो जहा 'कया मए कयत्थिज्जमाणेण कोहाभिभूएण माणमहापव्वयारूढेण अण्णाणबहलतमंधयारपडलावलुत्तविवेयलोयणेण महई पइण्णा, सा य णित्थरियव्वा । यत उक्तम् तरियव्वा वै पइण्णिया, मरियव्वं वा समरे समत्थएण । असरिसजणउप्फेसणया न हु सहियव्वा कुले पसूएण ॥ १५६ ॥ ता कहं नित्थरियञ्च ?' ति चिंतयंतस्स पुव्वसमायणियं चडियं चित्ते गुरुवयणं जहा 'मए पडतरिएण राइणा होयव्यं' । ण य तेसिं महाणुभावाणं वयणमण्णहा होइ । जओ अवि चलैइ मेरुचूला, अवराओ उग्गमिज दिणणाहो । मुंचेज व मज्जायं जलणिहिणो, पडइ सग्गो वि ॥२९ नरय व्व उवरि होज्जा, ससिणो बिंबं मुइज्ज अग्गी वि । ण य होइ अण्णहा तं विसिट्ठणाणीहिँ जं दिढें ॥३० ___ता 'गवेसामि किं पि बिंब' ति । परिव्वायगवेसेणं गओ नंदस्स रण्णो मोरपोसगगामं । समुयाणंतो य पयट्ठो मयहरगेहं । जाव पिच्छइ तत्थ सव्वाणि माणुसाणि उब्विग्गाणि । पुच्छिओ य चाणको तेहिं जहा 'भगवं ! जाणसि किं पि? । चाणक्केण भणियं 'सव्वं जाणामि' । तओ तेहिं भणियं 'जइ एवं ता अवणेहि मयहरधूयाए चंदपियणदोहलयं, जओ दोहलयअसंपत्तीए कंठगयपाणा सा वराई, ता देहि पसायं काऊण ____10 D लहइ। 2 C D मणुस्सो। 3 0 D°लाईणं। 4 0 D भाये। दिटुं रा। 50 D कं दट्ट। . 60 D°वइयं । 70 D ठविज्जइ । 8A B पयन्नं । 9 C D जासि' त्ति । 10 A B °हिं अद्ध। 11 A B य पयण्णि° । 12A B वणइ । 13 C D सव्वमाणु । . Page #122 -------------------------------------------------------------------------- ________________ सम्प्रतिनृपाख्यानकम् ९९ माणुसभिक्खं' ति । तओ 'हंत ! भवियव्वं इमीए गब्भे मम मणोरहाऽऽपूरणसमत्थेण केणावि सुपुरिसेणं' ति चिंतिऊण भणियं चाणक्केण 'पूरेमि अहं इमीए दोहलयं जइ मे गब्भं पयच्छह' त्ति । तओ 'इमीए जीवमाणीए अण्णे गब्भा भविस्संति'त्ति सामत्थेऊण पडिवन्नं तेहिं । सक्खिसमक्खं च काऊण काराविओ चाणकेण पडमंडवो । पुण्णिमारयणीए य नहयलमज्झभागट्टिए ससहरे कयं उवरि छिदं । ठावियं च सव्वरसऽडखीरदव्वसंजोग पेडिउण्णं हे ओ थाले । भणिया य सा 'पुत्ति ! तुज्झ निमित्तेण मए मंतेहिं आगरिसिऊण आणिओ एस चंदो ता पियसु' त्ति । तओ सा सहरिसं 'चंदं 'ति मन्नमाणी जत्तियं जत्तियं पिवइ तत्तियं तत्तियं उवरि पुरिसो उच्छाडे । अद्धपीए य 'किं गन्भो पडिउन्नो भवेस्सइ न व ?' त्ति परिक्खणत्थं भणिया जहा 'चिट्ठउ इत्तिओ, लोयाणं देज्जिही' । सा नेच्छइ । तेण भणियं 'जइ एवं ता पियसु, लोगनिमित्तमन्नमाणिस्सामि' । त्ति पूरिऊण दोहलयं दव्वोप्पायणणिमित्तं गओ धाउविवरेसु । तत्थं णाणाविहेहिं धाउवायप्पओगेहिं उवज्जियं पभूयं दविणजायं। आगओ य कालंतरेण तस्स गन्भस्स पउत्तिवियाणणत्थं । तओ पेच्छइ गामस्स बाहिं संयललक्खण संपुण्णं दारयं रायनीईए रममाणं । अवि य I 6 धूलीविलिहियबहुदेस-णगर-गामाण मज्झयारम्मि । फरिह-ऽट्टालय- पायार-भवणउवरइयणगरम्मि ॥३१ धूलीमयसिंहासणअभिरूढं डिंभमंति-सामंतं । नयरारक्ख-बलाहिय-पडिहार- पुरोहिय-भडेहिं (? डोहं ) ॥३२ भंडागारिय-तलवर-सेणावइ - कट्टियाइपरिगरियं । तेसिं वि य विलहंतं गामा - SSगर - देसमाईणि ॥३३ सत्थाह-महायण-सेट्ठि-पगइपभिईहिँ विष्णविजंतं । एमाइ नरवरीसरनीईपरमं तयं दद्धुं ॥३४ परितुट्ठो चाणक्को पुरओ होऊण कुणइ पत्थणयं । तस्स परिक्खणहेउं विणएणं जंपए एवं ॥३५ 'देवऽम्हं पि य देज्जउ किंचि पसायं विहित्त' सो भणइ । 'तुह गोउँलाई बंभण ! दिण्णाई गेव्ह गंतूणं' ॥ ३६ ॥ [ ग्रन्थाप्रम् - ३००० ] ओ चाणक्केण भणियं 'देव ! गोउलाई गेण्हमाणो मारेज्जामि' । तेण भणियं 'वीर भोज्जा वसुंधरा' । 1 तओ चाणकेण 'विष्णाण -सूरत्तणाई पि अस्थि, ता जोगो एस मम मणोरहाणं ति चिंतिऊण पुच्छिओ एगो डिंभो जहा 'कस्सेस दारगो ?, किं नामधेओ ?' । तओ डिंभेण भणियं जहा 'एस मयहरधीयापुत्तो परिव्वायगसंतिओ चंदगुत्तो नाम । तओ 'एसो सो 'त्ति हरिसभरणिन्भरंगेण चाणक्केण भणिओ चंदगुत्तो जहा 'अहं सो परिव्वायगो जस्स संतिओ तुमं, ता एहि बच्छ ! जा ते सच्चयं रायाणं करेमि । तओ 'जैमाणवेइ अजोति जंपमाणो लग्गो तप्पिट्टओ चंदगुत्तो । चाणको वि डिंभरूवाणं वृत्तंतं साहिय तं घेत्तूण पलाणो । मेलिऊण चारं बलं कओ चंदउत्तो राया । ठिओ अप्पणा मंतिपए । एवं च महासामगिंग काऊण गया पाडलिउत्तं । रोहिऊण य तं ठिया । तओ नंदराया एयं णाऊण सव्वसामग्गीए निग्गओ । जायमाओहणं । अवि य वजंततूरनिस्सणं, खिप्पंत सेल्लभीसणं । पढंत भट्टवंदयं, आवेंतअद्धचंदयं ॥ ३७ घुस्संतनाम-गोत्तयं, भग्गंततिक्खकुंतयं । पडतखग्गघाययं, मुच्चंतणेयसाययं ॥ ३८ छिज्जंतरायचिचयं, तुट्टंतत्रम्मबंधयं । पडतआयवत्तयं, मरंतभूरिसत्यं ॥ ३९ ॥ इति । तओ एवंविहे समरभरे वट्टमाणे नंदरायजोहेहिं भग्गं चंदगुत्तसेण्णं, भयपराहीणं च महावायावधूयअकालजलयपडलं व झत्ति विलीणंं दिसोदिसिं । तं च तारिसं दट्ठूण तुरंगमारूढा एगदिसिं गहाय पणट्ठा चंदगुत्त - चाणक्का । तेसिं च पिट्टओ लग्गा आसवारा । 1 A B इत्तियं । 1CD परिपुणं । 2AB °रिसा । 4OD रथ य णा 6 AB विरइयब | 70D ° सामंता । 8-9 A B गोयला° । 10 D मधिजो ? । 120D बंधयं । 13 CD यं ॥ ति । । 5 C D सव्वलक्ख । 11 A B जहा भाणवेह | Page #123 -------------------------------------------------------------------------- ________________ सटीके मूलशुद्धिप्रकरणे द्वितीयं स्थानकम् तओ 'मा नज्जीहामो' त्ति तुरंगे मुत्तूण पलायमाणा जाव चडिया सरोवरपालीए ताव पिच्छति जच्चतुरंगमारूढं पिट्ठओ समागच्छमाणं एगं पुरिसं । दद्दू भणिओ चीरपक्खालणवावडो नीरंतटट्टिओ रायरयगो चाणक्केण जहा 'अरे रे ! लहुं हुं पलायसु जओ भग्गं चंदगुत्त- चाणक्केहिं पाडलिउत्तं, गवेसिऊण घेप्पंति य नंदवक्खिया' । तमायण्णिऊण पणट्ठो रयगो । गोविओ चंदगुत्तो पउमिणीसंडमझे । अप्पणा य रयगट्टाणे ठिओ वत्थाणि धोविउमादत्तो । तओ पुच्छिओ आसवारेण जहा ँ 'रे ! दिट्ठा कत्थई चंदगुत्त चाणक्का ?' | चाणक्केण भणियं 'ण याणामि चाणकं, चंदगुत्तो पुण एस पउमिणीसंडैमज्झे निलुक्को चिट्ठइ' । तेण वि णिरूविओ, दिट्ठो य । तओ अप्पिओ तेण चाणक्कस्स अस्सो । तेण भणियं 'बीहामि अमेयस्स' । तओ झाडे बंधेऊण आसं, मोत्तूण खग्गमेगपासे, जलावयरणणिमित्तं जाव ओगुडिओ मुयइ आउगं तात्र खगं गहाय चाणक्केण विणिवाइओ । सद्देऊर्णं य चंदगुत्तं, चडेऊण आसे पलाणा । 'मा नज्जीहामो 'त्ति भएण सो वि तुरंग मो मुक्को । वच्चंतेण य पुच्छिओ चंदगुत्तो चाणक्केण जहा 'रे ! किं चिंतियं जं वेलं मए सिट्ठो ?' | चंदगुत्तेण भणियं 'एवं चेत्र मे रज्जं भविस्सइ, अज्जो चेव जाणइ, ण गुरुत्रयणे वियारणा कायन्त्रा' । यत उक्तम् 1 १०० मिण गोणसंगुलीहिं गणेहिँ वा दंतचक्कलाई से | 'इच्छं ' ति भाणिऊणं कजं तु त एव जाणंति ॥ १५७ ॥ कारण विऊ कयाई सेयं कायं वयंति आयरिया । तं तह सद्दहियव्वं भवियव्वं कारणेण तहिं ।। १५८ ।। जो गेहs गुरुवयणं भणतं भावओ विसुद्धमणो । ओसहमिव पितं तं तस्स सुहावहं होइ ॥ १५९ ॥ तओ णायं जहा 'जोगो एसो ण कहिंचि विपरिणमइ' । पुरओ' वच्चंताणं छुहाए पीडिओ चंदउत्तो । तं एत्थ वणगणे पमुत्तूण भत्ताणयणणिमित्तं जाव पविसेई एगत्थ गामे ताब पिच्छइ सम्मुहमागच्छंतं चच्चियसव्वंगं उत्ताणियपोट्टं एगं बंभणं । तं च दट्ठूण पुच्छियं चाणक्केण 'किमत्थि कसैंइ गेहे भोज्जाइयं ?' | तेण भणियं 'अथ एगस्स जजमाणस्स गेहे पगरणं, तत्थ बंभणाणं जहेच्छाए दिज्जए भोयणं । अवि यदिज्जइ विविहो कुरो दहिएण करंबिओ जहेच्छाए । अवगणियसत्तु - मित्तं ता वच्च तुमं पि तत्थेव ॥ ४० अभत्तो सो दाया भट्टण विसेसओ अओ वच । इण्हि चेव य भोत्तुं अहमवि तत्तो समायाओ' ॥४१ ओ' तत्थ विट्ठे कोइ वियाणिही ता एयस्स चे पोट्टं फीडेऊण अहुणोवभुत्तमविणट्टे करंबयं घेत्तूण वच्चामि त्ति चिंतिऊण तस्स पोट्टं फालिय पुडगं भरित्ता आगओ चंदगुत्तसमीवं । भुंजाविय जहिच्छं चंदगुत्तं पुणो पट्टिया । रयणीए पत्ता एगत्थ सन्निवेसे । तओ तत्थ भिक्खं भ्रममाणा गया एगाए महर आभीराए गेहे । इत्थंतरग्मि य तीए णियडिंभरूवाणं उत्तरियमेत्ता चैव परिविट्ठा विलेवी । तओ एगेण अयाणमाणेण बलेण छूढो तमझे हत्थो । दड्ढो य सो जाव अक्कंदैइ तात्र भणिओ तीए 'पाविट्ट ! निब्बुद्धिय ! तुमं पि चाणकवंगलो' त्ति । तओ चाणक्केण नियनामासंकिरण पुच्छिया सा 'अम्मो ! को एस चाणक्को जस्स संतियाँ तए एवं उत्रमा दिन्ना ?' । तीए जंपियं “ पुत्त ! सुम्मए कोई चाणक्को, तेण य चंदगुत्तो राया कओ, खंधावारं च 1CD तुरंगमे । 20 D रतीरडिओ | 3 A B °हा 'कत्थह (इ) अरे दिट्ठा चंद्र° । 4 C D जंपियं । 5 A B 10 D° मोत । 14 AB मा पविद्धं तत्थ संपुम । 6 CD°ण चंद | 7 A B णवइ । 8 C D 'ओ य व° । 9 AB छुहाइ । 11 AB°इ ताव एत्थ गामे पि । 12 C D चच्चिक्कियस । 13AB सय गे° । कोइ । 15 AB व पिहं । 16 CD फालिऊण । 17 C D ° यहरियाभीरीए । 180D बालपण । 19CD कंदे | 20 A B °या ते उव° । Page #124 -------------------------------------------------------------------------- ________________ सम्प्रतिनृपाख्यानकम् १०१ काऊण रोहियं पाडलिउत्तं, तओ नंदेण समरं काऊण सचंदगुत्तो विणासिओ, ता मुरुक्खो सो जो एयं पण याणइ जहा 'पढमं पासाणि धिप्पंति, तओ पासेहिं गहिएहिं नगरं गहियमेव भवइ,' ता पुत्त ! एसो वि मम डिंभो तस्समाणो चेत्र जो रब्बाए पासाणि अघेत्तूण मज्झे हत्थं छुहइ" । तओ 'बालादपि हितं वाक्यं ०' इति नीइवक्कं सुमरंतेण अमयमिव गहियं तव्वयणं । 1 गओ हिमवंतकूडं नाम पव्त्रयं । तत्थ य पव्वयएण सबरराइणा सह कया पीई । भणिओ य सो जहा 'गेहामो पाडलिपुत्तं, अद्धमद्वेणं च विभइस्सामो रज्जं । तेण वि तहेव पडिवण्णं । तओ महासामग्गीए मंडलंतराणि ओयविता पत्ता एगत्थ णयरे । रोहियं च । सव्वपयत्तेण य लग्गाण त्रि न पडइ । तओ चाणको परिव्वायगावेसेण णगरवत्थुणिरिक्खणत्थं पविट्ठो अभितरे । दिट्ठाओ य सुहलग्गपइट्टियाओ इंदकुमारियाओ । ताणं च पहावेणं ण पडइ तं नगरं । लोगो य आयत्तो पुच्छइ । चाणक्केण मायापवंचणिउणेण जंपियं, अवि यभो भो ! एरिसलग्गे इंदस्स कुमारियाओं एयाओ । इह ठाणे ठवियाओ न फिट्टई रोहओ जेण ॥ ४२ लक्खणबलेण एयं मे णायं पञ्चओ य इह एसो । अवर्णिताण य तुब्भं ओसरिही रोहओ किंचि ॥ ४३ अवर्णेति जाव ते विहु ओसारइ ताव रोहयं किंचि । तो दिट्ठपच्चएणं जणेण मूलाणि वि खयाणि ॥ ४४ एवं च भंजेऊण नगरं गया पाडलिउत्तं । निस्संचारं च रोहिउं ठिया । करेइ य दिणे दिणे महासंगामं नंदो । एवं च वच्चंतेसु दिणेसुं जाव उवक्खीणो नंदराया ताव मग्गियं धम्मदुवारं । दिन्नं च ' तेहिं जहा 'एग रहेण जं सक्कसि तं 'णीणाहि' । तओ नंदराया, 'धिद्धित्ति रायलच्छी अदीहपेही मुदुत्तरमणीया । परिचइऊणाssवत्ता एगपए दुज्जण सहावा ॥ ४५ खणमेत्तं रमणीया होऊण विणा वि कारणं सहसा । खलमहिल व्व विलुट्टा झड त्ति एसा अहह ! कट्ठे ॥४६ 'इय चिततो दो भज्जाओ एंगं च कन्नगारयणं पहाणरयणाणि य रहम्मि समारोवेऊण निग्गओ । निगच्छंतस्स य सा कण्णया चंदउत्तं पलोयंती नंदेण भणिया 'आ पावे ! मम सव्वं पि रज्जं एएण गहियं तुमं पि एयं चेव पलोयसि ता गच्छसु' त्ति रहाओ उत्तारेऊण मुक्का | चंदगुत्तरहम्मिं समारुहंतीए भग्गा नव अरया । ' अवसउणो' त्ति मण्णमाणेण निवारिया चंदउत्तेण । चाणक्केण भणियं “ मा णिवारेहि, 'णवपुरिसजुगाणि तुह रज्जं होहि' त्ति महासउणो एस" । तओ समारूढा एसा कण्णगा । पविट्ठा य ते नगरं । विभत्तं दोहिं विभागेहिं सव्वं । एगी य कण्णगा, दोन्ह वि अणुरागो तीए उवरिं । तओ चाणक्केण 'सत्तुकण्णया मा सोहणा न भवेस्सइ'त्ति चिंतिऊण भणिओ चंदगुत्तो 'जेट्टभाया तुज्झ एसो, ता एयस्स चेव एसा हवइ'त्ति भऊण णिवारिओ चंदगुत्तो । पव्वयगपरिणावणत्थं च समाढत्ता सव्यसामग्गी । अवि य उन्भविया वरवेई संठवियं जलणकुंडमइरम्मं । मंगलतूरं विसरं पत्रज्जियं भरियनहविवरं ॥ ४७ पज्जालियो य जो महु- घयसित्तो य विसमजालाहिं । लायंजली उ खित्ता जोइसिएणं खणंद्रे (?) णं ॥ ४८ अंधारियं च गगणं तमालदलसामलेण धूमेणं । सुविसुद्धे वि हु लग्गे गणिए, दिव्वण्णभंतीए ॥ ४९ मुत्ती संकंतो भूमिसुओ तक्खणम्मि नीयत्थो । एत्थंतरम्मि गहिओ कण्णाइ करो णरिंदेण ॥ ५० जा परियंचइ जलणं राया ता बालियाकरग्गाओ । विसभाविय त्ति काउं घोरविसं रायणो झति ॥ ५१ संचरियं तत्तो सो विसवेगऽब्भाहओ भणइ एवं । 'इ भाय ! भायत्रच्छल ! मरिज्जए चंदगुत्त' त्ति ॥ ५२ तो विसवेगं णाउं ‘रुंभामि विसं'ति चंदगुत्तनियो । जावाणवेइ पुरिसे भिउडिं ता कुणइ चाणक्को ॥ ५३ मरंतो नई वयणमिणं कलुसिओ सचित्तेण । 'अर्धराज्यहरं " मित्रं यो न हन्यात् स हन्यते ' ॥ ५४ 7 C D इइ चिं । 8 C D एवं (गं कण्ण । 12 A B सयं । एगा। 1 A B वाच्यं । 2 C D महया साम° | 3 C D °ओ । ताणं | 4 G D फिट्टए । 5 A B ते जहा । 60D नीणेहि । च कण्णयं पहा | 9 CD °ण निग्गच्छं । 10 °म्मि य समा° । 11 C D ° ढा 13 CD'गा कण्ण । 14 C D अइ भाइ ! भाइव | 15 A B °रं भृत्यं यो । Page #125 -------------------------------------------------------------------------- ________________ १०२ सटीके मूलशुद्धिप्रकरणे द्वितीय स्थानकम् णाऊणं तब्भावं मज्झत्थो चेव संठिओ राया। पव्वयगो वि य पंचत्तमुवगओ वेयणक्तो ॥ ५५ तओ दोसु वि रजेसु चंदगुत्तो चेव राया जाओ। इओ य नंदरायसंतिया पुरिसा चोरियं कुणंति । चाणको वि चोरग्गाहमग्गणत्थं परावत्तियवेसो भिक्ख भमइ । तओ पिच्छइ नलदामकुविंदं पडयं वुणमाणं, तस्स य पुत्तो रममाणो मंकोडएहिं खइओ। सो य रडतो पिउणो णिवेयइ । तेण वि कुद्धेण मुइंगबिलं खणेऊण कारीसं पक्खिविय सव्वे दड्डा । तओ ‘सोहणो एस णयरारक्खो'त्ति ठिओ चाणक्कचित्ते । घरं गएण सद्दावेत्ता ठाविओ तलारपए । तेण वि वीसासेत्ता भणिया सव्वे वि तकरा जहा 'विलसह संपयं जहिच्छाए अम्ह चेव रज्जं' । तओ अण्णम्मि दिणे सव्वे वि सपुत्तदारा णिमंतिया । भोयणोवविठ्ठाण य दाराइं पिहित्ता गेहं पजालिऊण उत्थाइया । तओ णगरस्स सुत्थे जाए पुणो वि 'को मज्झ अहिओ ?' त्ति चिंतंतस्स कप्पडियत्तणे अदिन्नभिक्खो चडिओ एगो गामो चित्ते । रूसेऊण तस्सोवीरं दिन्नो गामेल्लगाणं खुद्दाएसो जहा रे! तुम्ह गामे अंबगा वंसा य संति, ता अंबगे छित्तूण वंसाण परिक्खेवं करेह' । तओ तेहिं गामेल्लएहिं परमत्थमयाणमाणेहिं नियबुद्धीए 'अंबगा रक्खणीय त्ति रायाएसो संभावेजइ' त्ति परिभावेऊण वंसे छिंदिऊण अंबगाण पागारो कओ। तैओ तं विवरीयवयणकरणछिदं लाइऊण सनर-नारि-डिंभरूव-चउप्पओ दाराणि पिहित्ता सव्यो पलीविओ गामो। तओ अन्नम्मि दिणे कोसणिरूवणं कुणंतेण दिटुं सव्वं सुण्णं भंडागारं । तप्पूरणत्थं च कया कूडपासया । ठावियं च नियपुरिससमेयं दीणारपडिउन्नं सुवण्णमयं थालं । भणइ य सो पुरिसो ‘जो ममं जिणइ सो एयं थालं गेण्हइ, अह मया जिप्पइ तो एगं दीणारं देई' । तओ तेण थाललोभेण पभूयलोगो रमइ, न य कोई जिणइ, जओ ते पासया तस्स पुरिसस्स इच्छाए पडंति । चाणक्केण य चितियं 'पभूयकालिओ एस उवाओ ता अन्न उवायं पयट्टेमि' त्ति । ता को उण उवाओ भवेस्सई ?, हुं नायं मजं पाएमि सव्वे कोडुंबिणो जेण णियघरवत्ताए परमत्थं कहंति, जओ कुवियस्स आउरस्स य वसणं पत्तस्स रागरत्तस्स । मत्तस्स मरंतस्स य सब्भावा पायडा इंति' ॥ ५६ त्ति परिभाविऊण णिमंतिओ कोडुंबियलोगो। पाइओ सव्यो वि मज्जं, न य अप्पणा पियइ । तओ जाव सव्वे मत्ता ताव मयपराहीणो व्व तेसिं भावपरिक्खणत्थं जंपिउमाढत्तो, अवि य दो मज्झ धाउरत्ताओ कंचणकुंडिया तिदंडं च । राया मे वसवत्ती, एत्थ वि ता मे होल वाएहि ॥ १६० ॥ अण्णो असहमाणो भणइ गयपोययस्स मत्तस्स उप्पइयस्स जोयणसहस्सं । पए पए सयसहस्सं, इत्थ वि ता मे होल वाएहि ॥ १६१ ॥ अन्नो भणइ तिलआढयस्स उत्तस्स निप्फण्णस्स बहुसइयस्स । तिले तिले सयसहस्सं, इत्थ वि ता मे होल वाएहि ॥ १६२ ॥ अन्नो भणइ नवपाउसम्मि पुण्णाएँ गिरिनइयाएँ सिग्यवेगाए । एगाहमहियमित्तेण णवणीएण पालिं बंधामि, इत्थ वि ता मे होल वाएहि ॥१६३॥ 10 D मक्कोड। 2 0 D °ण य त । 3 A B °ओ विव। 4 A B तो। 5 A B °इ ?त्ति, हुं। 6-9 A B वाएह । Page #126 -------------------------------------------------------------------------- ________________ सम्प्रतिनृपाख्यानकम् १०३ अण्णो भणइ जच्चाण णव किसोराण, तदिवसेण जायमित्ताण । __ केसेहिं नहं छाएमि, इत्थ वि ता मे होल वाएहि ॥ १६४ ॥ अण्णो भणइ दो मज्झ अस्थि रयणाणि, सालपसूई य गदभिया य । छिन्ना छिन्ना वि रुहंति, इत्थ वि ता मे होल वाएहि ॥ १६५ ॥ अन्नो भणइ सयसुकिलो णिचसुयंधो, भज अणुव्वय णत्थि पवासो। निरिणो य दुपंचसओ, इत्थ वि ता मे होल वाएहि ॥ १६६ ॥ एवं च तेसिं भावं णाऊण मग्गिया जहोचियं दव्वइत्ता । गोहणइत्तो एगदिवसणवणीयं, आसवई एगदिवसजायतुरंगे, धण्णइत्तो सालिरयणाणि मग्गिओ । एवं भंडागार-कोट्ठागाराणि पडिपुण्णाणि कयाणि । तओ सत्थचित्तो रज्जधुरमणुपालेमाणो चिट्ठइ । अह अण्णया कयाई संजायं महारोरवं दुवालससंवच्छरियं दुब्भिक्खं । अवि य-- छुहसुसियमयकलेवरसुनिरंतरसंकुलाइ धरणीए । जीवंतयलोगाणं संजाया दुग्गमा मग्गा ॥५७ जत्थ य पुरिसाएहिं खजंत जाणिऊण जणणिवहं । गामाओ गामं पि वि न जाइ भयवेविरो लोगो ॥५८ जत्थ उ कोइ पुरंधी नियपुत्तं भोयणं विमग्गंतं । मुत्तूण जाइ अण्णं देसं णियजीयकंखाए ॥५९ का वि पुणो णियजीवियलुद्धा अइघोरपावपरिणामा । मोत्तूण कुलं सीलं भक्खइ वावाइउं पुत्तं ॥६० अन्ना वि सत्तवंता गयजीयस्सावि णिययतणयस् । अइणेहमोहियमणा वयणेस पक्खिवइ आहारं ॥६१ अन्ना वि रोवमाणं मग्गंतं भोयणं तओ कुद्धा । उव्वेइया छुहाए घायं दाऊण णिहणेइ ॥६२ जत्थ य भत्ता भज्ज मुंचइ, भज्जा वि णिययभत्तारं । जत्थ य भिक्खयरेहिं ण य लब्भइ किंचि काउंजे ॥६३ साहूण गिहत्थाण य गिहाओ गेहम्मि वच्चमाणाणं । हेजति गोवियाइँ वि जत्थ डइल्लेहिं भत्ताई ॥६४ किं बहुणा भणिएणं ?, सव्वं असमंजसं तहिं जायं । अइघोरे दुभिक्खे पाडलिपुत्तम्मि णयरम्मि ॥६५ इओ य अणागयमेव णाऊण तत्थ विहारक्कमागएहिं जंघाबलपरिक्खीणेहिं सिरिविजयसूरीहिं तत्थेव बुट्टावासं काउकामेहिं ठाविओ निययपए अण्णो सूरी । दिन्ना एगंतठियस्स बहू सोयिसओवएसा । पेसिओ" सबाल-वुड्डाउलगच्छेण सह अन्नत्थ सुभिक्खदेसे । तत्थ य दुवे खुड्डगा आयरियपडिबंधेण अइदूरं गयाण साहूण कहिंचि दिढिं वंचेत्ता समागया गुरुसमीवं । वंदिया गुरुणो । णिवेइओ णिययाभिप्पायवुत्तंतो । गुरूहिं भणियं 'दुट्ठ कयं जमागया, जओ इत्थ अमाया-पुत्तं दुभिक्खं भविस्सइ, तो वच्चह पुणो वि साहुमज्झे । तेहिं भणियं 'तुम्ह चरणाराहणं कुणंताणं जं होइ तं होउ, जओ न चएमो तुम्ह पायमूलं मोत्तुं' । तओ धरिया सूरीहिं । जाए य पुव्यवण्णिए दुब्भिक्खे जं किंचि सूरिणो मणोजं लहंति तं तेसिं बालगाणं पयच्छंति । तओ चिंतियं खुड्डएहिं 'ण एवं सुंदरं, जओ गुरुम्मि सीयमाणे का अम्हाणं गई भविस्सइ ?, जओ जेण कुलं आयत्तं तं पुरिसं आयरेण रक्खेह । ण हु तुंबम्मि विणढे अरया साहारया हुंति ॥६६ ___ 1-3 A B वाएह। 4 A B साईहिं, मनुष्यभक्षकैरित्यर्थः। 50 D का वि पु। 60 D वाइयं पु । 7A B काउं जं। 80D पाटलि। 90D वुवा। 10 A B य कयएग। 110 D साइस। 1200 °ओ य सं। 130D 'भिप्पेय। 140D तो। 15 CD चलणा। 160D गुरूहि सीयमाणेहिं का। 17 0D रक्खाहि। Page #127 -------------------------------------------------------------------------- ________________ १०४ सटीके मूलशुद्धिप्रकरणे द्वितीय स्थानकम् विगलियमयम्मि जरजजरम्मि हल्लंतदंतमुसलम्मि । होइ सणाहं जूहं जूहवइम्मि धरंतम्मि ॥६७ ___ता जो अम्हेहिं कुटुंतरिएहिं निसुणिओ अहिणवसूरीण गुरूहिं देजमाणो अंजणपओगो तं करेमु' त्ति । परोप्परं संवित्तीए तहेवाऽणुट्ठिओ, सिद्धो य । तेण य अंजणप्पओगेण अदिस्समाणा दो वि गया राइणो चंदउत्तस्स भोयणमंडवं । उवविट्ठा य रण्णो उभयपासेसु । भोत्तूर्णं य णरवइथाले दिणे दिणे समागच्छंति । राया वि अण्णदिणोव्वरियभत्तप्पमाणे जाए अजिण्णभएण उट्ठविज्जइ विजेहिं । एवं च एगजणभत्ते तिहिं जणेहिं भुज्जमाणे अतिप्पमाणो दुब्बलीहोइ चंदउत्तो । तं च तारसं दट्टण भणियं चाणक्केण 'किं तुम पि दुक्कालिओ ? जेण दुब्बलो जाओ' त्ति । चंदगुत्तेण भणियं 'सच्चं, अज्जो ! ण याणामि कारणं, किंतु अहं ण तिप्पामि' । चाणक्केण चिंतियं 'नूणं को वि सिद्धो अवंतराओ एयस्साऽऽहारं भक्खेइ; अओ एस ण तिप्पई' । तओ बीयदिणे पक्खित्तो सव्वत्थ भोयणमंडवे इट्टालचुण्णो, दिट्ठा य दुण्हं बालवयसाणं पयपंती, णायं च जहा 'दो लहुवयसा सिद्धा समागच्छंति' । अन्नम्मि दिणे भोयणमंडवस्स दुवाराइं पिहित्ता कओ मझे धूमो । तेण य गलियं तल्लोयणाणमंजणं । दिट्ठा य रण्णो उभयपासोवविट्ठा दुवे चेल्लया । तओ चंदगुत्तो 'अहमेएहिं विट्टालिओ'त्ति विमणदुम्मणो जाओ । तं च तारिसमवलोइऊण चाणक्केण भणियं, अवि य रे! किं विमणो जाओ? अज्जं चिय नूण सुद्धओ तं सि । बालकुमारजईहिं सह भुत्तो जं सि एगत्थ ॥६८ को साहूहिँ समाणं भोत्तु पावेइ एगथालम्मि ? । ता तं चिय सकयत्थो सुलद्धमिह जीवियं तुज्झ ॥६९ धण्णो य पुण्णभाई परमपवित्तो तुमं चिय णरिंद ! । लाभा उ ते सुलद्धा जं बालमुणीहिँ सह जिमिओ ॥७० एए च्चिय सकयत्था जियलोएँ वज्जिऊण जे भोए । बालत्ते णिक्खंता जिणिंदधम्मे जओ भणियं ॥७१ धण्णा हु बालमुणिणो बालत्तणयम्मि गहियसामण्णा । अणरसियणिव्विसेसा जेहिँ न दिट्ठो पियवियोगो ॥७२ एवमणुसासेऊण चंदउत्तं विसजिया चेल्लया । अप्पणा य गओ गुरुसमीवं । भणिया य गुरुणो 'जइ तुब्भं पि सीसा एवं करेंति ता कत्थऽण्णत्थ सोहणं भविस्सइ ?, ता णिवारेजह एए' । तओ गुरूहिं भणिओ चाणको जहा 'भद्द ! सावगो होऊण अप्पाणं विगोएसि?, नाममित्तेण चेव तुट्ठो?, एवंविहपमत्तयाए नित्थरिहिसि संसारं ?, जमेएसिं दुण्हं पि खुड्डगाणं ण वहसि वट्टमाणिं, एएण चेव कारणेणं साहू अण्णत्थ पेसिया, एए उण वलिऊणाऽऽगया, ता किं इत्तियस्स पावारंभस्स अण्णं ते फलं भविस्सइ ?, उक्तं च जस्स ण जइणो गेण्हंति कह वि जत्तेण जोइयं दाणं । सो किं गिही ?, मुहा होइ तस्स घरवासवासंगो ॥ १६७॥ तथा प(वोल्लरि पाणिइ नवई तणि, अण्णु वि अण्णह उप्परि नाडइ । भल्लउ तावहिं जाणियइ, जावहि जलहरु बिंदु न पाडइ' ॥ १६८ ।। एयमायण्णिऊण लजिओ चाणको। 'इच्छामो अणुसटिं, जं उद्धरिओ अहं निवडमाणो । चोयणवरवहणेणं संसारमहासमुंदाओ ॥७३ फासुयएसणिएणं अहापवत्तेण भत्तपाणेणं । कारेज्जह अणुदिवस अणुग्गहं मज्झ गेहम्मि ॥७४ खमियव्वं च असेसं जमुवालं भेण खेइया सामि!' । इय भणिउं चाणको गओ य निययम्मि गेहम्मि ॥७५ तत्थ य चितिउमाढत्तो 'हंत खंडुओ व्व अदिस्समाणो जइ को वि वेइरिओ विसं संकामेइ ता न सोहणं होइ, किंच पुव्वं पि विसकण्णगापओगाओ कहिंचि छुट्टो एस राया, तो संपयं तहा करेमि जहा विसप्पओ 1 'ता' इति A-Bपुस्तकयो स्ति । 2 C D निसुओ। 3A B सवित्ती। 4 C D ण णर। 5 C D °णेहिं अ°। 6 C D समत्थभोय। 7 C D लाभा हु ते। 8 C D °ए उज्झिऊण । 9A B °सिं खुड्ड। 10 CD पत्तरि । 11 C D तृणि। 12 ODमुद्दम्मि। 130 D°दियहं। 140D खुड्य व्व। 15 C D वेरिओ। Page #128 -------------------------------------------------------------------------- ________________ १०५ सम्प्रतिनृपाख्यानकम् गाओ न चेव भयं हवई' । त्ति संपहारेऊण सहमाणं सहमाणं भुंजाविओ विसमिस्समाहारं । रणो य धारिणी णाम महादेवी । तीसे य पहाणगब्भाणुभावेण समुप्पण्णो दोहलओ, अवि य धण्णाओं कयत्थाओ ताओ जणणीओं जाओं नरवइणा । जंति एगथाले सहेगसीहासणगयाओ ॥७६ किं ताण जीविएणं ? विहलं चिय ताण गब्भउब्वहणं । जाओं न रण्णा समयं भुजंती एगथालम्मि ॥७७ तओ तम्मि दोहले अपुज्जमाणे परिदुब्बलंगी संजाया । तारिसिं च दट्टण पुच्छियं चंदगुत्तरण्णा जहा 'पिए! किं तुज्झ नेय पुजइ साहीणम्मि वि मए?, किमहवा वि । भणिया केणइ किंचि वि दुव्वयणमणज्जकजेणं? ॥७८ किंवा वि केणइ तुहं आणाए खंडणं कयं देवि ! ? । कस्स अयंडे कुविओ जमराया अज्ज भो! सहसा ?' ॥७९ पडिभणइ धारिणी तो 'नेयाणं होइ देव ! एगं पि । गब्भाणुभावजणिओ किंतु महं डोहलो एसो ॥८० जइ नरवइणा सद्धिं अहयं भुंजामि एगथालम्मि' । तो भणइ णिवो 'चेट्ठसु वीसत्था, पूरिमो एयं' ॥८१ तओ बीयदिणे भोयणोवविठ्ठो पंभणिओ तीए राया एगत्थभोयणं । तेण वि जाव तं तहेव पडिवन्नं । तओ णिवारिओ चाणकेण जहा 'मा देहि महुरयभाविओ एस सव्यो वि तुज्झ संतिओ आहारो' । तओ दिणे दिणे मग्गंतीए वि चाणकभएणं न देइ राया । अण्णदिणम्मि य अणागच्छंते चाणके मग्गिओ एगकवलं । दिण्णो य तेण । तओ जाव तं मुहगयमासाएइ ताव पत्तो चाणको । दिट्ठा य पलिसायंती । 'अहो ! अकजं, अहो! अकजंति भणमाणेण छुरियं गहाय पोट्ट फालेऊण कड्डिओ दारगो । घयाइमझे य धरिऊण पूरियाणि अपुण्णदिणाणि । जणणीए' तं कवलं पलिसायंतीए पडिओ तस्स उत्तमंगे एगो बिंदू, तेण तस्स बिंदसारो चेव णामं कयं । वड्डिओ देहोवचएण कलाकलावेण य । उवरए य पियरम्मि सो चेव राया जाओ । भणिओ य धावीए जहा 'पुत्त ! सम्मं चाणक्करस वट्टेजसु' । सो वि तहेव वट्टइ । अण्णया य एगंतसंठिओ भणिओ गंदसंतिएण सुबंधुणा सचिवेण जहा 'देव ! जइ वि अम्हाणमुवरितुब्भे अप्पसाया तहा वि जमेयस्स पट्टस्स हियं तमम्हेहिं विण्णवेयव्वं, तत्थ जो एस चाणक्कमंती सो अईवखुद्दो, जओ एएण देवस्स जणणी आरडंती पोटं फालेऊण मारिया, ता तुब्भे वि पयत्तेण अप्पाणं रक्खेजह' । तओ राइणा पुच्छिया अंबधाई जहा 'अंब ! किमेयं सच्चं जं मह जणणी चाणकेण विणासिया ?' । तीए भणियं 'पुत्त ! सच्चति । तओ कुविओ चाणक्कस्सोवरि राया। आगच्छंतं दट्टण ठिओ ज्झत्ति परम्मुहो । इयरो वि पिसुणप्पवेसं णाऊण तओ चेव णियत्तऊण गओ नियगेहं । तत्थ दव्वं सयणवग्गं च जहोचियं निजोजिऊण एगत्थोवरगे मंजूसामज्झे गंधसमुग्गयं सपत्तयं छोढूण तालयाणि दाऊण णिग्गओ णयराओ । अणसणं गहाय ठिओ कारीसमझे इंगिणिमरणेण । इओ य अम्मधाईए भणिओ राया 'पुत्त ! दुटु कयं जममच्चो परिभूओ, जओ एयसंतियं ते रजं पाणा य' । त्ति भणिऊण साहिओ सव्वो वि पुब्बो वइयरो। 'ता खामित्ता सिग्घमाणेहि' । तमाइण्णेऊण राया वि गओ सपरियणो चाणकसमीवं। खामेत्ता य भणइ 'एह पसायं काऊण घरं वच्चामो'। चाणकेण भणियं 'सव्वं परिचत्तं मए, जओ पडिवण्णमणसणं' । तओ निच्छयं णाऊण खामेत्ता वंदित्ता य गओ बिंदुसारो णिययगेहं । सुबंधुणा वि 'जइ कह वि णियत्तइ ता ममं णिकंदं उप्पाडेइ'त्ति चिंतिऊण विण्णत्तो राया जहा 'देव ! चाणकरस संपयं समसत्तु-मित्तभावस्स देवाणुमएण पूयं करेमि । राइणा वि ‘एवं करेह' त्ति भणिए मायाए पूर्य 10 D तारिसियं च । 2A B केण य। 3 C D °डे सहसा, जमराया अज्ज परिकुविओ। 4 C D °णं देव ! होइ एक पि। 50 D पणइओ। 6 A B ज्झेण धरे। 7 C D °ए य तं। 8 A B°माणेह। 9 A B मम । 100 D °डेय ति। मू० शु० १४ Page #129 -------------------------------------------------------------------------- ________________ सटीके मूलशुद्धिप्रकरणे द्वितीय स्थानकम् काऊण धूवमुप्पाडेऊण वियालवेलाए कारीसमझे इंगालं छोढूण गओ नियगेहे । इयरो वि तेण जलणेण डझंतो सम्म सहइ । अवि य देहं असुइदुगंधं भरियं बहुपित्त-मुत्त-रुहिराणं । रे जीव ! इमस्स तुमं मा उरि कुणसु पडिबंधं ॥ ८२ पुण्णं पावं च दुवे बच्चइ जीवेण णवरि सह एयं । जं पुण इमं सरीरं कत्तो तं चलइ ठाणाओ? ॥ ८३ तिरियत्तणम्मि बहुसो पत्ताओं तुमे अणेगवियणाओ। तो ताओं संभरंतो सहसु इमं वेयणं जीव !॥ ८४ नरयम्मि वि जीव ! तुमे णाणादुक्खाइँ जाइँ सहियाई । इण्हि ताइँ सरंतो विसहेज्जसु वेयणं एयं ॥ ८५ किंचजाव न मुंचामि लहुं पाणेहिं इत्थ जीयसंदेहे । ताव इमं जिणवयणं सरामि सोमं मणं काउं ॥ ८६ एगो उ जाइ जीवो, मरइ य उप्पजई य तह एगो । संसार भमइ एगो, एगो चिय पावए सिद्धिं ।। ८७ नाणम्मि दंसणम्मि य तह य चरित्तम्मि सासओ अप्पा। अवसेसा दुब्भावा वोसिरिया जावजीवाए॥ ८८ हिंसा-ऽलिय-चोरिक्के मेहुण्ण-परिग्गहे य निसिभत्ते । पञ्चक्खामि य संपइ तिविहेणाऽऽहार-पाणाई ॥ ८९ जे मे जाणंति जिणा अवराहा जेसु जेसु ठाणेसु । ते हं आलोएमो उवढिओ सम्मभावेणं ॥ ९० छउमत्थो मूढमणो कित्तियमित्तं च संभरइ जीवो। जं च न सुमरामि अहं मिच्छा मिह दुक्कडं तस्स॥९१ अण्णं च मञ्झ संपइ जुत्तं अप्पहियमेव काउं जे । मरणम्मि समावण्णे तम्हा सुमरामि अरहते ॥ ९२ इणमो अरहंताणं णमो, णमो तह य सव्वसिद्धाणं । आयरियुज्झायाणं णमो, णमो सव्वसाहूणं ॥ ९३ एवं सुहपरिणामो चाणको पयहिऊण णियदेहं । उववण्णो सुरलोगे विमाणमज्झम्मि तियसवरो ॥ ९४ सुबंधुणा वि पत्थावेण विण्णत्तो राया 'देव ! चाणकगिहेण पसाओ कीरउ' । णरवइणा वि तह'त्ति पडिवण्णे गओ तत्थ । दिटुं च तं सव्वं सुण्णं । सम्मं निरूवयंतेण दिटुं एगोवरगस्स टक्कियं दुवारं । 'जं किंचि सारं तमित्थ भविस्सइ'त्ति चिंतंतेण विहाडियं जाव पिच्छइ मंजूसं । 'अरे ! पहाणरयणाणि इत्थ भविस्संति' त्ति भित्तण तालयाणि सा वि उग्घाडिया जाव समुग्गयं मघमघंतगंधमवलोएइ । 'हुं वइरा इत्थ होहिंति'त्ति परिभावेऊण उग्घाडिओ। पेच्छइ य तत्थ पत्तयं सुंगंधिगंधियं । तओ गंधे अग्घाइऊण पत्तयं वाएइ । लिहियं च तत्थ 'अग्घाइऊण गंधे ऍए जो पियइ सीयलं सलिलं । भुंजइ मणोजभुजं वरखाइम-साइमं चेव ॥ ९५ जिंघइ सुगंधगंधे सुमणस-कप्पूरपभिइए रम्मे । पेच्छइ मणोहराई रूवाइं चित्तमाईसु ॥ ९६ वीणा-वेणुरवड्ढे कायलगीयाइयं निसामेइ । विलया-तूलि-उवाहणगाई फासे इ" सेवेइ ॥ ९७ किं बहुणा ?, पंचण्ह वि विसयाण मणोहरं तु जो विसयं । मुंजइ सो जमगेहं वच्चइ णत्थेत्थ संदेहो ॥ ९८ विहियसिरतुंडमुंडणवेसो पंतासणाइकयवित्ती। साहु व्व चिट्ठई सो धरइ जियं, अण्णहा मरइ' ॥ ९९ इय वाइऊण तत्तो चिंतइ मंती सुबंधुणामो सो। 'धिसि धिसि मह बुद्धीए मएण जो मारिओ तेण ॥१०० मइमाहप्पं सो च्चिय चाणको धरउ जीवलोगम्मि । जेण भएण वि अहयं जियंतमयगो विणिम्मविओ' ॥१०१ इय चिंतिऊण तो सो विण्णासेत्ता अणाहपुरिसम्मि । जीवियलुद्धो धणियं चिट्ठइ वरसाहुकिरियाए॥१०२ किंतु अभव्यत्तणओ भावविहूणो भवम्मि भीमम्मि । भमिही अणंतकालं विसहतो तिक्खदुक्खाइं ॥१०३ 1A B °गालमं(ग) छो। 2 A B °व तुम इमस्स उवरि मा कु°। 3 A B °त्ता य तुमे। 4 C D ताय सरं। 5A B न मुच्चामि । 6A B °गो वि जाइ। 70 °णाणं । 80D महं। 9A B वि विनत्तो पत्यावेणं राया । 10 C D भन्तूण। 110D मात गंध। 120D सुगंधगं। 13 A B एयं जो । 140D °जभोज । 150 D य। Page #130 -------------------------------------------------------------------------- ________________ सम्प्रतिनृपाख्यानकम् १०७ तस्स य बिंदुसारनरवइस्स पुहइतिलयाए देवीए अणुरत्तपत्तनियरो छायासमण्णिओ सुमणोवसोहिओ समाणंदियबहुजणो असोगतरु व्व संजाओ असोगसिरी नाम पुत्तो । सो य जुन्बणत्यो 'सव्वकलाकुसलो'त्ति णिवेसिओ पिउणा जुवरजपए । उवरएँ पियरम्मि सो चेव मंति-सामंताईहिं अहिसित्तो रजे । रजधुरं उव्वहंतस्स य समुप्पण्णो कुणालाहिहाणो पुत्तो । बालत्तणे चेव ठाविऊण जुवरायपए 'उवरयजणणीओ'त्ति सावकमायाभएण पहाणमंति-परियणसमेओ दाऊण उजेणिं कुमारभुत्तीए पेसिओ ।। तओ तत्थ अइसिणेहेण य पइदिणं पेसेइ सहत्थलिहियलेहे । अन्नया य कलागहणजोगं णाऊण कुमार महंतए उदिसिऊण लिहियं लेहम्मि राइणा 'अधीयतां कुमारः' इति । पडिवाइऊण लेहं 'अणुव्वाणऽक्खरं' ति असंवत्तेऊण तत्थ चेव ठाणे मोत्तण उढिओ राया सरीरचिंताए । रायपासोवविट्ठाए य कुमारसवकिजणणीए 'कस्स राया सव्वायरेण लेहं लिहइ ?'त्ति चिंतिऊण वाइओ । नियपुत्तरज्जत्थिणीए य दिन्नो अगारस्सोवरि बिंदू , मुक्को तम्मि चेव ठाणे । समागरण राइणा 'हत्थमुक्को लेहो पडिवाइओ वि पुणो वि पडिवाइयव्वो'त्ति वयणमसुमरतेण संवत्तिओ। मुद्दिऊण य दिण्णो लेहवाहयहत्थे । तेण वि गंतूण समप्पिओ कुणालस्स । तेण वि लेहयस्स । सो वायइत्ता ठिओ तुण्हिक्को । कुमारेण भणियं किं न वाएसि लेहं ?' । तहा वि न किंचि जंपइ । तओ सयमेव घेत्तूण वाइओ जाव पेच्छइ 'अंधीयतां कुमारः' इति । तओ भणइ 'अम्ह मोरियवंसे सव्वत्थ अप्पडिहया आणा, ता जइ अई पि तायस्साऽऽणं लंघेमि ता को अन्नो पालेस्सइ ?, किंच जइ एवं तायस्स पियं तो एवं चेव कीरइ' त्ति । तत्तसलायं गहेऊण अंजियाओ दो वि अच्छीओ । इमं च सोऊण महासोगाभिभूएण चिंतियं राइणा अन्यथैव विचिन्त्यन्ते पुरुषेण मनोरथाः । दैवेनाऽऽहितसद्भावाः कार्याणां गतयोऽन्यथा ॥ १०४ अण्णह परिचिंतेजइ सहरिसकंडुज्जएण हियएण। परिणमइ अण्णह च्चिय कज्जारंभो विहिवसेण ॥ १०५ ता 'किमंधस्स रजेणं ति दिण्णो एगो गामो । सत्र(व)क्किपुत्तस्स य दिण्णा कुमारभुत्तीए उज्जेणी । कुणालो वि अईवगंधर्वंकलाकुसलो, गंधव्वे चेव पसत्तो चिट्ठइ । इत्थंतरम्मि सो कोसंबीदमगजीवो अजसुहत्थिसयासगहियअव्वत्तसामाइयप्पभावाओ समुप्पण्णो तस्स कुणालस्स भज्जाए सरयसिरीए गब्भम्मि पुत्तत्ताए। संजाओ य दोसु मासेसु वइक्कंतेसु जिण-साहुपूयणाइदोहलो । पूरिओ य जहासत्तीए कुणालेण । पसूया य कालक्कमेण सरयसिरी । वद्धाविओ य दासचेडीए कुणालो पुत्तजम्मेण । तओ 'चुल्लमायाए विहलीकरेमि मणोरहे, गिण्हामि णियरजति चिंतिऊण निग्गओ गामाओ कुणालो अण्णायचरियाए । गायतो पत्तो पाडलिपुत्तं । तत्थ वि मंति-सामंताईण गेहेसु गायमाणेण रंजियं सव्वं पि नगरं । भणिउं च पैयट्टो सबलोगो, अवि य 'पच्छण्णवेसधारी हाहा-हूहूण को वि अण्णयरो। एसो किं वा वि सयं समागओ तुंबुरू नूण ?॥ १०६ किं वा गंधव्वेसो ?, किं वा वि हु किन्नरो, नरो अहवा ?' । एवं जंपंताणं लोगाणं रायपासम्मि ॥ १०७ संजाओ उल्लावो कोऊहलपूरिएण तो रण्णा । हक्कारिओ कुणालो गायइ अह जवणियंतरिओ ॥१०८ जम्हा उ 'पुहइपाला नियंति वियलिंदियं नरं नेय' । तम्हा अदूरपासे ठविओ सो जवणियंतरिओ ॥१०९ गायंतेण य तेणं धणियं आवजिओ धरणिनाहो । भणइ 'वरं वरसु तुमं गंधव्विय! दिज्जए जेण' ॥११० 1 A B °याइ दे। 200°ए य पि० । 300 कयमा। 400°ओ। तत्थ। 5 अनुद्वाताक्षरम् = अशुष्काक्षरम्। 60 D°ओ सरीर चिंताए राया। 7 CD °ण य रा। 8 CD गेण्हिऊण। 90D °ण्णा भुत्ती । 10 0 D°व्वपसत्तो चेव चिट्ठइ। 110 D पूयाइ। 12 0 D पयत्तो। 13 C D °धव्वो सो। 14 A B °ओ णरवरिंदो। Page #131 -------------------------------------------------------------------------- ________________ १०८ सटीके मूलशुद्धिप्रकरणे द्वितीय स्थानकम् तओ कुणालेण पढियंचंदगुत्तप्पपुत्तो थे बिंदुसारस्स नत्तुओ। असोगसिरिणो पुत्तो अंधो जायइ कागिणिं ॥१११ राइणा वि णाऊण णियतणयं बाहजलभरभरेजमाणलोयणेण अवणेऊण जवणियं णिवेसिओ णियउच्छंगे। भणियं च 'पुत्त! किमप्पं जाइयं?' । तओ मंतीहिं भणियं 'देव ! न एयमप्पं किंतु पभूयं, जओ राईणं रज कागिणी भण्णइ । पिउणा भणियं 'पुत्त ! किमंधस्स रजेणं?' ति। तेण भणियं 'ताय ! पुत्तो मे करेस्सइ रज' । राइणा जंपियं 'कयाँ ते पुत्तो समुप्पण्णो ? । तेणं भणियं 'संपइ'त्ति । तओ राइणा वि संपई चेव णामं कयं । वत्ते य दसाहे आणावेऊण णिवेसिओ रज्जे । कालक्कमेण य जाओ पयंडसासणो णरवई । साहियं च अद्धभरहं । ओयविया य बहू अणारियदेसा । ___ अण्णया य उज्जेणिसंठियस्स गरवइणो जियंतसामिपडिमावंदणणिमित्तं अहासंजमविहारेणं विहरमाणा समागया अजसुहत्थिसूरिणो । ते य कयाइ हट्टमग्गेण वच्चमाणा गया दिट्ठिगोयरमोलोयणठियस्स राइणो । दट्टण य चिंतियमणेण 'हंत ! कहिंचि मम दिट्ठपुव व्व पडिहासंति एए। 'कत्थ मण्णे दिट्ठपुष्य ?' त्ति ईहापोहसमुभूयसंभमवसपरिक्खलमाणमग्गण-गवेसणं कुणमाणो णिवडिओ ओलोयणे । तओ पच्चासण्णपरियणेण सित्तो चंदणरसाइणा, वीइओ तालविंटवीयणगाईहिं । खणंतरेण य पुव्वजाइं सरेऊण उट्ठिओ समाणो गओ सूरिसमीवे । वंदिया सूरिणो । भत्तिभरनिब्भरो सियरोमणिवहेणं पप्फुल्लवयणसयवत्तेणं भालवट्ठणिहियकरकमलेण विण्णत्तं णरवइणा 'भगवं! जिणधम्मस्स किं फलं ?' । [ सूरिणा जंपियं ] 'सग्ग-मोक्खा फलं' । राइणा जंपियं 'सामाइयस्स किं फलं ' । सूरिणां लवियं 'अव्यत्तस्स रजाइफलं' । तओ संजायपच्चएण भणियं 'एवमेयं, णत्थि संदेहो, परं किमोलक्खह न वा ममं ?' । तओ सूरीहिं सुओवओगं दाऊण भणियं 'सुट्ठ ओलक्खामो, जओ तुमं कोसंबीए मम सीसो आसि' । तओ सविसेसैभत्ति-बहुमाणसमुब्भूयसंभमवसपरिक्खलमाणऽक्खरवयणविण्णासेण पुणो वि वंदिया सूरिणो । अवि य___ दुक्खत्तजंतुसंताणसुक्खसंदोहदायग ! गुणड्ड !। करुणाणीरमहोयहि ! विसिट्ठसुयणाणसंपण्ण ! ॥११२ मिच्छत्ततिमिरदिणयर ! दप्पियपरवाइवारणमइंद!। नर-विजाहर-सुरनय ! तुझ णमो होउ मुणिणाह ! ॥११३ जइ तइया मह करुणं न करेंतो सामि ! तं सि जियजणय!। तो णिच्छएण अहयं निवडतो दुहसयावत्ते ॥११४ तुह पायपसाएणं अणण्णसरिसं इमं मए रजं । पत्तं, ता इणिंह पि वि जं कायव्वं तमाइससु ॥११५ तओ सूरीहिं भणियं 'भद्द ! धम्मप्पहावो एस, ता संपयं पि तत्थेव जत्तं कुणसु' । तओ 'जमाईसंति गुरुपाय'त्ति भणिय गहिओ सावगधम्मो । तप्पभिई च वंदइ जिणिंदबिंबे पूयइ अट्टप्पयारपूयाए । गुरुपज्जुवासणरओ पडिलाहइ समणवरसंघं ॥११६ दीणाईणं दाणं देइ जहेच्छाइ कुणइ जीवदयं । पैगरणवण्णियविहिणा कारवइ जिगेंदवरभवणे ॥११७ गामा-ऽऽगर-नगराइसु जिणवरभवणेहिं मंडिया वसुहा। उत्तुंगधयवडेहिं तेण कया पुहइणाहेण ॥११८ समणाण सुविहियाणं तेणं सुस्सावएण नरवइणा । पच्चंतियरायाणो सव्वे सद्दाविया सिग्धं ॥११९ कहिओ य तेसिँ धम्मो वित्थरओ गाहिया य सम्मत्तं । अप्पाहिया य बहुसो समणाणं सावगा होह ॥१२० अह तत्थेव ठियाणं ताणुजेणीइ जिणहरे जत्ता । पारद्धा तीइ रहो विणिग्गओ महविभूईए ॥१२१ 1 श्लोकोऽयं बृहत्कल्पभाष्ये २९४ तमः। 20 Dउ। 30 D°णनयणजुअलेण अव। 4 C D रजेणं? । तेण। 50 D°या पुत्तो। 60 D° लवियं 'ताय! संपइ'त्ति । 7A B°चि दिट्ट। 80D °हावूहमग्गण(ण)-गवेसणं। 9 A B °णा य(प)लवि। 10 A B °वमेवं । 11 A B °सबहुमाण-भत्तिसमु। 12 C D °यवरवाइ, 13 0D तुम्ह। 14 A B °इसइ। 15 प्रस्तुतप्रकरणस्यैव सप्तविंशतितमादारभ्य षदत्रिंशत्तमं यावत् वृत्तम् , तत्र वृत्तदशके वर्णितविधिना इत्यर्थः। 160D°यरूवे कार। 17A B°वणेस में। Page #132 -------------------------------------------------------------------------- ________________ सम्प्रतिनृपाख्यानकम् १०९ अवि य भंभ-भेरि-भाणयसद्दाउलु, जयजयसद्दविहियकोलाहलु । काहल-संख-करडसदुब्भड, पवणोद्धयउदंडसुधयवडु ॥१२२ मद्दल-तिलिम-पडहकयपटुरवु, भवियह विणिहयघोरमहाभवु । वेणु-वीण-सौरंगियतारउ, रयणविणिम्मियरूवयसारउ ॥१२३ कंसालय-कंसियसढुक्कडु, जणसम्मदसेरकयसंकडु । झल्लरिरावभरियगयणंगणु, नच्चिरसिंगारियविविहंगणु ॥१२४ महुरगेजविम्हावियनरगणु, कुसुमोमालिउ नं नंदणवणु । उल्लसंतरासयसयसंकुल, मुहलविलयगेज्जंतसुमंगलु ॥१२५ घरि घरि कीरमाणआरत्तिउ, कमिण पडिच्छमाणजणभत्तिउ । इय अणेयअइसइगुणजुत्तउ, संपइरायह गेहि पहुत्तउ ॥१२६ तो नरनाहु चित्ति विहसेविणु, निग्गउ अग्घु महग्घु लएविणु । पूयवि रहु रोमंचियगत्तउ, अणुगच्छइ सामंतिहिँ जुत्तउ ॥ १२७ तओ तमच्चन्भुयभूयं रहमहिमं निएऊण भणिया सव्वे वि सामंता ‘जइ मं मण्णह तो तुब्भे वि सरज्जेसु एवं करेह' । तेहिं पि तहेव कयं । अत्राऽर्थे निशीथगाथा: जइ मं जाणह सामि समणाणं पणमहा सुविहियाणं । दव्वेण मे न कजं एवं खु पियं कयं मज्झ ॥ १६९ ॥ वीसज्जिया य तेणं गमणं घोसावणं सरजेसु । साहूण सुहविहारा जाया पञ्चंतिया देसा ॥ १७० ॥ घोसावणं = अमाघातायुद्धोषणारूपाम् । अणुजाणे अणुजाई पुप्फारुहणाइँ उकिरणगाई । पूयं च चेइयाणं ते वि सरजेसु कारंति ॥ १७१ ॥ अनुयानं रथयात्रा । तत्राऽनुयाति स राजा समस्तसामन्तादिपरिवृतः। पुष्पारोहणान्युत्किरणगानि रथपुरतः पुष्पवृष्टयादिरूपाणि । चैत्यपूजां च राजा करोति । तच्च दृष्ट्वा तेऽपि स्वराज्येषु सर्व कुर्वन्ति । अन्नया कयाइ पुव्वरत्तावरत्तकालसमयंसि ठियं संपइराइणो चित्ते जहा 'पंइटेमि अणारियदेसेसु साहूण विहारं'। ति चिंतेऊण भणिया अणारिया 'जहा जहा मम पुरिसा तुब्भे करं मग्गंति तहा तहा देजह' । तओ पेसिया साहुरूवधारिणो पुरिसा। भणंति य ते जहा 'अम्हं एवं एवं बायालीसदोसविसुद्धवसहि-भत्त-पाण-वत्थपत्ताइयं देजइ, इमं इमं च अण्णं पढणाइयं कज्जइ, तओ राइणो पियं भवई'। अणारिया वि राइणो तोसणत्थं तहेव सव्वं करेंति । एवं च साहुसामायौरीभाविएसु अणारियखित्तेसु विण्णत्ता सूरिणो जहा 'भयवं ! किमणारिएसु न विहरंति साहुणो ?' । गुरूहिं भणियं 'जओ नाणाई नोबसप्पंति' । रैण्णा भणियं 'किं कारणं नोवसप्पंति ?' । सूरीहिं भणियं 'न याणंति ते सामायारिं'। रण्णा जंपियं 'जइ एवं तो पेसह साहुणो, पेच्छह सरूवं' । तओ रण्णो उवरोहेण पेसिया सूरीहिं अणारिएसु कइवि संघाडगा । तओ ते दट्टण 'रायसंतिया एए 1A B °पडरख। 2 0 0 °यह वि। 3A B °सारंगय। 40D गेयवि। 5A B °मालिय नं । 60 D उल्ललंत° 7A B यानं रथयानं रथयात्रा। 80 D या य क°। 900 पयटेमि । 10 C D एवं बायालदोस। 11 AB इमं च अ°। 120D°यारीए भावि। 130 D रत्ना य भ°। 14 0 DOण 'एण्णो सं। Page #133 -------------------------------------------------------------------------- ________________ ११० सटीके मूलशुद्धिप्रकरणे द्वितीय स्थानकम् बलाहिय'त्ति मण्णमाणा जहासिक्खवियसामायारीए सव्वं पयच्छंति । तओ साहूहिं आगंतूण अजसुहेत्थिणो णिवेइयं जहा 'सव्वत्थ सुहविहारो, उस्सप्पंति णाणाईणि' । एवं च संपइराइणा अणारियदेसेसु वि साहूण विहारो पयट्टिओ । ते य धम्मसिक्खागहणेण तप्पभिई भद्दगा जाया । भणियं च णिसीहे समणभडभाविएसुं तेसुं देसेसु एसणाईहिं । साहू सुहं विहरिया तेणं ते भद्दगा जाया ॥ १७२ ॥ उदिण्णजोहाउलसिद्धसेणो, स पत्थिवो निजियसत्तुसेणो । समंतओ साहुसुहप्पयारे, अकासि अंधे दमिले य घोरे ॥ १७३ ॥ कयाइ तेण राइणा पुव्वभवोदरियत्तणं सुमरेऊण कया चउसु वि नयरदुवारेसु महासत्तायारा । तत्थ दिजए अबारियसत्त-मित्तं महादाणं । उव्वरियं च महाणसियाणं भवइ । ते रण्णा पुच्छिया 'उव्वरियसेसं कस्स भवइ ?' । तेहिं भणियं 'देव ! अम्हाणं' । तओ रण्णा ते समाइट्ठा जहा 'तुब्भे तं साहूणं देज्जह, अहं तुम्हाणं दव्वं दाहामि' । ते 'तह'त्ति पंडिवजेऊण रायाएसं, तं साहूण दिति । नगरे य भणिओ कंदुइग-नेसत्थिय-दोसियाइओ सव्यो वि लोगो जहा 'जं साहूणं उवगरइ तं सव्वं देजह, अहं मे मोल्लं दाहामि' । तओ लोगो तहा काउमारद्धो । अजसुहत्थिसूरी पुणे एयं जाणमाणो वि सिस्साणुरागेण ण णिवारेइ । इओ य अजमहागिरी विभिण्णोवासए ठिया । तेहिं च चोइया अजसुहत्थिणो जहा 'कीस अज्जो ! जाणमाणा वि रायपिंडमणेसणियं च गेण्हह ?' । अजसुहत्थिणा भणियं “जहा राया तहा पय'त्ति रायाणम[यत्तमाणा एए पयच्छंति" । तओ 'माइ'त्ति काऊण रुढेहिं अजमहागिरीहिं भणिओ जहा 'अज्जो ! तुमं मम अज्जप्पभिइ विसंभोगो । भणियं चाऽऽगमे सरिकप्पे सरिछंदे तुल्लचरित्ते विसिहतरए वा । साहूहिँ संथवं कुजा णाणीहि चरित्तजुत्तेहिं ॥ १७४ ॥ सरिकप्पे सरिछंदे तुल्लचरित्ते विसिट्टतरए वा। आएज भत्त-पाणं सएण लाभेण वा तूंसे ॥१७५ ॥ एयं च सोऊण आउट्टो अजसुहत्थी मिच्छादुक्कडं दाऊण भणइ 'न पुणो एवं काहामि, खमह मह एगावराहं' । तओ पुणो वि संभुत्तो । संपइराया वि रजं काऊण विसुद्धं सावगधम्ममणुपालेऊण गओ देवलोगं । सुमाणुसत्ताइकमेण य सिद्धिं पावेस्सइ त्ति । गतं सम्प्रतिनृपाख्यानकम् । इति वृत्तार्थः ॥ ३७॥ भणितमपूर्वचैत्यनिर्मापणम् । अधुना तस्य परकृतचैत्यानां च यत् कृत्यं तत् प्रकरणोपसंहारं च वृत्तेनाऽऽह देज्जा दवं मंडल-गोउलाइं, जिण्णाइँ सिण्णाइँ समारएज्जा । नट्ठाइँ भट्ठाइँ समुहरिजा, मोक्खंगमेयं खु महाफलं ति ॥ ३८ ॥ 10D हत्थीण णि°। 2 C D ति य णा। 3A B दिवारि(? दवावि)जए। 4 0 D पडिच्छिऊण । 5 CD °ण जाण' 60 D °णुवत्त । 7 इमे गाथे बृहत्कल्पभाष्ये ६४४५-४६ तम्यौ। 8 C D तुस्से । 9 Eति ॥ जिणचेइयाणं ति बीयं ठाणं ॥ छ।। Page #134 -------------------------------------------------------------------------- ________________ द्वितीयस्थानकोपसंहारः 'देज'त्ति दद्यात् प्रयच्छेत् । 'दवं'ति द्रव्यं वित्तम् । 'मंडल-गोउलाइंति मंडलानि जनपदान् , गोकुलानि गोव्रजान् तान्यपि दद्यादिति सम्बन्धः । 'जिण्णाइंति जीर्णानि जर्जरीभूतानि । 'सिण्णाई'ति खिन्नानि भूखेदादिनाऽधिकं दुर्बलीभूतानि । 'समारएज'त्ति समारचयेत् सन्धयेदित्यर्थः । 'नट्ठाईति नष्टानि= भूतलसमीभूतानि । 'भट्ठाईति भ्रष्टानि तत्प्रदेशस्याऽप्यलक्ष्यतया नाशमुपगतानि । 'समुद्धरिज'त्ति समुद्धरेत्= पुनर्नवीकुर्यात् । यतः 'मोक्खंग'ति मोक्षाङ्ग निर्वाणाङ्गम् । 'एय'ति एतत्-पूर्वाक्तम् । 'महाफैलं'ति बृहत्फलमित्यर्थः । इतिः प्रकरणपरिसमाप्ताविति वृत्तार्थः ॥ ३८ ॥ श्रीदेवचन्द्राचार्यविरचिते मूलशुद्धिविवरणे द्वितीय स्थानकं विवरणतः समाप्तम् ॥ Sand 10 D °फलं बृह। Page #135 -------------------------------------------------------------------------- ________________ [जिनागमाख्यं तृतीय स्थानकम् ] व्याख्यातं द्वितीयस्थानकम् । सम्प्रति तृतीयमारभ्यते । अस्य च पूर्वेण सहायमभिसम्बन्धः-पूर्वत्र जिनभवनकृत्यमुक्तम् , तच्चाऽऽगमादेव जायत इति तत्स्थानकं वाच्यम् । तस्य च तन्माहात्म्यख्यापकमादिवृत्तमिदम् देवाहिदेवाण गुणायराणं, तित्थंकराणं वयणं महत्थं । मोत्तूण जंतूण किमत्थि ताणं, असारसंसारदुहाहयाणं ? ॥ ३९ ॥ 'देवाहिदेवाणं'ति' देवाधिदेवानाम् , देवाः पुरन्दरादयस्तेषामधिदेवाः नायका जिनाः, अतस्तेषां सम्बन्धि वचनं मुक्त्वा नाऽन्यत् त्राणमस्तीति सम्बन्धः। 'गुणायराणं'ति गुणाकराणाम् , गुणाः क्षान्त्यादयस्तेषामाकराः उत्पत्तिभूमयो गुणाकराः । यथा ह्याकरेषु यानि वस्तून्युत्पद्यन्ते तानि तेषूच्चीयमानान्यपि न त्रुट्यन्ति, एवं भगवद्गुणा अपि वर्ण्यमानी न निष्ठां यान्तीत्यभिप्रायः । उक्तं च -- मइ-सुयतुरियतुरंगमसणाहओहीमणोरहरहेण । जस्स गुणत्थुइपंथे अंतं पत्तो न सको वि ॥ १७६ ॥ अन्यदेवा अप्येवंविधा भविष्यन्तीत्याशङ्कापनोदार्थमाह-'तित्थंकराणं'ति तीर्थकृताम् , तरन्त्यनेन प्राणिन इति तीर्थं द्रव्य-भावभेदाद् द्विधा । तत्र द्रव्यतीर्थ नद्यादिषु समवतारः, न तेनाऽत्राऽधिकारः । भावतीर्थं तु संसारसागरोत्तारणसमर्थं चतुर्विधश्रीश्रमणसङ्घरूपं प्रथमगणधररूपं वा, तत् कुर्वन्तीति तीर्थङ्कराः । अतस्तेषां 'वयणं'ति वचनम् आगमः । ‘महत्थंति महाथ-प्रभूतवाच्यम् । उक्तं च सव्वनईणं जा होज वालुर्यां सागराण जं सलिलं । तंत्तो वि अणंतगुणो अत्थो एगस्स सुत्तस्स ॥ १७७ ॥ 'मोत्तुं'ति [ मोत्तूण त्ति ] मुक्त्वा-विमुच्य । 'जंतूण'त्ति जन्तूनां शरीरिणाम् । 'किमत्थि'त्ति किमस्ति ?, न किञ्चिदित्यभिप्रायः । 'ताणं'ति त्राणं शरणम् । कथम्भूतानां जन्तूनाम् ? 'असारसंसारदुहाहयाणं'ति असारसंसारदुःखाहतानाम् , असारः=निःसारः, संसारः चतुर्गतिरूपस्तत्र दुःखम् अशर्मरूपं तेनाऽऽहतानां= पीडितानामिति वृत्तार्थः ॥ ३९ ॥ जिनवचनमेव त्राणं नाऽन्यदित्युक्तम् , तच्च यथा त्राणं भवतीति तथा सार्धरूपकत्रयेणाऽऽहनजंति जं तेण जिणा जिणाहिया, भावा मुणिजंति चरा-ऽचरं जगं । संसार-सिद्दी तह तग्गुणा-गुणा, तक्कारणाइं च अणेगहा तहा ॥ ४०॥ धम्मा-ऽधम्मं गम्मा-ऽगम्मं गम्मए आगमेणं, कज्जा-कज्जं पेज्जा-उपेजं जं च भोजं न भोजं । जुत्ता-ऽजुत्तं सारा-ऽसारं मज्झिमा-ऽमज्झिमं च, भक्खा-ऽभक्खं सोक्खा-इसोक्खं जेण लक्खंति दक्खा ॥४१॥ 1A B इति स्थान। 2A B°त्थंगरा। 30D ति देवाः पुर। 4 0 D ना निष्ठां न या। 50D चतुर्वर्णश्री। 6A B°या सव्वउयहिजं तोयं । 7 C D एत्तो। 80D°यः। त्राणं। 90 D लक्खिंति, E लक्खेति । Page #136 -------------------------------------------------------------------------- ________________ ११३ जिनागममाहात्म्यम् सद्धासंवेगमावन्ना भीया दुक्खाण पाणिणो । कुणंता तत्थ वुत्ताइं पावंति परमं पयं ॥ ४२ ॥ तम्हा एसो दुहत्ताणं ताणं सत्ताणमागमो । ४३ पू० । 'नजंति'त्ति ज्ञायन्ते अवबुध्यन्ते । 'जति यत् यस्मात् । तेणं'ति तेन=आगमेनेति सण्टङ्कः । 'जिण'त्ति जिनाः तीर्थकरा अतीता-ऽनागत-वर्तमानाः । तथा 'जिणाहिया भावा मुणिज्जंति'त्ति जिनाहिताः पारगतप्रतिपादिताः, भावाः जीवादिपदार्था औदयिकादयो वा, मुण्यन्ते अवगम्यन्ते । 'चराऽचरं जगं' ति चरा-ऽचरं त्रस-स्थावररूपम् , जगत् त्रैलोक्यम् , तेनैव ज्ञायत इति योगः । 'संसार-सिद्धि' त्ति संसार-सिद्धी भव-मोक्षौ । तत्र संसार:-चतुर्गतिरूपः, उक्तं च संसरणं संसारो सुर-नर-तिरि-नरयगइचउक्कम्मि । सिद्धिश्च अष्टंप्रकारकर्ममलरहितजीवखरूपावस्थानम् । उक्तं च मोक्खो उ कम्ममलवज्जियस्स जीवस्सऽवत्थाणं ॥ १७८ ॥ _ 'तह तग्गुणा-ऽगुण'त्ति तथा यथासम्भवं तद्गुणा-ऽगुणौ । संसारस्याऽगुणाः-दुःखफलत्वादयः । उक्तं च-- दुक्खफ(फ)ले दुहायाणे दुक्खरूवे दुहालये । अहह ! वण्णेजमाणे वि लोमुंद्धोसकरे भवे ॥ १७९ ॥ सिद्धेश्च गुणाः अनन्तानन्द-सौख्यादयः । उक्तं च न वि अत्थि माणुसाणं तं सोक्खं नेय सव्वदेवाणं । जं सिद्धाणं सोक्खं अव्वाबाहं उवगयाणं ।। १८० ॥ सुरगणसुहं समग्गं सव्वऽद्धापिंडियं अर्णतगुणं । न वि पावइ मुत्तिसुहं गंताहि वि वग्गवग्गूहि ॥ १८१ ॥ सिद्धस्स सुहो रासी सवऽद्धापिंडिओ जइ हवेजा । सोणंतवग्गभइओ सव्वागासे न माइजा ॥१८२॥(आव० नि० गा०९८०-९८२) 'तकारणाई च अणेगह'त्ति तत्कारणानि च संसार-सिद्ध्योर्निमित्तानि, मिथ्यात्वादीनि संसारस्य, ज्ञानादीनि च सिद्धेः, अनेकधा अनेकप्रकाराणि, अनेकप्रकारैर्वा सूक्ष्म-सूक्ष्मतरभेदभिन्नैः । ज्ञायन्ते इति क्रिया सर्वत्र योजनीया । 'तह'त्ति तथाशब्द उत्तरवृत्तसम्बन्धनार्थ इति वृत्तार्थः ॥ ४० ॥ ____ 'धम्मा-ऽधम्मति धर्मश्चाऽधर्मश्च धर्मा-ऽधर्मम् । एवमप्रेतनपदेष्वपि समाहारो वाच्यः । तत्र धर्मा-ऽधर्मों लौकिक-लोकोत्तरभेदाद् द्विविधौ । लौकिकधर्मो ग्रामधर्मादिः । स च कथानकादवसेयः । तच्चेदम् [२०. नागदत्तकौटुम्बिककथानकम् ] अत्थि इहेब जंबूदीवे' दीवे भारहे वासे लाडदेसे धन्नपूरयं नाम गाम । तत्थ कोडुंबिया न समुदायधम्मेण वर्टेति । ताण य मज्झे णागदत्तो णाम कोडुबिओ । तेण य ते सिक्खविया जहा “न जुज्जए तुम्हाणं विसंहई काउं, यत उक्तं नीतिशास्त्रे ____10 D पाविंति। 2A Bष्टकर्म। 3 A B दुहहफलदुहा। 4 रोमोद्धर्षकाराः। 50 D °क्ख न वि यस। 60 D द्विधा। 7 0 D °वे भार। 8A B धपणपुरय। 90 D गामो। मू. शु० १५ Page #137 -------------------------------------------------------------------------- ________________ सटीके मूलशुद्धिप्रकरणे तृतीयं स्थान कम् संहतिः श्रेयसी पुंसां स्वपक्षे तु विशेषतः । तुषैरपि परित्यक्ता न प्ररोहन्ति तण्डुलाः || १८३ ॥ 1 नय सिंहयाणं रायकुले वि गयाणं पओयणं सिज्झइ, कुंढेहि य भक्खिज्जइ, ता मा विपडिवत्तिं कुणह" न पवनं च तेहिं तव्वयणं । विसंज्ञेयं च णाऊण रायकुंढे - भट्टपुत्ताइएहिं उवद्दविउमाढत्तो सो गामो । तारिसं च दट्ठूण सो नागदत्तो निरुवदनिवासनिरूत्रणत्थं सगडियाए आरोहेऊण गओ " रंधेजयं नाम गामं । जाय तत्थ पत्तो ताव पेच्छइ नियपओयणेणेत्र केवि उक्कुरुडिओवर अत्थाइयामंडवे निविट्ठे सव्वे गामगोहे । तओ तेण 'अहो ! सोहणं जायं जमेगत्य मिलिया चेव सव्वे गामपुरिसा उवलद्ध'त्ति चिंतिऊण ताण पुरओ चेत्र उज्जुत्तेऊण मुक्क सगडी । काऊण य उचियपडिवत्ति उवविट्ठो तप्पुरओ, विण्णत्तं च जहा 'अहमेव्थ तुम्ह गामे वसिउं इच्छामि, जइ तुब्भे गुणे पयच्छह । तेहि वि गुणे दाऊण भणिओ 'सिग्धमागच्छाहि' । तओ उट्ठेऊण जाव सगडिं जोत्तेइ ताव न पेच्छइ सगडीए एगं चकं । भणिया य तेण गामवरा जहा 'अवडं मम सगडीओ केणावि एगं चक्कं, ता कहं गच्छामि ?' । तओ तेहिं एगवक्क्याए भणियं जहा 'एगचक्केण चेवाऽऽगया एसा' । तेण भणियं 'कहमेगचक्केण गैड्डी समागच्छइ ?, किंच मए आगच्छमाणेण सयमेत्र 'ओवंगेऊण जंतिया' । तेहिं भणियं 'दीसइ चेवेसा जंतिया, परं चक्कं विणा जंतिया, ओ अम्हेहिमेवं चेवाऽऽगच्छमाणा दिट्ठत्ति, ता मंतिओ तुमं, जइ अम्हाणं न पत्तियसि ता पुच्छ याणि तुहागमणमग्गतडट्ठियाणि डिंभरूवाणि' । पुच्छियाणि " तेण । तेहि वि तं चैव सिद्धं । तओ ' कह मेत्तिया मिच्छावाइणो भविस्संति ?, ता अहं चेव भंतिओ भविस्सामि'त्ति चितिऊण जोत्तिया सगडी । आरुहिऊण खेडिया बइल्ला । तओ तेहिं सद्देऊण भणिओ जहा 'भद्द ! बालो वि एवं वियाणइ न एगचकेण डी, किंतु तु विन्नत्तिवाउलस्स अम्ह मज्झाओ एगेण चक्कमवहरिऊण तह चेव जंतिया, दिट्ठे च सव्वमेयमम्हेहिं, परमम्हाणमेस गामधम्मो जं एगेण सुंदरमसुंदरं वा कयं तं सव्वेहिं सबालवुड्डेहिं तहेव पडिपूरेयव्वं, ता जइ एएण गामधम्मेण सपुत्त - दारो णिव्वहसि तो आगच्छाहि नऽन्नह' त्ति । तओ ते हरि सियचित्तेण पडिवण्णमागमणं । तेहिं भणियं 'जइ एवं तो भण किं ते साहेज्जं करेमो ?' । तेण भणियं 'सव्वमक्खूणं मम, किंतु अप्पेह चक्रं जेण गंतूणाऽऽगच्छामि' । अप्पियं" तेहिं चक्कं । गओ सो नियगेहूं । काऊण य सह पुत्त-कलतेहिं एगवक्यं आगंतूण वसिओ तत्थ गामि त्ति । [ नागदत्तकौटुम्बिककथानकं समाप्तम् २० ] ११४ * ईदृग् लौकिको धर्मस्तद्विपरीतस्वधर्मः । लोकोत्तरस्तु धर्मो यतीनाश्रित्य श्रुत- चारित्ररूपः सर्वतः, श्रावस्त्वङ्गीकृत्य स एव देशतः अधर्मस्तूभयोरपि हिंसादिकः । ' गम्मा - गम्मं'ति गम्यागम्यम् । तत्र गम्यं लौकिकं स्वकलत्रादि, अगम्यं भगिन्यादि । लोकोत्तरं यतीनां गम्यमार्यक्षेत्रादि, अगम्यमनार्यविषयादि; श्राद्धानां तु गम्यं स्वभार्यादि, अगम्यं परकलत्रादि । 'गम्मइ' त्ति गम्यते = ज्ञायते, 'सर्वे गत्यर्था ज्ञानार्थाः' इति वचनात् । 'आर्गैमेणं'ति आगमेन - अर्हत्सिद्धान्तेन । 'कज्जा - Sकज्जं 'ति कार्या-Sकार्यम् । लौकिकं कार्यमविरुद्धवाणिज्यादि, अकार्यं कूटतुला - कूटमानादि । लोकोत्तरं साधूनां कार्यं सदनुष्ठानादि, अकार्यं समाचारीविलो 1 पादि; श्रावकाणां कार्यं चैत्यपूजादि, अकार्यं लोकविरुद्धा सेवनादि । 'पेजा - Sपेज्जं 'ति पेया- पेयम् । लौकिकं 1CD हई च । 3D 'वनिय निवा° । 7 CD 'क्का गड्डी | का° । 5 C D °णइ उक्कु° । 100D ण य ते 11 CD बुड्ढाउलेहिं । 12 CD °यं च ते । चारित्र्यरूपः । 15 CD कांश्चाङ्गी । 16 A B । गमेण त्ति । 20 D कुंढपुता । 6 C D उज्जोत्तिऊण । 4 B गंधेज्जयं ना ; 8AB गंडी । 13 A B °लत्तेण O D रंधइज्जं ना । 9 A B उवंगेऊण । य ए° । 14OD Page #138 -------------------------------------------------------------------------- ________________ जिनागममाहात्म्यम् पेयं दुग्धादि, अपेयं रुधिरादि । लोकोत्तरं पेयं साधूनां प्राशुकैषणीयसौवीरादि, अपेयमकायादि; देशविरतानां पेयमुदकादि, अपेयं मद्यादि । 'जं च भोजं न भोजंति चकारस्य व्यवहितसम्बन्धाद् यद्भोज्यं यच्च न भोज्यम् । तत्र भोज्यं लौकिकमोदनादि, न भोज्यं गोमांसादि । लोकोत्तरं भोज्यं यतीनामेषणीयपिण्डादि, न भोज्यं तदेवाऽनेषणीयादि; विरता-ऽविरतानां तु भोज्यमसंसक्तभक्तादि, न भोज्यमनन्तकायादि । 'जुत्ता-ऽजुत्तं' ति युक्ता-ऽयुक्तम् । लौकिकं युक्तमभ्यागतागतप्रतिपत्त्यादि, अयुक्तं परद्रोहादि । लोकोत्तरं युक्तं वतिनां परोपकारकरणादि, अयुक्तं सिद्धान्तार्थगृहनादि, श्राद्धानां तु युक्तं यतिपर्युपासनादि, अयुक्तं पाषण्डिकोपसेवादि । 'सारा-ऽसारं ति सारा-ऽसारम् । लौकिकं सारं वज्र-गोशीर्ष-चन्दन-स्रग-ऽङ्गनादि, असारं खरोपलैरण्डकाष्ठ-कण्डकादि । लोकोत्तरं सारं मुनीनां नवब्रह्मचर्यगुप्तिसनाथब्रह्मचर्यपरिपालनादि, असारं तस्यैवातिक्रम-व्यतिक्रमा-ऽतिचारा-ऽनाचारादिदोषैर्मलिनीकरणादि; श्रावकाणां सारं सर्वविरतिलालसपरिणामादि, असारं प्रमादादि । 'मज्झिमा-ऽमज्झिमति मध्या-ऽमध्यम् । तत्र मध्यमुभयपक्षेऽपि सारा-ऽसारमध्यवर्ति, अमध्यं तु सारा-ऽसारमेव । 'भक्खा-ऽभक्खंति भक्ष्या-ऽभक्ष्यम् । लौकिकं भक्ष्यं मोदक-नालिकेरादि, अभक्ष्यं किम्पाकफलादि लोकोत्तरं भक्ष्यं यतीनां तदेवैषणीयादि, अभक्ष्यमप्राशुकादि; श्रावकाणामपि भक्ष्यं तदेवाविरुद्धम् , अभक्ष्यं भटित्रीकृतफलादि । 'सोक्खा-ऽसोक्खंति सौख्या-ऽसौख्यम् । लौकिकं सौख्यं विषयसुखादि, असौख्यं तदप्राप्त्यादि । लोकोत्तरं सौख्यं संयतानां व्रतपर्यायधृत्यादि, असौख्यं तत्रैवारत्यादि । उक्तं च देवलोगसमाणो उ परियाओ महेसिणं । रयाणं, अरयाणं च महानरर्यसालिसो ॥१८४॥ (दश० प्र० चू० गा० १०) श्रावकाणां सौख्यं पौषधानुष्ठानकरणादि, असौख्यं शङ्का-काङ्क्षाद्याकुलितचित्तादि । यद्वा उभयोरपि सौख्यं मोक्षः, असौख्यं संसारः । 'जेण'त्ति येन-आगमेन । 'लक्खंति'त्ति लक्षयन्ति निश्चिन्वन्ति । 'दक्ख'त्ति दक्षाः पण्डिता इति वृत्तार्थः ॥ ४१ ॥ ___ ततश्च–'सद्धासंवेगं'ति श्रद्धासंवेगः, श्रद्धया संयमानुष्ठानकरणरूपया, संवेगः सांसारिकसुखे दुःखाभिप्रायः, अतस्तम् । 'आवण्ण'त्ति आपन्नाः प्राप्ताः । 'भीय'त्ति भीताः चकिताः । 'दुक्खाणं ति दुःखानां शारीरिक-मानसिकबाधारूपाणाम् । 'पाणिणो'त्ति प्राणिनः-जन्तवः । 'कुणंत'त्ति कुर्वन्तः विदधानाः । 'तत्थ वुत्ताई'ति तत्र=आगमे, उक्तानि =कथितानि । 'पावेंति परमति प्राप्नुवन्ति लभन्ते, परमं प्रकृष्टम् । 'पर्य'ति पदं स्थानमिति श्लोकार्थः ॥ ४२ ॥ निगमनमाह-'तम्ह'त्ति तस्मात् । 'एसो'त्ति एषः प्रत्यक्षः । 'दुहऽत्ताणं'ति दुःखार्तानां दुःखपीडितानाम् । 'ताणं'ति त्राणं शरणम् । 'सत्ताणं'ति सत्त्वानां प्राणिनाम् । 'आगमो'त्ति आगमः सिद्धान्त इति श्लोकार्धार्थः ॥ ४३ पू० ॥ न केवलं त्राणम् , आलम्बनमप्यसौ । यत आह श्लोकस्योत्तरार्धम् भवकूवे पडताणं एसो आलंबणं परं ॥ ४३ ॥ भवकूपे संसारावटे । पतता=निमज्जताम् । एषः आगमः । आलम्बनम् अवष्टम्भनमुद्धरणरज्जुरित्यर्थः । परं-प्रधानमिति श्लोकोत्तरार्धार्थः ॥ ४३॥ 10°त्तरं साधूनां पेयं, D पुस्तके पाठत्रुटिः। 20D °कण्टका। 30D °चारदो। 4 0D यसारिसो। 5A कव्याधिरू। 6 C D °नि 'पाविति' [त्ति] पामुवन्ति लभन्ते, 'परमं ति परमम् । 7A B कूवे । Page #139 -------------------------------------------------------------------------- ________________ ११६ सटीके मूलशुद्धिप्रकरणे तृतीय स्थानकम् साम्प्रतमागमस्य नाथ-बन्धुत्वे एकश्लोकेनाऽऽह एसो णाहो अणाहाणं सव्वभूयाण भावओ । भावबंधू इमो चेव सव्वसोक्खाण कारणं ॥ ४४ ॥ एष 'नाथः' नायकः । 'अनाथानाम् ' अस्वामिकानाम् । केषाम् ? 'सर्वभूतानां' निःशेषजन्तूनाम् । 'भावतः' परमार्थतः । यथा हि खामी समाश्रितान् रक्षति एवमसावप्यहिंसाप्रतिपादनपरवाक्योपदेशतः सर्वजन्तून् रक्षति । तथा 'भावबन्धुः' परमार्थभ्राता । 'इमो चे'त्ति एष एव । 'सर्वसौख्यानां' समस्तनिवतीनाम् । 'कारणं' हेतुः । तथा हि जह बंधू वरसिक्खं वियरंतो सोक्खकारणं होइ । तह आगमो वि सिवसुहहेऊ नाणाइदाणाओ॥१८५ ॥ इति श्लोकार्थः ॥ ४४ ॥ अधुनाऽऽगमस्यैव दीपरूपतां श्लोकेन प्रतिपादयति अंधयारे दुरुत्तारे घोरे संसारचारए । एसो चेव महादीवो लोया-ऽलोयावलोयणो ॥ ४५ ॥ 'अन्धकारे' तमोबहुले । 'दुरुत्तारे' कष्टनिर्गमे । 'घोरे' रौदे । 'संसारचारके' भवगुप्तिगृहे । एष चैव महादीपः, 'लोका-ऽलोकावलोकनः' निःशेषपदार्थप्रदर्शकः । इति श्लोकार्थः ॥ ४५ ॥ आगमश्चक्षुर्भूत इति श्लोकेनाऽऽह जेणं सग्गा-ऽपवग्गाणं मग्गं दाएइ देहिणं । चक्खुभूओ इमो तेणं सव्वसि भवपाणिणं ॥ ४६ ॥ 'जेणं ति येन कारणेन । 'खर्गा-ऽपवर्गाणां' देवलोक-मोक्षाणां 'मार्ग' पन्थानं ज्ञान-दर्शन-चारित्ररूपम् । 'दाएई'त्ति दर्शयति । 'देहिनां' प्राणिनाम् । 'चक्षुर्भूतः' दृष्टिकल्पः । 'इमो' अयम् । तेणं'ति तेन कारणेन । 'सर्वेषां' समस्तानाम् । 'भव्यप्राणिनां' मुक्तिगमनयोग्यजन्तूनाम् , यस्माद् अभव्यानामयमपि न सन्मार्गदर्शको जायतेऽतो भव्यानामित्युक्तम् । इति श्लोकार्थः ॥ ४६ ॥ सम्प्रति जननी-जनकरूपतामस्य श्लोकेनाऽऽह आगमो चेव जीवाणं जणणी णेहणिब्भरा । जोग-खेमंकरो निच्चं आगमो जणगो तहा ॥४७॥ आगमश्चैवं जीवानां 'जननी' माता 'स्नेहनिर्भरा' अञ्जसाऽऽपूर्णा । तथा हि पालण-पोसण-परिवद्धणाइ पुत्ताण कुणइ जह माया। तह एसो जीवाणं करेइ जिणभणियसिद्धंतो ।। १८६ ॥ 'जोग-खेमंकरो'त्ति तत्राऽभिनवस्योपार्जनं योगः, पूर्वोपार्जितस्य च रक्षणं क्षेमम् , ते करोतीति योग-क्षेमकरः । 'नित्यं सदा । आगमो 'जनकः' पिता । तथा तेनैव प्रकारेण । तथा हि 10 D°तानाम् । भावतः। 2A B°व' एष। 38 लोयऽव। 4 C D °दार्थदर्श। 5A B°इ' दर्श° । 60 E जोग-क्खेम। 7 C D E Jओ त। 8A B°व जननी माता जीवानां। 9A B तं की। Page #140 -------------------------------------------------------------------------- ________________ जिनागममाहात्म्यम् पुव्वोवजियगुणरक्खणाओं अप्पुव्वकरणओ चैव । सिद्धंतो जीवाणं जणंगो व सजोग - खेमकरो ॥ १८७ ॥ इति श्लोकार्थः ॥ ४७ ॥ इदानीं सार्थवाहत्वमस्योपदर्शयन् श्लोकमाहराग-दोस - कसायाइदुसावयसंकुले । एसो संसारकंतारे सत्थाहो मग्गदेसओ ॥ ४८ ॥ राग-द्वेषौ=प्रीत्यप्रीतिस्वभावौ, कषायाः - क्रोध- मान-माया-लोभाः, ते आदिर्येषां महामोहादीनां ते तदादयः, त एव दुष्टश्वापदाः = रौद्रसिंह - व्याघ्रादयस्तैः संकुले - व्याप्ते । एष 'संसारकान्तारे' भवारण्ये । ‘सार्थवाहः' सार्थनायकः । मार्गदेशकः = वर्तनीप्रदर्शकः, तथा हि -जह निरुवहयं मग्गं सत्थाहो तग्गुणे वियाणंतो । देसे सत्थियाणं कंतारे सावयाइण्णे || १८८ ॥ तह जीवाणं बहुविहआवयसयसंकुलमि भवगहणे । णाणाईणिरुवहयं मग्गं दंसेइ जिणसमओ ॥ १८९ ॥ इति श्लोकार्थः ॥ ४८ ॥ सम्प्रति हस्तालम्बकपुरुषत्वमस्य लोकेनाऽऽह - सारीर-माणसाणे यदुक्ख - कुग्गाहसागरे । बुताणं इमो झत्ति हत्थालंबं पयच्छंइ ॥ ४९ ॥ ‘शारीर-मानसानेकदुःख-कुग्राहसागरे ' शरीरे भवानि शारीराणि शस्त्राभिघात - रोगाद्युद्भवानि, मनसि भवानि मानसानि राग-द्वेषेर्ष्या-चिन्ताजनि, अनेकानि = प्रचुराणि, दुःखानि = पीडाः, कुग्राहा : - मिथ्याभिनिवेशाः, त एव सागरः समुद्रः शारीर-मानसानेकदुःख - कुग्राहसागरः तस्मिन् । ' बुडुंताणं' ति बुडतां = निमज्जताम् । 'इमो' अयम् । 'झगिति' शीघ्रम् । हस्तालम्बमिव 'हस्तालम्ब' सामर्थ्यात् तन्निस्तरणोपायं सम्यक्त्वादि । प्रयच्छति = ददाति । तथा हि जह सागरे पडतं हत्थालंबेण को वि उद्धरई । दुहसागरे पडतं जिणसिद्धतो तद्दुद्धरई' ॥ १९० ॥ इति श्लोकार्थः ॥ ४९ ॥ इदानीं भाण्डागारतामस्य लोकेनाऽऽहमहाविजासहस्साणं महामंताणमागमो । ११७ भूइट्ठाणं सुट्ठिाणं एसो कोसो सुहावहो ॥ ५० ॥ महाविद्या :- प्रज्ञप्ति - रोहिणीप्रमुखस्त्री समधिष्ठिताः साधनविधि - युक्ता वाऽक्षरपङ्कयस्तासां सहस्राः = दशशतात्मकास्तेषाम् | 'महामन्त्राणां' चेटकादिपुरुषाधिष्ठितानां साधनविधिविकलानां वा वर्णसन्दर्भाणाम् । उक्तं च 1 CD° उव्व सुजोग | 2CD इस | 6 CD जातानि भने । 7 A Bइ ॥ इदानीं । sat fashion रिसो मंतो ति तद्विसेसोऽयं । विजा ससाणा वा साहणरहिओ भवे मंतो ॥१९१॥ ( आव० नि० गा० ९३१ ) 3 C D E °सायरे | 4 A B °च्छई। 5 CD शरीरभवा । 8 Eण आग | Page #141 -------------------------------------------------------------------------- ________________ ११८ सटीके मूलशुद्धिप्रकरणे तृतीय स्थानकम् 'आगमः' सिद्धान्तः । 'भूयिष्ठानां' प्रभूतानाम् । 'सुदृष्टानां' सातिशयानाम् । एष 'कोशः' भाण्डागारम् । 'सुखावहः' सुखकृत् । __अन्यदर्शनसिद्धान्तेष्वपि महाविद्यादयो दृश्यन्त इति चेत् ! तन्न, तेषामित एवोद्धृतत्वात् । उक्तं च सिद्धसेनदिवाकरण सुनिश्चितं नः परतत्रसूक्तिषु, स्फुरन्ति याः काश्चन सूक्तसम्पदः। तथैव ताः पूर्वमहार्णवोद्धृता, जगत्प्रमाणं जिनवाक्यविग्रुषः ॥ १९२ ॥ इति श्लोकार्थः ॥ ५० ॥ चिन्तामणिरप्यसाविति श्लोकार्धमाह चिंताईयं फलं देइ एसो चिंतामणी परो । ५१ पू० । 'चिन्तातीतं' चिन्तातिक्रान्तम् । 'फलं' कार्यम् । 'देइ' त्ति ददाति । एष 'चिन्तामणिः' चिन्तारत्नम् । 'व(प)र:' प्रधानः चिन्तातीतफलदायकत्वादेव ॥ ५१ पू० ॥ कियद्वा शृङ्गग्राहं भणिष्यामि ? इति समस्तादेशसवहार्थं श्लोकोत्तरार्धमाह मण्णे तं नत्थि जं नत्थि इत्थ तित्थंकरागमे ॥ ५१ ॥ 'मैन्ये' इत्याऽऽप्तवादसंसूचकः । अवधारणस्य गम्यमानत्वात् तद् नास्त्येव यद् अत्र=जिनागमे नाऽस्तीति श्लोकार्थः ॥५१॥ आगमादरवता यत् कृतं भवति तच्छोकेनाऽऽह आगमं आयरंतेण अत्तणो हियकंखिणा । तित्थणाहो गुरू धम्मो ते सवे बहुमण्णिया ॥ ५२ ॥ आगमम् “आद्रियमाणेन' प्रमाणीकुर्वता । कथम्भूतेन(? केन ) ? जन्तुनेति गम्यते । 'आत्मनः' खस्य । 'हितकाङ्क्षिणा' श्रेयोर्थिना । 'तीर्थनाथः' अर्हन् । 'गुरुः' यथावस्थितशास्त्रार्थवेदी । 'धर्मः' दुर्गतिप्रपतदङ्गिगणधारकः । 'ते' पूर्वोक्ताः । 'सर्वे' समस्ताः । 'बहुमताः' गौरव्याः । कृता भवन्तीति क्रियाध्याहारः । इति श्लोकार्थः ॥ ५२ ॥ तद्बहुमानवता यत् कृतं भवति तच्छ्रोकेनाऽऽह बहुमाणेण एयम्मि नत्थि तं जं न मन्नियं । तेलोक्के मन्नणेजाणं वुत्तो ठाणं जओ इमो ॥ ५३ ॥ 'बहुमानेन' आन्तरप्रीतिविशेषेण । 'एयम्मि' एतस्मिन्नागमे । 'नास्ति' न विद्यते । तद् यद् न 'मतम् ' आइतम् । 'त्रैलोक्ये' जगति । माननीयानां 'व्युक्तः' प्रतिपादितः । 'स्थानम्'-आश्रयः । 'जओ'त्ति यतः यस्मात् कारणात् । 'इमो'त्ति अयं सिद्धान्तः । इति श्लोकार्थः ॥ ५३ ॥ किश्चाऽऽगमस्यैव प्रमाणतामुपदर्शयन् श्लोकमाह न यागमं पमोत्तूणमन्नं मण्णंति सूरिणो । पमाणं धम्ममग्गम्मि दिटुंतं बेंति केवली ॥ ५४ ॥ ____10D त्थि एत्थं ति°, E'थि मेत्थं ति। 2A B 'मण्णे'ई। 30D तदाह श्लोकेन। 4 E°णमत्त । 50Dता हि यत्। 60 D E णमेय। 7A B त्ति यस्मा। 8 B°र्थः ॥ ५३॥ जिनागमस्यैव । 90D 'णतां प्रदर्श। Page #142 -------------------------------------------------------------------------- ________________ जिनागममाहात्म्यम् ११९ 'न च' नैव । आगमं प्रमुच्य = परित्यज्य । 'अन्यद्' एतद्व्यतिरिक्तम् । 'मन्यन्ते' प्रमाणीकुर्वन्ति । 'सूरयः' पण्डिता आचायी वा । 'प्रमाण' साधकम् । 'धर्ममार्गे' धर्मविचारे । अत्राऽर्थे 'दृष्टान्तं' निदर्शनम् । 'ब्रुवते' तमेव प्रतिपादयन्ति, जिना इति गम्यते । 'केवलिनं' क्षीणरागादिदोषं प्रत्यक्षज्ञानिनम्, तथा चागमत्रता सिद्धान्तदृष्ट्या शोधितमाहारमाधाकैर्मापि भुङ्गे केवल्यपि । उक्तं च 1 ओहो ओवउत्तो सुयणाणी जइ वि गिण्हइ अमुद्धं । तं केवली विभुंज अपमाण सुयं भवे इहरा ।। १९३ || (पि० नि० गा० ५२४ ) इति भाव इति श्लोकार्थः ॥ ५४ ॥ किञ्च कल्याणभागिनामेवागमे बहुमान इति प्रतिपादनार्थं श्लोकमाहकल्लाणाणं महंताणं अनंताणं सुहाण य । भायणं चेव जे जीवा ते तं भावेंति भावओ ॥ ५५ ॥ 'कल्याणानां' श्रेयसाम् । 'महतां ' बृहत्प्रमाणानाम् । 'अनन्तानाम्' अपरिमेयाणाम् । 'सुखानां च ' शर्मणां च । ‘भायणं'ति भाजनं स्थानम् । 'चैव' इत्यवधारणार्थ:, तेन भाजनमेव । ये 'जीवाः' प्राणिनः । ते 'तं'ति तमागमम् । 'भावयन्ति' परिभावयन्ति चेतस्यवस्थापयन्तीत्यर्थः । 'भावतः' बहुमानेन । इति श्लोकार्थः ॥ ५५ ॥ व्यतिरेकमाह अण्णाणं मंदपुण्णाणं णिसामंताण कत्थइ | कण्णसूलं समुपज्जे अमयं पि विसं भवे ॥ ५६ ॥ 'अन्येषाम्' अपरेषामभव्यादीनाम् । 'मन्दपुण्यानाम्' अल्पशुभकर्मणाम् । 'निशमयतां' शृण्वताम् । ‘कर्थइ’त्ति कापि जिनागमव्याख्यनादौ । ' कण्णसूलं 'ति कर्णशूलं = श्रवणदुःखम् । 'समुप्पज्जइ 'त्ति समुत्पद्यते= जायते । एवं च तेषाम् 'अमृतमपि ' सुरान्नमपि । 'विषं' गरलम् । 'भवति' जायते इति । अत्रार्थे कथानकम् - 1 [२१. वसुदत्तकथानकम् ] अस्थि इहेव जंबुद्दीवे" दीवे भारहे वासे जयउरं नाम नगरं, जं च वरगंधव्वियकुलं व सदसत्यं व धणुद्धरसरीरं व ससरं, निसियकरवालं व माणससरं व सुकइवयणं व सुवाणियं, पडिवण्णवच्छलणैरैउलं व महामइहिययं व वाउसरीरं "व सुसरणं, समुद्दतलं व किमिरायरइयवत्थं व हत्थिवयणं व सुरयणं ति । तत्थ य नमंतसामंतमउलिमणिरयणकिरण जालेहिं । विच्छुरिय चरणजुगलो अस्थि णित्रो णाम जियसत्तू ॥ १ तस्स य निज्जियतिद्दुयणविलया रूवाइगुणगणोहेण । सयलंतेउरपवरा देवी कुंदप्पा अस्थि ॥ २ अण्णो वि तत्थ सेट्ठी धणयत्तो णाम अस्थि विक्खाओ । सयलकलागमकुसलो गोरव्वो णरवरेंदस्स ॥ ३ सो वसुमइणामार पियाऍ सह पुत्रपुण्णसंजणिए । पंचपयारे भोगे भुंजइ सुरलोगसारिच्छे ॥ ४ एवं च विसयसोक्खं भुंजंताणं कमेण अह ताणं । वसुदत्तो नाम सुओ उप्पण्णो पच्छिमवयम्मि ॥ ५ बावत्तरं कलाओ कमसो अह सिक्खिओ विसिट्टाओ । सव्यकलापवराए सद्धम्मकलाइ वियलो उ ॥ ६ ओ सिक्खविओ माया - वित्तहिं 'वच्छ ! धम्मकलावियलाओ सव्वकलाओ वि विहलाओ चेव, जओबाहत्तरीकलापंडिया वि पुरिसा अपंडिया चेव । सव्वकलीण पहाणं जे धम्मकलं न याणंति ॥ ७ 1OD 'नम् । कुर्वते प्रतिपा° । E भाविति । 6 CD 'णाम् । 'भाय' । अत्रापि कथा | 10CD वे भार । 2 A B कर्मण्यपि । 3 A B उक्तम् - ओहो । 4A B नामागमे । 5 CD 7 A Bथय'त्ति । 8 C D °ख्यादौ । 9 A B वतीति जायते इति । 110 D रकुलं । 12 CD व ससरणं । 13 CD लाणं पवरं जे । Page #143 -------------------------------------------------------------------------- ________________ १२० सटीके मूलशुद्धिप्रकरणे तृतीय स्थानकम् विण्णाणविणयमाई नीसेसगुणा वि णिप्फला चे। धम्मरहियाण पुत्तय !, ता जत्तं कुणसु तत्थेव ॥ ८ सो य जिणागमसवणाओं चेव जाणेज्जए अपिरिसेसो । ता गंतुं पयमूले सुगुरूणं सुणसु तं चेव' ॥९ तओ एवं भणिओ वि गुरुकम्मयाए जाहे ण किंचि पडिवजइ तओ भणिओ जणणीए सेट्ठी अन्ज उत्त! अम्हाणं पि पुत्तो होऊण एवंविहचरिएहिं भमिही संसारकंतारमेस कुमारो, ता तहा करेहि जहा निसुणेइ एस सिद्धत' । सेट्ठिणा वि 'जुत्तं भणइ'त्ति मण्णमाणेण अणिच्छंतो वि उर्वरोहेण णीओ गुरुसमीवे, निवेसिओ य जिणागमवक्खाणे । अभव्वत्तणओ य जहा जहा निसुणेइ तहा तहा कण्णसूलं उप्पज्जइ चित्तखेओ य । जणओवरोहेण य वच्चइ पइदिणं, परं ण किंचि पडिहासइ सवणाइयं । भणइ य जहा 'ताय ! किमालप्पालं एवं निसुणेजई असंबद्धं । वायसदसणपरिक्खणसच्छं व जियाइविरहाओ ॥ १० णियबुद्धिसिप्पकप्पणविरड्यसत्थेहिँ मुद्धजणणिवहं । भवंति वियारेउं विविहपयारेहिँ पासंडी ॥ ११ 'सव्वण्णुविरइयमिणं' भणंति लोगाण पच्चयणिमित्तं । वायावित्थरचडुला मायावी संतरूवधरा ॥ १२ णत्थि चिय सव्यण्णू सिद्धंतो कह णु विरइयो तेण ?। ता उम्मत्तयवयणे व्व तत्थ कह आयरो तुम्ह ? ॥ १३ किञ्चएयं निसुणताणं जायइ सवणाण वेयणा अम्ह । डझंति य अंगाई, ता बच्चामो गिहं ताय! ॥१४ तओ सेट्ठिणा चिंतियं 'हंत अभव्वो कोवेस, ती किमणेण खेइएण ?' । उद्वित्ता गया णियगेहं । उचियसमएण य परिणीओ वसुदत्तो समाणकुलं बालियं । तीए य सह विसयसुहमणुहवंतस्स अत्थ-कामासेवणं कुणंतस्स धम्म-मुक्खविमुहस्स अगम्मा-ऽभक्खा-ऽपेयाइसु इट्टस्स बहुजीवघायणरयस्स रोद-ऽदृज्झाणपरायणस्स समागओ अहाउयकालो । मरिऊर्णं समुप्पण्णो अहे सत्तमपुढवीए । भोत्तूण य तत्थ "तेत्तीसं सागरोबमाई परमाउं समुप्पण्णो मच्छत्ताए । ___ तत्थ नियंआउयक्खएण मरिऊण समुप्पण्णो इहेव जंबुद्दीवे दीवे भारहे वासे रि?उरे नगरे चक्कचरगोभद्दमाहणस्स जलणप्पहाएँ भारियाए कुच्छिसि पुत्तत्ताए । जाओ" कालक्कमेणं । कयं च से णामं अग्गिदेवो त्ति । वडिओ देहोवचएणं, परं वायारहियमूयलओ कूरचित्तो विसतरु व्व सव्वजीवउव्वेयकारी । पियकमागयं च कुणइ चक्कचरवित्तिं । अण्णया य रायवल्लहपुरिसेण तप्पुरओ केलीए मोडियं तिणं । तओ कोहाभिभूएण लैंउडेणाहणेऊण विणासिओ रायवल्लहो। रौइणा वि नेत्तोप्पाडण-कर-चरण-सवण-नासौइछेयाइकयत्थणाहिं कयत्थेऊण मारिओ समाणो घोरपरिणामो समुप्पण्णो छट्टपुढवीए उक्कोसठिई णारगो । तत्तो उवट्टेऊण समुप्पण्णो पुणो वि मच्छो । सो य जीवंतओ चेव गहिओ धीवरेहिं । तत्ततिल्लाईहिं सिंचिऊण विणासिओ समाणो समुप्पण्णो आभीरघोसे आभीरत्ताए । परं महामुरुक्खो जडो मइवियलो सव्वहा पाहाणकप्पो न किंचि करणेजा-ऽकरणेज्जं वियाणइ जाव जाओ जोव्वणत्थो । जोव्यणोम्मायवसेण मुरुक्खत्तणेण य विद्धंसइ भगिणी-जणणीओ वि । अण्णया णियगेहपिट्ठओ सिणायंती तेणंतेण वच्चमाणेण दिट्ठा गामभोइयभारिया। गओ य तीए समीवे वाडिं उल्लंघेऊण । बलामोडीए भुंजमाणस्स पोक्कारियं तीए । समागओ 1A Bमाई असेस [? सुगुणा। 2A Bण सुंदर ! ता। 3A B एवं चरि। 4 C D निसुणेहि । 50 D उवरोहिऊण। 60 Dपरिक्खास। 7 C D प्रत्योः 'किञ्च' इति नास्ति । 80 Dणं उप्पज्जइ सवणवेयणा अम्हं। 9 C D तो। 10 A B °कुलबा। 11 C D °म्म-मोक्ख। 12 C D पयट्ट। 13 A B रोइज्झाण । 14 0D°ण य स। 15A B तेत्तीससाग। 16 C D निययाउ' 17 C D रिद्धपुरे। 180 D ए माहणीए कु। 19 A B °ओ कमेण । 20 A B वो। व। 21 C D °उव्वेवयारी। 22 0 D क्वयर। 23 C D लउड एणा। 240 Dरायणा । 250Dसाच्छेया। 260D उच्चट्टिओ सम। 27 CD मच्छओ। Page #144 -------------------------------------------------------------------------- ________________ वसुदत्तकथानकम् १२१ ठक्कुरो । तओ तेणे वसणछेय-लिंगपलीवणाइकयत्थणाहिं कयत्थिजंतो मरेऊण समुप्पण्णो पंचमपुढवीए णारगो । तत्तो वि उव्वद्देऊण मेच्छजाईए संजाओं जाइंधदारगो। तओ परिपालणभएणं गलगं मोडेऊण जणणीए मारिओ, गओ य नरगे । एवं च अभव्यत्तणओ अणंतं संसारमाहिडिस्सई । [वसुदत्तकथानकं समाप्तम् । २१.] इति श्लोकार्थः ॥ ५६ ॥ अस्यैवाऽर्थस्य निगमनाय श्लोकमाह ता एयं जेऽवमण्णंति बाला हीलंति आगमं । घोरंधारे दुरुत्तारे अहो गच्छंति ते नरा ॥ ५७ ॥ 'तत्' तस्मात् । “एय'ति एनमागमम् । ये 'अपमानयन्ति' अगौरव्यतया पश्यन्ति । 'बालाः' अज्ञाः । तथा हीलन्ति दुर्वचनभाषणतः 'आगम' सिद्धान्तम् । 'घोरान्धकारे' बहलरौदतिमिरे । 'दुरुत्तारे' दुःखोत्तारे । 'अधः' नरकपृथ्वीलक्षणे । 'गच्छन्ति' प्रयान्ति । ते 'नराः' पुरुषाः, पूर्वकथानकोक्तश्रेष्ठिसुतवत् । इति श्लोकार्थः ॥ ५७॥ किञ्च जिणाऽऽणं लंघए मूढो 'किलाहं सुहिओ भवे' । जाव लक्खाइँ दुक्खाणं आणाभंगे कओ सुहं ? ॥ ५८ ॥ 'जिनाज्ञा' जिनागमादेशरूपाम् । तां 'लङ्घयति' व्यतिक्रामति । 'मूढः' अज्ञः । 'किल' इत्याप्तवादसंसूचकः । 'अहम्' इत्यात्मनिर्देशः । 'सुखितः' शर्मवान् । 'भवे'त्ति भविष्यामि । परं यावल्लक्षान् दुःखानां प्राप्नोतीति गम्यते । यत 'आज्ञाभङ्गे' आज्ञाविनाशे 'कुतः' कस्मात् सुखम् ? । उक्तं च जह नरवइणो आणं अइक्कमंता पमायदोसेणं । पावंति बंध-धणहरण-वसण-मरणावसाणाई ॥ १९४ ॥ तह जिणवराण आणं अइक्कमंता पमायदोसेणं । पावंति दुग्गइपहे विणिवायसहस्सकोडीओ ॥ १९५ ॥ (ओधनि भा० गा० ४५-४६) इति श्लोकार्थः ॥ ५८ ॥ आगमस्यैव माहात्म्यख्यापकं श्लोकमाह-- कट्ठमम्हारिसा पाणी दूसमादोसदूसिया । हा ! अणाहा कहं हुंती ?, न हुंतो जइ जिणागमो ॥ ५९ ॥ 'कष्टम्' इति खेदे । 'अम्हारिस'त्ति" अस्मादृशाः अस्मत्सदृशाः । 'प्राणिनः' जीवाः । 'दुःषमादोषदूषिताः' चतुर्थागेतनाऽरककलङ्काङ्किताः । उक्तं च 1A °ण दस। 2 A B °ओ दारगो। 3 C D °ण जणणीए गलगं मोडिऊण मा° 4 A Bइ त्ति श्लो। 50 D पृथिवील। 6 C D व्रजन्ति । ते। 7 F क्खाणि दुक्खा। 8 C D °ति' भतिक्रमयति। 90 D ओ। त्ति श्लो। 10E होता? न होतो। 11 A B त्ति अस्मत्सदृशाः। मू० शु० १६ Page #145 -------------------------------------------------------------------------- ________________ १२२ सटीके मूलशुद्धिप्रकरणे तृतीय स्थानकम् ओहट्टइ सम्मत्तं मिच्छत्तबलेण पेल्लियं संतं । परिवहुंति कसाया ओसप्पिणिकालदोसेणं ॥ १९६ ॥ फिट्टइ गुरुकुलवासो, मंदा य मई वि होइ धम्मम्मि । एयं तं संपत्तं जं भणियं लोगनाहेणं ॥ १९७॥ उवगरण-वत्थ-पत्ताइयाण वसहीण सड्ढयाईणं । जुज्झिस्संति कएणं जह नरवइणो कुटुंबीणं ।। १९८ ।। कलहकरा डमरकरा असमाहिकरा अनिव्वुइकरा य । पाएण दूसमाए निद्धम्मा निद्दया कूरा ॥ १९९ ।। अह कोह-माण-मय-मच्छरेहिँ आवृरिऊण जणणिवहं । सव्वञ्जव-तवसारो धम्मो वि जिओ अहम्मेणं ॥ २० ॥ विसयाउरो उ जीवा ववहारेसु य समुजया पावा । होहिंति दूसमाए पणट्ठधम्मा कुसीला य ॥ २०१॥ सयणो णिचविरुद्धो, लुद्धों गिद्धो य मित्त-सुहिसत्थो । चंडो निरणुकंपो तइया लज्जुज्झिओ लोगो । २०२॥ 'हा! अणाह'त्ति हा इति प्रलापे, 'अनाथाः' त्राणवर्जिताः कथमभूवन् ? न कथञ्चिदित्यर्थः । 'न हुतो'त्ति नाऽभूद् यदि जिनागमः अर्हत्सिद्धान्तः परमत्रातेत्ययमाशयः । तथा हि दूसमकालम्मि नरा सरणविहीणा लहंति दुक्खाई । सारीर-माणसाइं नारय-तिरि-मणुय-देवेसु ॥ २०३॥ तायारमविदंता चउविहगइगमणगुविलसंसारे । चुलसीइजोणिलक्खे सुदुक्खतविया भमंति जिया ॥ २०४ ॥ आगमे तु त्रातरि दुःषमाकोलेऽपि भवोदधिस्तीर्यत इति । उक्तं च कूरा वि सहावेणं विसयविसवसाणुगा वि होऊण । भावियजिणवयणमणा तेलुक्कसुहावहा हुंति ॥ २०५ ॥ इति श्लोकार्थः ॥ ५९॥ यद्येवं ततः किम् ? तम्हा ताणं महाणाहो बंधू माया पिया सुही। गई मई इमो दीवो आगमो वीरदेसिओ ॥ ६ ॥ 'तम्ह'त्ति तस्मात् । 'त्राणं' शरणम् । 'महानाथः' महानायकः । 'बन्धुः' वजनः । 'माता' जननी । 'पिता' जनकः । 'सुहृत्' मित्रम् । 'गतिः' सुदेवत्व-सुमानुषत्व-सिद्धिगतिरूपा । 'मतिः' खाभाविकी बुद्धिः । 'इमोत्ति अयम् । 'दीवो'त्ति द्वीपः समुद्रान्तर्वतिस्थलरूपः, दीपो वाचारकादिष्वन्धकारापहवह्निकलिकालक्षणः । आगमो 'वीरदेशितः' चरमतीर्थकरप्ररूपित इति श्लोकार्थः ॥ ६० ॥ 10 Dरा य जी। 2 C D °द्धो कुद्धो य। 3 C D °त्यभिप्रायः । तथा। 4 A B °काले भवों । 50p तेलोक। 6 E देवो। 7A B °वत्वं परत्वे सिद्धि (?) Page #146 -------------------------------------------------------------------------- ________________ कालकाचार्यकथानकम् अयं च साम्प्रतं क्रमादागतोऽल्पातिशयश्चेति प्रतिपादनार्थं लोकमाह सूरीपरंपरेणेसो संपत्तो जाव संपयं । किंतु साइसओ पायं वोच्छिन्नो कालदोसओ ॥ ६१ ॥ सूरीणाम् - आचार्याणां परम्परा - शिष्य-प्रशिष्यादिरूपा, लिङ्गव्यत्ययात्, तया । ' एषः' अयम् । ‘सम्प्राप्तः’ आगतो यावत् ‘साम्प्रतम्' अद्यकालम् । किन्तु 'सातिशयः' महापरिज्ञाध्ययनाद्यतिशयग्रन्थरूपः। 'प्रायः' बाहुल्येन । 'व्यवच्छिन्नः' त्रुटितः । 'कालदोषतः ' दुःषमानुभावतः । तथा हि कालिकाचार्येण स्वपौत्रगर्ववत्सागरचन्द्राचार्य प्रतिबोधना काले प्रतिपादितोऽयमर्थः । स च कथानकगम्यः । तच्चेदम् [ २२. कालकाचार्यकथानकम् ] अस्थि इहेव जंबुद्दीवे दीवे भारहे वासे धरावासं नाम नगरं । तत्थ वइरिवारसुंदरीवेहव्व दिक्खागुरू इरिसीहो णाम राया । तस्स य सयलंतेउरपहाणा' सुरसुंदरी णाम देवी । तीसे य सयलकलाकलावपारगो कालकुमारो णाम पुत्तो । सो य अण्णया कयाइ आसवाहणियाए पडिणियत्तो सहयारवणोज्जाणे सजलजलहरारावगंभीरमहुरणिग्घोसमायण्णेऊण कोउगेण तन्निरूवणत्थं पविट्ठो तत्थ, जाव पेच्छइ सुसाहुजणपरिवारियं बहुजणाणं जिणपण्णत्तं धम्मम इक्खमाणं भगवंतं गुणायरायरियं । वंदेऊण य उवविट्ठो तप्पुरओ । भगवया वि समादत्ता कुमारं उद्देसिऊण विसेसओ धम्मदेसणा । अवि I १२३ "यथा चतुर्भिः कनकं परीक्ष्यते, निघर्षण-च्छेदन-ताप-ताडनैः । तथैव धर्मो विदुषा परीक्ष्यते श्रुतेन शीलेन तपो दयागुणैः ॥ २०६ ॥ तथा tal अाणि पवाहओऽणाइकम्मसंजुत्तो । पावेण सया दुहिओ, सुहिओ पुण होइ धम्मेण ॥ १ धम्मो चरित्तधम्मो सुयधम्माओ तओ य नियमेण । कस छेय- तावसुद्धो सो च्चिय कणगं व विष्णेओ ॥ २ पाणवहाईयाणं पावट्ठाणाण जो ये पडिसेहो । झाण-ऽज्झयणाईणं जो य विही एस धम्मो ॥ ३ बझाणुट्ठाणं जेण ण बाहिज्जई तैयं णियमा । 'संभवइ य परिसुद्धं सो उण धम्मम्मि छेउ त्ति ॥ ४ जीवाइभाववाओ बंधाइपसाहगो इहं तावो । एएहिँ सुपरिसुद्धा धम्मो धम्मत्तणमुवे ॥ ५ 1 एहिँ जो न सुद्धो अन्नयरम्मि वि न सुट्टु णिव्वडिओ । सो तारिसओ धम्मो नियमेण फले विसंवयइ ॥ ६ सोय उत्तमो, जं पुरिसत्थो एत्थ वंचिओ णियमा । वंचेज्जइ सयलेसुं कल्लाणेसुं न संदेहो ॥ ७ एत्थ य अवचओ ण हि वंचिज्जइ तेसु जेण तेणेसो । सम्मं परिक्खियन्वो बुहेहिँ सइ निउणदिट्ठीए " ॥ ८ इय गुरुत्रयणं सोउं कुमरो विगलंतकम्मपब्भारो । संजायचरणभावो एवं भणिउं समादत्तो ॥ ९ 'मिच्छत्तमोहिओ हं जहवट्ठियधम्मरूत्रकहणेण । पडिवोहिओ महायस !, संपर आइससु करणेज्जं ' ॥ १० तो भगवं तब्भावं णाउं आइसइ साहुवरधम्मं । सो वि तयं पडिवज्जियं गओ तओ णिवसमीवम्मि ॥ ११ अह महया कट्टेणं मोयाविय जणय - जणणिमाईए | बहुरायउत्तसहिओ जाओ समणो समिपावो ॥ १२ अह गहियदुविहसिक्खो गीयत्थो जाव भाविओ जाओ । ती गुरुणा णिययपर ठविओ गच्छाहिवत्तेण ॥१३ पंचसयसाद्दुपरिवारपरिवुडो भवियकमलवणसंडे । पडिबोहिंतो कमसो पत्तो उज्जेणिणगरी ॥ १४ 1 1 AB' प्रपौत्र । 2 A B णा सुंदरी । 3 CD 6 A B तथा हि- 17CDउ | 8 AB वयं । 9 डि° । 4 CD °सेसेण ध । 5 CD अपि च । B संसवइ य पडिसुद्धं | 10 D °य जाइ तभो । 11 CD तो । Page #147 -------------------------------------------------------------------------- ________________ सीके मूलशुद्धिप्रकरणे तृतीयं स्थानकम् नयरस्स उत्तरदिसासंठियेवणसंड मज्झयारम्मि । आवासिओ महप्पा जइजोग्गे फारसे ॥ १५ तं णाऊणं लोगो वंदवडिगाइ णिग्गओ झत्ति । पणमेत्तु सूरिपाए उवविट्टो सुद्धमविट्ठे ॥ १६ तो कालयसूरीहिं दुहतरुवणगहण दहणसारिच्छो । धम्मो जिणपण्णत्तो कहिओ गंभीरसद्देण ॥ १७ तं सोऊणं परिसा सव्वा संवेगमागया अहियं । वण्णंती सूरिगुणे णियणियठाणेसु संपत्ता ॥ १८ १२४ एवं च भवियकमलपडिबोहणपराण जाव वोलिंति कैंयवि दियहा ताव भवियब्वयाणिओएणं समागयाओ तत्थ साहुणीओ | ताणं च मज्झे सरस्सइ व्व पोत्थियावग्गहत्था, न याकुलीणा; गोरि व्व महातेयन्निया, न य भवाणुरत्तचित्ता; सरयकालनइ व्व सच्छासया, न य कुग्गाहसंजुया; लच्छि व्व कमलालया, ण य सकामा; चंदलेह व्व सयलजणाणंददाइणी, ण य वंका; किं बहुणा, गुणेहिं रूवेण य समत्यणारीयणप्पहाणा साहुणीकिरियाकलावुज्जया कालयसूरिल भइणी सरस्सई णाम साहुणी वियारभूमीए णिग्गया समाणी दिट्ठा गिरिसामिणा गद्दभिल्लेण राइणा, अज्झोववण्गेण य 'हा ! सुगुरु ! हा ! सहोयर ! हा ! पवयणणाह ! कालयमुणिंद ! | चरणघणं हीरं मह रक्ख अणज्जणरवइणा' ॥ १९. ! इच्चाइविलवंती अणिच्छमाणी बलामोडीए छूढा अंतेउरे । तं च सूरीहिं णाऊण भणिओ जहा - 'महारा प्रमाणानि प्रमाणस्यै रक्षणीयानि यत्नतः । विषीदन्ति प्रमाणानि प्रमाणस्यैर्विसंस्थुलैः ॥ २०७ ॥ किंच रायरक्खियाणि तवोवणाणि हुंति । यतः नरेश्वरभुजच्छायामाश्रित्याऽऽश्रमिणः सुखम् । निर्भया धर्मकार्याणि कुर्वते स्वान्यनन्तरम् ॥ २०८ ॥ ता विसज्जेहि एयं मा नियकुलकलंकमुप्पाएहि । यत उक्तम्गोतु गंजिद [ १ गोत्तु गंजिद् ] मलिदु चारितु, सुहडत्तणु हारविदु, अजसपडहु जगि सयलि भौमिदु । मसिकुच्चर दिन्नु कुलि जेण केण ( तेण, जेण ) परदारु हिंसि ( ? हरि) दु ॥ २०९ ॥ ता महाराय ! उच्चिट्टकायपिसियं व विरुद्धमेयं । तओ कामाउरत्तणओ विवरीयमइत्तणओ य ण किंचि पडिवण्णं राइणा । यतः दृश्यं वस्तु परं न पश्यति जगत्यन्धः पुरोऽवस्थितं, रागान्धस्तु यदस्ति तत् परिहरन् यन्नास्ति तत् पश्यति । कुन्देन्दीवर - पूर्णचन्द्र कलश- श्रीमल्लतापल्लवा नारोप्याशुचिराशिषु प्रियतमागात्रेषु यन्मोदते ॥ २१० ॥ 'ता मंच राय ! एयं तवस्तिणि मा कैरेहि अण्णायं । तइ अण्णायपवत्ते को अन्नो नायव होइ ?' ॥ २० एवं भणिओ राया पडिवज्जइ जात्र किंचि णो ताहे । चउविहसंघेण तओ भणाविओ कालगञ्जेहिं ॥ २१ संघो विजा णं ण मण्णिओ कह वि ताव सूरीहिं । कोववसमुवग एहिं कया पइण्णा इमा घोरा ॥ २२ 'जे संघपच्चणीया पवयणउवघायगा नरा जे य । संजमउवधायपरा तदुविक्खाकारिणो जे य ॥ २३ तेसिं वच्चामि गईं जइ एयं गद्द भिल्लरायाणं । उम्मूलेमि ण सहसा रज्जाओ भट्ठमज्जायं ॥ २४ 5 C D 1CD उज्जाणमज्झ । 20 D णपडियाऍ । 3D कवि | 4CD या नियोगेणं । दयारिणी । 6 A B रूवेहिं सम | 7 CD हुयभ | 8 A B तं रक्खेहि अण । 90 D भ्रामिदु । 10 A B करेह | Page #148 -------------------------------------------------------------------------- ________________ कालकाचार्यकथानकम् कायव्वं च एयं, जओ भणियमागमे तम्हा सइ सामत्थे आणाभट्ठम्मि नो खलु उवेहा । अणुकूलेअरएहिँ य अणुसही होइ दायव्वा ॥ २११॥ तथा साहूण चेइयाण य पडणीयं तह अवण्णवाइं च। जिणपवयणस्स अहियं सव्वत्थामेण वारेइ ॥ २१२ ॥ तओ एवं पइण्णं काऊण चिंतियं सूरिणा जहा 'एस गद्दभिल्लराया महाबल-परक्कमो गद्दभीए महाविजाए बलिओ ता उवाएण उम्मूलियम्वो' । त्ति सामत्थेऊण कओ कवडेण उम्मत्तयवेसो तिय-चउक्कचच्चर-महापहट्ठाणेसु य इमं पलवंतो हिंडइ-यदि गर्दभिल्लो राजा ततः किमतः परम् ?, यदि वा रम्यमन्तःपुरं ततः किमतः परम ?, यदि वा विषयो रम्यस्ततः किमतः परम ?, यदि वा सुनिविष्टा पुरी ततः किमतः परम् ?, यदि वा जनः सुवेषस्ततः किमतः परम् ?, यदि वा करोमि भिक्षाटनं ततः किमतः परम् ?, यदि वा शून्यगृहे स्वप्नं करोमि ततः किमतः परम् ? । इय एवं जंपंतं सूरिं दद्दूण भणइ पुरलोगो । 'अहह ! ण जुत्तं रण्णा कयं जओ भगिणिकजम्मि ॥ २५ मोत्तूण णिययगच्छं हिंडइ उम्मत्तओ नयरिमझे । सयलगुणाण णिहाणं कट्टमहो! कालगायरिओ' ॥ २६ गोवाल-बाल-ललणाइसयललोयाओं एयमइफरुसं । सोऊण निंदणं पुरवरीइ नियसामिसालस्स ॥ २७ मंतीहिँ तओ भणिओ नरणाहो 'देव ! मा कुणसु एवं । मुयसु तवस्सिणिमेयं अवण्णवाओ जओ गरुओ ॥२८ किंच गुणीण अणत्थं जो मोहविमोहिओ नरो कुणइ । सोऽणत्थजलसमुद्दे अप्पाणं खिवइ धुवमेयं ॥ २९ तं मंतिवयणमायण्णिऊण रोसेण भणइ णरणाहो । रे रे ! एयं सिक्खं गंतूणं देह नियपिउणो' ॥ ३० तं सोउं तुहिक्का संजाया मंतिणो इमं हियए । काउं 'केण णिसिद्धो जलही सीमं विलंघतो ?' ॥ ३१ तं च कुओ वि णाऊण णिग्गओ णयरीओ सूरी । अणवरयं च गच्छंतो पत्तो सगकूलं णाम कूलं । तत्थ जे सामंता ते साहिणो भण्णंति । जो ये सामंताहिबई सयलनरेंदवंदचूडामणी सो साहाणुसाही भण्णइ । तओ कालयसूरी ठिओ एगस्स साहिणो समीवे । आवजिओ य सो मंत-तंताईहिं । इओ य अण्णया कयाइ तस्स साहिणो सूरिसमण्णियस्स हरिसभरणिब्भरस्स णाणाविहविणोएहिं चिट्ठमाणस्स समागओ पडिहारो, विण्णत्तं च तेण जैहा 'सामि ! साहाणुसाहिदूओ दुवारे चिट्ठई' । साहिणा भणियं 'लहुं पवेसेहि' । पवेसिओ अ वयणाणंतरमेव । णिसण्णो य दिण्णासणे । तओ दूएण समप्पियं उवायणं । तं च दट्टण नवपाउसकालणहयलं व अंधारियं वयणं साहिणो । तओ चिंतियं सूरिणा 'हंत ! किमेयमपुवकरण उवलक्खेज्जइ ?, जओ सामिपसायमागयं ददृण जलददंसणेणं पिव सिहिणो हरिसभरनिब्भरा जायते सेवया, एसो य सामवयणो दीसइ, ता पुच्छामि कारणं' ति । ___ एत्थंतरम्मि साहिपुरिसदंसियविडहरे गओ दूओ। तओ पुच्छियं सूरिणा 'हंत! सामिपसाए वि समागए किं उव्विग्गो विय लक्खीयसि ?' । तेण भणियं "भगवं! न पसाओ, किंतु कोवो समागओ, जओ अम्ह पह जस्स रूसइ तस्स णामंकियं मुद्दियं छुरियं पट्टवेइ, तओ केणइ कारणेण अम्होवरि" रूसेऊण पेसिया एसा 1A B°वायं च। 20 D सूरीहिंज। 30 Dम् ?, विषयो यदि वार। 4 CDम् ?, सुनिविष्टा पुरी यदि वा ततः। 50 Dढमओ का। 60 D एवम। 7 A B णं ठवइ। 80D एवं। 90D इ । 10 A B सूरिणो(णा)सम । 11 A Bणाविणों। 12 A B जहा 'साहा। 13 0 D °रणमवलक्खिज्जा । 14 C D जायंति। 15 C D °म्मि य सा। 160 D वरिं रू। Page #149 -------------------------------------------------------------------------- ________________ १२६ सटीके मूलशुद्धिप्रकरणे तृतीय स्थानकम् छुरिया, एईए यऽप्पा अम्हेहिं घाइयव्वो, 'उग्गदंडो'त्ति काऊण ण तब्बयणे वियारणा कायव्वा" । सूरिणा भणियं 'किं तुझं चेव रुट्ठो उयाहु अण्णस्स वि कस्सइ ?' । साहिणा भणियं 'मम वज्जियाणमण्णेसि पि पंचाणउईरायाणं, जओ दीसइ छण्णउइमो इमीए सत्थियाए अंको' त्ति । सूरिणा जंपियं 'जइ एवं ता मा अप्पाणं विणासेहि' । तेणं भणियं 'न पहुणा रुटेण कुलक्खयमंतरेण छुट्टेजइ, भैए उण मए ण सेसकुलक्खओ होइ' । सूरिणा भणियं 'जइ एवं तहा वि वाहरसु णियदूयपेसणेणं पंचाणउइं पि रायाणो जेण हिंदूंगदेसं वच्चामो' । तओ तेण पुच्छिओ दूओ जहा 'भद्द ! के ते अण्णे पंचाणउई रायाणो जेसि कुविओ देवो ? । तेण वि सव्वे णिवेइया । तओ दूयं विसजिऊण सव्वेसि पि पेसिया पत्तेयं णियदूया जहा 'समागच्छह मम समीवे, मा नियजीवियाई परिच्चयह, अहं सव्वत्थ भलिस्सामि' । तओ ते दुपरिच्चयणीयत्तणओ पाणाणं सव्वं सामगिंग काऊण आगया झडि त्ति तस्स सैमीवे । ते य समागए दट्ठण तेण पुच्छिया सूरिणो 'भगवं ! किमम्हेहिं संपयं कायव्वं ?' । सूरीहिं भणियं 'सबल-वाहणा उत्तरेऊण सिंधुं वच्चह हिंदुगदेसं । तओ समारुहिऊण जाणवत्तेसु समागया सुरदुविसए । इत्थंतरम्मि समागओ पाउससमयो । तओ 'दुग्गमा मग्ग'त्ति काउं सुरदृविसयं छन्नउइविभागेहिं विभज्जिऊण ट्ठिया तत्थेव। एत्यंतरम्मि य महाराओ व्व रेहिरपुंडरीओ, गरुयसमरारंभसमओ व्ब उल्ललंतबहुगोवो, पढमपाउसो व्य दीसंतसियबलाहओ, मुणिवइ व्य रायहंससंसेविओ, पहाणपासाओ व्व सच्चवेजंतमत्तवारणो समागओ सरयकालो। जत्थ य सुयणजणचित्तवित्तीओ व सच्छाओ महानईओ, सुकविवाणीओ व निम्मलाओ दिसाओ, परमजोगिसरीरं व नीरयं गयणंगणं, मुणिणो व्व सुमणोभिरामा सत्तच्छयतरुणो, वरथवइनिम्मियदेवउलपंतीओ व सुताराओ रयणीओ त्ति । अवि य निप्पण्णसव्वसासा जत्थ मही अहियरेहिरा जाया । ढिकंति दरियवसहा पमुइयगोविंदमझगया ॥ ३२ पीऊसपूरसरिसा ससहरकिरणावली तमिस्सासु । पव्वालेइ असेसं अहियं भुवणोयरं जत्थ ।। ३३ सालिवणरक्खणोज्जयपामरिगिजंतमहुरगीएहिं । पडिबझंता पहिया पंथाओ जत्थ भस्संति ॥ ३४ इय बहुजियतोसयरे पत्ते सरयम्मि नवरि विदाणो । झत्ति रहंगो भवचित्तरूवसंसाहणत्थं व ॥ ३५ ___ एवंविहं च सरयकालसिरिमवलोइऊण णियसमीहियसिद्धिकामेण भणिया ते कालयसूरिणा जहा 'भो किमेवं णिरुज्जमा चिट्ठह ?' । तेहिं भणियं 'आइसह किं पुण करेमो ?' । सूरिणा भणियं 'गेण्हह उजेणिं, जओ तीए संबद्धो पभूओ मालवदेसो, तत्थ पज्जत्तीए तुम्हाणं णिव्वाहो भविस्सइ' । तेहिं भणियं ‘एवं करेमो, परं णत्थि संबलयं, जम्हा एयम्मि देसे अम्हाण भोयणमेत्तं चेव जायं' । तओ सूरिणा जोगचुण्णचहुंटियामेत्तपक्खेवेण सुवण्णीकाऊण सव्वं कुंभारावाहं भणिया 'एयं संबलयं गेण्हह'। ___ तओ ते तं विभज्जिऊण सव्यसामग्गीए पैयट्ठा उज्जेणि पइ । अवंतरे य जे के वि लाडविसयरायाणो ते साहित्ता पत्ता उजेणिविसयसंधि । तओ गद्दभिल्लो तं परबलमागच्छंतं सोऊण महाबलसामग्गीए निग्गओ, पत्तो य विसयसंधि । तओ दुण्हं पि दप्पुद्धरसेप्णाणं लग्गमाओहणं । अवि य निवडंततिक्खसरझसर-सेल्ल-वावल्ल-सव्वलरउद्दो । खिप्पंतचक्क-पट्टिस-मोग्गर-णारायबीभच्छो॥३६ 10 D तुज्झ। 2 'तेण भणिय' इति पाठः प्रतेरेवोपलब्धः। 30 Dमए पुण मएण सेसकुलस्स खेम भवइ । सू। 4 A B हिंडग। 5A B ते पंचा। 6 A B सव्वसा। 7A B °या छड त्ति। 8 C D समीवं । 90 D°यगोवंद। 100 Dए पडिबद्धो। 11 C D कुंभकारावाहं। 120 D संबलं गिह। 130D तेणं विभ। 14 0 पट्टिया । Page #150 -------------------------------------------------------------------------- ________________ कालकाचार्यकथानकम् १२७ असि-परसु-कुंत-कुंगीसंघटुटुंतसिहिफुलिंगोहो । भैडपुक्काररवड्डो रयछाइयसूरकरपसरो ॥ ३७ एवंविहसमर भरे वटुंते गदभिल्लणरवइणो । सेण्णं खणेण ण वायाहयमेहवंदं व ॥ ३८ तं भग्गं दलणं बलिऊणं पुरवरीऍ, णरणाहो । पविसित्तु तओ चिट्ठइ रोहगसज्जो णियबलेण ॥ ३९ इयरे वि निस्संचारवलयबंधेण णयरिं रोहेऊण ठिया । कुणंति य पइदिणं ढोयं । अन्नम्मि दिवसे जाव ढोएण उवट्ठिया ताव पेच्छंति सुण्णयं कोठें । तओ तेहिं पुच्छिया सूरिणो 'भगवं! किमज्ज सुण्णयं कोठें दीसइ । तओ सूरीहिं सुमरेऊण भणियं जहा 'अज्ज अट्ठमी, तत्थ य गद्दभिल्लो उववासं काऊण गद्दभिं महाविजं साहइ, ता निरूवह कत्थइ अट्टालोवट्ठियं गद्दर्भि' । निरूँवंतेहि य दिट्ठा, दंसिया य सूरीणं । सूरीहि भणियं जहा 'एसा गद्दभी जावसमत्तीए महइमहालयं सदं काहिइ, तं च परबलसंतियं जं दुपयं चउप्पयं वा सुणेस्सइ तं सव्वं मुहेण रुहिरं उग्गिरंतं निस्संदेहं भूमीए निवडेस्सइ, ता सव्वं सजीवं दुपयं चउप्पयं घेत्तूण दुगाउयमित्तं भूभागमोसरह, अट्ठोत्तरसयं च सद्दवेहीणं महाजोहाणं मम समीवे ठावेह' । तेहि वि' तं तहेव सव्वं कयं । ते य सद्दवेहिणो भणिया सूरीहिं 'जया ईमा रासही सद्दकरणत्थं मुहं णिवाएइ तया अकयसदाए चेव एयाए तुब्भे नाराएहिं मुहं भरेजह, कयसदाए उण तुब्भे वि न सकेस्सह पहरिउं, ता अप्पमत्ता आयण्णापूरियसरा चेह' । तेहि वि तह चेव सव्वं कयं । तओ य आयण्णायड्डियधणुविमुक्कसरपूरपुण्णवयणाए तीए तिरिक्खीए पीडियाए न य चइयमारसिउं 'पडिहयसत्ति' त्ति । तओ विज्जा तस्सेव साहगस्सुवरिं काउं मुत्तपुरीसं लत्तं दाऊण झत्ति गया । तओ सूरिणा भणिया ते जहा 'गेण्हह संपयं, इत्तियं चेव एयस्स बलं' ति । तओ ते पागारं भंजिऊण पविट्ठा उज्जेणीए । गहिओ सजीवगाहं गदभिल्लो । बंधेऊणं समप्पिओ सूरिपायाणं । सूरीहिँ तओ भणिओ रे रे पाविट्ठ ! दुट्ट ! निल्लज्ज ! । अइणज्जकजउज्जमसज्ज ! महारजपब्भट्ट! ॥ ४० जमणेच्छंतीए साहुणीइ विद्धसणं कयं तुमए । न य मण्णिओ य संघो, तेणऽम्हेहिं इमं विहियं ॥ ४१ महमोहमोहियमई जो सीलं साहुणीइ भंजेइ । जिणधम्मबोहिलाभस्स सो नरो देइ मूलग्गि ॥ ४२ निण्णट्टबोहिलाभो भमिहिसि नूणं तुम पि संसारे । रे ! णंतदुक्खपउरे किंच इहं चेव जं जम्मे ॥ ४३ पत्तो" बंधण-ताडण-अवमाणणजणियविविहदुक्खाई । संघावमाणणातरुवरस्स कुसुमोग्गमो एसो ॥ ४४ नरय-तिरिक्ख-कुमाणुस-कुदेवगइगमणसंकडावडिओ । जमणंतभवे भमिहिसि तं पुण विरसं फलं होही ॥४५ जो अवमण्णइ संघं पावो थेवं पि माणमयलित्तो । सो अप्पाणं बोलइ दुक्खमहासागरे भीमे ॥ ४६ सिरिसमणसंघासायणाइ पावेंति जं दुहं जीवा । तं साहिउं समत्थो जइ पर भगवं जिणो होइ ॥ ४७ जेण महंतं पावं कयं तर णेय मण्णिओ संघो । संभासस्साणरिहो अम्हाणं जइ वि रे ! तह वि ॥ ४८ बहुपावभरकंतं दुहजलणकराल जालमालाहिं । आलिंगियं तुमं पासिऊण करुणाइ पुण भणिमो ।। ४९ निंदण-गरिहणपुव्वं आलोएऊण कुणसु पच्छित्तं । दुक्करतवचरणरओ जेणऽज वि तरहि दुहजलहिं' ॥५० इय करुणाए सूरीहिँ जंपियं सुणिय गद्दभिल्लो सो । अइसंकिलिट्ठकम्मो गाढयरं दूमिओ चित्ते ॥ ५१ दूमियचित्तं णाउं कालयसूरीहिँ सो तओ भणिओ । 'मुक्को सि एगवारं संपइ रे ! जाहि णिव्विसओ' ।।५२ तं सूरिवयणमायण्णिऊण पुहईसरेहिँ सो तेहिं । देसाओं धाडिऊणं मुक्को दुहिओ परिब्भमइ ॥ ५३ भमिउं मओ समाणो चउगइसंसारसायरे भीमे । भमिही अणंतकालं तकम्मविवागदोसेणं ॥ ५४ 1 C D भडवुक्काररवहो। 20 D °चारं व। 3 C D °स्थ वि अट्टालए उवियं । 4 C D रूविते । 5 A B काहिसइ। 60D°णं मम। 70D वि तहेव । 80D इयं रा। 90 D°ण य स । 10 A B चिकिं ई। 11 D°त्तो ताडण-बंधण-अ°। Page #151 -------------------------------------------------------------------------- ________________ १२८ सटीके मूलशुद्धिप्रकरणे तृतीय स्थानकम् तो सूरिपज्जुवासयसाहिं रायाहिरायमह काउं । भुंजंति रजसोक्खं सामंतपयट्ठिया सेसा ॥ ५५ सगकूलाओ जेणं समागया तेण ते सगा जाया । एवं सगराईणं एसो वंसो समुप्पण्णो ॥ ५६ जिणसासणोण्णइपराण ताण कालो सुहेण परिगलइ । सूरिपयपउमगब्भे छप्पयलीलं कुणंताणं ।। ५७ कालंतरेण केणइ उप्पाडेत्ता सगाण तं वंसं । जाओ मालवराया णामेणं विकमाइचो ॥ ५८ पुहईऍ एगवीरो विक्कमअकंतभूरिणरणाहो । अच्छरियचरियआयरणपत्तवरकित्तिपब्भारो ॥ ५९ नियसत्ताराहियजक्खरायसंपत्तवरतियवसेण । अविगणियसत्तु-मित्तं जेण पयट्टावियं दाणं ॥ ६० पयराविओ धराएँ रिणपरिहीणं जणं विहेऊण । गुरुरित्थवियरणाओ णियओ संवच्छरो जेण ॥ ६१ तस्स वि वसं उप्पाडिऊण जाओ पुणो वि सगराया । उन्जेणिपुरवरीए पयपंकयपणयसामंतो ।। ६२ पणतीसे वाससए विकमसंवच्छराओ वोलीणे । परिवत्तिऊण ठविओ जेणं संवच्छरो णियगो ॥ ६३ सगकालजाणणत्थं एयं पासंगियं समक्खायं । मूलकहासंबद्धं पगयं चिय भण्णए इण्हि ॥ ६४ कालयसूरीहिँ तओ सा भगिणी संजमे पुणो ठविया । आलोइयपडिकतो सूरी वि सयं गणं वहइ ॥ ६५ इओ य अस्थि भरुयच्छं णामं णगरं । तत्थ य कालयसूरिभाइणेजा बलमेत्त-भाणुमेत्ता भायरो राय-जुवरायाणो । तेसिं च भगिणी भाणुसिरी । तीसे पुत्तो बलभाणू णाम कुमारो । तओ तेहिं बलमित्तभाणुमित्तेहिं परकूलाओ समागए सूरिणो सोऊण पेसिओ मइसागरो णाम णियमहंतओ उजेणिं । तेण य तत्थ गंतूण सगराइणो महाणिबंधेण विसज्जावेऊण वंदिऊण य विण्णत्ता सूरिणो, अवि य'बलमत्त-भाणुमेत्ता भयब ! भूलुलियभाल-कर-जाणू । भत्तिभरनिन्भरंगा तुहपयकमलं पणिवयंति ॥६६ करकमलमउलम उलं मोलिम्मि ठवित्तु विष्णवंति जहा । तुह विरहतरणिखरकिरणणियरपसरेण सयराहं ॥६७ संतावियाइँ धणियं जओ सरीराइँ अम्ह ता सामि! । नियदंसणमेहोब्भवदेसणणीरेण निव्ववसु ॥ ६८ किं बहुणा?, करुणारससमुद्द ! अम्हाणमुवरि कारुण्णं । काऊणं पावहरं वंदावसु निययपयकमलं' ॥६९ तओ कालयसूरिणो सगरण्णो सरूवं साहिऊण गया भरुयच्छे । पवेसिया य महया विच्छड्डेणं । वंदिया भावसारं बलमेत्त-भाणुमेत्त-भाणुसिरि-बलभाणूहिं । समाढत्ता य भगवया भवणिव्वेयजणणी धम्मदेसणा, अवि य तुसरासि व्व असारो संसारो, विजुलयाओ व चंचलाओ कमलाओ, उप्पहगामुयबोलावणयसामण्णं तारुण्णं, दारुणदुहदाइरोगा भोगोवभोगा, माणस-सारीरियखेयनिबंधणं धणं, महासोगाइरेगा इट्ठजणसंपओगा, णिरंतरपरिसडणसीलाणि आउयदलाणि । ता एवं ठिए भो भव्वा! लभ्रूण कुलाइजुत्तं माणुसत्तं निद्दलेयव्यो पमाओ, कायव्वो सव्वसंगचाओ, वंदैणीया देवाहिदेवा, कायव्वा सुगुरुचलणसेवा, दायव्वं सुपत्तेसु दाणं, ण कायव्वं णियाणं, अणुगुणेयव्यो पंचणमोकारो, कायव्यो जिणाययणेसु पूयासकारो, भावियवाओ दुवालस भावणाओ, रक्खेयवाओ पवयणोहावणाओ, दायव्वा सुगुरुपुरओ णियदुच्चरियालोयणा, कायव्वा सव्वसत्तखामणा, पडिवज्जेयव्वं पायच्छित्तं, न धारियव्वमसुहचित्तं, अणुट्टियव्वाणि जहासत्तीए तबच्चरणाणि, दमियवाणि दुताणि इंदियाणि, झाएयव्वं सुहज्झाणं वोच्छेज्जए जेण संसारसंताणं । किं बहुणा ?, एवमायरंताणं तुम्हाणं भवेस्सइ अँचिरेणेव निव्वाणं ति । 10 D °पइट्टि। 2A B °ण्णयप। 3A केणय उ, केण उ उ°। 4 A B °ए ऊ(उ)। 50 D°ययो सं। 60 D°च्छरस्स वो। 70 D सगं । 8 A B°भायणे। 90 D °ण्णविंति। 10 CD या य भा। 11 A B पस्सेडण। 12 C D मणुयत्तं । 13 B वंदेयब्वा दे। 14 C D °चरण । 15 C D दुइंतकरणाणि, झा। 16 A B अचिरेण नि। Page #152 -------------------------------------------------------------------------- ________________ कालकाचार्यकथानकम् १२९ इय सूरिवयणमायण्णिऊण संजायचरणपरिणामो । सो बलभाणू कुमरो रोमंचोच्चइयसव्यंगो ॥ ७० करकोरयं विहेउं सिरम्मि अह भणइ एरिसं वयणं । 'संसारचारगाओ णित्थारहि णाह ! मं दुहियं ॥७१ भवभयभीयस्स महं उत्तमणरसेविया इमा सामि ! । दिजउ जिणेददिक्खा जइ जोग्गो मा चिरावेह' ||७२ इय कुमरणिच्छयं जाणिऊण सूरीहिँ तक्खणं चेव । आपुच्छिऊण सयणे विहिणा अह दिक्खिओ एसो ॥७३ रायाई परिसा वि य नमिउं सूरिं गया नियं ठाणं । मुणिणो वि णिययसद्धम्मकम्मकरणोज्जया जाया॥७४ एवं चिय पेइदियहं मुणिवइपयपंकयं णमंतेते । णरणाहे दट्टणं भत्तिब्भरणिब्भरे धणियं ॥ ७५ सव्वो वि णगरलोगो जाओ जिणधम्मभाविओ अहियं । सच्चमिणं आहाणं 'जह राया तह पया होइ' ॥७६ तं च तारिसं पुरक्खोहमवलोइऊण अच्चंतदूमियचित्तेणं रायपुरओ सूरिसमक्खं चेव भणियं रायपुरोहिएण जहा 'देव ! किमेएहिं पासंडिएहिं तईबज्झायरणणिरएहिं असुइएहिं ?' ति । एवं च वयंतो सो सूरीहिं अणेगोववत्तीहिं जाहे णिरुत्तरो कओ ताहे धुत्तिमाए अणुलोमवयणेहिं राइणो विप्परिणामेइ । अवि य 'एए महातवस्सी नीसेसगुणालया महासत्ता । सुर-असुर-मणुयमहिया गोरव्वा तिहुयणस्सावि ॥ ७७ ता देव ! जेण एए पहेण गच्छंति तेण तुम्हाणं । जुत्तं न होइ गमणं अक्कमणं तप्पयाण जओ ॥ ७८ गुरुपयअक्कमणेणं महई आसायणा जओ होई । दुग्गइकारणभूया अओ विसजेह पहु ! गुरुणो' ॥ ७९ तओ विप्परिणयचित्तेहिं भणियं राईहिं 'सच्चमेयं, परं कहं विसर्जिजति ?'। तओ पुरोहिएण भणियं 'देव ! कीरउ सव्वत्य णगरे अणेसणा, तीए य कयाए असुज्झते भत्त-पाणे सयमेव विहरिस्संति' । तओ राईहिं भणियं एवं करेहि' । तओ परूवियं सव्वत्थ णगरे पुरोहिएणं जहा ‘एवं एवं चं आहाकम्माइणा पयारेण साहूण देजमाणं महाफलं भवई' । तओ लोगो तहेव काउमारद्धो । तं च तारिसमउव्वकरणं दट्टण साहियं साहूहिं गुरूणं । ते वि सम्म वियाणेऊण रायाभिप्पायं अपज्जोसविए चेव गया मरहट्ठयविसयालंकारभूयं पइट्ठाणं णाम णगरं । तत्थ य सूरीहिं जाणावियं जहा 'न ताव पज्जोसवेयव्वं जाव वयं णागया' । तत्थ उण परमसावगो सायवाहणो णाम राया। सो य सूरिणो समागच्छंते णाऊण जलयागमुक्कंठियसिहि ब्व हरिसणिभरो जाओ। कमेण य समागया तत्थ सूरिणो। तओ साइवाहणराया सूरि समागयं णाऊण सपरियणो चउब्धिहसिरिसमणसंघसमण्णिओ णिग्गओ अभिमुहं । वंदिया य भावसारं सूरिणो । अवि य भवियकमलावबोहय ! मोहमहातिमिरपसरभरसूर ! । दप्पिट्ठदुट्टपरवाइकुंभिणिद्दलणबलसिंह ! ॥ ८० पणयणरविसरपहुमउलिमउडमणिकिरणरंजियसुपाय! । जिणसासणोण्णईपर ! कलिकालकलंकमलसलिल ! ८१ कालाणुरूवपरिवट्टमाणसुयजलहिपारसंपत्त! । सप्पंतदप्पकंदप्पसप्पकप्परणपरपरसु ! ॥ ८२ इय नीसेसगुणालय ! करुणापर ! परमचरण ! रणरहिय ! । सुगहियनाम ! नरुत्तम ! तुज्झ णमो होउ मुणिणाह ! ॥ ८३ एवं च पणयस्स णरवइणो दिण्णो भगवया धम्मलाभो । अवि यकलिकालकलिलमलबहलपडलपक्खालणेगसलिलोहो। सयलदुहाचलकुलदलणजलियबलसूयणत्यसमो ॥ ८४ चिंतामणि-कप्पदुम-कामियघड-कामधेणुमाईण । "जियउज्जियमाहप्पो भवण्णवोत्तारणतरंडो॥ ८५ 1A B पयदि। 20 D अच्चंत दू। 3A B रायाणो। 4 C D हवइ। 5A B जिस्संति। 60D च अहोक। 7A B°ण देजमाणं साहण म। 80 D°लसीह !। 9Aरवह। 100D °णायर! । 110 D°लणेक्कस। 12 0D जिणउजिय। Page #153 -------------------------------------------------------------------------- ________________ सटीके मूलशुद्धिप्रकरणे तृतीय स्थानकम् सग्गा-ऽपवग्गदुग्गमनरगऽग्गलभंगमोग्गरसमाणो । तुह होउ धम्मलाहो नरेंद ! जिण-गणहरोदिट्ठो ॥ ८६ एवं च महाविच्छड्डेणं पविट्ठा णगरे सूरिणो । वंदियाई समत्थचेइयाइं । आवासिया य जइजणजोग्गासु अहाफासुयासु वसहीसु। तओ पइदिणं सिरिसमणसंघेण बहुमण्णेन्जमाणाणं सायवाहणणरिंदेणं सम्माणेजमाणाणं विउसवग्गेण पज्जुवासेजमाणाणं णीसेसजणेण वंदेज्जमाणाणं भवियकमलपडिबोहणपराणं समागओ कमसो पंजोसणासमओ। तत्थ य मरहट्ठयदेसे भद्दवयसुद्धपंचमीए इंदस्स जत्ता भवइ । तओ विण्णत्ता सूरिणो राइणा जहा 'भयवं! पज्जोसैंणादिवसे लोयाणुवत्तीए इंदो अणुगंतव्यो होही, तेण कारणेण वाउलत्तणाओ चेईयपूया-ण्हवणाइयं काउं न पहुप्पामो, ता महापसायं काऊण करेह छट्ठीए पन्जोसवणं' । तओ भगवया भणियं __ "अवि चलइ मेरुचूला, सूरो वा उग्गमेज अवराए । न य पंचमीएँ रयणि पञ्जोसवणा अइक्कमइ ।। २१३॥ जओ भणियमागमे जहा णं भगवं महावीरे वासाणं सवीसइराए मासे विक्ते वासावासं पजोसवेइ, तहा णं गणहरा वि । जहा णं गणहरा तहा णं गणहरसीसा वि । जहा णं गणहरसीसा तहा णं अम्ह गुरुणो वि । जहा णं अम्ह गुरुणो तहा णं अम्हे वि वासावासं पजोसवेमो, नो तं रयणिमइक्कमिजा"। राइणा भणियं 'जइ एवं तो चउत्थीए हवइ ?' । सूरीहिं भणियं ‘एवं होउ णत्थित्थ दोसो, जओ भणियमागमे-आरेणावि पजोसवेयव्वमिति । तओ हरिसवसुप्फुल्ललोयणेण जंपियं राइणा 'भगवं ! महापसाओ, महंतो अम्हाणमणुग्गहो, जओ मम अंतेउरियाणं पब्वोववासपारणए साहूणं उत्तरपारणयं भवेस्सइ । तओ गिहे गंतूण समाइट्ठाओ अंतेउरियाओ 'तुम्हाणममावासाए उववासो होही, पारणए य साहूणं उत्तरपारणयं भवेस्सइ , ता तत्य अहापवत्तेहिं भत्त-पाणेहिं साहुणो पडिलाहेह' । जओ भणियमागमे पहसंत-गिलाणेसु य आगमगाहीसु तह य कयलोए। उत्तरवारणगम्मी दाणं तु बहुफ(प्फ)लं होइ ॥ २१४ ॥ पज्जोसवणाए अट्ठमं ति काऊण पाडिवए उत्तरपारणयं भवइ । तं च दट्टण तम्मि दिणे लोगो वि साहूणं तहेव पूयं काउमाढत्तो । तप्पभिई मरहट्टविसए समणपूयालओ णाम छणो पवत्तो। एवं च कारणेण कालगायरिएहिं चउत्थीए पज्जोसवणं पवत्तियं समत्थसंघेण य अणुमन्नियं । स तथा चावाचि कारणिया य चउत्थी चेइय-जइसाहुवासणनिमित्तं ।। उदिसिय सालवाहण पयट्टिया कालियऽजेण ॥ २१५ ॥ के तवसेण य पक्खियाईणि वि चउद्दसीए आयरियाणि, अण्णहा आगमोत्ताणि पुण्णिमाए त्ति । एवंविहगुणजुत्ताण वि कालयसूरीणं कालंतरेण विहरमाणाणं कम्मोदयवसेणं जाया दुठ्विणीया सीसा । तओ चोइया सूरीहिं । तहा वि ण किंचि पडिबजेति । तओ पुणो वि भणिया जहा ___“भो भो महाणुभावा ! उत्तमकुलसंभवा महापुरिसा! । इंदाईण वि दुलह लहूं सामण्णमकलंकं ॥ ८७ 10D साइवा। 20 Dहणं कुर्णताणं स। 30 D पजोवस(सवणास। 4 C D सवणा। 50 D°इयाणं पू०। 60 D न तं। 70 D °ए भगवओ (भवउ)। सू°। 8 C D °लाणम्मि य आगमगहणे य लोयकय दाणे। उत्तरपारणगम्मि य दाणं तु बहुफ(प्फ)लं भणियं ॥ २१४॥ 9 KA एतादृचिह्नान्तर्गतः पाठः OD पुस्तकयोरेवोपलभ्यते। 10 स्वस्तिकविकान्तर्गतः पाठः 0 D पुस्तकयो हतः। Page #154 -------------------------------------------------------------------------- ________________ कालकाचार्यकथानकम् १३१ एवमविणीययाए गुरुआणाइक्कम विहेऊण । दुक्करतवचरणमिणं मा कुणह णिरत्थयं वच्छ ! ॥ ८८ यत उक्तमागमे छट्ट-पुट्ठम-दसम-दुवालसेहिँ मास-ऽद्धमासखवणेहिं । अकरितो गुरुवयणं अणंतसंसारिओ होइ ॥ २१६ ॥ गुरुआणाभंगाओ रण्णे कटुं तवं पि काऊण । तह वि हु पत्तो नरगं सो कूलयवालओ साहू ॥ २१७ ॥ गुरुआणाइक्कमणे आयावेतो करेइ जइ वि तवं। तह वि न पावइ मोक्खं पुन्वभवे दोबई चेव ॥ २१८ ॥" एवं पि भणिया ते ण मुंचंति दुव्विणीययं, ण करेंति गुरुवयणं, न विहिंति पडिवत्ति, जपंति उल्लुंठवयणाई, कुणंति सेच्छाए तवं, आयरंति णिययाभिप्पारण सामायारिं । तओ गुरुणा चिंतियं_ " तारिसा मम सीसा उ जारिसा गलिगद्देभा । गलिगद्दभे चइत्ता णं दढं गेण्हइ संजमं ॥ ८९ छंदेण गओ छंदेण आगओ चिट्ठए य छंदेण। छंदे थे वट्टमाणो सीसो छंदेण मोत्तव्यो ॥ २१९॥ ता परिहरामि एए दुव्विणीयसीसे" । तओ अण्णम्मि दिणे रयणीए पसुत्ताणं साहिओ सेजायरस्स परमत्थो जहा 'अम्हे नियसिस्ससिस्साणं सागरचंदसूरीणं पासे वच्चामो, जइ कहवि आउट्टा णिब्बंधेण पुच्छंति तओ बहु खरंटिऊण भेसिऊण य साहेजसु' । त्ति भणिऊण णिग्गया। पत्ता य अणवरयसुहपैयाणएहिं तत्थ, पविट्ठा निसीहियं काऊण । 'थेरो को वि अजओ' त्ति काऊण अवजाए, अप्पुव्वं दट्टणं अब्भुट्ठाणं तु होइ कायव्वं । साहुम्मि दिट्ठपुव्वे जहारिहं जस्स जं जोग्गं ॥ २२० ॥ इति सिद्धतायारमसुमरेऊण न अब्भुट्ठिओ सागरचंदसूरिणा । वक्खाणसमत्तीए य णाणपरीसहमसहमाणेण पुच्छियं सागरचंदेण 'अज्जया ! केरिसं मए वक्खाणियं ?' । कालयसूरीहिं भणियं 'सुंदरं' । तओ पुणो वि भणियं सागरचंदसूरिणा 'अज्जय! पुच्छेहि किं पि' । कालगसूरीहिं भणियं 'जइ एवं तो वक्खाणेह अणिञ्चयं' । सागरचंदेण भणियं 'अण्णं विसमपयत्थं वक्खाणावेसु' । तेण भणियं 'न विसमपयत्थमवगच्छामि' [ ग्रन्थाग्रं ४००० ] । तओ समाढत्तो वक्खाणेउं 'तत्ति(? त्तं ) धम्मह किं न चिंतेह ?' इच्चाइ । अत्राऽन्तरे भणितं कालिकाचार्यैः 'नास्ति धर्मः प्रत्यक्षादिप्रमाणगोचरातिक्रान्तत्वात् खरविषाणवदिति । उक्तं च प्रत्यक्षेण ग्रहोऽर्थस्य निश्चितेन प्रशस्यते । तदभावेऽनुमानेन वचसा तद्व्यतिक्रमः॥ २२१॥ न तु प्रत्यक्षादिना प्रमाणेनाऽसौ गृह्यत इत्यलं तद्विषययत्नेन' । 'अव्वो ! पियामहाणुकारी को वेस खडेक्करो, मण्णमाणेण भणियं सागरचंदेण 'तत्र यदुक्तं नाऽस्ति धर्मस्तत्र प्रतिज्ञापदयोर्विरोधं प्रकटमेव लक्षयामः' नाऽस्ति चेद् धर्म इति कथम् ?, धर्म इति चेद् नाऽस्तीति कथम् ? । अथ परैर्धर्मस्याभ्युपगतत्वादेवमुच्यते तर्हि भवन्तं पृच्छामः परकीयोऽभ्युपगमो भवतः प्रमाणमप्रमाणं वा ! । यदि प्रमाणम् , सिद्धं नः साध्यम् । अथाडप्रमाणं तर्हि स एव दोषः । यच्चोक्तं प्रत्यक्षादिप्रमाणगोचरातिक्रान्तत्वात् तदप्यसद्, यतः कार्यद्वारेणाऽपि धर्मा-ऽधर्मो प्रत्यक्षेण गृह्येते' इति । उक्तं च 10°हा। 20Dभ। 30 D°यसिस्से। 4 A B °पयाणेहिं। 5A B °च्छिया सा। 6A B तथि धम्मह (?)। 70D द्वारेण प्रत्यक्षेण धर्मा-उधौं गृह्यते। Page #155 -------------------------------------------------------------------------- ________________ १३२ सटीके मूलशुद्धिप्रकरणे तृतीय स्थानकम् धर्माजन्म कुले शरीरपटुता सौभाग्यमायुर्धनं, धर्मेणैव भवन्ति निर्मलयशो-विद्या-ऽर्थसम्पच्छ्रियः । कान्ताराच्च महाभयाच्च सततं धर्मः परित्रायते,. धर्मः सम्यगुपासितो भवति हि स्वगा-ऽपवर्गप्रदः ॥ २२२ ॥ अन्यच्चनियरूवोहामियखयरराय-मयण व्व के वि दीसंति । मंगुलरूवा अण्णे पुरिसा गोमाउसारिच्छा ॥९० परिमुणियासेससमत्थसत्थसुरमंतिविब्भमा के वि । अण्णाणतिमिरछण्णा अण्णे अंध व्व वियरंति ॥ ९१ संपत्ततिवग्गसुहा एंगे दीसंति जणमणाणंदा । परिवज्जियपुरिसत्था उब्वियणेजा विसहर व्व ॥ ९२ धरियधवलायवत्ता बंदियणोग्घुट्ठपयडमाहप्पा । वचंति गयारूढा, अण्णे वावंति सिं पुरओ ॥ ९३ पणइयणपूरियासा निम्मलजसभरियमहियलाभोगा । अण्णे उ कलंकेल्ला पोट्टे पि भरंति कह कह वि ॥ ९४ अणवरयं देंताण वि वड्डइ दव्वं सुयं व केसिंचि । अण्णेसिमदेंताण वि घेप्पइ णरणाह-चोरेहिं ॥ ९५ इय धम्मा-ऽधम्मफलं पच्चक्खं जेण दीसए साहु । मोत्तूणमहम्मं आयरेण धम्म चिय करेसु ॥ ९६ ।। इओ य ते दुट्ठसीसा पभाए आयरियमपेच्छमाणा इओ तओ गवसणं कुणंता गया सेज्जायरसमीवं । पुच्छिओ य जहा 'सावय ! कहिं गुरुणो?' । तेण भणियं 'तुब्भे चेव जाणह णियं गुरुं, किमहं वियाणामि ? । तेहिं भणियं 'मा एवं कहेहि, न तुज्झ अकहिऊण वच्चंति'। तओ सिज्जायरेण भिउडिभासुरं वयणं काऊण भणिया "अरे रे दुट्ठसेहा ! ण कुणह गुरूण आणं, चोइजंता वि न पडिवजह सारण-वारणाईणि, सारणाइविरहियस्स आयरियस्स महंतो दोसो । जओ भणियमागमे जह सरणमुवगयाणं जीवाण णिकिंतए सिरे जो उ । एवं पूरणियाण आयरिओ असारओ गच्छे ॥ २२३॥ जीहाए वि लिहंतो न भद्दओ सारणा जहिं णत्थि । डंडेण वि ताडेतो स भद्दओ सारणा जत्थ ॥ २२४ ॥ सारणमाइविउत्तं गच्छं पि य गुणगुणेण परिहीणं । परिवत्तणाइवग्गो चइज इह सुविहिणा उ ।। २२५ ॥ तुब्भे य दुग्विणीया 'आणाए अवट्टमाण'त्ति काऊण परिचत्ता। ता पावा ! ओसरह मम दिट्ठीपहाओ, अण्णहा भणेस्सह–ण कहियं ति" । तओ भीया सेज्जायरं खमावेत्ता भणंति । अवि य "दंसेहि एगवारं अम्ह गुरू जेण तं पसाएउ । आणाणिइसपरा जावज्जीवाइ वट्टामो ॥ ९७ किं बहुणा ? सूरीणं संपइ हियइच्छियं करेस्सामो । तो कुणसु दयं सावय ! साहेहि 'कहिं गया गुरुणो?" ॥९८ तओ 'सम्म उवट्ठिय'त्ति नाऊणं कहिय सम्भावं पेसिया तत्थ । गच्छंतं च साहुवंदं लोगो पुच्छइ 'को एस वच्चइ ?' । ते भणंति 'कालगसूरी' । सुयं च सवणपरंपराए सागरचंदेण सूरिणा पियामहागमणं । पुच्छिओ कालगसूरी 'अजय ! किं मम पियामहो समागच्छइ ?' । तेण भणियं 'अम्हेहि वि समायण्णियं' । तओ अण्णम्मि दिणे तयणुमग्गलग्गं पत्तं साहुवंदं । अब्भुट्ठियं सागरचंदेण । तेहिं भणियं 'उवविसह तुब्भे, साहुणो चेव एए, गुरुणो उण पुरओ समागया' । आयरिएण भणियं ‘ण को वि इत्थाऽऽगओ खडेक्करमेगं 100 रनाह-म। 20 D एक्के। 3A B लाइव। 40 D धाविति । 50 D एवं सारणियाणं । 6A B विहणाओ। 7A B °साहेडं। 80D वाय चिट्ठामो। 9A B साहेह क। 100D°चंदसू। 11 A B °अम्हेहिं समा । Page #156 -------------------------------------------------------------------------- ________________ कालकाचार्यकथानकम् १३३ मोत्तण' । इत्थंतरम्मि समागया वियारभूमीओ कालगसूरिणो । अब्भुट्ठिया य पाहुणगसाहुवंदेण । सागरचंदेण भणियं 'किमेयं ?' । साहहिं भणियं 'भगवंतो कालगसूरिणो एए' त्ति । तओ लजिएण अब्भुट्टित्ता खामिया, बहुं च झूरिउमाढत्तो । गुरूहि भणियं 'मा संतप्प, न तुज्झ भावदोसो, किंतु पमायदोसो' । अण्णया य वालुयाए पच्छयं भरावेत्ता एगत्थ पुंजाविओ, पुणो वि भराविओ, पुणो वि पुजाविओ । एवं च भरिओविरेयणं कुणंतस्स सेसीहूओ पच्छओ । तओ पुच्छिओ गुरूहिं जहा 'बुझियं किंचि ?' । तेण भणियं 'ण किंचि' । गुरूहिं भणियं “जहेस वालुयापच्छओ पडिपुण्णो तहा सुहम्मसामिस्स पडिपुण्णं सुयनाणं साइसयं च, तयविक्रवाए जंबूसामिस्स किंचूणं अप्पाइसयं च, तत्तो वि पभवस्स अप्पतरमप्पतराइसयं च जओ छट्ठाणगया ते वि भगवंतो सुव्वंति । एवं च कमसो हीयमाणं हीयमाणं जाव मह सयासाओ तुह गुरुणो अइहीणं, तस्स वि सयासाओ तुह हीणतरं ति । किंच पाएण पणट्ठाइसयं अप्पं च दूसमाणुभावाओ सुयं, ता मा एवंविहेण वि सुएण गव्वं उव्वहसु । भणियं च आसव्वण्णुमयाओ तरतमजोगेण हुंति मइविभवा । मा वहउ को वि गव्वं 'अहमेको पंडिओ एत्थ' ॥ २२६ ॥ इय अच्छेरयचरिओ गामा-ऽऽगर-नगरमंडियं वसुहं । आणावडिच्छबहुसिस्सपरिवुडो विहरई भगवं ॥ ९९ अह अण्णया सुरिंदो भासुरबुंदी पलंबवणमालो । हार-ऽद्धहार-तिसरय-पालंबोच्छइयवच्छयलो ॥ १०० वरकडय-तुडियथंभियभुयाजुगो कुंडलुल्लिहियगंडो । वैरयररयणकरुक्कडकिरीडरेहंतसिरभागो ॥ १०१ किं बहुणा? सिंगारियसयलंगो विमलवत्थपरिहाणो । सोधम्मसुरसभाए तिण्हं परिसाण मज्झम्मि ॥ १०२ सत्तण्हं अणियाणं अणियाहिवईण तह य सत्तण्हं । तायत्तीसयअंगाभिरक्खसामाणियसुराणं ॥ १०३ सोहम्मनिवासीणं अणेसिं लोगपालमाईण । सुरदेवीणं मज्झे सक्को सीहासणवरम्मि ॥ १०४ उवविठ्ठो ललमाणो वरिट्ठतियसाहिवत्तरिद्धीए । आलोइय(यइ) लोगढ़ विउलेणं ओहिणाणेणं ॥ १०५ तो पेच्छइ सीमंधरसामिजिणं समवसरणमज्झत्थं । कुणमाणं धम्मकहं पुव्व विदेहम्मि परिसाए ॥ १०६ उद्वित्तु तओ सहसा तत्थ ठिओ चेव वंदई भगवं । सुरणायगरिद्धीए तओ गओ सामिमूलम्मि ॥ १०७ वंदित्तु सए ठाणे उवविसिउं जा सुणेइ जिणवयणं । ता पत्थावेण जिणो साहइ जीवे निगोयक्खे ॥ १०८ तं सोऊण सुरिंदो विम्हयउप्फुल्ललोयणो एवं । सिरकयकयंजलिउडो जंपइ परमेण विणएणं ॥ १०९ 'भगवं! भारहवासे इय सुहुमनिगोयवण्णणं काउं। किं मुणइ कोइ संपइ निरइसये दूसमाकाले ?' ॥ ११० तो भणइ जिणो 'सुरवइ ! कालगसूरी णिगोयवक्खाणं । भरहम्मि मुणइ अज वि जह वक्खायं मए तुम्ह' ॥१११ तं सोउं वज्जहरो कोऊहल्लेण इत्थ आगंतुं । काउं बंभणरूवं वंदेत्ता पुच्छई सूरिं ॥ ११२ 'भगवं ! णिगोयजीवा पण्णत्ता जे जिणेहि समयम्मि । ते वक्खाणह मज्झं अईव कोऊहलं जम्हा' ॥११३ तो भणइ मुणिवरेंदो जलहरगंभीरमहुरणिग्योसो। 'जइ कोउगं महंतं सुणसु महाभाग ! उवउत्तो ॥११४ गोला य असंखेजाऽसंखनिगोओ य गोलओ भणिओ। एकेक्कम्मि णिगोए अणंतजीवा मुणेयव्वा' ॥ ११५ इच्चाइ वित्थरेणं वक्खाए सूरिणा सहस्सक्खो । सविसेसणाणजाणणणिमित्तमह पुच्छए पुण वि ॥ ११६ "भगवं ! अणासगमहं काउं इच्छामि वुड्डभावाओ । ता 'मह केत्तियमाउं?' साहेहि जहट्ठियं णाउं" ॥ ११७ तो सुयणाणेण गुरू उवउत्ता जाव ताव वखंति । दिवसा पक्खा मासा वासा वासस्सया पलिया ॥ ११८ 1A B 'यस्स । । 20°लुल्लहि। 3A B वररयणकरुक्करडकिरीड। 400 पणेसि वि लो। 50 D ता। 60p को वि। 70°जा, असंखणिग्गोयगो।। Page #157 -------------------------------------------------------------------------- ________________ १३४ सटीके मूलशुद्धिप्रकरणे तृतीय स्थानकम् अयरा उ दुण्णि तस्साऽऽउमाणमवलोइऊण तो सूरी। सविसेसुवओगाओ जाणइ 'वज्जाउहो एसो'॥११९ 'इंदो भवं' ति सूरीहिं जंपिए ललियकुंडलाहरणो। जाओ णियरूवेणं पुरंदरो तक्खणं चेव ॥ १२० भूलुलियभाल-करयल-जाणू रोमंचकंचुइज्जतो । भत्तिभरणिब्भरंगो पणमइ सूरीण पंयकमलं ॥ १२१ "अइसंकिलिट्ठदूसमकाले वि तए जिणागमो जेण। धरिओ गुणगणभूसिय ! तुज्झ णमो होउ मुणिणाह !॥ १२२ णिरइसए वि हु काले णाणं विप्फुरइ निम्मलं जस्स । विम्हावियतियलोकं तस्स णमो होउ तुह सामि ! ॥१२३ जेणोण्णई तए पवयणस्स संघस्स कारणे विहिया । अच्चब्भुयचरिएणं पयपउमं तस्स तुह नमिमो” ॥ १२४ इय थोऊण सुरिंदो सुमरंतो सूरिनिम्मलगुणोहं । आयासेणुप्पइउं पत्तो सोहम्मकप्पम्मि ॥ १२५ सूरी वि य कालेणं जाणेत्ता णिययआउपरिमाणं । संलेहणं विहेडं अणसणविहिणा दिवं पत्तो ॥ १२६ [ कालकाचार्यकथानकं समाप्तम् । २२.] इति श्लोकार्थः ॥ ६१ ॥ यद्येवं न किमप्यसौ विशिष्टप्रयोजनं साधयिष्यत्यल्पत्वाद् निरतिशयत्वाच्च इत्यारेकापनोदार्थ श्लोकमाह पयमेगं पि एयस्स भवणिव्वाहयं भवे । इत्तोऽणंता जओ सिद्धा सुवंते जिणसासणे ॥ ६२ ॥ 'पदं' वाक्यम् , 'एकमपि' अद्वितीयमपि, 'एतस्य' आगमस्य, 'भवनिर्वाहक' संसारनिस्तारकम् , "भवे"त्ति भवति–जायते, रोहिणेयकादीनामिव । हेतुमाह-'इत्तो'त्ति अतः अस्मादागमादिति सम्बध्यते । 'अनन्ताः' सङ्ख्यातीताः, 'यतः' यस्मात् , 'सिद्धाः' क्षीणनिःशेषकर्मांशाः, प्राणिन इति गम्यते, 'श्रूयन्ते' समाकर्ण्यन्ते, 'जिनशासने' अर्हद्दर्शने । उक्तं च एकमपि तु जिनवचनाद्यस्मानिर्वाहकं पदं भवति । श्रूयन्ते चानन्ताः सामायिकमात्रपदसिद्धाः॥ २२७ ॥ इति श्लोकाक्षरार्थः ॥ ६२ ॥ भावार्थस्तु रौहिणेयकथानकादवसेयस्तच्चेदम् [२३. रौहिणेयककथानकम् ] अत्थित्थ जंबुदीवे भारहवासस्स मज्झखंडम्मि । जणवयगुणाण ठाणं णामेणं जणवओ मगहा ॥ १ तत्थऽत्थि सयलतियलोयपायडं तियसणयरसंकासं । रम्मत्तणमाईहिं रायगिहं णाम वरणगरं ॥ २ तत्थ निहयारिवग्गो सिरिवीरजिणिंदपयकमलभसलो । उत्तमसम्मत्तधरो णामेणं सेणिओ राया ॥ ३ णिज्जियरइरूवाओ दुण्णि पहाणाओं तस्स भजाओ । णामेण सुणंदा-चेल्लणाओं गुणरयणरासीओ ॥४ तत्थऽथि सुणंदाए सुबुद्धिमाहप्पविजियतियसगुरू । णीसेसगुणणिहाणं अभयकुमारो त्ति णाम सुओ ॥५ ___ इओ य तम्मि चेव णयरे अस्थि वेभारगिरिगूढगुहागिहगब्भकयणिवासो लोहखुरओ णाम चोरो । जो य, रुद्दो खुद्दो कूरो भीमो साहस्सिओ पयंडो य । णिच्चजियघायणरओ लोहियपाणी महापावो ॥ ६ महु-मज्ज-मंससत्तो परमहिलारूयवसणगयचित्तो। वीसत्थमित्तदुहगो परवंचणबहुपवंचेल्लो ॥ ७ रायगिहे नगरम्मि बहुऊसव-पसव-विद्धि-वसणेसु । मत्त-प्पमत्त-वक्खित्त-सुत्त-पवसंतसत्ताणं ॥ ८ 10pरा वि दोणि। 20D पइक। 3 0D °यतेलोक्कं। 4 C D पयमेकं पि, पयं एक पि । SOD एत्तो. E तत्तो। 6A B कं भवति । 70 D एत्तो ति। 80D °लतइलो°। 9 A B°रिगहागूढगब्भ। 10A B विद्धिसदणेसु । Page #158 -------------------------------------------------------------------------- ________________ रौहिणेयककथानकम् १३५ लहिऊणं छिद्दाई हरइ धणं पाणिणो विणासेउं । चोरिक्कयाएँ चेव य अणवरयं कप्पए वित्तिं ।। ९ तस्स य रोहिणिणामेण भारिया तीऍ कुच्छिसंभूओ । पिउणो गुणेहिँ तुल्लो अत्थि सुओ णाम रोहिणिओ॥१० अह अण्णया कयाई संपत्ते मरणकालसमयम्मि । लोहखुरेणं भणिओ णियपुत्तो एरिसं वयणं ॥ ११ 'जइ कुणसि मज्झ वयणं उवएसं किंपि तो पयच्छामि' । पुत्तेण वि पडिभणिओ 'भण ताय ! जमभिमयं तुज्झ ॥१२ जम्हा हु जम्मदाई गुरू य देवो ममं तुमं ताय ! । तुम्हाएसमकाउं कस्सऽण्णस्सा करेस्सामि ?' ॥ १३ तव्वयणं सोऊणं रंजियचित्तो पयंपई जणगो । 'जइ एवं ती वयणं ण हु सोयव्यं जिणिंदस्स ।। १४ ।। जो गुणसिलए सुर-नरपहुपणयपओ पयासई धम्मं । तियसकयसमवसरणम्मि संठिओ वीरणामो त्ति ॥ १५ सेसं जं तुह रोयइ कुणसु तयं वच्छ ! निव्वियप्पेण' । इय उवएसं दाउं पंचत्तं पाविओ एसो ॥ १६ इयरो वि मयगकिञ्चं काउं जणयस्स चोरियं कुणइ । निबंधसपरिणामो कुव्वंतो पिउसमाएसं ॥ १७ इत्थंतरम्मि य नर-विजाहरा-ऽसुरा-ऽमरविसरपहुंपणमिज्जमाणपायपउमजुगलो कणयमयपउमपंतिगभदुल्ललियपयप्पयारो चोदससमणसहस्ससंपरिवुडो तित्थयररिद्धीए दिप्पंतो गामा-ऽऽगर-णगराइसु विहरमाणो समागओ भगवं महावीरो। 'विहियं तियसेहिं समवसरणं । कहिउं च पवत्तो सजल जलहरगंभीराए जोयणणीहारिणीए भारईए धम्मदेसणं । इत्थंतरम्मि य सो तकरो नियगेहाओ निग्गओ रायगिहं पइ पढिओ। अंतराले य समवसरणपच्चासण्णे समागएण चितियं 'हंत ! जइ एएण मग्गेण वच्चामि तओ भगवओ वयणसवणेण जणयआणाए भंगो भवइ, न य अण्णो मग्गो अत्थि, ता कहमेस बग्घ-दुत्तडीणाओ णित्थरेयव्यो?' । त्ति परिभावमाणस्स बुद्धी जाया जहा 'उभयकण्णे करसाहाहिं ठइऊण दुयमवक्कमामि' त्ति । तओ तहेव काऊण गओ रायगिहं । तत्थ य ईसरगेहेहुँ खत्तखणणाइणा दव्वं गेण्हेऊण वच्चइ णियट्ठाणं । ___ एवं दिणे दिणे कुणमाणस्स अण्णम्मि दिणे समवसरणऽब्भासमागयस्स भग्गो चरणतले कंटगो, सिग्धगइत्तणेण खुत्तो गाढं, न चएइ अणवणीएण गंतुं । तओ 'न अण्णा गइ' त्ति एगसवणाओ अंगुलीमवणेऊण जाव कंटयं उद्धरेइ ताव देवसरूवं वैक्खाणंतस्स समणस्स भगवओ पविटुं तस्स कण्णे 'अणमिसणयणा अमिलाणमल्लदामा नीरयसरीरा भूमिअसंफासिणो देव' त्ति बयणं । तओ 'हा! पभूयं निसुयं' ति अँड त्ति कंटयं उद्धरेऊण तहेव" कण्णं मुदिऊण सिग्घमवक्रतो । तओ पइदिणं मुसिज्जमाणं णगरमवलोइऊण गया णगरमहंतया राइणो समीवे । ढोइऊण उवायणं कयसम्माणा य विण्णविउमाढत्ता, अवि य'तुह देव ! भुयापंजरगयाण अम्हाण किंचि णत्थि भयं । किंतु मुसिज्जइ णगरं चोरेहिं सामिवियलं व ॥ १८ ता देव ! तहा किज्जउ जह रक्खा होइ सयलणगरस्स । किं बहुणा भणिएणं ?, संपइ देवो पमाणं ति' ॥ १९ तं च सोऊण दट्ठोट्ठभिउडिभासुरेण भणिओ दंडवासिओ राइणा जैहा रे रे ! किमेवं णगरं मुसज्जइ ?' । तेण भणियं जहा 'देव ! किमहं करोमि जओ दिट्ठो वि सो चोरो ण घेत्तुं पारियइ, विजुक्खित्तकरणेण गेहाओ गेहं गंतूण पागाराओ णिग्गच्छइ, वयं तु मग्गेण जाव तयणुमग्गेण लग्गामो ताव सो न नजइ 'कत्थइगओ ?' त्ति, सुव्वइ य सवणपरंपराए जहा अत्थि महाचोरो "रोहिणीओ णाम, न य अम्हेहिं दिह्रो 10 D तुम्ह। 2 C D वो तुम ममं ता। 3 C D तो। 4 C D °रिउं कु। 5 Bहुणमेज। 60 Dभइदुल्ल। 7 C D विरइयं । 80D लयगं। 90 Dम्मस्स दे। 10 C D °मि तो भ°। 11 0 D‘ण य ग । 12 A B °सु खण°। 13 C D त्तणओ ण खु। 14 0A B वक्खाणतस्स भग°, CD वक्खाणं समण। 15 C D °लायम। 16 C D झडि त्ति। 17 0 D°व यक। 18 CD °ण नत्थि किंचि भ। 190 D हा अरे रे। 20 A B करेमो। 21 0 °णियगो नाम । Page #159 -------------------------------------------------------------------------- ________________ १३६ सटीके मूलशुद्धिप्रकरणे तृतीयं स्थानकम् णाओवा, ता देव ! अण्णस्स कस्सइ समेप्पेहि दंडवासियत्तणं, अहं पुण अणेगोवाएहिं पि ण सक्केमि तं चोरं घेत्तुं ' ति । तओ निरूवियं अभयकुमारस्स वयणं राइणा । अभयकुमारेण वि सिक्खविओ दंडवासिओ जहा 'दिवसओ चाउरंगिणीसेण्णं पउणीकाऊण तं च चोरं णगरे पविट्ठ गाउं बाहिं सव्वणगरं चाउरंगबलेण वेढित्ता अप्पमत्तेहिं होयव्वं', जोहे तजिऊण अन्यंतरे हक्केयन्यो, तओ पच्छा जया विज्जुक्खित्तकरणं दाउं भूमीए निवडइ तया सिग्धं गहेयव्वो' । 1 तलारेण वि एगम्मि दिणे सव्वं तहेव पउणीकयं । तेण वि तम्मि दिवसे गामंतरगएण तं ण णायं । माण पविणगरमज्झे, जाव तहेव गहिओ, बंधेऊण समप्पिओ सेणियरायस्स । तेण वि अइकोहा हिभूण वज्झ समाणत्तो । तओ भणियमभयकुमार महामंतिणा जहा 'देव ! ण एस सलोहो गहिओ जेण णिवियारं निग्गहेज्जइ, अवियाणियसरूवो चोरो वि रायउत्तो गणेज्जइ' । सेणिएण भणियं 'ता किं किज्जउ ?' | अभयकुमारेण भणियं 'वियारेऊण णिग्गहेज्जह' । तओ पुच्छिओ सेणिएण जहा 'को तुमं ?, कत्तो वा समागओ ?, भवसि वा तुमं रोहिणेयगो ?' । तेण वि णियणामासंकिरण भणियं जहा ' अहं सालिग्गामवत्थन्त्रगो दुग्गचंडाहिहाणो णाम कोडुंबिओ, पओयणवसेण एत्थाऽऽगओ, पेच्छणयलोभेण ठिओ एत्थ देवले म रयणिं, तओ जाव गिहाभिमुहं वच्चामि ताव हक्कओ दंडवासियपुरिसेहिं, तओ भएण करणं दाऊण जाव सालाओ निग्गच्छामि ताव गहिओ तुम्ह पुरिसेहिं, बंधेत्ता य आणीओ एत्थ, संपयं देवो पमाणं' ति । तओ गोत्तीए धराविऊण पेसिओ तत्थ तप्पउतिजाणणत्थं एगो पुरिसो । जाव तेण पुट्ठो गामो ताव सो सम्वो वि 'रोहिणिएण पण्णविओ' त्ति काऊण भणइ जहा 'अस्थि इत्थ वत्यंव्त्रओ दुग्गचंडो कोडुंबिओ परं गामं गओ' न्ति । आगंतूण य तेण परेण सव्त्रमक्खायमभयस्स । तओ चितियमभयकुमारेण जैहा 'एस ण सम्मं जाणेज्जह, अदिट्ठ चोरो य राया भवइ, ता उवाएण जाणेयव्वो' त्ति पउणीकयं महाविमाणाणुकारिरिद्धिविच्छड्डेणं एगं सत्तभूमियं भवणं, अवि य देवंगदेवदूसाइवि विहवत्थेहि जणियउल्लोयं । मोत्तियमाला पेरंत विविहवररय णथवइलं ॥ २० वजेंदनील - मरगय - कक्केयणमाइ रयणरासीहिं । दससु वि दिसासु भित्तीविहाय आबद्धसुरचावं ॥ २१ वरपंचवण्णपुष्फोवयाररेहंतभूमितल भागं । मणिकोट्टिमपडिबिंबियभित्तीकयचित्तसंघायं ॥ २२ थंभोलंबियचामर-दप्पणसंघायसोहियमुयारं । जियमयणरूव समवय उम्मत्त जुवाणसयकलियं ॥ २३ नवन्त्रणोद्धुराहिं उभडसिंगारजणिय सोहाहिं । अच्छरसा सरिसाहिं समणियं वारवियाहिं ॥ २४ मुच्छिज्जमाणवरवेणुवीणरवमिलियगेयलय-तालं । करणंगहाररे हिरन वरसणञ्चंत पिच्छणयं ॥ २५ वजंतपडह-मद्दलरवरम्मं सयण - आसणसणाहं । सव्वत्तो विणिवारियदिणयरकिरणावलीपसरं ॥ २६ वररयणनियर उल्लसियकिरण पहयंधयारपब्भारं । किं बहुणा भणिएणं ?, तियसविमाणं व पञ्चक्खं ॥ २७ तओ अभयकुमारेण मज्जं पाइऊण मत्तो समाणो सोविओ तत्थ पलंकोवरि देवदूतरिओ सो रोहिणेयग चोरो । खणंतरेण य मयविगमे पडमवणेऊण जाव समुट्ठिओ समाणो दिसालोयं करेइ ताव पेच्छइ तं तारिसमदिट्टै उन्वं रिद्विसमुदयं । इत्थंतरम्मि य अभयकुमारसिक्ख विएहिं भणियं तेहिं नर-नारीगणेहिं, अवि य 'जय जय नंदा जय जय भद्दा जय नंदा भदं ते, अजियं जिणाहि सत्तुवग्गं, जियं पालया हि भिच्चवग्गं, जियविग्घो इव निवसाहि देव ! नियविमाणमज्झे, अम्हाणं तुमं सामिओ, तुज्झ अम्हे किंकरा, तुम 1 C D°प्पेइ (ह) दं° । 2 C D °रं नयरमज्झे प° । 3 CD व्वं ति, जोहे । 40D ण य स° । 5 CD लोतो । 6 A B हई रयणी । 7 AB ओ, संप° ।8CD °त्तिवियाणणत्थं । 90 D° । 10CD हा न एस सम्मं । 110 D°लोवं । 120 D°पुवं । Page #160 -------------------------------------------------------------------------- ________________ रौहिणेयककथानकम् १३७ देवो उप्पण्णी । ता अणुर्भुजाहि एयाओ अच्छरे ओ, एयाओ रयणरासीओ, इमं विमाणं, इमे य पंचप्पयारे भो' ति । एवमाणिऊण जाव चिंतेइ 'हंत ! किमहं देवो समुप्पण्णो ? ' ताव समुवट्टियं पेच्छणयं । Glass समहत्थो ताव सुत्रण्णमयदंडचारिणा भणियं एगेणं पुरिसेणं 'अरे ! किमेयमाढत्तं ? ' । तेहिं भणियं 'णियपहुपुरओ णियविण्णाणदरिसणं' । तेण भणियं 'दरिसेह, परं देवलोगायारं कारेज्जउ देवो' । तेहिं भणियं ‘केरिसमायारं :' । तेण भणियं 'किमेत्तियं पि वीसरियं ?, जओ जो देवलोगे समुप्पज्जइ सो पुव्वैभवकयनियसुकय-दुकयांनेवेयणाणतरं देवलोगरिद्धि उत्रर्भुजइ' । तेहिं भणियं 'सच्च, सामिसमार्गमणानंदसमूसुयमणाण विसुमरियमेयं ति, ता पसीयउ अज्जो !, कारवेज्जर देवलोगट्टिइं देवो जेण अम्हे णियणिओगमणुचिट्ठामो' | तओ भणिओ तेण रोहिणेयगो जहा 'देव ! पसायं काऊण साहेह पुव्वकयं जेण पच्छा देवलोगरिद्धिमुवभुंजह' । तओ चितियं तेण जहा 'हंत ! किमेयं एवमेव सच्चं ?, किं वा मम वियाणणत्थं मइमाहप्पदुल्ललियअभयकुमारमंतिविलसियं ? ति, जइ सच्चं तो कहेज्जमाणे वि ण दोसो, अह पवंचो तो कहिज्जमाणे गरुओ अणत्थो, ता कहमेयं जाणियव्वयं ? ' । ति चिंतेमाणस्स सुमरियं तं कंटयावणयणकाले कण्णपविद्धं देवसरूवपडिवायगं भगवओ वयणं । तओ परिभावियं जहा 'जइ तं भगवया वक्खाणियं देवसरूवं मिलइ ती सव्वं सच्चं साहेस्सामि जमेर पुच्छिस्संति, अह णो तो अण्णं किं पि उत्तरं करेस्सामि' । त्ति चिंतिऊण णिरिक्खिया ते तेण, जाव पेच्छड् सव्वे उम्मेस- णिमेसं कुणमाणा मिळाणमल्लदामा पासे य मलाविलसरीरत्तणेण वीयणगहत्था भूमिसंफासकारिणो य । तओ णायं जहा 'सव्वो एस पवंचो' त्ति । तओ 'उत्तरं किंपि कायव्वं' ति परिभावेंतो ण वि भणिओ तेणं जहा 'देव ! किमज्ज वि विलंबेज्जइ ?, किं न पेच्छह सव्वो वि समूसुओ देव-देवीगणो ?' । तओ जंपियं रोहिणियगेणं “ जइ एवं तो मए पुव्वभवे दिण्णाई सुपत्तदाणाई, काराबियाई देवाययणाई, पेईट्टावियाई तेसु वि बिंबाई, विहियाओ विविहाओ पूया - जत्ताओ, सम्माणिओ सुयण-सयण-बंधुवग्गो, पज्जुवासिया गुरुणो, सुया तस्तै सयासाओ धम्मदेसणा, लिहावियाई पुत्थयाई, पालियं सीलं, अत्तसमा सव्वे वि मण्णिया "जिया, न जंपियमलियं, परिहरियमदत्तं, जणणिसमाओ मणियाओ सव्वाओ विपरजुवईओ, विहिओ संतोसो, भावियाओ भावणाओ, अण्णं पि एवंविहं सोहणाणुट्ठाणं मए समायरियं” ति । पडिहारेण भणियं - एयं सुंदरं, संपइ असुंदरं "पि य साहसु' । तेण भणियं 'ण मए " किंचि असोहणं विहियं' । पडिहारेण भणियं 'न एगसब्भावेण जम्मो वोलइ ता जं पि चोरिय-पीरदारियाइयं तं पि निव्वियप्पं सीसउ' । तेण भणियं 'किमेवंविहेहिं असुहकम्मायारेहिं इत्थ देवलोगे उववज्जिज्जइ ?' । तओ तेहिं एयमायणिऊण साहियं अभयस्स । तेण वि सेणियरायस्स जहा 'देव ! अदि चोरो अचोरतुल्लो भवइ, ता जो एवं विवाणविन नज्जइ सो कहं चोरो भविस्सइ ?, ता मुच्चाउ' । राइणा भणियं 'जइ एवं ता जं तुमं जाणासि तं होउ' त्ति । तओ भवणाओ णिक्कालेऊण मुक्को। रोहिणेयगो वि" रायगिहं चेव दट्ठूण चिंतिउमाढतो 'हंत ! न सोहणो जणओवएसो जओ एगस्स वि भगवओ वयणस्स इत्तियं माहप्पं जेण इहलोगे चैव जीवंतओ मुक्का, अण्णहा न नज्जइ केइ कुमारेण मारिओ हुतो, परलोगे पुण अवस्सं न सोहणयरं किंपि 1 A Bओ, रय । 2CD माँ । 3 CD कारविज्जउ । 4 C D व्य t 5 A B सव्वं, सा° । 6 CD'गमानंदसमूसुयाणं विसु । 7CD विभूइमु । 8 B गुरुओ अ, गुरुअ' । 9 C D at, B तं । 10 मेसं नि', B उम्मीसं नि° । 11CD पुणो वि 12 CD पयट्टा । 13 CD ओ पूया | 14 CD सयासाओ । 15 CD पोत्थ । 16 CD जीवा । 17 A B एवं । 18 CD पि साह | 19OD किंपि । 20 AB पारदाराइयं । 21 CD लोगट्ठागे उव° । 22 A B वि एवंविहं चेव । 23 A B PTT उवएसस्स । 24 A B °इ केइ कु° । मू० शु० १८ Page #161 -------------------------------------------------------------------------- ________________ सटीके मूलशुद्धिप्रकरणे तृतीय स्थानकम् भविस्सइ, ता ण कजं ईइसेण अणत्थबहुलेण जणगोवएसेणं' । ति चिंतिऊण गओ भगवओ समीवे। तओ वंदिऊणं भावसारं थोउमाढत्तो, अवि य'नीसेसजंतुरक्खय ! खयमोहमहानरेंदबलपसर ! । पसरंतकेवलण्णाणणायणायाइसब्भाव ! ॥ २८ भावियसमत्थभावण ! वणगय ! णीसेसदुक्खनलिणीण । ईण ! भुवणस्स महामह ! महकय ! जिण! सरण! रणरहिय ! ॥ २९ जे तुह वयणामयपाणलालसा पाणिणो जए के वि । अणुदियहं ते धण्णा, सफलं चिय जीवियं ताण ॥ ३० अहयं तु पुण अहण्णो पाविट्ठो तुम्ह वयणसवणम्मि । 'ढंकेऊण य कण्णे झैड त्ति वोलितओ पुल्वि ॥ ३१ नाह ! अणिच्छंतेण वि जमेगवयणं सुयं मए कहवि । तेणऽज जीविओ हं, भवाओ तह चेत्र निविण्णो ॥३२ ता तुज्झ णमो सामिय!, संपइ तं कुणसु जेण अचिरेण । लंघेत्तु भवअरण्णं खिप्पं वच्चामि सिद्धिउरं ॥ ३३ तओ भगवया कया भवणिव्वेयजणणी धम्मदेसणा। तं च सोऊण पडिबुद्धा बहवे पाणिणो । इत्थंतरम्मि समुल्लसंतजीववीरिएणं समुब्भिज्जमाणरोमंचकंचुगेणं समुप्फुल्लंतवयणसयवत्तेणं समुद्दलिजंतकम्मजालेणं समुप्पजंतंचरणपरिणामेणं विण्णत्तं रोहिणियगेणं जहा 'भगवं! किमहं जोग्गो पव्वज्जाए न व? ' त्ति । भगवया भणियं 'सुट्ट जोग्गो' । तेण भणियं 'जइ एवं ता गेण्हामि पव्वजं, परं अत्थि किंचि सेणियराएण सह वत्तव्वं' । तओ भणियं सेणियरायेणं जहा 'भो महासत्त ! भण निम्वियप्पं जं ते रोयई'। तेण भणियं 'जइ एवं तो महाराय ! एसो सो अहं रोहिणेयगो णाम चोरो, जो सवणपरंपराए तुम्हाण वि पयडो चेव, जेण भगवओ एगवयणप्पसाएण अहरीकयसुरगुरुंमइमाहप्पं पि निरत्थीकयं अभयकुमारमहामंतिमइविलसियं, ता भो महाराय ! मं मोत्तूण ण अण्णेण केणावि मुटुं तुह नगरं, ता देहि संपयं नियसक्खिणो जेण "दंसेमि तं सव्वं दविणजायं, तओ पच्छा सहलीकरेमि पव्वजाए मणुयजम्म' ति । तओ णिरूवियमभयकुमारस्स वयणं राइणा । उढिओ य अभयकुमारो कोऊहल्लेण य पुरलोगो गओ रोहिणियगेणं सह । दरिसियं च गिरि-णइ-वणनिगुंज-मसाणाइएसु तं सव्वं थवियदव्वं । समप्पियं अभयकुमारेण जं जस्स संतियं तं तस्स त्ति । रोहिणियगो वि परमत्थं साहिऊण णियमाणुसाण ताणि पडिबोहेत्ता समागओ भगवओ समीवे । सेणिया-ऽभयकुमारेहिं विहिज्जमाणनिक्खमणमहिमो विहिणा निक्खंतो", संवेगाइसयाओ करेइ उग्गं तवोणुट्ठाणं। अवि य कयाइ छट्ठाओ पुणऽढमाओ, दुवालसाओ दसमाइयाओ। चउत्थ-आयंबिल-निव्वियाओ, कयाइ मासाओं तहऽद्धमासा ॥ ३४ कयाइ दोमास-तिमासियाओ, तुरि(री)य-छम्मासिय-पंचमासा। तवाओ पारेइ तहा पवित्तं करेइ एगावलिमाइयं पि ॥ ३५ एवं कुणंतस्स तवोवहाणं, सीयं सहंतस्स हिमागमम्मि । आयावयंतस्स य गिम्हयाले, छण्णम्मि संचिट्ठयओ य वासे ॥ ३६ सुँक्कस्स लुक्खस्स निमंसयस्स, देदिप्पमाणस्स तवस्सिरीए । आणं कुणंतस्स गुरूण णिचं, कमेण पत्तो अह अंतकालो ॥ ३७ 1 A B इय भुव। 20 D ढक्केऊण । 30D झडि त्ति। 4 C D °यणं मए सुयं क°। 50D निस्थिण्णो। 60D तचारित्तपरि। 70 D°इत्ति । ते। 8 A B °य-तो महा। 90 D°रुबुद्धिमा। 100D दरिसेमि। 110D रवयण। 12 C D च गिरि-गिरिणई। 13 A B °णमहिमो नि। 14 0D तो करेइ संवेगाइसमो उग्गं। 15A B वित्तिक। 16 0D सुक्खस्स तुक्ख। Page #162 -------------------------------------------------------------------------- ________________ १३९ जिनागमाध्ययनाधुपदेशः आपुच्छिऊणं जिणवीरणाहं, काऊण संलेहणमग्गभावो । गीयत्थसाहूहिँ समं गिरिम्मि, गंतूण सुद्धम्मि सिलायलम्मि ॥ ३८ विहीऍ पाओवगमं विहेडं, ठवित्तुं चित्ते जिण-सिद्धमाई । चइत्तु देहं तिदिवम्मि जाओ, सुरोत्तमो भासुरबुदिधारी ॥ ३९ तओ चुयस्सावि य माणुसत्ते, पहाणरिद्धी पुण धम्मलाहो । पुणो वि देवत्त-सुमाणुसत्तक्कमेण पावेस्सइ सिद्धिसोक्खं ॥ ४० ___ गतं रौहिणेयककथानकम् । २३. इति श्लोकभावार्थः ॥ ६२ ॥ यस्मादेवं महाप्रभावोऽयमागमस्तस्मात् विहीए सुत्तओ तम्हा पढमं पढियव्वओ। सोच्चा साहुसगासम्मि कायन्वो सुद्धभावओ ॥ ६३ ॥ 'विधिना' विधानेन मण्डलीप्रमार्जन-निषद्यादान-कालनिवेदनरूपेण, काले विणए बहुमाणे उवहाणे तह [य] अणिण्हवणे। वंजण अत्थ तदुभए अट्टविहो णाणमायारो ॥ २२८ ॥ (दश० नि० गा० १८४ ) इति ज्ञानातिचारवर्जनलक्षणेन च । 'सूत्रतः' पाठरूपतया । 'तस्मात्' इति पूर्ववृत्तसम्बन्धनार्थः । 'प्रथमम्' आदौ श्रवणादिभ्यः समस्तानुष्ठानेभ्यो वा तत्पूर्वकत्वादनुष्ठानानाम् [? 'पठितव्यः अभ्यसनीयः।] तदनन्तरं च 'श्रुत्वा' समाकर्ण्य व्याख्यानिकमुखात् । अत्रापि ठाणं पमअिऊणं दोण्णि णिसेजाओं हुंति कायव्वा । एगा गुरुणो भणिया, बीया पुण होइ अक्खाणं ॥२२९॥ (आव. नि. गा० ७०४) निद्दा-विगहापरिवजिएहिँ गुत्तेहिँ पंजलिउडेहिं । भत्ति-बहुमाणपुव्वं उवउत्तेहिं सुणेयव्वं ॥ २३० ॥ (आव० नि० गा० ७०७ ) अमिखंतेहिं सुभासियाइँ वयणाइँ अत्थसाराई। विम्हियमुहेहिं हरिसागएहिं हरिसं जणंतेहिं ॥ २३१ ॥ (आव० नि० गा० १०८ ) मूर्य हुंकारं वा बाढकार पडिपुच्छ वीमंसा । तत्तो पसंगपारायणं च परिणिड सत्समए ॥ २३२ ॥ (आव• नि. गा० २३) इत्यादिविधिवक्तव्यः । 'साधुसकाशे' यतिसमीपे सुतीर्थत्वात् तेषाम् । ततश्च 'कायव्वो'त्ति कर्तव्यः अनुष्ठेयस्तदुक्तानुष्ठानकरणेन । अत्रापि जोगो जोगो जिणसासणम्मि दुक्खक्खया पउंजंतो। अण्णोण्णमबाहाए असवत्तो होइ कायव्यो । २३३॥ ( ओघनि० गा० २७७) इत्यादिविधिरायोज्यः । 'शुद्धभावतः' विशुद्धाध्यवसायेनेति श्लोकार्थः ॥ ६३ ॥ यद्येवं कानि तत्कारणानि ? इति प्रश्ने श्लोकमाह सुप्पसण्णा जिणाणाए कारणं गुरुणो परं । पोत्थयाणि य णाणस्स संपयं साहणं तओ ॥ ६४ ॥ 1A B°णमुग्ग। 20 Dत्तु हियए जि। 3A B श्लोकार्थः। 4 A B °F 'श्रु। 50D रणात् । अत्रा। Page #163 -------------------------------------------------------------------------- ________________ १४० सटीके मूलशुद्धिप्रकरणे तृतीय स्थानकम् 'सुप्रसन्नाः' अतिप्रसादवन्तः; प्रसादिता हि गुरवः श्रुतं प्रयच्छन्ति । उक्तं च विणओणएहिं पंजलिउडेहिं छंदमणुयत्तमाणेहिं ।। आराहिओ गुरुयणो सुयं बहुविहं लहं देइ ॥ २३४ ॥ (आव० नि० गा० १३८) 'जिणाणाए' जिनाज्ञया तीर्थकरोपदेशेन, 'विनीतविनेयेभ्यः श्रुतं दातव्यमेव' इत्येवंरूपया । 'कारणं' हेतुः, 'गुरवः' यथावच्छास्त्रार्थवेदिनः, 'परं' प्रधानम् , 'पुस्तकानि च' लिखितजिनागमपत्रसञ्चयरूपाणि, 'ज्ञानस्य' श्रुतज्ञानस्य, 'साम्प्रतम्' अस्मिन् दुःषमाकाले 'साधनं' निष्पादकम् । 'ततः' इत्युत्तरश्लोकसम्बन्धनार्थः । इति श्लोकार्थः ॥ ६४ ॥ जिणाणाबहुमाणेणं विहाणेणं लिहावए।। पोत्थयाणि महत्थाणि वत्थमाईहिं पूयए ॥ ६५ ॥ 'जिनाज्ञाबहुमानेन' तीर्थकरादेशप्नीत्या, 'विधानेन' विधिना, लेखयेत् पुस्तकानि 'महार्थानि' तल्लिखितग्रन्थानां महार्थत्वेन प्रचुराभिधेयानि, यत एवंविधपुस्तकलेखनस्य बहुगुणत्वात् । तथा हि न ते नरा दुर्गतिमाप्नुवन्ति, न मूकतां नैव जडखभावम् । न चान्धतां बुद्धिविहीनतां च, ये लेखयन्तीह जिनस्य वाक्यम् ।। २३५ ॥ लेखयन्ति नरा धन्या ये जैनागमपुस्तकम् । ते सर्व वाङ्मयं ज्ञात्वा सिद्धिं यान्ति न संशयः ॥ २३६ ॥ ततश्च 'वस्त्रादिभिः' वेष्टनप्रभृतिभिः । आदिशब्दात् पुष्पाधष्टप्रकारपूजाग्रहः । 'पूजयेद्' अर्चयेदिति श्लोकार्थः ।। ६५ ॥ इत्थमागमं पुस्तकेषु लेखयित्वा यत् कर्तव्यं तच्छोकेनाह गीयत्थाणं सुसीलाणं पगासिंताणमागमं । विहाणेण मुणिंदाणं दाणं तत्तो निसामणं ॥ ६६ ॥ 'गीतार्थानां पठितावबुद्धार्थानाम् । 'सुशीलानां' शोभन चारित्राणाम् , यतस्त एव योग्या गुणभाजनत्वात् । उक्तं च ___ यावच्छीलं निर्मलं सुप्रशस्तं, तावत्सर्वाः सम्पदो हस्तसंस्थाः। तचेन्मोहादुज्झितं खण्डितं वा, दोषध्वासाऽऽवासवृक्षश्च जातः ॥ २३७॥ 'पगासिंताणमागमति प्रकाशयतां प्रकटीकुर्वतां व्याख्यानादिद्वारेण , आगमं सिद्धान्तम् । 'विधानेन' विधिना, प्रकाशयतामित्यत्र सम्बध्यते । अविधिप्रकाशने दोषसम्भवात् । यत उक्तम् आमे घडे णिहित्तं जहा जलं तं घडं विणासेइ । इय सिद्धंतरहस्सं अप्पाहारं विणासेइ ॥ २३८ ॥ (जी० भा० गा० २६०१) काकाक्षिगोलकन्यायेनातनदानपदेऽपि सम्बध्यते । ततश्च विधानेन 'मुनीन्द्राणाम्' आचार्याणाम् , 'दान' वितरणम् , पुस्तकानां विधेयमिति भावः । पुस्तकदानविधिप्रतिपादनार्थ चोक्तं वृद्धः, तथा च दाउं आसण-वत्थ-पत्तपभिई सवं मणोमोयगं, ठाऊणं पुरओ कयंजलिउडं वत्तव्यमेवं जहा । 'संसारे जलहिम्मि दुत्तरतरे तुम्हे तरंडं जओ, वक्खाणेण इमस्स मज्झ परमा कजा पभो! णिजरा' ॥ २३९ ॥ 10 D इतिरूप। 2 C D °खकस्य । 3 C D नका। 4 A B द्वागमानाम् । 5 C D पभियं स । Page #164 -------------------------------------------------------------------------- ________________ जिनागमाध्ययनाद्युपदेशः उपलक्षणं च पुस्तकदानम् । यतः पत्त पसत्थ सुभुञ्ज सुविहियहु, पोत्थयजोग्गहु तह कत्तणियहु । लेहणि खडिय सुवेढण दोरा, देंतु लहइ फलु णाणह केरा ॥ २४०॥ __ 'तत्तो निसामणं'ति ततः तेभ्यः सकाशाद् निशामनं श्रवणं तेषां पुस्तकानामिति श्लोकार्थः ॥ ६६ ॥ तथा कुजागमविहाणेणं पोत्थयाणं च वायणं । उग्गहं च पयत्तेण कुज्जा सवण्णुसासणे ॥ ६७ ॥ 'कुर्याद्' विदध्यात् , 'आगमविधानेन' सिद्धान्तोक्तन्यायेन, पुस्तकानां च 'वाचनं' खयमुच्चारणम् । चकारोऽनुक्तसमुच्चये, तेन येषामेव पुस्तकानां वाचनेऽधिकारोऽस्ति गृहस्थस्य तान्येव वाचनीयानि, न शेषाणिः आज्ञाभङ्गा-ऽनवस्था-मिथ्यात्व-विराधनादिमहादोषकारित्वात् । तत्र चोपधानादिकरणेऽनधिकारित्वात् गृहस्थस्य तद्वाचने आज्ञाभङ्गः, तद्भङ्गाच्च धर्मस्याऽप्यभावः । उक्तं च आणाए चिय चरणं, तब्भंगे जाण 'किं न भग्गं ?' ति । आणं वइकमंतो कस्साएसा कुणइ सेसं १ ॥ २४१ ॥ तथा अहिगारिणा खु धम्मो काययो, अणहिगारिणो दोसो । आणाभंगाउ चिय धम्मो आणाइ पडिबद्धो ॥ २४२ ॥ तथानवस्थापि, उक्तं च एगेण कयमकजं करेइ तप्पच्चया पुणो अण्णो । सायाबहुलपरंपरवोच्छेओ संजम-तवाणं ॥ २४३ ॥ (श्रावकधर्मविधि० गा० ३) मिथ्यात्वं च भणिताकरणात् , उक्तं च जो जहवायं न कुणइ मिच्छिद्दिट्ठी तओ हु को अण्णो ? । वड्लेइ य मिच्छत्तं परस्स संकं जणेमाणो ॥ २४४ ॥ विराधनां च देवतादिभ्यः सकाशात् प्राप्नोति, उक्तं च उम्मायं व लभेजा रोगायंक व पाउणे दीहं । केवलिपण्णत्ताओ धम्माओ वा वि भंसेज्जा ॥ २४५ ॥ 'उग्गहं च' त्ति अवग्रहं च स्वीकारं च, चकाराद् विप्लवादौ महद्यत्नेन रक्षणं च पुस्तकानामिति गम्यते । 'प्रयत्नेन' बृहदादरेण मञ्जूषादिस्थापनतः । 'कुर्यात्' विदध्यात् । 'सर्वज्ञशासने विभक्तिव्यत्ययात् सर्वज्ञशासनस्य अर्हद्दर्शनस्येति श्लोकार्थः ॥ ६७ ॥ तथा अन्नेसिं भव्वसत्ताणं जहाथामं पगासए । सव्वं वावारमुज्झित्ता कुजा सज्झायमुत्तमं ॥ ६८ ॥ 'अन्येषाम्' आत्मव्यतिरिक्तानाम् , 'भव्यसत्त्वानां' मुक्तिगमनयोग्यप्राणिनाम्, 'यथाथा( स्था )म' यथासामर्थ्यम्, 'प्रकाशयेत्' प्रकटीकुर्यात् । यस्मादुक्तं श्रावकवर्णके-'एस णं देवाणुप्पिया! णिग्गंथे 1 A B f पुस्त। 2 A B °णं च अइकं तो। 3 A B यथासाम । Page #165 -------------------------------------------------------------------------- ________________ सटीके मूलशुद्धिप्रकरणे तृतीय स्थानकम् पावयणे अटे अयं परमडे' इत्यादि । तद्व्याख्यानद्वारेण वा सामर्थ्य सति प्रकाशयेत् । तथा 'सर्व' निःशेषम् , 'व्यापारं' गृहकृत्यम् , 'उज्झित्त'त्ति प्रोज्झ्य-त्यक्त्वा, 'कुर्याद्' विधेयात्, 'खाध्यायं' परावर्तनालक्षणम् , 'उत्तम' प्रधानम् , यस्मात् खाध्यायेनाप्यागमस्य भक्तिः कृता भवतीति श्लोकार्थः ॥ ६८ ॥ तथा पुव्वरत्ताऽवरत्तम्मि चिंतेजा पणिहाणवं । भावेज्जा भावणासारं परं अप्पाणमेव य ॥ ६९ ॥ 'पूर्वरात्रा-ऽपररात्रे' रात्रिप्रहरद्वयोर्ध्वम् , 'चिन्तयेत्' चेतस्यवस्थापयेत् , आगममित्यध्याहारः 'प्रणिधानवान्' चित्तसमाधानवान् । तथा 'भावयेत्' परिभावयेत् , 'भावनासारं' भावनाप्रधानम् , 'परम्' आत्मव्यतिरिक्तम् , 'आत्मानमेव च' स्वयमेव च, अनुप्रेक्षाया अपि स्वाध्यायभेदत्वात् , एतदपि सिद्धान्तकृत्यमेवेति श्लोकार्थः ॥६९॥ प्रकरणोपसंहारमुपदेशं च वृत्तेनाऽऽह एयं जिणिंदागमपोत्थयाणं, किच्चं दिसादसणमेत्तमुत्तं । सुसावगो सासणभत्तिमंतो, करेज णाऊण जहारिहं ति ॥ ७० ॥ 'एयंति एतजिनेन्द्रागमपुस्तकानाम् , 'कृत्यं कर्तव्यम् , 'दिसादंसणमेत्तंति दिग्दर्शनमात्रम् , 'उत्तं'ति उक्त प्रतिपादितम् । ततश्च 'सुश्रावकः' शोभनः श्रमणोपासकः, 'शासनभक्तिमान्' अर्हद्दर्शनबहुमानवान् , 'करेज'त्ति कुर्यात् , 'णाऊण'त्ति ज्ञात्वा अवबुध्य पूर्वोक्तकृत्यमेव, यथार्ह-यथायोग्यम् । इतिशब्दः प्रकरणपरिसमाप्ताविति वृत्तार्थः ॥ ७० ॥ इति श्रीदेवचन्द्राचार्यविरचिते मूलशुद्धिविवरणे तृतीयस्थानकविवरणं समाप्तमिति ॥ 1 A B°भेदात् । 2 E'त्त वुत्तं । Eति॥३२॥ जिणसासणपोत्थयाणं ति तइयं ठाणं । Page #166 -------------------------------------------------------------------------- ________________ [ साधुकृत्याख्यं चतुर्थं स्थानकम् ] व्याख्यातं तृतीयस्थानकम्। सम्प्रति चतुर्थमारभ्यते, अस्य च पूर्वेण सहाऽयमभिसम्बन्धः - पूर्वत्र पुस्तककृत्यमभिहितम्, पुस्तकानि च साधुमुखात् श्रोतव्यानि साधुभ्यो देयानि साध्वाधाराणि चेति । अतः साधुकृत्यस्थानकम्, तस्य चेदमादिसूत्रम् मुणीण णाणाइगुणालयाणं, समुद्दचंदाइनिदंसणाणं । जयं जया जाण जहाणुरूवं, तयं तया ताण तहा विदेह ॥ ७१ ॥ 'मुनीनां' साधूनाम् । 'ज्ञानादिगुगालयानां ' ज्ञानप्रभृतिगुणावासानाम् । 'समुद्र - चन्द्रादिनिदर्शनानां ' सागर- शशधर प्रमुखदृष्टान्तानाम् । “ जयं”ति यकत् । " जय" त्ति यदा । " जाण" त्ति येषाम् । “जहाणुरूवं"ति यथानुरूपं=यथायोग्यम् । “तयं" ति तकत् । “तय”त्ति तदा । "ताण "त्ति तेषाम् । “तह "त्ति तथैव । “विहेह”त्ति कुरुतेति वृत्तार्थः ॥ ७१ ॥ 1 कस्मादेवं मुनीनां यथायोग्यं विधेयम् इति प्रश्ने प्रत्युत्तरदानार्थं वृत्तद्वयमाह जं जो लिक्खागहणम्मि भीमे, अणोरपारम्मि भवोहिम्मि । कल्लोलमाला व सया भमंता, दुक्खं व सोक्खं व सयं सहंता ॥ ७२ ॥ मस्सजम्मं जिणनाहधम्मं, लहंति जीवा खविऊण कम्मं । महाणुभावाण मुणीण तम्हा, जहासमाही पडितप्पियव्वं ॥ ७३ ॥ 'यद्' यस्मात् । 'योनिलक्षगहने' चतुरशीत्युत्पत्तिस्थानलक्षगहरे, दीर्घत्वमलाक्षणिकम् । 'भीमे ' भयानके । 'अणोरपारे' अनर्वाग्भागपर्यन्ते । ' भवोदधौ ' संसारसमुद्रे | 'कल्लोलमालावत्' लहरीसङ्घातवत् । ‘सदा’ सर्वकालम् । ‘भ्रमन्तः ' पर्यटन्तः । दुःखं वा सौख्यं वा 'स्वयम्' आत्मना 'सहन्तः' अनुभवन्तः । 1 ततश्च ' मनुष्यजन्म' मनुजभवम् । तदनन्तरं च जिननाथधर्मं 'लभन्ते' प्राप्नुवन्ति, 'जीवाः ' जन्तवः । ' क्षपयित्वा' खोटयित्वा 'कर्म' खोपार्जितम् । उक्तं च तथा कम्माणं तु पहाणा अणुपुव्विं कयाइ उ । जीवा सोहिमणुपत्ता ययंति मणुस्सर्यं । २४६ ।। (उ० अ० ३ गा० ७) जह महण्णवमज्झविल्लकल्लोलपेल्लिय समिल चलइ वलइ, es धाव तुडजोइण पुणु कहवि परिभमंत जुगछिड्ड पावइ । तह भवसागर निवडियह दुलहउ माणुसजम्मु, विउको लहइ जड़ पर जिणवरधम् ॥ २४७ ॥ इत्यादि । एवं च स्थिते 'महानुभावानाम्' अचिन्त्यशक्तियुक्तानाम् 'मुनीनां' साधूनाम् । ' तम्ह'त्ति तस्मात् । 'यथासमाधि' यथासमाधानं यथासमाधौ वा । 'प्रतितर्पयितव्यं' विनयितव्यं विनय- वैयावृत्त्यादिकरणप्रीणनेनेति वृत्तद्वयार्थः ॥ ७२-७३ ॥ तदेवं प्रतितर्पणमभिधातुकामो विनयमूलत्वाद्धर्मस्य, उक्तं च 1 A B C D° वहम्मि | वेल्ल' | 5 AB°ल वलइ, । 2CD अणुपुब्वि, उत्तराध्ययनसूत्रे 'आणुपुब्वी' इत्यस्ति । 3 A B आययिति । 60 D पक्खल | 7 C D दुलहु | 800 तत्थु वि धण्णुड को विल' । 4 AB Page #167 -------------------------------------------------------------------------- ________________ १४४ सटीके मूलशुद्धिप्रकरणे चतुर्थ स्थानकम् मूलाओं खंधप्पभवो दुमस्स, खंधाओं पच्छा समुर्विति साला । साहप्पसाहा विरुहंति पत्ता, तओ' सि पुष्पं च फलं रसो य ॥२४८॥ एवं धम्मस्स विणओ मूलं परमो से मोक्खो। जेण कित्तिं सुयं सिग्धं निस्सेसं चाऽभिगच्छइ ॥२४९॥ त्ति (द० अ० ९ उ० २ गा०१-२) विनयं कायवाङ्मनोभेदात् त्रिप्रकारं तावदादौ श्लोकत्रयेणाऽऽह कायचं ताव दिवाणं अब्भुट्ठाणं ससंभमं । अंजलीपग्गहो सम्म, आसणस्स पणामणं ।। ७४ ॥ आसणाभिग्गहो चेव, विहाणेण य वंदणं । ठाणट्ठियाण कालम्मि भत्तीए पज्जुवासणा ॥ ७५॥ इंताणं सम्मुहं जाणं, गच्छंताणं अणुवए। काएणं अट्टहा एसो विणओ ओवयारिओ ॥ ७६ ॥ 'कर्तव्यं विधेयं तावद् 'दृष्टानाम्' अबलोकितानां मुनीनामित्यनुवर्तते । 'अभ्युत्थानम्' आसनादिमोचनम्, 'ससम्भ्रमम्' अत्यादरेण कायतरलतारतया शीघ्रमूभवनम् १ । 'अञ्जलिप्रग्रहः' शिरसि करकोरककरणम् , 'सम्यग्' यथावस्थिततया २। आसनपणामनम्-उपवेशनढोकनम् ३।। 'आसनाभिग्रहः' उपवेशनकदाननिश्चयः ४ । चैवशब्द उक्तसमुच्चये । 'विधानेन' पञ्चविंशदावश्यकादिकरणरूपविधिना । उक्तं च-- अवणामा दोण्णहाजायं आवत्ता बारसेव उ । सीसा चत्तारि गुत्तीओ तिण्णि दो य पवेसणा ॥२५०॥ एग निक्खमणं चेव पणुवीसं वियाहिया। .. आवस्सगाओं परिसुद्धं किइकम्मं जेहि कीरइ ॥२५१ ।। किडकम्मं पि करितो न होइ किइकम्मनिजराभागी । पणुवीसामण्णयरं साहू ठाणं विराहेंतो ॥ २५२ ॥ (आव०नि० गा० १२०३-१२०५) आवस्सयपरिसुद्धं किइकम्मं जो पउंजइ गुरूणं । सो पावइ णिव्वाणं अचिरेण विमाणवासं वा ।। २५३ ॥ 'वन्दनकं' द्वादशावर्तम् ५। 'स्थानस्थितानां' वसत्यादिष्यवस्थितानां 'काले' प्रस्तावे 'भक्त्या' अन्तसिनया 'पर्युपासना' क्षणमात्रं मुनिचरणसमीपावस्थानम् ६ । "इंताणं"ति आगच्छतां, 'सम्मुखं यानं' प्रत्युद्गमनम् ७ । गच्छतां 'अनुव्रजेत्' तैः सार्धं कियन्मात्रमपि भूभागं गच्छेत् ८ । 'कायेन' शरीरेण 'अष्टधा' अष्टप्रकारः एषः' पूर्वोक्तः ‘विनयः' मुनिभक्तिकरणरूपः 'औपचारिकः' बाह्यरूप इति श्लोकत्रयार्थः ।। ७४-७६ ॥ साम्प्रतमान्तरः । तत्र वाग्विनयप्रतिपादनार्थ साधश्लोकमाह 1A B °ओ सें पु। 2 ताण दि। 3A B'ताणमणु। 4 A B °एण अ°। Page #168 -------------------------------------------------------------------------- ________________ साधुप्रतिपत्तिप्ररूपणां भासियव्वं हियं वक्कं जं परीणामसुंदरं । मियं थेवे वणेहिं सहावमहुरं तहा ॥ ७७ ॥ पुव्वं बुद्धीऍ पेहेत्ता भांसियव्वं सुहासियं ॥ ७८ पू० ॥ ' भाषितव्यं' जल्पनीयम्, 'हितं ' श्रेयस्कारि 'वाक्यं ' वचनम्, यत् ' परिणामसुन्दरम्' आयतिसुखावहम् ' मितं ' परिमितं स्तोकवर्णैः = अल्पाक्षरैः, 'स्वभावमधुरं ' श्रवणपेशलम् । तथाशब्दोऽग्रेतनश्लोकसम्बन्धनार्थः । ' पूर्व ' प्रथमं 'बुद्धया ' मत्या 'प्रेक्ष्य' पर्यालोच्य भाषितव्यं ' सुभाषितं' निर्दूषणम् । उक्तं चबुद्धीऍ पिएऊणं भासेजा उभय लोगपरिसुद्धं । स- परोभयाण जं खलु ण सव्वहा पीडजणगं तु ॥ २५४ ॥ द्वितीयभाषणक्रिया भिन्नभिन्नश्लोकत्वादिति सार्धश्लोकार्थः ॥ ७७-७८ पू० ॥ साम्प्रतं मनोविनयं लोकोत्तरार्धेनाऽऽह दुई चित्तं निरुंभेत्ता उदीरे कुसलं मणं ॥ ७८ उ० ॥ 'दुष्टम् ' आर्त- रौद्रानुगतं, 'चित्तं मनः 'निरुंभेत्ता' निरुध्य 'उदीए' उल्लासयेत् 'कुशलं ' धर्मध्यानानुगतं ' मनः' चित्तम् । यत उक्तम् 1ODE थेवेहि । 6OD संसारिषु प । Jain Education Intम १९ रक्षेदं चित्तसद्रत्नं यस्मादन्तर्धनं परम् । धर्मोऽधर्मः सुखं दुःखं यत्र सर्व प्रतिष्ठितम् ।। २५५ ॥ यदेदं निस्पृहं भूत्वा परित्यज्य बहिर्भ्रमम् । X स्थिरं सम्पत्स्यते चित्तं तदा ते परमं सुखम् ॥ २५६ ॥ भक्ते स्तोतरि कोपान्धे निन्दाकर्तरि चोत्थिते । यदा समं भवेच्चित्तं तदा ते परमं सुखम् ॥ २५७ ॥ वजने स्नेहसम्बद्धे रिपुवर्गेऽपकारिणि । स्यात् तुल्यं ते यदा चित्तं तदा ते परमं सुखम् ॥ २५८ ॥ शब्दादिविषयग्रामे सुन्दरेऽसुन्दरेऽपि वा । एकाकारं यदा चित्तं तदा ते परमं सुखम् ॥ २५९ ॥ गोशीर्षचन्दनापि वासीच्छेदकयोर्यदा । अभिन्ना चित्तवृत्तिः स्यात् तदा ते परमं सुखम् ॥ २६० ॥ सांसारिकपदार्थेषु जलकल्पेषु ते यदा । अश्लिष्टं चित्तपद्मं स्यात् तदा ते परमं सुखम् || २६१ ॥ दृष्टेषूद्दामलावण्यबन्धुराङ्गेषु योषिताम् । निर्विकारं यदा चित्तं तदा ते परमं सुखम् || २६२ ॥ यदा सच्चै कसारत्वादर्थकामपराङ्मुखम् । धर्मे रतं भवेच्चित्तं तदा ते परमं सुखम् ॥ २६३ ॥ १४५ 2 A B भासेय° । 3 C D E निरंभित्ता । 4 CD रयेत् उल्ला° । 7 A B °ष्टेषु रूपलाव' । 5 CD °पि च । 3 Page #169 -------------------------------------------------------------------------- ________________ सटीके मूलशुद्धिप्रकरणे चतुर्थ स्थानकम् रजस्तमोविनिर्मुक्तं स्तिमितोदेधिसन्निभम् । निष्कल्लोलं भवेच्चित्तं तदा ते परमं सुखम् ॥ २६४ ॥ मैत्री-कारुण्य-माध्यस्थ्य-प्रमोदोदाममानसम् । यदा मोक्षकानं स्यात् तदा ते परमं सुखम् ॥ २६५ ॥ पुनर्मनोग्रहणं दुष्टा-ऽदुष्टद्विभेदमनःसंसूचनार्थमित्युत्तरार्धार्थः ॥ ७८उ० ॥ साम्प्रतं शेषकृत्यप्रतिपादनार्थं श्लोकषटुमाह जहा जहा महाणम्मि आढिया होंति साहुणो । सव्वं सव्वपयत्तेण कुज्जा कायव्वयं तहा ॥ ७९ ॥ यथा यथा 'महाणम्मि' महाजने ‘आढिय'त्ति आदृताः 'हुति' भवन्ति 'साधवः' यतयः 'सर्व' समस्तं सर्वप्रयत्नेन' निःशेषप्रयत्नेन कुर्यात् 'कर्तव्यं' कृत्यम् ' तथा ' तेनैव प्रकारेण ॥ गुणाणं बहुमाणेणं वणवायं वए फुडं । जहा गुणाणुरागेण लोगो मग्गं पवजई ॥ ८ ॥ 'गुणानां' क्षान्त्यादिकानाम् , 'बहुमानेन' आन्तरप्रीत्या, 'वर्णवाद' श्लाघाम् , । यथा साधूनां दर्शनं श्रेष्ठं, तीर्थभूता हि साधवः । तीर्थ पुनाति कालेन, सद्यः साधुसमागमः ॥ २६६ ॥ तथा साहूण वंदणेणं णासइ पावं असंकिया भावा । फासुयदाणे णिज्जर उवग्गहो णाणमाईण ॥ २६७ ॥ वदेत् 'स्फुटं' प्रकटम् , यथा गुणानुरागेण 'लोकः' जनो ‘मार्ग' ज्ञानादिकं प्रतिपद्यते । यतः ज चिय सुहपडिवत्ती सव्वण्णुमयम्मि होइ परिसुद्धा । स चिय जायइ बीयं बोहीए तेणणाएण ॥२६८॥ अहापवत्तसुद्धाणं संताणं फासुयाण य । एसणिज्जाण कप्पाणं तिहा वि विहिणा सयं ॥ ८१ ॥ 'यथाप्रवृत्तशुद्धानां' यथाप्रवृत्तानि आत्मग्रहाद्यर्थं व्यापारितानि, तानि च तानि शुद्धानि च विशुद्धजीविकोत्पादितानि, तेषामशनादिद्रव्याणां यतीनां दानमिति सम्बन्धः । 'सतां' गृहे विद्यमानानां तत्तद्यतकादिगृहीतानां तत्र प्राघूर्णकसमायातसाधुनिमित्तदरिद्रभगिनीश्वरश्रेष्ठिगृहगृहीततैलपलिकाप्रतिदानशक्तिविकलवर्धिततैलपलिकाप्राप्तदासत्वनारीवद् दोषसम्भवात् । ‘फासुयाण य'त्ति प्रासुकानां गतजीवानाम् , 'एषणीयानां' द्विचत्वारिंशद्दोषविशुद्धानाम् , 'कल्पनीयानां' साधुयोग्यानाम् , 'त्रिधाऽपि' इति मनोवाक्कायशुद्धया 'विधिना' विधानेन 'सयंति स्वयम् आत्महस्तेन, 'स्वहस्तेन हि यद्दत्तं तदेव धनिनां धनम्' इति वचनात् ॥ 10 D °दधिसम्भवम् । 2 C D °मभावनम् । 30D °नं तत् , तदा। 4 C D °नःसूच। 5A B काइव। 60 D सादरेण निः। 7 A B °णाण बहुमाणेण व°। 8 A B पडिसुद्धा ।। - Page #170 -------------------------------------------------------------------------- ________________ साधुप्रतिपत्तिप्ररूपणा काले पत्ता पत्ताणं धम्मसद्धा कमाइणा । असणाईण दव्वाणं दाणं सव्वत्थसाहणं ॥ ८२ ॥ ' काले' प्रस्तावे तस्यैव बहुफलत्वात् । उक्तं चकाले दिणस्स पणयस्स अग्घो ण तीरए काउं । तस्सेव अथकपणामियस्स गिव्हंतया णत्थि ॥ २६९ ॥ 'प्राप्तानां' गृहाङ्गणमागतानाम् ' पात्राणां ' विशिष्टगुणवतां क्रयादिनिवृत्तानाम्, उक्तं चआरंभणियत्ताणं अकुणंताणं अकारवैताणं । धम्मट्ठा दायव्वं गिहीहि धम्मे कयमणाणं || २७० || ( वृ० क० भा० गा० २८०९ ) ' धर्मश्रद्धा क्रमादिना' धर्मश्रद्धया च विशिष्ट भावोल्लासेन; क्रमेण च देशप्रसिद्धेन, आदिशब्दात् सत्कार-सन्मानादिग्रहः, ‘अशनादीनाम् ' ओदनादीनाम्, आदिशब्दात् पान-खाद्या -ऽऽस्वाद्यादिग्रहः। उक्तं चअशनमखिलं खाद्यं स्वाद्यं भवेदथ पानकं, यतिजनहितं वस्त्रं पात्रं सकम्बलप्रोञ्छनम् । वसतिफलकं प्रख्यं मुख्यं चरित्रविवर्धनं, निजकमनसः प्रीत्याधायि प्रदेयमुपासकैः ।। २७१ ।। 'द्रव्याणां ' वस्तूनां 'दानं' वितरणम्, यतिभ्य इति गम्यते । पूर्वोक्तगुणकला पोपेतवस्तुभिश्च ये प्रतिलाभयन्ति साधून् त एव धन्याः । यत उक्तम् प्रायः शुद्धैस्त्रिविधविधिना प्राशुकैरेषणीयैः कल्प्य प्रायैः स्वयमुपहितैर्वस्तुभिः पानकाद्यैः । काले प्राप्तान् सदनमशनं श्रद्धया साधुवर्गान्, धन्याः केचित् परमवहिता हन्त ! सन्मानयन्ति ॥ 'सर्वार्थसाधकं ' निःशेषार्थकारकम् । उक्तं च तर्षेऽम्बुक्षुधि भोजनं पथि रथः शय्या श्रमे नौर्जले, व्याधौ सत्प्रतिचारकौषधभिषक् सम्पद्विदेशे सुहृत् । छायोष्णे शिशिरे शिखी प्रतिभये त्राणं तमिस्रे प्रभा, दानं संसरतां भवे प्रतिभये चिन्तामणिर्देहिनाम् ॥ दाणु भूय वैसि करइ दाणु सोहग्गु पयासइ, दाणु विग्घ णिद्दलइ दाणु जणि जसु उल्लासह । दाणु सग्गु अपवग्गु देइ अन्नु वि जं जं मणि, दाणतुल्लु ण वि अत्थि इत्थ तिहुयणि चिंतामणि ॥ आदिशब्दसंसूचितवस्तूनि स्वयमेवाऽऽह असणं खाइमं पाणं साइमं भेसहोसहं । वत्थं पडिग्गहं चैव रओहरण कंबलं ॥ ८३ ॥ 'अशनं' भक्तादि । उक्तं च असणं ओयण-सत्तुग-मुग-जगाराह खज्जगविही य । खीरा सूरणाई मंडप भिई र्यं विष्णेयं ।। २७५ ॥ ( पञ्चा० गा० २२) ૪૭ तत्र ओदैनः=कूरम् | जगारीशब्दस्तु सिद्धान्तभाषया गदितत्वाद् अव्याख्येयः । 'खाइमं” खादिमं= भक्तो (तौष) कादि । उक्तं च 1CD अकिणं । 2 A B °ष्टस्वभावो । 3 CD द्यादि । 4 G D वस । 5A B विग्वणिद्दलणु । 1 7ABE 'सओसहं । 8ABI 9CD दनं कूरं । 10 CD मं' ति खाद्यं भक्तो । 6 C D Page #171 -------------------------------------------------------------------------- ________________ १४८ सटीके मूलशुद्धिप्रकरणे तृतीय स्थानकम् भत्तोसं दंताई खजूरं नालिकेर-दक्खाई। ककडिगं-उंबग-फणसाइ बहुविहं खाइमं णेयं ॥ २७६ ॥ (पञ्चा० गा० २२९) 'पाणं'ति पानकं सौवीरादि । उक्तं च पाणं सोवीर-जवोदगाइ चित्तं सुराइयं चेव । आउक्काओ सव्वो कक्कडगजलाइयं चेव ॥ २७७ ॥ (पञ्चा० गा० २८८) 'साइमंति खाद्य दन्तपचनादि । उक्तं च दंतवणं तंबोलं चित्तं तुलसी-कुहेडगाईयं । महु-पिप्पलि-सुंठाई अणेगहा साईमं णेयं ॥ २७८ ॥ (पञ्चा० गा० २३०) 'भेसहति भेषजं प्रचुरद्रव्यनिष्पन्नं नागरावलेहादि पथ्यं वा, 'ओसहति एकद्रव्यमेव, 'वत्थंति वस्त्रम् , 'पडिग्गहंति पतगृहकः पात्रमित्यर्थः । चेवशब्दो दण्ड कादिसूचनार्थः । 'रओहरणं'ति रजोहरण-दण्डकदशादिनिष्पन्नमिति भावः, 'कंबलंति कम्बलमौर्णिकम् ।। पीढगं फलगं चेव सेज्जा संथारगं तहा । धम्मोवगरणं णाणा णाणाईण पसाहणं ॥ ८४ ॥ 'पीठकम्' आसनम् , 'फलकं' शयन काष्ठम् , चेवशब्दः शेषभेदसंसूचनार्थः, 'शय्या' वसतिः सर्वाङ्गीणशयनं वा, 'संस्तारकः' अर्धतृतीयहस्तप्रमाणः कम्बलीमयः, 'तथा' तेनैव प्रकारेण, 'धर्मोपकरणं' धर्मसाधनम्, 'नाना' अनेकप्रकारम् , ज्ञानादीनां 'प्रसाधनं' कारणम् , देयमिति सम्बध्यते । इति श्लोकषट्रार्थः ॥ ७९-८४ ।। साम्प्रतं दानदायिनामिहलोक-परलोकफलसूचकदृष्टान्तान् श्लोकद्वयेनाऽऽह असणाईण दाणेणं इहई भोगसंपया । इट्ठा दिट्ठा य दिटुंता मूलदेवाइणो बहू ॥८५॥ परलोगम्मि सत्थाहो धणो गामस्स चिंतओ। सेयंसो चंदणा दोणो संगमो कयउन्नओ ॥ ८६॥ 'अशनादीनां' पूर्वोक्तानाम् , 'दानेन' वितरणेन, 'इहई' ति अत्रैव जन्मनि, 'भोगसम्पद्' भोगलक्ष्मीर्भवतीत्यध्याहारः । अत्राऽर्थे 'इष्टाः' अभीप्सिताः, 'दृष्टाश्च' अवलोकिताः, चकारात् श्रुताश्च, 'दृष्टान्ताः' उदाहरणानि, 'मूलदेवादयः' मूलदेवप्रभृतयः, 'बहवः' प्रभूता इति ॥ 'परलोके' अन्यजन्मनि, सार्थवाहो 'धनः धननामा प्रथमतीर्थकृज्जीवः, 'ग्रामस्य चिन्तकः' पश्चिमतीर्यकरजीवः, 'श्रेयांस' प्रथमजिनप्रथमपारणकदाता, 'चन्दना' चन्दनबाला गृहीतदुस्तराभिग्रहश्रीवीरजिनपारणककारयित्री, श्रेयांस-चन्दनयोश्च तद्भवापेक्षया मुक्तिपदं परलोकः, तच्च दानफलमित्यभिप्रायः, 'दोणो' त्ति द्रोणनामा कर्मकरः, 'सङ्गमकः' शालिभद्रजीवः, कृतपुण्यकश्च प्रतीतः । एते दृष्टान्ताः पारलौकिकदानफलविषया इति श्लोकद्वयाक्षरार्थः ॥ ८५-८६ ॥ भावार्थस्तु कथानकेभ्योऽवसेयः । तानि चामूनि, तत्र तावद् मूलदेवकथानकं कथ्यते 4 CD म होइ। 50 D°हकं पा। 10 D नालिएर। 20 Dयं च तहा। 30D गाई य। 60 DE सेजंसो। 70 Dतीत्याध्या। 80 D°ष्टाः' ईप्सि। Page #172 -------------------------------------------------------------------------- ________________ १४९ मूलदेवकथानकम् [२४. मूलदेवकथानकम् ] अत्थि पाटलिपुत्तं णाम नगरं, जं च संकेयठाणं पिव रम्मयाए, कुलहरं पिव लच्छीए, मंदिरं पिव समत्थकुसलायाराणं, णिवासो व्य विविहविलासाणं, आगरो व्व सुयण जणरयणाणं, आलओ व्व धम्मस्स, उप्पत्तिभूमि व्व नीसेसविजाणं ति । तत्थाऽसेसकलाकुसलो महाविण्णाण-रूव-लावण्णवन्नतारुण्णसमण्णिओ दक्खो विणीओ सरलो चाई कयण्णू गुणाणुराई पंडिओ वियड्डो पडिवण्णसोहिओ सूहवो पियंवयो दीणंजणवच्छलो जूयवसगी चोरियापसत्तो महाधुत्तो साहसजुत्तो य अस्थि मूलदेवो णाम छइल्लो। भणियं च मणहरकलाभिरामो संपुण्णससि व्व तत्थ परिवसइ । विउसेसु परमविउसो, धम्मरओ धम्मियणरेसु ॥ १ रूवीसु पंचबाणो, समणो समणेसु, माइसु वि माई । सरलेसु परमसरलो, कारुणिओ दीण-किविणेसु ॥ २ चोरेसु परमचोरो, नँययरेसुं च परमजूययरो । धुत्तेसु परमधुत्तो, साहसियनरेसु साहसिओ ॥ ३ इय जेण जेण समयं संबंधं जाइ तस्स तं भावं । परिणमइ मूलदेवो आयरिसो चेव दव्वेसु ॥ ४ विम्हावितो लोयं अणेगकोऊहलेहिं सो तत्थ । वियरइ पुरे जहेच्छं जूए य अइप्पसंगिल्लो ॥ ५ 'जूयवसणि'त्ति काउं जणगेणऽवमाणिओ पुरवराओ। णिग्गंतूणं पत्तो उज्जणिं णाम वरणयरिं ॥ ६ जीऍ कलंकं मयलंछणम्मि, अथिरत्तणं च रइकलहे । करगहणं वीवाहे, अकुलीणत्तं सुरगणेसु ॥ ७ सुमिणम्मि विप्पलंभो, कामिणिलोयम्मि विब्भमो जीए । विग्गह-णिवाय-उवसग्गदंसणं सद्दसत्थेसु ।। ८ राया वि जीऍ नियबलनिदारियदरियरिवुनरेंदोहो । पणइयणकप्परुक्खो जियसत्तू दसदिसिपयासो ॥ ९ तीए य नगरीए सो मूलदेवो रायउत्तो गुलियापओगेण कयवामणयरूवो विम्हावेइ विचित्तकहाहिं गंधव्वकलाहिं णाणापओगेहिं य णागरजणं, पत्तो य परं पसिद्धिं । इओ य अस्थि तत्थ रूव-लावण्ण-विण्णाणगव्विया देवदत्ता णाम पहाण गणिया । अवि यचउसट्ठिकलाकुसला चउसट्ठिविलासिणीगुणसमग्गा । बत्तीससु अचत्थं कुसला पुरिसोवयारेसु ॥ १० इगुणत्तीसविसेसे रममाणी पवरपोढिमाजुत्ता । इगवीसरइगुसंधरा अट्ठारसदेसैभासविऊ ॥ ११ इय सव्वेसु वि वेसियसत्थविसेसेसु सा सुनिम्माया । रंजिज्जए ण केण वि सामण्णणरेण सुवियड्डा ॥ १२ तओ कोउगेण तीए खोहणत्थं पञ्चूससमए आसण्णत्थेण आढत्तं सुमहुरं बहुभंगि घोलिरकंठं अण्णण्णवण्णसंवेहरमणेज गंधव्वं । सुयं च तं देवदत्ताए, चिंतियं च 'अहो! अउव्वा वाणी, तो देवो एस कोइ, ण मणुस्समेत्तो' । गवेसाविओ चेडीहिं । गवेसिऊण कहिओ ताहिं जहा 'सामिणि! एस महुमहाणुकारी असेसविण्णाणणिहाणं सव्वणयरीजणमणोहारी को वि बाहिं गायणच्छलेणं वसीकरेइ जणं' । तओ तीए पेसिया माहवाहिहाणा खुजचेडी । गंतूण य विणयपुवयं भणिओ तीए “भो महासत्त! अम्ह सामिणी देवदत्ता विण्णवेइ 'कुणह पसायं एह अम्ह घरं" । तेण वि वियड्डयाए भणियं 'न पओयणं मे गणिया संगणं, निवारिओ विसिट्ठाण गणियायणसंजोगो । भणियं च या विचित्रविटकोटिनिघृष्टा, मद्य-मांसनिरताऽतिनिकृष्टा । कोमला वचसि चेतसि दुष्टा, तां भजन्ति गणिकां न विशिष्टाः ॥२७९ ॥ याऽपतापनकराऽग्निशिखेव, चित्तमोहनकरी मदिरेव । देहदारणकरी छुरिकेव, गर्हिता हि गणिकाऽसलिकेव ॥ २८०॥ 1A B भूमि व नी। 200 °वण्ण-तारुण्णयस। 30°ण-किविणवच्छलो तहा जूय। 4-50 D जूइय। 6A B सुमण। 70 D° ए नय। 8A B °म्हावेंतो विचि। 90 D°णाकोउगेहिं य। 10 0 D°°लाकलिया । 110 D°णवरा। 120 D देसिभा। 1300°ता दिव्वो एस। 14 0 D°मणहारी। 15ABह घरं। 16 A B यासम(संग)मेणनि। 17 C D क्षुरिकेव । Page #173 -------------------------------------------------------------------------- ________________ १५० सटीके मूलशुद्धिप्रकरणे चतुर्थ स्थानकम् अन्यस्मै दत्तसङ्केता, वीक्षतेऽन्यं, गृहे परः। अन्यश्चित्तेऽपरः पार्थे, गणिकानामहो ! नरः ॥२८१॥ कुर्वन्ति चाटुकर्माणि यावत् स्वार्थः प्रपूर्यते । च्युतसारं विमुञ्चन्ति निर्लक्षाऽलक्तकं यथा ॥ २८२ ॥ अओ णत्थि मे गमणाभिलासो"। तीए वि अणेगाहिं भणिइभंगीहिं आराहेऊण चित्तं महानिबंधेण कर घेत्तूण णीओ घरं। वच्चंतेण य सा खुजा कलाकोसल्लेण विजापओगेण य अप्फालेऊण कया पउणा । विम्हयखेत्तमणाए य पवेसिओ सो भँवणे । दिठ्ठो देवदत्ताए वामणयरूवो वि अउबलावण्णधारी, विम्हियाए दवावियमासणं । निसण्णो य सो । दिण्णो तंबोलो । दंसियं च माहवीए अत्तणो रूवं । कहिओ य वइयरो । सुट्टयरं विम्हियाए पारद्धो आलावो । महुराहिं वियड्वभणिईहिं तेण आगरिसियं तीए हिययं । भणियं च अणुणयकुसलं परिहासपेसलं लडहवाणिदुल्ललियं । आलवणं पि हु छेयाण कम्मणं किं च मूलीहिं ? ॥ २८३ ॥ एत्थंतरे आगओ तत्य एगो वीणावायगो । वाइया तेण वीणा । रंजिया देवदत्ता, भणियं च 'साहु भो वीणावायग! साहु, सोहणा ते कला'। मूलदेवेण भणियं 'अहो ! अइणिउणो उज्जेणीजणो जाणइ सुंदरा-ऽसुंदरविसेसं' । देवदत्ताए भणियं 'भो ! किमेत्थ खूणं?' । तेण भणियं 'वंसो चेव असुद्धो, सगब्भा य तंती' । तीए भणियं 'कहं जाणेजइ ?' । तेण भणियं 'दंसेमि अहं' । तओ समप्पिया वीणा। कडिओ वंसाओ पाहाणो, तंतीओ वालो, समारेऊण वाइडं पंवत्तो । कया पराहीणमाणसा सपरियणा देवदत्ता । पच्चासण्णे य करेणुया सया रमणसीला आसि, सा वि ठिया घुम्मंती ओलंबियकण्णा । अईवविम्हिया देवदत्ता वीणावायगो य 'अहो! पच्छण्णवेसो विस्सकम्मा एस' । णिवडिऊण चलणेसु विण्णत्तं वीणावायगेण 'सामि ! सिक्खामि तुज्झ सयासे वीणाकलं' ति । मूलदेवेण भणियं 'ण सम्ममहं वियाणामि, जाणामि पुण जे एईए पारगा'। देवदत्ताए भणियं 'के ते ? कहिं वा दिट्ठा ?' । मलदेवेण भणियं 'भण्णए पाडलिउत्ते विक्कमसेणो कलायरिओ । मूलदेवो य ताण अहमासण्णसेवी' । इत्थंतरम्मि य समागओ विस्स ई णाम णट्टायरिओ । तओ भणियं देवदत्ताए 'एस महाणट्टायरिओ, भरहं एयरस पञ्चक्खं सव्वं' । मूलदेवेण भणियं 'आमं महाणुभावो एस, एयस्सागई चेचे साहेइ विण्णाणाइसयं। जावाढत्तो भरहम्मि वियारो तओ वामणयवेसधारिणं पेच्छिऊणं विस्सभूई रीढं पकरिओ( ? रेइ ) । तओ मलदेवेण चिंतियं 'पंडेच्चाऽभिमाणी एस, ता करेमि" एयस्स सिक्खं'ति । तओ पुणो वि पुच्छिओ जहा 'एयस्स य एयरस य एयस्स य कहमविरोहो मवइ ?' । तेण वि जंपियमसंबद्ध किं पि । मूलदेवेण भणियं 'भो एवंविहेणावि विण्णाणेण गवं वहसि ? । तओ तुहिको ठिओ विस्सभूई । भणिओ य मूलदेवो देवदत्तार जहीं 'भो महाभाग ! सोहणं तुब्भेहिं भणियं, किंतु एयं एवंविहं चेव, ण इत्य "कोवि परिहारो अस्थि । मलदेवेर्णं भणियं 'को इत्थ परिहारो कीरइ ? इमं वा(चेव) चोज ति, जओ एयमेवंविहं, एयं च एवं विहं' ति। तओ तुट्ठा देवदत्ता चिंतियं च 'किं ऐसो भरहो पच्छण्णरूवी आगओ ? त्ति, ता अवस्सं पुजंति मे मणोरहा एयम्मि'। पुच्छिओ 1A B °सो। तेहि वि। 2 C D करे धे। 3A B °ण अप्फा । 4 C D भवणे। 5A Bणकयरुवो। 60pहिं आगरिसियं तेण तीए। 7A B पाहणो। 8CD पयत्तो। 9A B सण्णकरे। 10 C D°स्स सव्वं पञ्चक्खं । मू। 11 C D° व कहइ। 12 C D °मि से सिक्खवणं ति। 13 C D स्स स[र ]स्स कह। 14 C D हवइ। 15 C D गव्वमुव्वहसि। 16 C D हा महा। 17 C D कोइ। 18 G D°ण लविअं को। 19 C D रो कीइसं कीइसंवा चो। 20 CD°वयत्ता। 21 C D एस सो। Page #174 -------------------------------------------------------------------------- ________________ मूलदेवकथानकम् १५१ य अण्णाणि वि संदिट्ठाणाणि । कयाणि सव्याणि वि निस्संदिद्धाणि । लज्जापराहीणमाणसो य 'संपयं नट्टवेला ता लहुं पउणीहो'हि'त्ति भणेऊण उढिओ विस्सभूई । देवदत्ताए वि भणिया दासचेडी 'हला ! 'हक्कारेहि अंगमद्दयं जेण दो वि अम्हे मज्जामो' । मूलदेवेण भणियं 'अणुमण्णह अहं चेव करेमि तुझऽन्भंगणकिरियं' । 'किमेयं पि जाणसि ?' । 'ण याणामि, परं ठिओ जाणगाण सगासे' । तओ आणियाणि सयपागाईणि तेल्लाणि । आढत्तो अब्भंगिउं । अउव्वालिगाइविहाणेण कया पराहीणमाणसा एसा । चिंतियं च णाए 'अहो ! विण्णाणाइसओ, अहो ! अउव्वो करयलफासो, तो भवियव्वं इमिणा केणइ पच्छन्नरूवेण सिद्धपुरिसेण, ण एवंरूवस्स एवं पगरिसो त्ति, ता पगंडीकारावेमि से सरूवं' ति । णिवडिया चलणेसु, भणिओ य 'भो महाणुभाव ! असरिसगुणेहिं चेव णाओ उत्तमपुरिसो पडिवण्णवच्छलो दक्खिण्णपहाणो य तुम, ता दंसेहि अप्पाणयं', बाढं उक्कंठियं तुह दंसणस्स मे हिययं' ति । पुणो पुणो णिबंधे कए ईसि हसेऊण अवणीया वेसपरावत्तिणी गुलिया मूलदेवेण । जाओ सहावत्थो दिणमणि व्य दिप्पंततेओ, अणंगो व कामिणीयणमणोहरो, चंदो व्व जणमणाणंदयारी, बुद्धो व्व सुविभत्तगत्तो अप्पडिरूवलावण्णजुव्वणधरो। तं च दट्टण हरिसवसोभिण्णबहलरोमंचा णिवडिया चरणेसु । भणियं च 'सामि ! महापसाओ' त्ति । तओ अभंगिओ एसो सहत्थेहिं । मजियाइं दो वि महाविभूईए । परिहाविओ देवदूसे । भुत्तं थोवथोवं । सिक्खविया य अउव्वकरण-नट्ट-गंधवाइयं । पुणो"वि भणियं देवदत्ताए ‘महाभाग ! न तुमं वजिय अणुरंजियं मे अवरपुरिसेण माणसं, ता सच्चमेयंणयणेहिं को ण दीसइ ? केण समाणं ण हुंति आलावा? । हिययाणंदं जं पुण जणेइ तं माणुसं विरलं ॥१३ ता ममाऽणुरोहेण इत्थ घरे णिञ्चमेवाऽऽगंतव्वं' । मूलदेवेण भणियं 'गुणाणुरागिणि! अण्णदेसेसु णिद्धणचंगेसु अम्हारिसेसु ण रेहई पडिबंधो, न इ थिरीहवइ, पाएण सव्वस्स वि कजबसेण चेव णेहो, भणियं च-- वृक्षं क्षीणफलं त्यजन्ति विहगाः शुष्कं सरः सारसाः, पुष्पं पर्युषितं त्यजन्ति मधुपा दग्धं वनान्तं मृगाः। निद्रव्यं पुरुषं त्यजन्ति गणिका भ्रष्टं नृपं सेवकाः, “सर्व कार्यवशाजनोऽभिरमते कः कस्य को वल्लभः॥' तीए भणियं 'सदेसो परदेसो वा अकारणं सप्पुरिसाणं, भणियं च देसु परायर्ड आपणउ' काउरिसह पडिहाइ । सीहह जहिँ वणि "अत्थवइ, पियरि विद्वैत्तउं नाइ ॥ २८५ ।। अण्णं च जलहिविसंघडिएण वि निवसेजइ हरसिरम्मि चंदेण । जत्थ गया तत्थ गया गुणिणो सीसेण वुझंति ॥ २८६ ॥ तहा अत्थो वि असारो नै य तम्मि वियक्खणाण बहुमाणो, अवि य गुणेसु चेवाऽणुरागो हवइ त्ति । जओ वाया सहस्समइया, सिणेहणिज्झाइयं सयसहस्सं । सब्भावो सजणमाणुसस्स कोडिं विसेसेइ ॥२८७ ॥ ता सव्वहा पडिवजसु मम पत्थणं' ति । तओ पडिवण्णमणेण । जाओ"तेसिं णिब्भरो णेहसंबंधो। 1CD होइ ति। 2A B हक्कारेह अं। 30 D तुम्ह अब्भं'। 4 C Dपालगाई। 50 D तो। 6AB डीकरेमि से। 70 D अत्ताण। 8A B यं ति, बा। 9A Bणीमणमणोहारो। 100D चलणे । D णो भणि । 12 6 CD माणसं । 130D रेहए। 14 B सर्वः स्वार्थव । 15 A B वाऽऽइकारणं सप्पु । 160 D°उ अप्पण। 17 C D कावुरिसहं पडि। 18 CDह जिणि व। 19 0 अस्थमइ। 20 CD चिढत्तड। 21 A B न तम्मि । 22 A B महिया। 23 C D °णिजाइयं । 24 C D तेसिं नेहनिब्भरो संबं। Page #175 -------------------------------------------------------------------------- ________________ ર Search मूलशुद्धिकरणे चतुर्थ स्थानकम् I एवं जाव विसिट्ठविणोरण चिट्ठेति तात्र 'पेच्छणयवेला वट्टइति काऊणाऽऽगओ तीए हक्कारणत्थं रायपडिहारो। गया य पच्छण्णवेसधारिणं मूलदेवं घेत्तूण । आढत्ता नच्चिरं । वाइओ मूलदेवेण पडहो । अक्वित्तो राया ससामंतो पाडलिपुत्तनयैरसामिपेसियरायदोवारियविमलसीहो य । तुट्टेण य राइणा दिण्णो से वरो । नासीकओ य । पुणो तीए गाइयं मूलदेवसहियाए मणोहरयं, तयणुलग्गं च नश्चयं दुवइखंडं । तओ अच्चंतं तुट्टेण राइणा दिण्णमंगलग्गमाभरणं । विमलसीहेण भणियं 'भो महाराय ! पाडलिउत्ते मूलदेवस्स परं एरिसो विण्णाणाइसओ, एईए य, नत्थि अन्नस्स तइयस्स, ता अम्हाऽणुमणं देज्जउ एईए मूलदेवाणंतरविण्णाणपडागा नट्टिणीपट्टो य' । दिण्णं च तं राइणा । तओ देवदत्तार चरणेसु निवडेऊण भणिओ या 'देव ! महापसाओ, परमणुक्कमो एस जं पढमो लामो उवज्झायस्स भवइ, उवज्झाओ य एस अम्हाणं, संपयं देवो पमाणं' । राइणा भणियं 'भो महाणुभाव ! अणुमण्णीयउ एयमेईए' । मूलदेवेण भणियं 'जं देवो आणवेइ' । तीए भणियं 'सामि ! महापसाओ'ति । इत्थंतरम्मि वाइया वीणा मूलदेवेण । कओ सव्वो वि पराहीणमाणसो रंगो । तओ जंपियं विमलसीहेण — महाराय ! पच्छण्णरूवी मूलदेवो खु एसो, ण अण्णस्स एरिसं विष्णाणं, न वा एरिसस्स विष्णाणस्स अण्णो उवज्झाओ, रायासेण य भमिया मए पुहई, न एत्थ तइयं रयणं दिवं ति, ता धण्णो तुमं जस्सेरिसरयणसंग हो' । तओ राइणा भणिओ मूलदेवो 'भो महाणुभाव ! महंतमम्हाण कोउगं ता जइ सच्चमेयं ता अम्होवरोहेण पडे अत्ताणय' । तओ सहासमवणीया गुलिया । ससंभ्रमं उट्ठिऊण परिरि ( र ) द्धो विमलसीहेण । निवडिओ य एसो रायचरणेषु । पूइओ संगोरवं तेणं । एवं च अच्चंताणुरत्ता तम्मि देवदत्ता चिट्ठए विसयसुहमणुहवंती । तस्य मूलदेवस्स सव्ववसणेहिंतो' वि जूयवसणे महंता आसत्ती, खणं पि न चिट्ठइ तव्विरहिओ । ओ देवदत्ताए भणिओ 'पिययम ! कोमुइमयलंछणैस्स व हरिणपडिबिंबं तुम्ह सव्वगुणालयाण कलंकं चेव जूयवसणं बहुदोसणिहाणं च यत उक्तम् धनक्षयकरं निन्द्यं कुल- शीलविदूषणम् । प्रसूतिः सर्वपापानां लोके लाघवकारणम् ॥ २८८ ॥ संक्लिष्टचेतसो मूलमविश्वासकरं परम् । पापप्रवर्तितं द्यूतं विद्वद्भिः परिकीर्तितम् ।। २८९ ।। तहा---- कुलकलंकणु सच्चपडिवक्खु, गुरुला सोयहरु धम्मविग्घु अत्थह पणासणु, जं दाण-भोगिहिं रहिउ पुत्त - दार - पिइ - माइमोसणु | जहिँ नमुणेजइ देवगुरु, जहिँ नवि का अंकज्ञ । तणुसंतावण कुमईहिँ तहँ पिय ! जूइ म र ॥ २९० ॥ ता सव्वा परिरंसु इमं । अइरसेण ण सर्वैइ परिहरिउमेसो त्ति । एत्तो य अस्थि नगरीऍ तत्थ रूवेण तुलियकंदप्पो । णियकुलभवण पवो बंधव कुमुयाकरससंको ॥ १४ ॥ 1AB 'रिसा | 2 C D चलणे । 3 CD ढमलाभो । 4 CD 'ओ' । एत्थं । 5 C D तईयं । 6AB परिसतो । 7 CD चणे । 8 CD सगउरवं । 9A B° तो यजु । 10 G D तओ भणिओ देवदत्ताए पिय° । 11 B C °स्सेव है । 12 AB अकजु । 130D पहि तिहिँ । 14 AB रज्जु | 15 C D °रिन्वि (च ) यसु । 16 CD । Page #176 -------------------------------------------------------------------------- ________________ मूलदेवकथानकम् १५३ पणइयणकप्परुक्खो निम्मलजसपसरधवलियदियंतो । रिद्धीऍ धणयसरिसो सत्थाहो अयलणामो त्ति ॥ १५ सो य मूलदेवाओ पुव्वमेव तीए अणुरत्तो निरंतरदव्यपयाणाइणा भोगे भुंजइ, वहइ य मूलदेवस्सोवरि मणागं पओसं, मग्गइ य मूलदेवस्स छिद्दाणि, न गच्छइ तस्संकाए य मूलदेवो तीए घरं । अवसरमंतरेण भणिया य देवदत्ता जण गीए 'पुत्ति ! परिच्चयसु मूलदेवं, ण किंचि णिद्धणचंगेण पओयणमेएण, सो महाणुभावों अयलो दाया पेसइ पुणो पुणो पभूयं दध्वं, ता तं चेवंगीकरखें सव्वप्पणयाए, न एगम्मि पडियारे दोन्नि करवालाई माइंति, ती मुंच जूयारियमिमं' ति । तीए भणियं 'अंब! नाहं एगंतेण धणाणुरागिणी, अवि य गुणेसु चेव पडिबद्धा' । जणणीए भणियं 'केरिसा तस्स जूयारस्स गुणा ?' । तीए भणियं 'केवलगुणमओ खु सो, जओ सयलकलापत्तट्ठो सरणागयवच्छलो पियाभासी । धीरो उदारचित्तो गुणाणुरागी विसेसण्णू ॥ १६ अओ न परिच्चयामि एयं' । तओ सा अगेगेहिं दिटुंतेहिं आढत्ता पडिबोहेडं-आलत्तए मग्गिए नीरसं पणामेइ, उच्छुखंडे पत्थिए छोइअं पणामेइ, कुसुमेहिं जाइएहिं कुसुमाणि चुंटेऊण बिंट[त्थमालं ढोएइ । चोइया पडिभणइ-जारिसमेयं तारिसो एस ते पिययमो, तहा वि' न तुमं परिच्चयसि, सत्यश्चाऽयं प्रवादः ___ अपात्रे रमते नारी, गिरौ वर्षति माधवः । नीचमाश्रयते लक्ष्मीः, प्राज्ञः प्रायेण निर्धनः ॥ २९१ ॥ देवदत्तार भणियं 'पत्तमपत्तं वा कहमपरिक्खियं जाणेजइ ?'। जणणीए भणियं 'ता कीरउ परिक्खा' । देवदत्तार य हठ्ठतुट्ठाए भणियं “जइ एवं ता गंतूण भणसु अयलं जहा 'देवदत्ताएँ उच्छुम्मि अहिलासो, ता पट्टवसु"। भणिओ बाइयाए । तेण वि अणुग्गहं मण्णमाणेण पेसियाणि उच्छुसगडाणि हरिसियाए जणणीए भणियं 'बच्छे ! पेच्छसु अयलसामिणो दाणसत्ति' । सविसायं च भणियं देवत्ताए 'किमहं करेणूकया जेणेवंविहं समूलडालं उच्छु पुंजीकैरेजइ ?, ता संपयं भणसु मूलदेवं'। भणिओ सो वि । तेण वि घेत्तूग दोण्णि पम्हलपुंडुच्छुजट्ठीओ निच्छोल्लेऊण कयाओ दुयंगुलपमाणाओ गंडियाओ, चाउज्जाएण य अवबुणियाओ कप्पूरेण य वासियाओ सूलाहि य मणागं भिण्णाओ, पञ्चग्गसरावसंपुडं भरेऊण पेसियाओ। दट्ठण य हरिसभरनिभराए भणिया जणणी 'पिच्छ अम्मो ! पुरिसाणमंतरं ति, ता अहं एएसिं गुणाणमणुरत्ता' । ___ जणणीर चिंतियं 'अच्चंतमोहिया एसा न परिच्चयइ अत्तणा, तो करेमि किंपि उवाय जेण एसेव कामुओ गच्छइ विदेसं, तओ सुत्थं हवइ' । त्ति चितिऊण भणिओ तीए अयलो 'कहसु एईए पुरओ अलियगामंतरगमणं, पच्छा मूलदेवे पविढे मणुस्स सामग्गीए आगच्छेजसु विमाणेज्जसु य तं, जेण विमाणिओ संतो देसच्चायं करेइ, ता पउणो "चिट्ठिजसु, अहं ते वत्तं दाहामि' । पडियण्णं च तेण । ____ अण्णम्मि दिणे 'अहमज गामंतरं गमिस्लामि'त्ति भगेऊण पभूयदविणं च दाऊण णिग्गओ अयलो। पविसिओ य तीए मूलदेवो। जाणावियं च जणणीए अयलस्स । समागओ य महासामग्गीए । दिट्ठो य पविसमाणो देवदत्ताए। भणिओ य मूलदेवो 'नाह ! ईइसो चेव" इत्थ अवसरो, पडिच्छियं च जणणीए एयपेसियं दव्यं, ता तुब्भे पल्लंकहेढओ मुहुत्तगं चे?ह जाब विसज्जेमि एवं ' । तओ तहेव ठिओ एसो। जाणाविओ 10 D °य मूल°। 2 C D °वो दाया अयलो पेसेइ पुणो पभू । 3A B रेह स। 4 C D तो। 50 De जूयकाररस। 6A B गुच्छमा । 7 C D वि तुमं न परि। 8 C D °ए हट्ठ। 9 Bए इच्छुम्मि । मूलडालउच्छुयपुजी । 110 D जीकिजइ। 12 CD ण देण्णि लट्ठीओ। 13 B लपुटुच्छु । 14A Bण वा। 150D चिट्रेस। 160D अज गा। 170व एस अव, D पुस्तके पाठपतनम् । 18 A B य । ता तहे। .मू.शु०२० Page #177 -------------------------------------------------------------------------- ________________ १५४ सटीके मूलशुद्धिप्रकरणे चतुर्थ स्थानकम् य जणणीए अयलस्स । णिसण्णो सो पल्लंके । भणिया य सा तेण 'करेह पहाणसामग्गि। 'एवं'ति भणिय कया सामग्गी । भणियं च देवदत्ताए 'उद्वेह नियंसह पोत्ति जेणऽन्भंगिजह' । अयलेण भणियं जहा “दिट्ठो' अज मए सुमिणगो जहा 'नियत्थिओ चेव अभंगियगत्तो एत्थ पल्लंके आरूढो हाओ म्हि' ता सच्चं सुमिणयं करेमो”। देवदत्ताए भणियं 'नणु विणासेज्जइ महग्वं तूलि-गंडुवगाइयं' । तेण भणियं 'अण्णं विसिट्ठयरं दुगुणतिगुणं दाहामि' । जणणीएँ भणियं 'एवं होउ' । तओ तत्थ ठिओ चेव अब्भंगिओ उव्वट्टिओ य उण्ह-खलीउदगेहि य मजिओ। भरिओ तेण हेट्ठिओ मूलदेवो । गहियाउहा पविट्ठा पुरिसा। सण्णिओ जणणीए अयलो। गहिओ तेण मूलदेवो वालेहिं, भणिओ य रे संपयं निरूवेहि जइ अस्थि कोइ ते सरणं ?' । तओ मूलदेवेण वि कोसीकयनिसियकराल करवालकरनरविसरपरिवारियमत्ताणयं णिएऊण चिंतियं 'निराउहत्तणओ ण संपयं पोरुसेणुव्वरामि, एएसिं कायव्वं च वेरनिजायणं । इँय सामत्थेऊण भणियं 'जं वो रोयइ तं करेहि' । अयलेण वि 'किमेइणा उत्तमपुरिसेण विणासिएण?, न दुल्लहाइं च विसमदसाविभागेण उत्तमपुरिसाणं पि वसणाई, भणियं च सयलजयमत्थयत्थो देवाऽसुर-खयरसंथुयपयावो। दिव्ववसेण गसेजइ गहकल्लोलेण सूरो वि ।। २९२ ॥ सायर सरियउ सरवरइ, भरउ हरउ करंति । धणि भणु दियहा देवह वि, एक्कई दसइ न जंति ॥२९३॥ को इत्थ सया सुहिओ ?, कस्स व लच्छी थिराइ पेम्माई । कस्स व न होइ खलियं ?, भण को व न खंडिओ विहिणा ? ॥ २९४ ॥ चिंतिऊण भणिओ मूलदेवो ‘एवंविहावत्यंगओ मुक्को तुमं संपयं, ता ममावि एयावत्यगयस्स एवं करेजसु' । तओ विमणदुम्मणो 'पेच्छ कहमेएण छलिओ मि' त्ति चिंतयंतो निग्गओ नयराओ। हाओ" सरोवरे । कया पडिवट्टी। तओ 'गच्छामि विदेसं, करेमि किंपि इमस्स पडिविप्पिओवायं' ति चिंतिऊण पत्थिओ बेण्णायडाभिमुहं । गामा-ऽऽगर-नगराइमझेण वच्चंतो पत्तो दुवालसजोयणायामाए अडवीए मुहं । तत्य य 'जइ कोइ वायासहाओ वि दुइओ लब्भइ त सुहेणं चेव छिज्जए अडवि' त्ति चिंतयतो जाव चिट्ठइ ताव समागओ संबलथइयासणाहो टक्कभणो, पुच्छिओ य 'भो भ? ! केदूर गंतव्वं ' । तेण भणियं" 'अस्थि अडवीए परओ वीरणिहाणं णाम ठाणं तं गमेस्सामि, तुमं पुण कत्थ पत्थिओ? । मुलदेवेण भणियं 'वेण्णायडं। इयरेण भणियं 'जइ एवं ता एहि गच्छम्ह' । तओ पयट्टा दो वि। मज्झण्णसमये य वच्चंतेहिं दिटुं सरोवरं । धोविया तत्थ हत्थ-पाया। गओ मूलदेवो पालिसंठियं तरुच्छायं टक्केण वि छोडिया संबलयइया । गहिया वट्टगम्मि सत्तुगा । ते जलेण उल्लेत्ता लग्गो खाइउं । मूलदेवेण चिंतियं 'एरिसा चेव भुक्खापहाणा बंभणजाई भवइ, ता भुत्ते मे दाहिस्तइ' । भट्टो वि "मुंजेत्ता बंधेत्ता थइयं पयट्टो । मूलदेवो वि 'नूणं अवरण्हे दाहिइ' त्ति चिंतंतो अणुपयट्टो । तत्थ वि तहेव भुत्तं, न दिण्णं । 'कलं दाहिइ' त्ति आसाए गच्छइ । वचंताणे य आगया रयणी। तओ ओसरिऊग मग्गाओ पसुत्ता । पञ्चूसे पुणो वि पत्थिया। मञ्झण्हे तहेव थक्का । तहेव 1A B gो मए अज सु। 20 D हामो मि ति(ति) ता। 3 0 D ए जंपियं ए। 4 0 D°ओ उण्हखलीयउद। 50 D हियउ(ओ य) तेण । 6A B अ। 70 D वेह जह। 800 इह सा । 90 Dधण्णेसणु दि। 100 Dथकय व गय। 110 D°ओ य स । 120 D गाम-नग। 130D°ण य व। 14 A Bथ वि जह। 150D तो। 160 D भह ! के। 17A B°य अड। 18 0 D°म स्थाणं । 19 0 0 °ठियत। 200D हिह । 210 D अँजिजण बंधित्ता । 220 D°ण इ । 23 0 D णो पत्थि । Page #178 -------------------------------------------------------------------------- ________________ मूलदेवकथानकम् भुत्तं टक्केण । ण दिण्णमेयस्स । जाव तइयदियहे विचिंतियं 'मूलदेवेण णित्थिण्णपाया अडवी ता अज्ज अवस्स ममं दाहिस्सइ एस' । जाव तत्थ वि न दिण्णं । णित्थिण्णा य तेहिं अडवी जाया । तओ दुण्ह वि अण्णोण्णवट्टाओ । तओ भट्टेण भणियं 'भो! तुज्झ एसा वट्टा, ममं पुण एसा, ता वच्च तुमं एयाए' । मूलदेवेण वि 'एयस्स पहावेण अडवी मए णित्थिण्ण' त्ति चिंतेऊण भणियं 'भट्ट ! मूलदेवो मज्झ णाम, णित्थिण्णा य तुह प्पहावेणं अडवी, जइ मए किं पि कयाइ पओयणं सिज्झई तओ आगच्छेज बेण्णायंडं, किं च तुज्झ णाम ?' । भट्टेण भणियं 'सद्धडो, जणकयावर्ड(ड)केण निग्घिणसम्मो णाम' । तओ पत्थिओ भट्टो सगामाभिमुहं, मूलदेवो वि बेण्णायडसम्मुहं ति ।। अंतराले य दिटुं वसिमं । तत्थ पविट्ठो भिक्खाणिमित्तं । हिंडियमसेसं गामं । लद्धा कुम्मासा, न किं पि अन्नं । पत्थिओ जलासयाभिमुहं । इत्थंतरम्मि य तवसुसियदेहो महाणुभावो महातवस्सी दिट्ठो मासोववासपारणयणिमित्तं तत्थ पविसमाणो । तं च पेच्छिय हरिसवसोभिणबहलपुलएणं चितियं 'अहो ! धन्नो कयत्यो अहं, जस्स एयम्मि देसकाले एस महप्पा दंसणपहमागओ, ता अवस्स भवियव्वं मे कल्लाणपरंपराए, एयपडिलाहणेण य दिण्णो भवइ समत्थदुक्खाण जलंजली, महापत्तं च एसो, जओ दंसण-णाणविसुद्धं पंचमहव्वयसमण्णियं धीरं । खंती-मद्दव-अजवजुत्तं मुत्तिप्पहाणं च ॥ १७ सज्झाय-ज्झाण-तवोवहाणनिरयं विसुद्धलेसागं । पंचसमियं तिगुत्तं अकिंचणं चत्तगिहसंगं ॥ १८ एरिसपत्तसुखेत्ते विसुद्धसद्धाजलेण संसित्तं । निहियं तु दव्वसस्सं इह-परलोगे अणंतफलं ॥ १९ ता इत्थ कालोचिया देमि एयस्स एए चेव कुम्मासा, जओ अदायगो एस गामो, एसो य महप्पा कइवयघरेसु दरिसावं दाऊण पडिणियत्तइ, अहं उण दोण्णि तिणि वारं हिंडामि ता पुणो वि लभेसीमि, आसण्णो य अवरो बीओ गामो ता पयच्छामि सब्वे "इमि'त्ति । पणमिऊण पणामिया भगवओ कुम्मासा । साहुणा वि तस्स परिणामपगरिसं णाऊण दवाइसुद्धिं च वियाणिऊण 'धम्मसील ! थोवे देजह' त्ति भणिऊण धरियं पत्तगं । तेण वि पवड्डमाणपरिणामाइसएण सव्वे वि दाऊण पढियं 'धण्णाणं खु नराणं कुम्मासा इंति साहुपारणए' । एत्थंतरम्मि गयणंगणगयाए महरिसिभत्ताए मूलदेवभत्तिरंजियाए भणियं देवयाए 'पुत्त मूलदेव ! सुंदरमणुचेट्ठियं तए, ता एयाए गाहाए “पच्छिमद्धेण मग्गसु जं वो रोयइ जेण संपाडेमि सव्वं' । मूलदेवेण भणियं 'जइ एवं तो गणियं च देवदत्तं दंतिसहस्सं च रज्जं च' ॥ २० देवयाए भणिय 'पुत्त ! निचितो वियरसु अवस्सं महरिसिचरणाणुभावेण अइरेण चेव संपज्जिस्सइ एयं' । मूलदेवेण भणियं 'भगवइ ! एवमेयं ति । वंदिऊण रिसिं पडिणियत्तो । साहू वि गओ उज्जाणं । लद्धा अण्णा भिक्खा मूलदेवेण । भोत्तूर्णं पयट्टो बेण्णायडाभिमुहं । पत्तो कमेण तत्थ ।। पसुत्तो रयणीए बाहिं पहियसालाए । दिट्ठो चरमजामम्मि सुमिणगो 'किर "पडिउण्णमंडलो निम्मलपहापयासियजीवलोगो मयंको वयणेणोयरम्मि पविट्ठो' । अण्णेण वि कप्पडिएण सो चेव सुमिणगो दिट्ठो, कहिओ य तेण चक्कयरकप्पडियाण । तत्थेगेण भणियं 'अहो ! सोहणो सुमिणगो, लहिहिसि तुमं घय-गुल 1 D°इ तो मा। 20 D°यडे किं । 3A B तुझं। 4 0 D°डक्केण । 5A B °त्तं पवि। 60D पणपुल। 70 D°व्वं मम क°। 8 0 D°समाहियं । 90 वारे हिं। 10 AB°स्सामो त्ति, भा। 11 A Bइम त्ति। 12 AB वस्स भत्ति। 13 60D तुमे ता। 140D पच्छदेण। 15A B मेवं ति। 1600°ण य°। 1700 चरिमजामे सु। 18 0 पडिपुण्ण । वस्स भत्ति। 1360 Dथ तुम ता 1 104 B सामो त्ति, आ'। Page #179 -------------------------------------------------------------------------- ________________ सटीके मूलशुद्धिप्रकरणे चतुर्थ स्थानकम् संपुष्णं महंत मंडयं' । तेण वि एवं होउ'त्ति भणियं । 'न याणंति एए सुमिणयस्स परमत्थं ति न कहियं मूलदेवेण । लद्धो य कप्पडिएण घरछायणियाए जहोवइट्ठो मंडगो, तुट्ठो य एसो । निवेईओ कप्पडियाण । मूलदेवो वि पहाए गओ एगमारामं । आवजिओ कुसुमतमुच्चयसाहेजेण मालागारो। दिण्णाई तेण पुप्फ-फलाइं । ताई घेत्तूण सुइभूओ गओ सुमिणसस्थपाढयस्स गेहं । कओ तस्स पणामो । पुच्छिया खेमा-ऽऽरोग्गवत्ता । तेण वि संभासिओ सबहुमाणं, पुच्छिओ पओयणं । तेण जोडेऊण करसंपुढं कहिओ सुमिणयवइयरो। उवज्झारण वि सहरिसेण भणियं 'कहेस्सामि सुहे मुहुत्ते सुमिणयफलं, अज्ज ताव अतिही होसु अम्हाणं' । पडिवण्णं च मूलदेवेण । तओ व्हाय-जिमियावसाणे भणिओ उवज्झाएण 'पुत्त ! पत्तवरा मे ऐसा धूया, ता परिणेसु एयं ममोवरोहेण' । मूलदेवेण भणियं 'ताय ! कहमनायंकुल-सीलं जामाउयं करेसि ?' । उवज्झाएण भणियं 'पुत्त ! आयारेण चे जाणेजइ अकहियं पि कुलं' । उक्तं च आचारः कुलमाख्याति, देशमाख्याति भाषितम । सम्भ्रमः स्नेहमाख्याति, वपुराख्याति भोजनम् ॥ २९५ ॥ तहा को कुवलयाण गंधं करेइ ?, महुरत्तणं च उच्छृणं । वरहत्थीण य लीलं ?, विणयं च कुलप्पस्याणं? ॥ २९६ ॥ अहवा जइ होति गुणा ता किं कुलेण ?, गुणिणो कुलेण न हु कजं । कुलमकलंकं गुणवजियाण गरुयं चिय कलंक' ॥ २९७ ।। एवमाइभणिईए पडिवजाविऊण परिणाविओ। कहियं सुमिणयफलं 'सत्तदिणभंतरे राया होहिसि' । तं च सोऊण जाओ पहट्ठमणो। अच्छइ य तत्थ सुहेण । - पंचमे य दिवसे गओ नगरबाहिं । सुत्तो य चंपगतरुच्छायाए। इओ य तम्मि चेव दिवसे अपुत्तो राया कालगओ अहिवासियाणि आस-हत्थि-छत्त-चामर-भिंगारलक्खणाणि पंच दिव्याणि । आहिंडियाणि नयरीमज्झे, न य कोइ दिट्ठो रजारिहो । तओ णिग्गयाणि बाहिं परिभैमंताणि समागताणि तमुद्देसं । तओ दट्टण मूलदेवं हिंसियं तुरंगेण, गुलगुलियं गईदेण, अहिसित्तो भिंगारेण, विजिओ चामरेहिं, ठियमुवरि उदंडपुंडरीयं । तओ कओ लोहिं जयजयारवो, पणच्चियं पायमूलेहिं, पयट्टो अविहंबविलयाण मंगलसदो, पवज्जियाइं नंदितूराई, आरोविओ जयकुंजरेण णियखंधे । पवेसिओ महाविभूईए । अहिसित्तो मंति-सामंतेहिं । भणियं च गयणंगणगयाए देवयाए 'भो भो ! एस महाणुभावो असे सकलापारगो देवयाहिट्टियसरीरो विकमराओ णाम राया, ता एयस्स सासणे जो ण वट्टइ तस्स णाऽहं खमामि' त्ति । तओ सव्वो सामंत-ति-पुरोहियाइओ परियणो आणा. विहेओ जाओ । चिट्ठइ य उदारविसयसुहमणुवंतो। आढत्तो उज्जेणिसामिणा जियसत्तुराइणा सह संववहारो, जाव जायाँ परोप्परं निरंतरा पीई । 10 D एअं हो। 2A B °छाइणि। 3 C D इयउ ओय ) क। 4 C D एसा कण्णया ता परिणेसु ममोवरोहेण एयं । मू। 5A B °यसीलं। 60 D°व नजइ अ। 70 D°लं, यत उक्तम्-आ०। 80p जल्पितम्। 90 D°व णयरे अपु। 100D रिब्भमं। 11 C D तुरंगमेण, गुलुगु। 12A B गयंदें। 13 A B °एहिं जया। 14 A B जाइकुं। 150D गयणयलगया। 16 C D °त्तो य उ°। 17 C D °णा सह। 18 A B °या निरंतरा परोप्परं पीई। Page #180 -------------------------------------------------------------------------- ________________ मूलदेव कथानकम् १५७ इओ य देवदत्ता तारिसं विडंबणं मूलदेवस्स पेच्छिय विरत्ता अई अयलोवरि । तओ निष्भच्छिओ अलो 'भो ! अहं वेसा, न उण तुर्ह कुलघरिणी, तहा वि मँम गेहत्थो एवंविहं ववहरसि, ता मम कारणणं न पुणो वि खिज्जियव्वं' । ति मर्णिय गया राइणो संगासे । चरणेसु णिवडिऊण विष्णत्तो तीए राया 'देव ! तेण वरेण किंज्जउ पसाओ' । राइणा भणियं 'भण जं वो पडिहाइ' । तीए भणियं 'जइ एवं ता मूलदेवं वज्जिय So पुरिसो ममाSSणवेयन्बो, एसो य अयलो मम घरागमणे णिवारेयव्वो' । राइणा भणियं ' एवं ', जहा तुह रोयई, परं कहेहि को एस वृत्तंतो ?' । तओ कहिओ माहवीए । रुट्टो राया अयलोवरि 'भो ! मम एईए नगरीए एयाई दोण्णि रयणाई ताई पि खलीकरेइ एसो' । तओ हक्कारिय अंबाडिओ भणिओ 'रे ! तुमं इत्थ राया जेवं व हरसि ?, ता निरूहि संपयं सरणं, करेमि तुह पाणविणासं । देवदत्ताए भणिय 'सामि ! किमेइणा सुणहप्पारण पडिखद्वेण ?' । राणा भणियं 'रे ! छुट्टो तात्र संपयं एईए महाणुभावार वयणेणं, सुद्धी उण ते तेणेत्र मूलदेवेण इहाऽऽणिएणं भविस्सइ' । तओ चरणेसु निवडिऊण निग्गओ रायउलाओ । आढतो गवे - सिउं दिसोदिसिं । तओ जाव न लद्धो ताव तीए चेत्र ऊणिमाए भरेऊण भंडेस्स वहणाई गओ पारसकुलं । इओ य मूलदेवेण चिंतिथं ‘किमेइणा सुंदरेणावि रज्जेण पियादेवदत्ताविरहिएण ?, जओ भणियंभुज जं वा तं वा, निवसेजउ पट्टणे अरण्णे वा । इट्टे जत्थ जोगो तं चिय रजं, किमण्णेण १ ॥ २९८ ॥ 1 इट्ठा य मे देवदत्ता' । तओ पेसिओ लेहो कोसल्लियाई च देवदत्ताए, राइणो य । भणिओ य राया 'मम एईए देवदत्ता उवरि महंतो पडबंधो, ती जइ एवं एईए अभिरुइयं तुम्हें य पडिहाइ तो पसायं काऊण पेसह एयं' । तओ राइणा भणियां रायदोवारिया ' भो ! किमेयमेवंविहं लिहियं विक्कमराएण ?, किमम्हाण तस्स य अत्थि कोइ विसेसो ? जओ अम्ह रज्जं पि तस्स नियरज्जं चेत्र किं पुण देवदत्ता ?, परमिच्छउ सा' । तओ वाहरावेऊण भणिया देवदत्ता राइणा “भदे ! पुवं तर विण्णत्तमासि 'मूलदेव मोत्तूण न अण्णो पुरिसो ममाऽऽणवेयव्वो' ता ऐस सो मूलदेवो देवयाए पसाएणं महानरेंदो जाओ, इमे य तेण तुज्झाऽऽणयणत्थं पेसिया पहाणपुरिसा, ता गम्मउ तस्यासं जइ तुज्झ पडिहाइ" । तीए भणियं 'महापसाओ, [ ? पुण्णो य ] तुम्हाण्णा मणोरहो एस अम्हाणं' । तओ महाविभवेण पूइऊण पेसिया एसा । पत्ता य तत्थ । तेण वि पवेसिया महाविभूईए। जायं च परोप्परमेगरज्जं । एवं च अच्छर मूलदेवो सह देवदत्ताए उदारं विसयसुहमणुतो जिणभवणवित्रपूतप्रोति । इयो यसो अयलो पारसउले विढवियवदन्यो पवरं च भंडं भरेऊण आगओ बेण्णायडं । आवासिओ बाहिं । पुच्छिओ लोगो 'किमभिहाणो एत्थ राया ?' । कहियं च लोगेहिं 'विकमराउ' ति । तओ मणि-मोत्तिय विद्दुमाण थालं भरेऊण गओ राइणो पेक्खगो । दवावियमासैंणं राइणा । निसण्णो य । 'अव्यो ! कत्थ एस सो अयलो ?' त्ति पञ्चभिण्णाओ राइणा । ण णाओ एएण राया । तओ पुच्छियं राइणा 'कुओ सेट्ठी आगओ ?' । तेण भणियं पारसउलाओ । सम्माणिए य जहोचियपडिवत्तीए भणियमयलेण 'देव ! पेसह कोइ " उवरिगो जो भंडं णिरुवेइ' । 1AB ओ भो । 2 C D °ह घरिणी । 3 CD मह में | 4 A B एवं ववह । 5 6CD णियं गया । 7 CD सयासं । चल गेसु । 8 C D कीरउ । 9B वं जं तुह, A 10D 11 CD सुणा । 12 CD चलणे । 13 A B °डप्पवह । तो जइ एईए । 16 D म्हप । 17 CD पेसेह | 18 C D या दोवा । 20 C D ' वं वज्जिन । 21 A B एसो मूळ | 22CD कर तप्प 1 23 A B परवं ( वरं ) भंड | 24AB 'मसेणोति । 25 CD °वियं राइणा आसणं । नि । 26 CD एसो अय । 27 C D °ण जहो । 28 C D कोवि उ° । CD णं ण खिज्जि । वं जइ ( ह ) तुह । 14CD सउलं | 15 C D 19 CD मेयं (वं ) लिहि° । Page #181 -------------------------------------------------------------------------- ________________ १५८ सटीके मूलशुद्धिप्रकरणे चतुर्थ स्थानकम् तओ राइणा भणिओ 'पवहणकोउगेणाहं सयमेवाऽऽगमेस्सामि' त्ति । अयलेण भणियं 'देव ! पसाओ । तओ पंचउलसमण्णिओ गओ राया। दंसियं पवहणेसु संख-फोप्फल-चंदणा-गुरु-मंजिट्ठाइयं भंडं । पुच्छियं पंचउलसमक्खं राइणा 'भो सेट्टि ! इत्तियं चेव भंडं ? । तेण भणियं 'इत्तियं चेव' राइणा भणियं 'भो ! सम्म साहेजसु जओ मम रज्जे सुंकचोरियाए सारीरो निग्गहो' । अयलेण भणियं 'किं देवस्स वि अन्नहा निवेइज्जइ ?' । रण्णा भणियं 'जइ एवं तो करेह सिट्ठस्स अद्धदाणं, परं तोलेह मम समक्खं चोल्लगाई' । तोलियाइं पंचउलेण । तओ भारेण, पायप्पहारेण धरावेहेण य लक्खियं मंजिट्ठाइमझगयं सारभंडं। तओ उक्किल्लावियाई चोल्लगाइं निरूवियाई सम्म जाव दिहँ कत्थइ सुवणं कत्थइ रुप्पं कत्थैइ मणि-मोत्तिय-पवालगाइमहग्धं भंडं । तं च दट्ठण रुटेणं रण्णा णियपुरिसाण दिण्णो आएसो' 'अरे ! बंधह पञ्चक्खचोरं इम' ति । वयणाणतरमेव बद्धो तेहिं थरथरतहियओ। दाऊण य रक्खवाले" जाणेहिं गओ सभवणं राया । सो "वि आरक्खगेहिं आणीओ रायसमीवं । गाढबद्धं च दट्टण भणियं राइणा 'अरे! छोडेह लहुँ' ति । छोडिओ" य । तओ पुच्छिओ राइणा 'सत्थवाहपुत्त ! पञ्चभिजाणासि ममं? । तेण भणियं 'देव ! सयलपुहईविक्खायजसे महाणरिंदे को ण याणइ ?' । राइणा भणियं 'अलं उवयारवयणेहिं, फुडं साहसु जैइ जाणसि । तेण भणिय" 'देव! जइ एवं, तो ण याणामि सम्म' । तओ राइणा वहिराविया देवदत्ता । आगया वरच्छर व्व सव्वंगभूसणधरा । ओलक्खियों अयलेण। लजिओ मणम्मि बाढं । भणियं च तीए "भो! एस सो मूलदेवो जो तुमे भणिओ तम्मि काले 'ममावि कयाइ विहिनिओगेण वसणं पत्तस्स एवं चेव करेज्जसु', ता एस सो अवसरो, मुक्को य तुममज्ज सरीरसंसयमावण्णो वि पणय-दीणजणवच्छलेणऽजउत्तेण"। इमं च सोऊण विलक्खमाणसो 'महापसाओ' त्ति भणिय पडिओ राइणो देवदत्ताए य चरणेसु, भणियं च 'कयं मए जं तया सयलजणणि वुतिकरस्स णीसेसकलासोहियस्स देवस्स णिम्मलसहावस्स पुण्णिमाचंदस्सेव राहुणा कयत्थणं तं खमउ मह देवो, तुम्ह कयत्थणामरिसेण महाराओ वि न देइ उजेणीए पवेसं' । मूलदेवेण भणियं 'खमियं चेव मए जस्स तुह देवीए कओ पसाओ, तहा उवयारी चेव तुममम्हाणं, जओ न जीवियदाणाओ अण्णं दाणमत्थि' । तओ पुणो वि निवडिओ दोण्ह वि चरणेसु । परमायरेण पहाविओ जेमाविओ देवदत्ताए। पहिराविओ महग्यवत्थाई राइणा । पेसिओ* उज्जेणिं, मूलदेवराइणो अब्भत्थणाए य खमियं जियसत्तुराइणा । निग्धिणसम्मो वि रज्जे निविट्ठ मूलदेवं सोऊण आगओ बेण्णायडं । दिट्ठो राया, तओ 'लोकयात्रा भयं लज्जा दक्षिण्यं त्यागशीलता। पश्च यत्र न विद्यन्ते न कुर्यात् तेन सङ्गतिम् ॥ २९९॥ इति चिंतिऊण दिण्णो अदि₹सेवाएसो चेव गामो । 'महापसाओ'त्ति भणिऊण गओ सो गामं ति। अण्णया नगरं पइदियहं तक्करहिं मुसिजइ, न य आरक्खगा चोरपयं पि लहिउं पारंति । तओ चिंतियं राइणा, अवि य 10 D °स्सामि । अय। 20 D°यं वह। 3A B°ख-पोफल। 4 C D व इमं? तेण। 5A B यं देव !। 60 Dह सेटिस्स। 7. B °ई। संतोलि। 8 C D °ठाए मझ। 90 सारं में। 10 A B उक्खेल्ला। 11 A B°ई जाव। 12-14 A B कत्थय। 150D °त्तियाई पवा। 16 A B गाई महग्धभंडं। 17 C D °ण निय। 18 C D °सो रे बं। 1902 °ले जणेहिं। 200 D वि माणिो भारक्खगेणं राय। 210 D°ओ। तओ। 22 0p °जाणसि। 23A B जओ जा। 24 C D°सि । भयलेण भणि। 25A B°यं 'जइ। 260 D हरिया। 270 D या य भय। 28AB°स मूल। 290Dरो, पमुक्को। 300 D°ण । तं च। 31 CD चलणे । 320 D°वुइक। 330 D परिहाविओ यम। 3400°ओ यउ। 350D 'ता। यत्रैतानि न विद्यन्ते। 36A B°ट्रसेवो एसो। 37 0D 'या यन। 380p भारक्खिया चो। Page #182 -------------------------------------------------------------------------- ________________ . मूलदेवकथानकम् १५९ 'जइ एवमणाहं पिव चोरेहिँ मुसिज्जए ममावि पुरं । तो पुरिसयार - पंडिच्चबुद्धिमाईहिँ मज्झ अलं ॥ २१ अहयं चिय सव्वेसु वि अत्थेसु इमेसु कोविओ धणियं । ता मह पुरिमोसयतकराण नणु धिट्टिमा गरुई' ॥ २२ इय चिंतिऊण राया नीलपडं पाउणित्तु रयणीए । तक्करगवेसणत्थं विणिग्गओ निययगेहाओ ॥ २३ हिंडत् पुरवरी सव्वे वि संकणिज्जठाणेसु । अइउव्वाओ सुत्तो सुण्णे एगत्थ देवउले || २४ 1 एत्थंतरम्मि समागओ मंडियाहिहाणो महातकरो । उट्ठविओ एसो पारण 'अरे ! को तुमं इत्थ पसुत्तो ?' | मूलदेवेण भणियं 'कप्पडिओ' । इयरेण भणियं 'जइ एवं ता एहि मणुस्सं करेमि ' । तेण भणियं 'महापसाओ' । तओ गया दो वि एगत्थ ईसरगेहे । खणिऊण खत्तं नीणियं मंडिएण पभूयं सारदविणं आरोवियं मूलदेवरस उत्तमंगे। कओ मग्गओ । सयं च गर्हियैकरालकरवालो पयँट्ठो पिट्ठओ । गया जिणोज्जाणं । विहाडेऊण भूमिघरदुवारं पविट्ठा अब्भंतरे । तत्थ य तस्स भगिणी कुमारिगा रूववई जोव्वणत्था चिट्ठइ । सा तेण भणिया जहा 'इमस्स पागुणयस्स चरणे पक्खालेसु' । सा वि कूवतडट्टियवरासणे निवेसिऊण मूलदेवं चरणे धोविउमादत्ता । तओ अच्चंतसुकुमालं चरणफासं संवेइऊण 'अहो ! पुरिसरयणं किंपि एयं 'ति चिंतिऊण णिरूविओ सव्वंगेसु। तओ संजायदढाणुरागाए य सण्णिऊण भणिओ सर्णियं सणियं जहा 'जे अण्णे पुरिसा समागच्छंता 'ते हं इमम्मि तुह पिट्ठिट्ठियकूवर पार्थैधोयणच्छलेण पक्खिवंती, तुमं पुण ण खिवामि, ता ममोवरोहेण सिग्मवमाहि, अण्णा दोन्हं पि न सोहणं भवेस्सइ' । तओ कज्जगइमवगच्छिऊण दुयं निग्गओ राया । इरी व निक्खुणभरण अक्कंदियं जहा 'एस सो पुरिसो निग्गओ निग्गओ'त्ति । तओ अद्धसंगोवि यदव्वं मोत्तण गहियकंक करवालो धाविओ पिट्ठओ मंडिओ । पच्चासण्णीयं णाऊण नगरचच्चरुद्धट्ठियपहाण. खंभमंतरिऊण नट्ठो राया । इयरो वि कोवंतरियलोयणो 'एस सो पुरिसो'त्ति कंकासिणा दुहा काऊण पहाणखंभं गओ सट्ठाणं । राया वि 'लद्धो चोरो' त्ति निव्वुयहियओ गओ नियगेहं । 1 1 पहाए य रायवाडियाछलेणं तन्निरूवणत्थं निग्गओ, जाव बहुपट्टयावेढियजंघो गहियथिरथोर लट्ठी सणियं सणियं संचरंतो अद्धोग्घाडवयणो दिट्ठो दोसियहट्टे तुण्णायकम्मं करेमाणो । 'रयणीए दीवरण वयणं दिट्ठे' ति काऊण पञ्चभिण्णाओ । गिहागरण य 'हक्कारेहि अमुगं तुण्णायं' ति पेसिओ आक्खग । तेण वि जाव सहिओ ओ 'किमज्ज रायउले आहवणं ?, नूणं सो पुरिसो न वावाइओ भवेस्सर' त्ति साभिसंको गओ रासमवं । दवावियं राइणा महारिहमासणं, सम्माणेऊण महापडिवत्तीए भणिओ जहा देहि अम्हाणं नियमगिणिं । तेण वि 'नूणमेसो चेत्र सो राया भविस्सइ' त्ति, कजपरमत्थमवगच्छिऊण दिण्णा, परिणीया य । सो विठओ महंतगो । तओ राया पइदिणं मग्गावेइ तीए मुहाओ आभरण - वत्थाइयं जाव समागरिसियं सव्वं दव्त्रं । पुच्छिया रण्णा सा 'कत्तिर्यमज्ज वि अत्थि एयस्स दव्यं ?' । तीए भणियं 'देव एत्तियं चेव' । तओ अणेगाहिं विडंबणाहिं विडंत्रिऊण णिग्गहिओ । “एवं साहुणा वि जाव गुणलाभो ताव देहो पालयन्त्रो । तयभावे निग्गहेयव्वो" संलेहणा-ऽणसणाईहिं ।" एयं पसंगओ भणियं । मूलदेवो उदारं रज्जैसिरिमणुहवेऊणाऽऽउपज्जंते परिवालिय गिहिधम्मं समाहीए मओ देवलोगं गओ त्ति । एवमैहिकदानफलगतं गतं मूलदेव कथानकम् | २४. * 10 D 'ओ य ए° । 2CD उत्तिमं । 3 CD 'यकरवालो | 4 G D यो प° । 50 D चलणे सोविउ' । 6OD यं जहा | 7OD ते इहं इ° । 80 D ' सोयण' । 90D ण पक्खिवा' । 10 AB महि | 11 c D 'वियं दु' । 120D 'णीभूयं च णा' । 13 AB 'लट्ठी य सणियं संच' । 14 C D तुणारं'ति । 150 D रक्खओ । तेण + 16 C D 'यडलं । समीवं द° । 17 CD मद्दरि । 180 D नूणं एस चेव । 19 C D सव्वं पि दु । 20 O D यज वि | 21 AB वो । एयं । 22 C D रजसिरिं भणुभुंजिऊण भाउ | 234 B वा (स्या) ख्यानकम् । Page #183 -------------------------------------------------------------------------- ________________ सटीके मूलशुद्धिप्रकरणे चतुर्थ स्थानकम् आदिशब्दाद् देवधर-देवदिन्ना-ऽभिनवश्रेष्ठिप्रभृतयो ज्ञातव्याः । तत्र देवधरकथानकमिदम् [२५. देवधरकथानकम्] अस्थि इहेव जंबुद्दीवे दीवे भारहे वासे कलिंगाजणवए रम्मत्तणाइगुणगणोहामियतियसपुरिसोहासमुदयं कंचणपुरं णाम णगरं । तत्थं य गरुयपरक्कमक्कंतदरियारिमंडलो सैदाणुरत्तभूमिमंडलो रूवाइगुणगणोहामियाऽऽखंडलो भामंडलो णाम राया । तस्स य नियछाय व्व सयाणुवत्तिणी कित्तिमई नाम देवी । इओ य तम्मि चेव नगरे सयलमहायणप्पहाणो सुंदराहिहाणो सेट्ठी। सुंदरी से भारिया । तीसे य जायाणि अवच्चाणि विणिघायमावजंति । अणेगोवायपराए वि न एगं पि जीवइ । तओ कयाइ महामाणसियदुक्खकंताएं चिंतियं, अवि य'धी धी ! मम जम्मेणं निप्फलपसवेण दुक्खपउरेणं । जेणेगं पि अवच्चं नो जीवइ मह अपुण्णाए ॥ १ नूणं अवहरियाई कस्सइ रयणाइँ अण्णजम्मम्मि । जेण ममाऽवच्चाई निमित्तविरहेण वि मरंति ॥ २ अइहरिसनिब्भरेहिं जाइँ अकजाइँ कहव कीरति । ताणेरिसो विवागो दुव्विसहो ज्झत्ति उवणमइ ॥ ३ एवं चिंताउराए समागया देसियालियागयमूरपालरायउत्तमज्जा पियमई नाम तीए पियसही । जंपियं च तीए 'हला ! किमुव्विग्गा विय लक्खीयसि ?' । सुंदरीए भणियं-- 'पिइ-माइ-भाइ-भगिणी-भज्जा-पुत्ताइयाण सव्वाण । कीरइ जं पि रहस्सं न रहस्सं तं पि हु सहीणं ॥ ४ ता भगिणि ! अवच्चमरणं मम गरुयमुव्वेगकारणं' । पियमईए भणियं 'जं जेण जहा जम्मंतरम्मि जीवेणुवज्जियं कम्मं । तं तेग तहा पियसहि ! भोत्तव्यं नत्थि संदेहो ॥ ५ परं मा संतप्प, में गब्भवई मोत्तण गओ देसियालियाए मम पिययो, ताजं ममाऽवच्चं भविस्सइ तं मए तुज्झाऽवस्सं दायव्वं' । सुंदरीए भणियं 'जइ एवं ता मह गेहे चेवाऽऽiतूण चिट्ठसु जओ ममाऽवि सममाहूओ चिट्ठए गब्भो, ता जइ कहिंचि दिव्वजोएणं समयं पसवामो तो अईवसोहणं भवइ, न य करसवि रहस्सं पयडियव्यं' । सा वि 'तह'त्ति सव्यं पडिवजिऊण ठिया तीए चेव गिहे । कम्मधम्मसंजोएण सनगं चेव पसूयाओ। कओ य मयग-जीवंतयदारगाण परावत्तो। कइवयदिणेहिं च तहाविहरोगेण पंचत्तमुवगया पियमई । सुंदरीए य अणेगाइं सिटिइं लोगे पयडिऊण जहोचियसमए कयं दारयस्स नामं देवधरो त्ति । पवद्धमाणो य जाओ अट्ठवारिसिओ। तओ जाव सिक्खिओ बावत्तरिं कलाओ ताव पुव्यकयकम्मदोसेण मयाइं जणणि-जणयाई, उच्छण्णो सयणवग्गो, पणट्ठो सम्बो विविहविहवित्थरो, जाओ एगागी, गहिओ' महादरिदेण । अणिव्यहंतो य करेइ वुत्ताणत्तयं धणसेटिगेहे । भुंजइ तत्थेव । 'कुलजो" य सावओ'त्ति जाइ पइदिणं चेइयभवणेसु, वंदए चेइयाई, गच्छए साहु-साहुणीवंदणत्थं तदुवस्सएसु । एवं च वच्चमाणे काले अण्णया कयाइ कम्हि पगरणे परिविलृ संपयाहिहाणाए सैट्ठिणीए विसिहँ मणुण्णं च तस्स भोयणं । एत्थंतरम्मि य, 1A B °नकम्-अस्थि । 2 0 D पुरसो । 3 C D °स्थ गरु। 4 C D सयाणुरत्तभूमंड। 5A B °ए य चिं। 6 C D धिद्धी! मज्जम्मेणं। 70 D°सरेण। 80D मम अ। 90 D एवं च चिं। 10 0 D ताययाण । 11 A B°ओ देसिओ देसियालिए। 120 D समाहओ। 13 A B स्सय र। 14 C D गं च पसू । 150 पिइमई। 16 A सिटिराई। 17 C D °ववित्थारो। 18 CD ओ य महा। 190 D°जए त। 200D जोगियसा। Page #184 -------------------------------------------------------------------------- ________________ देवधरकथानकम् परिचत्तसव्वसंगं विविहतवच्चरणसोसियनियंगं । पढियेक्कारसअंग जयदुज्जयनिजियाणगं ॥ ६ तिहिँ गुत्तीहिँ सुगुत्तं समियं समिईहिँ सत्तसंजुत्तं । समदिट्ठसत्तु-मित्तं सुसाहुजुयलं तहिं पत्तं ॥ ७ तं दटुं देवधरो पयडसमुभिजमाणरोमंचो । चितेइ 'अहो ! दुलहा जाया मह अन्ज सामग्गी ॥ ८ पत्तं वित्तं चित्तं तिण्णि वि पुण्णा पुण्णजोएण । ता सहलं नियजीयं करेमि पडिलाहिउं मुणिणो' ॥ ९ इय चिंतिऊण गंतुं मुणिपामूले नमंतसिरकमलो । विण्णवइ 'कुणह भयवं ! महऽणुग्गहमेयगहणेणं' ॥ १० साहूहिँ वि तं नाउं अइगरुयपवड्डमाणपरिणामं । 'थोवं दिज्जसु सावय !' भणिऊणं उड्डियं पत्तं ॥११ तेण वि 'इच्छं इच्छं' पयंपमाणाण ताण साहूण । रहसवसपरवसेणं सव्वं पत्तम्मि पक्खित्तं ॥ १२ 'अजं चेव कयत्थो जाओ हं' भाविऊण तत्थेव । उवविठ्ठो ठाणम्मि पुरओ थालं विहेऊण ॥ १३ ___ एत्यंतरम्मि भोयणसमयदेववंदणत्थमभंतरं पविसिउकामेण दिट्ठो सेट्ठिणा । तओ भणियाऽणेण नियभारिया संपया जहा 'परिवेसेहि देवधरस्स' । तीए भणियं 'परिविलृ मए एयस्स अमुगं अमुगं च पहाणभोयणं, परं एएण सव्वं साहूण दिण्णं' । सेट्ठिणा भणियं 'धण्णो खु एसो जेणेवं कयं, ता पुणो वि परिवेसेहि' । तीए भणियं 'नाऽहमेवंविहं वियाणामि' । सेट्ठिणा भणियं 'मा अणुमोयणाठाणे वि खेयं करेहि, जओ अणुमोयणाए वि तुल्लं चेव फलं हवइ, भणियं च___ अप्पहियमायरंतो, अणुमोयंतो वि सोग्गई लहइ । रहकारदाणअणुमोयगो मिगो जह य बलदेवो ॥ १४ ता भुंजावेहि मणुण्णेणं' । ति भणिऊण पविट्ठो देववंदणत्थमन्भंतरे । संपयाए वि वक्खित्तत्तणओ जाव न परिवेसियं ताव इयरो वि अभिमाणगओ चिंतिउमारद्धो, अवि य"कट्टमहो! दालिदं गिरिवरगरुया वि सुपुरिसा जेणं । तिण-तूलसयासाओं वि जायंति जयम्मि लहुययरा ॥ १५ कि ताण जीविएणं नराण दोगच्चतावतवियाणं । इयरजणजणियपरिभवअवमाणक्खाणिभूयाणं ? ॥ १६ अत्थो च्चिय पुरिसत्थो एको भुवणम्मि लहँइ परभावं । बहुदोसजुया वि नरा गोरव्वा जेण जायंति ॥ १७ . धण्णा गलए पायं दाउं अवमाणणाण सञ्चाणं । तेलोयवंदणिज्जा जाया समणा समियपावा ॥ १८ अहयं तु पुण अहण्णोजो नवि सक्केमि गिहिउं दिक्खं । अवमाणगरुयदुक्खाइँ तेण निच्चं पि विसहेमि ॥" १९ एवं च चितंतस्स निग्गओ सेट्ठी । दिट्ठो य तयवत्थो चेव । तओ भणिओ सेट्ठिणा 'उद्धेहि वच्छ ! मए समं भुंजसु' । तओ उढिओ देवधरो, भुत्तो य पहाणाहारेहिं सह सेट्ठिणा । तओ इहलोए चेव महरिसिदाणप्पहावोवजियमहारज्जाइलाभस्स वि जिण-साहु-साहुणीवंदण-पज्जुवासणापरस्स जम्मंतरनिकाइयाऽसुहकम्मफलमणुहवंतस्स वच्चए कालो। इओ य तम्मि चेव नयरे अस्थि रयणसारो नाम सेट्ठी । महलच्छी तस्स भारिया । ताणं च विसयसुहमणुहवंताणं समाहूओ महलच्छीए. गब्भो । जाव जाओ छम्मासिओ ताव पंचत्तीहूओ सेट्ठी । महलच्छी वि पसूया "निययसमए विणिज्जियामरसुंदरीरूवं सयललक्खणसंपुण्णं दारियं । ततो 'अपुत्तलच्छित्ति दारियानिव्वाहमित्तं किंचि दाऊण गहिओ सव्वो वि घरसारो राइणा । उचियसमएं कयं कुमारियाए नामं रायसिरि त्ति । पवड्डमाणी य बालिया चेव रायमुक्कदव्यपयाणेण गिण्हाविया कलाओ जणणीए । इत्थंतरम्म पइमरण-दव्वविणासाइमहादुक्खसंतत्ता खिजिऊण कालगया महालच्छी । रायसिरी वि संगहिया लच्छीनामाए नियमाउसियाए, परिवालए ईसरगिहाइसु कम्म काऊण । सा वि रायसिरी 'साविय'त्ति भावसारं वंदए पइदिणं चेइय-साहु-साहुणीओ, दाणधम्माइवियलं च निंदैए अप्पाणं, अवि य 1A B पइंपमा। 20 D°या जहा। 3A Bहउ परभायं। 40D महाल। 5A B नियस। 60D °ए य क। 7 CD "म्मि य पई। 8 C D निंदा । मू० शु०२१ . Page #185 -------------------------------------------------------------------------- ________________ १६२ सटीके मूलशुद्धिप्रकरणे चतुर्थ स्थानकम् "हा हा ! मह जम्मेणं इमेण अइनिष्फलेण जाएणं । अयगलथणसरिसेणं इह-परलोयत्थवियलेणं ॥ २० इहलोए गासो वि हु संपज्जइ मज्झ पुण्णवियलाए । अइगरुयकिलेसाऽऽयासजणियकम्मेण जणणीए ॥ २१ परलोओ पुण विहलो होही मह दाणसत्तिवियलाए । जम्मतरनिव्वत्तियगरुयमहापावपसराए ॥ २२ धिसि धिसि मम भुत्तेणं निच्चं पत्ते असंविभत्तेणं । परिचत्तुत्तमसत्तेण वित्तसंपत्तिवियलाए" ॥ २३ अह अण्णया य तीए माउसियाए महिब्भगेहम्मि । ओवाइयलाहणए लद्धा वरमोयगा चउरो ॥ २४ तो भणिया रायसिरी तीए ‘उवविससु पुत्ति ! भुंजाहि । अन्ज मए आणीया तुंह कज्जे सीहकेसरया' ॥ २५ उवविट्ठा सा बाला ते घेत्तुं सा पलोयइ दुवारं । 'जइ एइ कोई अतिही तो लट्ठे होइ' चितंती ॥ २६ जम्हा मह उवणीयं जणणीए अज्ज सुंदरं भोज्जं । तं दाऊणं पत्ते करेमि सुकयत्थमप्पाणं ॥ २७ इत्थंतरम्मि भिक्खं भममाणीओ गुणेहिँ कलियाओ । दुद्धरबंभव्वयधारियाओं तवसोसियंगीओ ॥ २८ समतिण-मणि-मुत्ताओ जुगमित्तनिहित्तचितणेत्ताओ। भवियव्वयावसेणं सुसाहुणीओ समायाओ ॥ २९ तो पुजंतसमीहियमणोरहोप्पण्णपयडपुलयाए । संभमखलंततुरिययरगमण-वैसणाएँ बालाए ॥ ३० पडिलाभियाओं ताओ तिकरणसुद्धेण सुद्धदाणेणं । आणंदअंसुपप्पुयलोयणतामरसजुयलाए ॥ ३१ तओ तेण पत्त-चित्तसुद्धेण दाणेण इहलोयफलं चेव निव्वत्तियं विसिटुं भोगहलियं कम्मं, 'धण्णा संपुण्णा हं जीए ऐयं संपण्णं'ति सुकडाणुमोयणेण पुणो पुणो संपोसियं । माउसियाए वि 'धण्णा एसी जा बाला वि एवं करेइ'त्ति मण्णमाणीए पसंसिया । तओ तहा वि जा न सक्कइ निव्वाहिउं लच्छी कण्णयं तो समप्पिया सुव्वयाहिहाणाए पवित्तिणीए, भणियं च 'भयवइ ! न समत्था हं निव्वाहिउं, जइ तुम्हाणं पडिहाँइ तो गिण्हह एवं पत्तभूयं' ति । अंगीकया पवत्तिणीए । मोत्तूण तं तत्थेव गया लच्छी नियंगेहे । भोयणसमए य भणिया पवित्तिणीए जहा 'पुत्ति ! भुंजसु' । तीए भणियं 'भयवइ ! एरिसे दारुणे सीयकाले सीएण वारण य विज्झडिज्जमाणीहिं समणीहिं महया कट्टेणाऽऽणीयमिणं भत्तं कहमहं गिहत्था भुंजामि ?' । पवत्तिणीए भणियं "पुत्ति ! सोहणदिणे पव्वाइसौमि ता भुंजाहि' । तओ भुत्तं रायसिरीए । पवत्तिणीए य तहाविहं तीए सँसूयत्तणं पिच्छिऊणं पुट्ठा कण्णपिसाइया विजा 'किमेसा जोग्गा न व?' त्ति । विजाए भणियं 'मा ताव पव्याविस्सह' । पवत्तिणी वि 'पुणो पुच्छिस्सामि'त्ति ठिया तुण्हिक्का जावाऽऽगओ उण्हायालो । तत्थ य खरयररैविकरसंतत्ताओ पस्सेयजलाविलगत्ताओ छुहा-तहऽत्ताओ भत्त-पाणयभारकंताओ भिक्खायरियापडिनियत्ताओ पिच्छिऊण साहुणीओ भणिउमाढत्ता रायसिरी भयवइ ! एवंविहकटेण एयाहिं महाणुभावाहिं समाणीयं भत्तपाणं मम गिहत्याए भुंजमाणीए महंतमासायणट्ठाणं, ता पवावेहि में सिग्छ' ति । पवित्तिणीए वि 'धीरा होहि, जओ वरिसमित्ते फग्गुणसुद्धएक्कारसीए तुह सुझंतलग्गति संठविऊण पुणो पुट्ठा विज्जा । विजाए भणियं 'अज्ज वि भोगहलियमत्थि एईए'। 1 A B अइग। 2 C D °तरि निव्व। 30 D तुज्झ कए सी। 4 C D कोवि म। 50 °त्ते कारेमि कय। 60D गुणोहकलि। 7A B त्तनित्ता। 8 A B°वयणाएँ। 9 C D तिगर। 100 D पत्तसुद्धेण । 110 D एयं पुनं' ति। 12 A B पुणो संपों। 13 C D एस जा। 14 C D तो। 15 C D °हासइ। 16 C D यगेहं। 17 C D °ए म। 180 D °ण य वा। 19 C D णाणियं भत्तं । 20 A B पुत्त !। 21 C D°स्सामो। 220 D ए तहा। 23 A B सभूयत्तणं । 24 C D रविकिरणसं। 250 D तण्हुपहाओ। 26 0 D°यणाठाणं। 27 0 D°ब्वावेह । Page #186 -------------------------------------------------------------------------- ________________ देवधरकथानकम् १६३ पवित्तिणी वि 'चेइय-साहु-साहणीणं भत्तिं करिस्सइ'त्ति मण्णमाणी ठिया तुहिक्का जावाऽऽगओ पाउसो । निवडियं वरिसं । तत्थ वि तीए तहाविहं चेव भावं नाऊण पवित्तिणीए पुणो पुट्ठा विजा जहा 'कित्तियमेईए भोगहलियं ?' । विजाए भणियं जहा 'एसा पंचण्हं पंचुत्तराणं देवीसयाणं अग्गमहिसी भविस्सइ, पण्णासं च वरिसाई भोगहलियं भुंजिस्सइ' । 'पवयगुण्णइं करिस्सइ' त्ति मण्णमाणी ठिया उयासीणयाए चेव पवत्तिणी। ___ अण्णया य साहुणीवंदणत्थमागएण दिट्ठा देवधरेण, पुच्छिया पवत्तिणी 'किमेसा अन्ज वि न पव्वाविज्जइ ?' । पवत्तिणीए भणियं 'जओ अजोग्गा' । 'जइ एवं किमत्थमसंजय पोसेह ?' । तीए भणियं 'जओ संघस्सुण्णईकरा भविस्सइ' । तेण भणियं 'कहं ?' । तीए भणियं 'न पभूयं वट्टइ कहिउं' । तओ तेण अभोयणाइऐ कओ निब्बंधो । जहट्ठियं सिढें । तओ चिंतियं देवधरेण 'अहो ! अचिंता कम्मपरिणई जमेसा वणियकुलोप्पणा वि एवंविहं रायलच्छि पाविस्सइ, भुंजिऊण य रायलच्छि मण्णे दुग्गइं वच्चिस्सइ, ता परिणेमि एयं जेण रायलच्छि चेव न पावइ, न य दुग्गइं जाइ' । त्ति चिंतिऊण भणिया पवित्तिणी 'भयवइ ! किमहमेयं परिणेमि ?' । तीए य दो वि कण्णे पिहित्ता 'सावय ! किमयाणो विय पुच्छसि ? न वट्टइ एयमम्हाण जंपिउं' [ति जंपियं ] । देवधरेण भणियं 'मिच्छा मि दुक्कडं, जमणुवओगो कओ' । तओ गओ लच्छीसयासं । भणिया य विणयपुव्वयं अंबे ! दिजउ मम रायसिरी' । तीए भणियं 'पुत्त ! दिण्णा मए साहुणीणं' । तेण भणियं 'न पव्यावइस्संति ताओ तं' । तीए भणियं 'कहं वियाणसि?। तेण भणियं 'ताहिं चेव सिटुं' । लच्छीर भणियं 'जइ एवं तो पुच्छामि ताओ' । तेण भणियं ‘एवं होउ, परमण्णहा न कायव्वं' । तओ पुच्छिया पवित्तिणी लच्छीए जहा 'किं सच्चं चेव न दिक्खिस्सह रायसिरि । पवित्तिणीए भणियं 'सर्च' । तओ तीए 'दारिदैपत्तो वि गुणजुत्तो सावयधम्मजुत्तो सामण्णपुत्तो य एस देवधरो, न य मह कम्मकैरीहत्थाओ अण्णो को वि महिड्डिपत्तो गिहिस्सइ, एसो य महायरेण मग्गइ'त्ति चिंतिऊण दिण्णा देवधरस्स रायसिरी । कम्मधम्मसंजोएण जायं तीए चेव फग्गुणसुद्धक्कारसीए वारेज्जयलग्गं । तओ कीरंतेसु वारिजमंगलेसु भाविउं पवत्ता रायसिरी, अवि य'जइ अंतरायकम्मं न हु हुँतं मज्झ पुण्णवियलाए । संजमभरवहणसमुजयाएँ कयनिच्छयमणाए ॥ ३२ तो दिजितो वेसो अजं मह सयण-सावयजणेहिं । वण्णणए कीरते संविग्गा भावए एवं ॥ ३३ पुणरवि लग्गदिणम्मी चिंतइ कीरंतए पमक्खणए । 'निक्खमणऽभिसेयमहो, वट्टतो अज मह इण्हि ॥ ३४ सँयणाइसंपरिवुडा सव्वालंकारभूसिया अहुणा । वच्चंती जिणभवणे बहुमंगलतूरसद्देहिं ॥ ३५ । माइहरे उवविट्ठा चिंतइ ‘कयजिणपइक्खिणा इण्हि । गुरुणा सह भत्तीए वंदंती चेइए अहयं ॥ ३६ चउविहसंघसमक्खं अप्पिज्जंतो गुरूहिँ मह वेसो । रयहरणाई संपइ, संपइ कीरंतओ लोओ' ॥ ३७ हत्थाऽऽलेवयसमए भावइ 'हा ! जीव ! एस सो समओ। गुरुयणमणुभासंतो गिण्हंतो जत्थ सामइयं' ॥ ३८ 'इणिंह पयक्खिणंती समत्यसंघेण खिप्पमाणेहिं । वासेहिँ समोसरणं' भावइ मंडलयभमणम्मि ॥ ३९ तयणु 'असेसणेहिं बंदिजंती तओ पुण गुरूहिं । अणुसहि दिजंतिं संवेगगया निसामंती ॥ ४० हा ! जीव ! अलक्खण ! सव्वविरइनिहिगहणलालसो कह तं । वेयालेण व बलियंतरायकम्मेण विद्दविओ?' ॥ ४१ 10D पणयं क°। 20D ए व ब्बंधे (कए निब्बंधे) जह। 300 पुत्तो। 4A कराह । 50D महिडिओ पुत्तो। 60 D °जयमं। 70 D प य हुँखें। 8 CD सइया। 9 A B उरुय। 10 AE पइक्खि। 110p°भवण। 1200 जणेणं, वं। Page #187 -------------------------------------------------------------------------- ________________ सटीके मूलशुद्धिप्रकरणे चतुर्थ स्थानकम् एवं च भावेमाणी परिणीया जहरिहपडिवत्तीए । विण्णत्तो य सेट्ठी देवधरेण जहा 'ताय अप्पेह किंचि उवस्सयं' । तओ अप्पियं सेट्टिणा नियवाडगेगदेससंठियं तिणहरं । आणीया ये तत्थ तेण राय सिरी । साय अई भत्ताणुरता भत्तणो । 1 तओ तीए सह विसयसुहमणुहवंतो जाव चिट्ठा ताव चितियं सेट्टिणा जहा 'एस महाणुभावो देवधरो मैं सामण्णपुत्तो महासत्तो उदारचित्तो पभूयगुणजुत्तो ता कारवेमि किंचि वाणिज्जं, पेच्छामि से विण्णाणं, जइ जुंग्गो तो जहाजुत्तं करिस्सामि' । त्ति परिभाविऊण भणिओ जहा 'वच्छ ! घेत्तूण मम सयासाओ भंडमुल्लं करेहि किंचि पत्त-सागाइयं वाणिज्जं' । तेण वि तहेव कयं । उप्पायए भोयणवयाइयं जाव पच्चासण्णीभूओ पाउसो । 1 १६४ तओ भणिया तेण भारिया जहा 'आणेहि कुओ वि इट्टखंडाणि जेण तुण्णेमि एयं अईवदुब्बलं वरंडयंति, मा वरिसायाले सुत्ताणं चेव उवरिं पडिस्सइ' । तीए वि तहेव कयं । तस्स य तं तुण्णेमाणस्स दुब्बलिट्टगमवर्णितस्स नग्गयाणि पंच सयाणि दम्माण । तओ तीए अदंसिऊण चेत्र कयाणि ओवट्टीए । कयकज्जेण य गंतूण हट्टे सयमेगं वेचिर्जंण कयं तीए किंचि वत्थाभरणं । तीए भणियं 'पिययम ! कुओ 1 एक ?' । तेण भणियं 'साहुसयासाओ दम्मसयमेगं मग्गिऊण एयं कयं' । तीए भणियं 'जइ एवं ता अलमेइणा' । तेण भणियं ' मा बीहेहि महाधणैविसिट्टो परमवच्छलो य मम साहू, न किंचि एविएण तस्स गण्णं' । तओ परिहियं तीए । सो वि ववहरंतो थोवदिवसेहिं चेत्र जाओ दम्म सहस्तसामी । अण्णदियहम्मि भणिओ सो तीए जहा 'न वट्टए सावयाणं वैरिसायाले मट्टियं खणिउं, ता आणेहि किंपि खणित्तयं जेण संगहेमि मट्टिय' । तओ तेणाऽऽणीया "सिट्ठिगेहाओ कसिया । तीए लवियं 'नाहमेईए खणिउं सक्केमि' । तेण भणियं" "पविरलमाणुसार वियालवेलाए अहमेव खणिस्सामि, तुमं पुण पिडयं कोत्थलयं च गिण्हिज्जसु, जेण कोत्थलयं भरित्ता अहमवि समागच्छामि अण्णहा लज्जिज्जइ मट्टियमाणंतेर्हि' । ओ ती त कयं । तेण वि कैंसियाए आहणिऊण जाव पाडिया भिउडी ताव तत्थ पयडीहूयं दसलक्खदीणार मुलं रयणाइपूरियं महानिहाणं । तेण भणियं 'पिए ! झत्ति ओसरामो इओ ठाणाओ' । 'किं कारणं ?' ति तीए पुच्छिएण जंपियं तेन 'पिए ! पिच्छ एस अम्हाण कालो पयडीहूओ ' । तीए जंपियं 'न एस कालो किंतु तुझऽचितपुण्णाणुभावेणाऽऽणीया एसा महालच्छी ' । तेण "लवियं 'अत्थि एवं जइ कहवि राओ वियाण तो महंतो अणत्थो' । तओ 'ममाssसंकं करेइ' त्ति चितिऊर्णी जंपियं रायसिरीए 'ण मम सयासाओ पडीहोइ एसत्थो, ता गिण्हाहि निव्विसंको नियभागधेयोवणीयमेयं जा न को वि पेच्छइ' । तओ तेण कैंसियाए विहाडिऊण मुद्दाओ पक्खित्तं कोयले रयणाइयं, भायणं पि पिडयमज्झं काऊण दिण्णा उवरि मट्टिया । समागयाइं नियगेहे । निय (ह)णियं गिग देसे । अण्णया मंतियं तीए सह भत्तुणा जहा 'पाहाणभूयमिणं दविणं, जओ जिणपडिमासुं तम्मंदिरेसु तप्पूय ण्हवण जत्तासु । जं न वि लग्गइ पिययम ! पाहाणसमं तयं दविणं ॥ ४२ पावत्या - Ssसण-वसहि-ओसहाईसुं । जं साहु साहुणीणं न वि दिज्जइ तं पि उवलसमं ॥ ४३ भोयण तंबोला - Ssसण-वत्थाइसु जं न कहवि उवगरइ | साहम्मियाण पिय" ! तं पि मुणसु लिडूवमं रित्थं ॥४४ जं न नियअंगभोगे, न य मित्ताणं, न दीण-विहलाणं । उवओगं जाइ धणं तं पि हु धूलीसमं नाह ! ॥ ४५ 4 C D जोग्गो तो जहावविसि । 94 वरि11CD " 'विर' | 10 D य तेण तत्थ रा । 2 A B वभत्ताणुरत्ता । तओ । 3 CD म पुतो । जोगं क° । 5 CD °यं भित्तिं मा । 6 CD वेचिऊण | 7CD एवं क° । SOD सयाले । 10 C D सेट्ठियगेहाओ कुसिया । तीए भणियं -नाह ! एइ (ई ) ए खणिउं ण सक्केमि । 12 C D कुसिया । 13 C लपियं । 14CD ण भणियं 17 OD ययम !, मुण तं पि सिलोवमं रित्थं । । 150 D कुसिया । 16 CD लए । Page #188 -------------------------------------------------------------------------- ________________ देवधरकथानकम् ता किमेइणा मुच्छापरिग्गहमेत्तेण ?' । तेण भणियं ‘एवं ठिए को उवाओ ?' । तीए भणियं 'परिणेहि सेट्ठिधूयं कमलसिरिं, जेण सव्वा संभावणा भवई' । तेणुल्लवियं 'अलं मम तुम मोत्तूण अण्णाए' । तीए जंपियं 'नाह ! गुण-दोसवियारणाए जं बहुगुणं तं कायव्वमेव' । तेण भणियं 'जइ एवं ते निबंधो ता केणुवाएण सा पावियव्या !' । तीए भणियं "परिचिया चेव सा ते, ता उवयरेहि फलाइणा, अहं पुण विभूसाए उवयरिस्सामि, यत उक्तम् अन्न-पानहरेद्धालां यौवनस्थां विभूषया । पण्यस्त्रीमुपचारेण, वृद्धां ककेशसेवया ॥३०॥ सा य किंपि बाला किंपि जोवणत्था, अओ एवं चेव वसवत्तिणी भविस्सइ" । तओ 'सोहणं भणसि'त्ति पडिवज्जिऊण देइ पइदिणं तीए फलाइयं । एवं च अणुलग्गा सा देवधरस्स जाइ तेण सह तग्गिहे । 'मंडेइ पइदिणं तं रायसिरी । गिहं गया य पुच्छिया जणणीए को तुह फलाइयं देइ ?, को य मंडेइ ?'। तीए भणियं 'देइ फलाइयं देवधरो, मंडेइ पुण बाइया'। 'को देवधरो? का बाइया ?' पुणो पुट्ठा जणणीए । तीए भणियं 'देवधरो जो पइदिणं अम्हं गे[ ग्रन्थानम् ५००० हे समागच्छइ, बाइया पुण तस्स चेव भारिया। ____ अण्णया देवधरेण सह समागच्छंतं धूयं पेच्छिऊण हसिया जणणीए 'वच्छे ! अइसुलग्गा दीससि, किमेइणा चेव अप्पाणं परिणाविस्ससि ?' । कमलसिरीएँ लवियं को इत्थ संदेहो, जइ मं अण्णस्स दाहिह तो हं निच्छएण अप्पाणं वावाइस्सामि' । जणणीए जंपियं 'मुद्धे ! तस्सऽण्णा भारिया चिट्ठइ' । कमलसिरीए भणियं 'सा मम भगिणी, अलं तब्विउत्ताए मम अण्णेणं सधणेणावि वरेण' । तओ अइगरुयाणुरायपरवसं नाऊण साहियं जहट्ठियं चेव संपयाए सेट्ठिणो । तेण भणियं 'पिए ! जइ वच्छाए निब्बंधो ता होउ एवं चेव, जओ रूवाइगुणपगरिसो चेव देवधरो, दारिदउच्छायणे पुण अहं चेव भलिस्सामि, परं अणुणएमि से भज्ज'। संपयाए वि 'तह'त्ति पडिवण्णं । तओ आइट्ठो सेट्ठिणा देवधरो 'वच्छ ! दंसेहि अम्हाणं नियभारियं । तेण वि 'जं ताओ आणवेइ'त्ति भयंतेण सद्दाविया रायसिरी, समागया य सा निवडिया सेट्ठिचलणेसु । 'अविहवा होहि'त्ति भणंतेण निवेसिया उच्छंगे सेट्टिणा । दट्टण विणिज्जियर्सयलविलयायणं तीए रूवाइसोहासमुदयं चिंतियं धणसेट्टिणा, अवि य "जो एयाए गरुयाणुरायरत्ताएँ निस्सहंगीए । सव्वंग उवगूढो मह धूयं इच्छिही कह सो ? ॥ ४६ लावण्णामयसरसीऍ निच्चमेयाइ जो समं रमइ । सो मज्झ सुयं रमिही कह रूववई पि देवधरो? ॥ ४७ पडिकूलाए एयाएँ भुंजिही कहणु विसयसोक्खाई ? । अइमुद्धा मह धूया एईइ पैइम्मि जा लुद्धा ॥ ४८ ता किमेइणा ?, भावमुवलक्खेमि ताव एयाणं, पच्छा जहाजुत्तं करिस्सामि" । त्ति भाविऊण भणिया रजसिरी 'वच्छे ! मह धूयाए कमलसिरीए तुह भत्तणो उवरि महंतो अणुरागो, ता जइ तुमं असंतोसं न करेसि ता देमि से तं' । रजसिरीए भणियं 'ताय ? महंतो" मह पमोओ, ता पूरेउ ताओ मह भगिणीमणोरहे' । सेट्ठिणा भणियं पुत्ति ! जइ एवं ता तुह उच्छंगे चेत्र पक्खित्ता कमलसिरी, अओ परं तुमं चेव जाणसि' । रजसिरीए जंपियं 'ताय ! महापसाओ' । देवधरो वि भणिओ 'पुत्त ! गिण्हाहि तुहाऽणुरत्ताए एयाए करं करेणं' ति । 'जं ताओ आणवेइ' त्ति पडिवण्णमणेण । तओ महाविभूईए कारियं पाणिग्गहणं सेट्ठिणा । तओ रायसिरी-कमलसिरीणं दिण्णं दोण्ह वि तुल्लमाभरणाइयं । काराविओ महाववहारं जामाउओ। विढवए पभूयं दविणजायं । विणिओयए पुव्वलद्धं जिणभवणाइसु । 10D मंडह। 200 °या पु०। 30D °ए भणिय। 40D°ण सोहणे। 5A B रजसिरी । 60D °सम्वविल। 70D नीसह। 8A B पयस्मि । 90D लक्खामि । 100DON'चट्टे ! मह । 110p तो मे पसाओ, ता। 120 °णीए मणो। 13 A B पुत्त! जइ । 1. स्यामि स वडासिंह Page #189 -------------------------------------------------------------------------- ________________ सीके मूलशुद्धिप्रकरणे चतुर्थ स्थानकम् इओ य विवाहदिणनिमंतियाऽऽगयाए कमलसिंरिवयंसियाए मइसागरमंतिधूयाए पउमसिरिनामाए दहूण देवधरं या सहीण पुरओ महापइण्णा, अवि य १६६ 'जइ परिणइ देवधरो हला ! ममं कहवि दिव्वजोएण । ता भुंजामिं भोए, अण्णह नियमो इहं जम्मे ' ॥ ४९ तं च तारिसं तीए महापइण्णं सोऊण से सहीहिं साहियं तज्जणणीरें पियंगुसुंदरीए । तीए वि मइसायरमंतिणो । तेण वि हक्कारिऊण सेट्ठी दिण्णा सगउरखं देवधरस्स पउमसिरी । उब्बूढा महाविभूईए । दिण्णं मंतिणा तिन्ह वि संमाणमाभरणइयं । तओ नीयं राइणो पायवंदणत्थं वद्दुवरं मंतिणा । सम्माणिऊण निवेसियं वरासणेसु राइणा । देवधररूवाइसएण जाव रंजियमणो चिट्ठइ राया ताव ' वरपत्त'त्ति सव्वालंकारविभूसिया जणयचरणनमणत्थं पेसिया कित्तिमइदेवीए नियतणया देवसिरी नाम । सा य समागतूण निवडिया जणयचलणेसु । निवेसिया निययंके राणा । निरूविया य सव्वंगेसु जाव संपत्तजोव्वण त्ति । तओ जाव तीए जोगवरनिरूवणे चित्तं देइ राया तावदिट्ठा देवसिरी निव्भराणुरायपरवसाए चलंततारयाए सकडक्खचक्खूर पुणो पुणो देवधरं निरिक्खंती । तओ चितियं नरवइणा 'हंत ! अच्चंताणुरत्ता लक्खिज्जए एसा एयम्मि, रुवाइगुणपगरिसो य एसो, ता अणुहव वराई जहिच्छियवरसोक्वं' ति । भणिओ मइसागरो जहा 'एसा वि देवसिरी गुणरयणजलहिणो तुह जामाउयस्स मए दिण्णा' । मंतिणा भणियं 'महापसाओ' । तओ राइणा करावियं महाविच्छड्डेणं पाणिग्गहणं । दिण्णं चउण्हं पि जणीणं समाणमा भरणाइयं, दिण्णो य नरकेसरि पडिरायसीमासंधीए समत्थरज्जप्पहाणो महाविसओ । निरूविया देवधरेण तत्थ नियमहंतया । सयं च रायदिण्णसव्व सामग्गी पडिपुण्ण सत्ततलमहापासायट्टिओ रज्जसिरीपमुहचउभारियापरिवुडो विसर्यं सोक्खमणुहवंतो दोगुंदुगदेवो व्व कालं गमेइ । इओ य सुयं नरकेसरिराइणा जहा 'मह संधिविसओ दिण्णो नियजामा उगवणियगस्स' । ओ कोवानलफुरंतजाला करालमुहकुहरभासुरेण भणिओ नियपरियणो नरकेसरिएण जहा 'पेच्छह भामंडलराइणो अम्हाणमुत्ररि केरिसा पराभवबुद्धी, जेण किराडो अम्ह संधिपरिपालगो ठविओ, ता विलुंपह तव्विसयं जेण न पुणो वि एवं करेइ' । तओ तव्वयणानंतरमेव विलुत्तो सव्वो वि देवधरविसओ, निवेइयं च एयं भामंडल इणो । तओ समुप्पण्णपराभवामरिसवसपरवसेण तक्खणमेव ताडाविया पयाणयभेरी राइणा, तओ निगंतुमारद्धं राइणो सेन्नं, अवि य I गलगज्जियभरियनहा कणयकयाऽऽहरणतडिचमकिल्ला । पज्झरियदाणसलिला चलिया करिणो नवर्षण व्व ॥ ५० मणपवणसरिसवेगा तिक्खखुरुक्खणियखोणिरयनियरा । कुंचियमुहघोररवा विणिग्गया तुरयसंघाया ॥ ५१ मंजीरयरवपूरियदिसिविवरा विविधयव डसणाहा । सव्वाऽऽउहपडिपुण्णा विणिग्गया तुंगरहनिवहा ॥ ५२ दप्पिदुपविक्खसु निट्टवणजायमाहप्पा । वग्गंता बुक्कंता संचला पक्कपाइका ॥ ५३ गयगज्जिय-रहघणघण-यही सिय- सुहडसीहनाएहिं । बहुतूरनिनाएण य फुईई व नहंगणं सहसा || ५४ एवं च पक्खुभियमहासमुद्दरवतुल्लं निग्घोसमायण्णिऊण पुट्ठो कंचुगी देवधरेण, अवि य'किं फुट्टइ गयणयलं ?, दलइ मही ?, किं तुडंति कुलसेला ? । किं" व युगंतो वट्टइ ?, भद्द ! जमेयारिसो घोसो' ॥ ५५ ओ तेण विण्णायपरमत्थेण सव्वं सवित्यरं साहियं । तओ पराभवजणियकोवफुरफुरंतओट्टेणं तिवलीतरंगरावणं पुणो पुणो छुरिया निवेसियपउद्वेगं भणियं देवधरेणं ' अरे ! लहुं पगुणीकरेह मत्तमायंगं 10 D° सिरीए वयं । 2CD °ए । तीए । 30D समाभर । 4 A B णाई । तओ । 5 CD सुहमणु । 6 CD गवाणि | 7 CD रायपुणे | 8CD नं, गल' 9 AB घणों व 10 CD 'डविण । 11 A B ° घु[ग्घु] रुसुहड°। 12 C D ° इ य नहं । 13 C D किं च जुगबो वहद्द, भद्द जओ एरिसो घोसो । 14 CD वरं । Page #190 -------------------------------------------------------------------------- ________________ देवधरकथानकम् जेण तायमणुगच्छामि' । तहाकयं निउत्तपुरिसेहिं । सयं च ण्हायविलित्तालंकियदेहो निबद्धसियकुसुमोबसोहिओ पहाणदुगुल्लनिवसणो उदंडपुंडरीयनिवारियाऽऽयवो गहियजमजीहाकरालकरवालो आरोहिउं जयकुंजरं पत्तो रायसमीवे । दिट्ठो य राइणा समागच्छमाणो, चिंतियं च 'धण्णो हं जस्सेरिसो जामाउओ, अहवा कर्यसुकयकम्मा देवसिरी जीसे एसो भागावडिओ' । इत्यंतरम्मि य चलणेसु निवडिऊणं विण्णत्तं देवधरेण 'देव! न मत्तमायंगे मोत्तण गोमाउएसु केसरिकमो निवडइ, ता देह ममाऽऽएसं जेण अहं चैवं सासेमि तं दुरायारं, किंच अहं 'वणिओ'त्ति कलिऊण लूडिओ तेण मह विसओ, ता देव! मए चेव तत्थ गंतव्वं' । राइणा वि हरिसभरुभिजमाणरोमंचेण भणियं 'वच्छ! मा एवं विष्णवेसु, न य मम सयमगच्छंतस्स संतोसो भवई' । तओ लक्खिऊण भावं ठिओ तुहिक्को एसो । खणंतरेण अग्गगमणत्थं विण्णत्तमेएण 'देव! देहि आएसं'। नरवइणा संलत्तं 'विण्णवसु पसायं' । तेण भणियं 'देव! जइ एवं तो अग्गाणीएण पसाओ भवउ' । नरनाहेण भणियं 'पुत्त! न सुंदरमेयं, जओ नाऽहं विओयं सोढुं समत्थो, गव्वूयसत्तगयं अग्गाणीयं । तेण भणियं 'पइदिणं सिग्यवाहणेहिं समागंतूण देवपाए पणमिस्सामि' । तओ तन्निच्छयं नाऊण पडिवण्णं नरपहुणा । अणवरयं च गच्छमाणा पत्ता विसयसंधिं । तओ चारपुरिसेहिंतो नाऊण जंपियं पडिवक्खनरनाहेण 'अरे! गिण्हह अविण्णायअम्हसामत्थं अग्गाणीए समागच्छमाणं तं किराडं' । तओ तव्ययणाणंतरमेव सन्नद्धं सव्वं पि सेण्णं । तस्समेओ अप्पतक्किओ चेत्र समागओ एसो । तं च समागच्छंतं पेच्छिऊण लहुं चेव सन्नज्ज्ञिय संपलग्गं देवधरसेण्णं, जायं च महाऽऽओहणं, अवि य कत्थइ करालकरवालकप्परिजंतनरसिरकवालं । कत्थइ उन्भडनच्चिरकबंधकयविविहपेच्छणयं ॥ ५६ कत्थइ सुतिक्खकुंतग्गभिन्नकरिकुंभगलियमुत्तोहं । कत्थइ मुग्गरचुण्णियकडयडभजंतरहनियरं ॥ ५७ कत्थइ रुहिरासवपाणतुट्टनच्चंतडाइणिसणाहं । कत्थइ नरमंसामिसभक्खिरफेक्करियसिवनिवहं ॥ ५८ कत्थइ धणुगुणखिप्पंततिक्खसरविसरछड्यनहविवरं । कत्थइ सत्थक्खणखणसंघटुटुंतसिहिजालं ॥ ५९ कत्थइ सुण्णासणसंचरंतगय-तुरय-रहवरसमूह । कत्थइ भडपरितोसियसुरगणमुच्चंतकुसुमभरं ॥ ६० कत्थइ भीसणकयविविहरूवकिलिकिलियपेयसंघीयं । कत्थइ करालकत्तियवावडकररक्खसीभीमं ॥ ६१ इय रुदे समरभरे हत्थाऽऽरोहं पयंपई कुमरो । रे ! नेहि मज्झ हत्थिं नरकेसरिकरिसमीवम्मि' ॥ ६२ 'आएसु' त्ति पयंपिय चुंबावइ रिउकरिस्स दंतग्गे । नियकरिवरदंतेहिं विण्णाणवसेण सो मिठो ॥ ६३ अह उल्ललित्तु पत्तो नरकेसरिसिंधुरम्मि देवधरो । जंपइ ‘एस किराडो पत्तो हं राय ! उठेहि ॥ ६४ गिण्हसु आउहमिहि, पेच्छसु मम वणियसंतियं विरियं'। 'नीओ'त्ति अरुइयं पि हु लेइ निवो खग्गवररयणं ॥६५ अमरिसवसेण राया जा पहरं देइ ताव कुमरेण । वंचित्तु तयं बद्धो राया वरदप्पकलिएण ॥ ६६ इओ य जाणावियं परबलागमणं पैवैणवेयवरियासंपेसणेण कुमैरमंतीहिं भामंडलराइजो । सो वि पहाणबलसमेओ समागओ तुरियतुरियं । कुमारेण वि समप्पिओ नरकेसरी । तेणावि सहरिसं समालिंगिऊण कुमार छोडाविया नरकेसरिबंधा । सम्माणिऊण भणिओ जहा 'कुमारभिच्चो होऊण मुंजसु नियरज्ज' । सो वि कुमारस्स दाऊण नियतणयं मित्तसिरिं अभिमाणधणयाए मोत्तूण रजं निक्खंतो सुगुरुसमीवे । नरनाह-कुमारा वि नरकेसरिपुत्तं रजे अहिसिंचिऊण समागया नियनयरीए । . 10 निय(य)सणो। 2 C D °यकम्मा। 30 D चेवासासेमि। 4 C D न मम। 50 D देह । 60 D ता। 70D पुरिसेहिं नाऊ । 8A B °घाई। 9c D एसो त्ति। 100D करिददंत । 110 Dसु वणियस्स सं०। 12 0D पहाणवे। 13 CD कुमार। 14 Dययनय । . . Page #191 -------------------------------------------------------------------------- ________________ १६८ सटीके मूलशुद्धिप्रकरणे चतुर्थ स्थानकम् तओ पत्थावं नाऊण भणिया सव्वे वि नियसुया नरवइणा 'पुत्ता ! जइ तुम्हाण वि पडिहाइ तो अहिसिंचामि तुम्ह भगिणीपयिं रज्जे । तेहिं भणियं 'करेह, जं वो रोयइ अणुग्गहो एस अम्हाणं' । तओ संसिऊण मंति-महंतयाणं पहाणलग्गे अहिसित्तो दोसु वि रज्जेसु कुमारो । सयं च गहिऊण सामण्णं जाओ सकजसाहगो भामंडलराया । देवधरनरिंदस्स वि नरकेसरिसामंतेहिं सहोवायणेहिं दिण्णाणि अनाइजसयाणि कण्णयाणं, नियनरिंदेहि वि एवं चेव । एवं च जायाणि पंच सयाणि पंचुत्तराणि देवीणं, ठविया सव्वासिं अग्गमहिसी रजसिरी। भुंजए उदारभोए । जाओ महासासणो नरवई । अण्णाँ पुव्वावत्थं सुमरिऊण देवी-नरिंदेहिं पयट्टाविया जिणसासणस्सऽन्भुण्णई, तहा य-काराविजंति जिणमंदिराई, पईट्ठाविजंति तेसु बिंबाई, समायरिजंति ण्हवण-विलेवणपूइणाई, निव्वत्तिज्जति अट्ठाहियामहिमाओ, घोसिज्जति अभयप्पयाणाई, भामिति रहवरा, दिजंति दीणा-ऽणाहाण अणुकंपादाणाई, विहिज्जति साहम्मियपडिवत्तीओ, वियरिजंति साहु-साहुणीणं भत्तिपुव्वाइं महादाणाई, लिहाविजंति पुत्थयाइं पूइज्जंति विहीए, सुव्वंति जिणभासियाई, सेविज्जए सामाइयाइयमावस्सयं, धिप्पए पन्वदियहेसु पोसहं, किं बहुणा ?, जहा जहा जिणसासणस्स अब्भुण्णई भवइ तहा तहा कुणंताणं वच्चए कालो। __अण्णया समागओ चउनाणसंपण्णो भयवं जसभद्दसूरी । गओ राया तव्वंदणत्थं सह देवीए । वंदिओ भावसारं सूरी । निसण्णो सुद्धभूमीए, समाढत्ता य भयवया धम्मदेसणा, अवि यरिद्धी सहावचवला, रोग-जराभंगुरं हयसरीरं । सुविणयसमं च पेम्म, ता चरणे आयरं कुणह ॥ ६७ गिहिधम्म-साहुधम्माण अंतरं जेण जिणवरिंदेहि । कणयगिरि-सरसवेहिं निद्दिटुं समयसारम्मि ॥ ६८ विसयसुहनियत्ताणं जं सोक्खं होइ इत्थ साहूणं । परतत्तिविरहियाणं चक्कहरस्सावि तं कत्तो ? ॥ ६९ बहुजम्मंतरसंचियकिलिट्ठगुरुकम्मसेलनिद्दलणं । मुणिगणसेवियमेयं चारित्तं कुलिससारिच्छं ॥ ७० एगदिणदिक्खिओ वि हु वंदिज्जइ रायरायमाईहिं । चारित्तस्स पहावो एसो नरनाह ! पच्चक्खो ॥ ७१ एगदिवसम्मि जीवो पव्वज्जमुवागओ अणण्णमणो । जइ वि न पावइ मोक्खं अवस्स वेमाणिओ होइ ॥ ७२ कंचण-मणिसोवाणं थंभसहस्सृसियं सुवण्णतलं । जो कारेज जिणघरं तस्स वि तवसंजमो अहिओ ॥ ७३ ता उज्झिऊण नरवर ! गिहवासं सैव्वदुक्खआवासं । गिण्हसु मुणिकयवासं चरणं संसारणिण्णासं ॥ ७४ तं च सोऊण संजायचरणपरिणामेण विण्णत्तं राइणा "भयवं ! रायसिरिपुत्तं गुणहरं जाव रज्जे अहिसिंचामि ताव तुम्ह पासे गिहिस्सामि जमेयं तुन्भेहिं वणियं चरित्तं, परं ताव अवणेह एवं संसयं 'किमहं देवी य बालत्ते चेव सयणविरहियाइं जायाई ?, किं वा महादारिदाभिभूयाई संवुत्ताई?" । भयवया भणियं 'सुण महाराय ! इओ अईए" दुइए भवग्गहणे नंदिवद्धणे गामे आसि तुमं कुलवद्धणो नाम कुलपुत्तगो, महादेवी वि संतिमई नाम तुह भारिया। पयईए तणुकसायाणि दाणरुईणि य । अण्णया य पहपडिवण्णं विहरमाणं समागयं तुम्ह गेहे साहु वलयं, तं च दट्टण भणियं तुमए2 'पिए! पिच्छ एए अदिण्णदाणा कुटुंब-सुहि-सयणपरिपालणपराभग्गा भिक्खं भमंति, को वो एएसिं सयणविरहियाणं तवो'त्ति । संतिमईए भणियं 'नाह ! एवमेयं, नत्थि संदेहो, सुट्ट लक्खियं अजउत्तेणं' । तप्पञ्चयं च बद्धं सयणविओयजं निबिडकम्मं । 1A B पुत्त!। 2 C D पई र। 30D महल्लयाणं । 4 G दिनाई। 5A B °व । जाव जायाणि । 60 D°या य पुन्वा । 70 D कारवि। 8A B°इवि। 9A B°सु वि बिं। 10 0 0 °पुब्वयाई । 1100°संपुण्णो। 1200 °देण। 13 A B तओ वि। 14 C D सयलदु। 15 A B 'रणाणुराएण। 16 C D तुम्हेहिं। 17 C D चारित्तं । 18 0 D°ए भव। 19 C D जुयल। 20 C D °ए 'पेच्छ । 21 C D कुटुंब। 22 A B चयं बद्ध । Page #192 -------------------------------------------------------------------------- ________________ देवदिनकथानकम् १६९ इओ य अत्थि तम्मि गामे पभूयधणसमिद्धं एवं जिणमंदिरं, पडियग्गए य तद्दव्वं महाधणवई जिणदेवो नाम सागो । अण्णया य वयणविप्पडिवत्तीए पराभूओ जिणदेवेण तुमं, गिहागएणे कहियं संतिमईए । ती भणियं 'नाह ! सो देवडिंगिरिओ देवदव्वेण मयंधो न किं पि पेच्छइ, ता सोहणं होइ जइ तं देवदव्वं कहिंचि विणस्सइ' । तुमए भणियं 'पिए! सुंदरं संलत्तं ममावि एवं चेत्राऽभिरुइयं' । तेण य संकिलिट्ठपरिणामेण निव्वत्तियं दालिद्दपच्चयं कम्मं । अणालोइयपडिक्कताणि य मरिऊण जायाणि तुम्भेति । तं च सोऊण जायं तेसिं जाइस्सरणं । भणियं च णेहिं 'एवमेयं नत्थि संदेहो, अवगयमेयं जाइस्सरणेण सव्वमम्हेहिं, परमेयं रज्जं कस्स कम्मस्स फलं ?' । भयवया भणियं 'जमित्थेव जम्मे तथा तुम्भेहिं साहु- साहुणीं भत्ती दाणं दिण्णं तमिहलोए चैव फलयं संवृत्तं, भणियं चागमे sore कडा कम्मा इहलोए चेष उईरिजंति, इहलोए कडा कम्मा परलोए उईरिजंति, परलो कडा कम्मा इहलोए उईरिजंति, परलोए कडा कम्मा परलोए उईरिति । ता सव्वा सुहाणुट्टा जत्तो कायव्वो' त्ति । तओ 'इच्छं'ति पडिवज्जिऊण गओ मिवो नियगेहे । ठाविऊप्प कुमारं रज्जे महया विभूईए देवी - निवेहिं गहियं सामण्णं । पालियं निक्कलंकमहाऽऽउयं जाव अणसणविहाणेण गयाणि दुवालसमकप्पे । तओ चुयाणि महाविदेहे सिज्झिस्संति' त्ति । देवधर कथानकं समाप्तम् । २५. साम्प्रतं देवदिन्नाख्यानकमाख्यायते— * [ २६. देवदिन्नकथानकम् ] अत्थि इहेव जंबुद्दीवे' दीवे भारहे वासे तिहुयणालंकारभूयं तिहुयणपुरं नाम नयरं । तत्थ व दुव्बारवेरितिमिरभरपसरदिणयरो तिहुयणसेहरो नाम राया । तस्स य सयलंतेउरप्पहाणा तिहुयणा नाम देवी । तीसे य कुच्छसमुब्भवो तिहुयणदत्तो नाम कुमारो | इओ य तम्मि चेव नयरे अट्ठारससेणिप्पसेणिनायगो अहिगयजीवा [ -ऽजीवा ] इपयत्थसत्यो राइणो माणणिज्जो सुमई नाम सेट्ठी । तस्स य विणिज्जियामरसुंदरीरूवा चंदष्पहा नाम भारिया । तीसे य रायग्गपत्तीए तिहुणा सह महंता पीई । अण्णया य 'माउसिय'त्ति काऊण नियपुरिसपरिवारिओ गओ तिहुयणदत्तकुमारो चंद पहाए गेहे । हविय - विलित्ता ऽलंकियदेहो' काऊण निवेसिओ निययंके तीए, अग्धाओ उत्तिमंगे, चिंतिउं च पवत्ता, अवि य ' घण्णा कयपुण्णा सा मज्झ सही, तीऍ जीवियं सहलं । कयलक्खणा वि स च्चिय जीसे एवंविहो पुत्तो ॥ १ अण्णाओं व नारीओ सुलद्धजम्माओं जीवलोगम्मि । जाओ नियकुच्छिसमुब्भवाण वरडिंभरुवाणं ॥ २ मम्मणपर्यंपिराणं उच्छंगनिवेसियाण उल्लावे । दिति महुरस्सरेणं नाणा विचाडुयपराणं ॥ ३ अहयं तु पुण अण्णा एत्तो एगयरमवि न संपत्ता' । इय चिंताए दीहं नीससिय विसज्जए कुमरं ॥ ४ तओ जाव पत्तो गेहे ताव पुच्छ्रियं देवीए 'केणेसो सव्वालंकारं भूसिओ कओ कुमारो ?' । कहियं च परियणेणं जहा 'तुह वयंसियाए, परं कीरज कुमारस्स लवणुत्तारणाइयं, जओ कुमारस्सोवरि खित्ता तीए नीसासा' । देवीए भणियं 'मा एवं जंपह, तीए नीसासा वि कुमारस्साऽऽसीवाया भविस्संति' । तओ ठिओ 1OD ण य क । 2 C D एयं चाभिरु° । 3 CD लोगडा । 4 CD तत्तो । 5 A B °ति । देव । 6 AB वे भार° । 7 CD ° हो य का° । 8CD इओ । 9CD पुणो अध | 10.40D 'रविभू । मू० शु० २२ Page #193 -------------------------------------------------------------------------- ________________ १७० सटीके मूलशुद्धिप्रकरणे चतुर्थ स्थानकम् तुण्हिक्को परियणो । देवीए य चिंतियं 'हंत! किं कुमारं दट्ठण तीए मुक्का नीसासा? हुं नायं, जओ अपुत्ता सा, ता किं मे सहियत्तणेणं जड़ से नियतणयं दाऊण न पूरिजंति मणोरहा' । एवं च चिंताउराए समागओ राया । पुच्छियं च तेण 'देवि ! किमुव्विग्गा विय लक्खीयसि ?' । तओ साहियं जहट्ठियं चेव तस्स तीए । तेण भणियं 'जइ एवं तो मा उब्वेयं करेहि, तहा ह उवायं पेच्छेस्सामि जहा तुह सहीए पुत्तो भविस्सई' । देवीए भणियं 'नाह ! महापसाओ' । तओ बीयदिवसे भणिओ सेट्ठी राइणा 'अपुत्तो तुम, ता पुत्तुप्पायणत्यं आराहेहि भयवेई महकुलदेवयं तिहुयणेसरिं देविं, जओ सन्निहियपाडिहेरा सा भयवई देइ आराहिया जम्मग्गियं' । सेट्टिणा भणियं 'देव ! किमेइणा ?, जइ पुवकम्मोवत्तो ता भविस्सइ पुत्तो' । राइणा भणियं 'जइ वि एवं तहा वि ममोवरोहेण कायव्वमेवेयं' । तओ 'रायाभिओगो'त्ति चित्ते परिभाविऊण पडि वज्जिऊण सव्वं गओ नियगेहे । कहिओ वइयरो चंदप्पहाए । तीए लवियं 'नाह! एवं कज्जमाणे सम्मत्तलंछणं भविस्सई' । सुमइणा भणियं 'पिए ! रायाभिओगेण कजमाणे न सम्मत्तकलंकमुप्पज्जई' । तओ अण्णदिर्यहम्मि गहिय सव्वं सामगि सभारिओ गओ तिहुयणेसरिमंदिरे सेट्ठी । ण्हवण-विलेवणपूयाइयं कराविऊण भणिया देवया "भयवइ ! देवो भणइ 'भयवई पुत्तं मग्गसु', ता देहि मे पुत्तं" । तओ देवयाए चिंतियं 'अहो! निरवेक्खया एयस्स, तहा वि नियपसिद्धिनिमित्तं कायव्वं चेव एयस्स सन्निहाणं' । ति चिंतिऊण भणियं देवयाए जहा 'भद्द ! होही ते पुत्तओ'। तेण भणियं 'को पच्चओ?' । 'दूमेमि मणागमेयं निरवेक्खंति चिंतिऊण जंपियं देवयाए 'जया गब्भो भविस्सइ तया तुह घरिणी देववंदणत्थं पविसमाणी जिणहरं निवडतयं पेच्छिस्सइ सुविणे' । 'धम्मपडणीओ "होहि'सि मणागं दूमियचित्तो गओ सेट्ठी नियगेहे । तओ अण्णया कयाइ देवयाकहियसुमिणं पासिऊण विउद्धा से भारिया । निवेइयं च तीए तस्स जहा 'सामि ! दिट्ठो सो मए सुविणगो किंतु सविसेसो, जओ किलाऽहं गहियपूयोवगरणा जाव पविसामि जिणमंदिरं ताव पेच्छामि निवडतयं, उवरिपडणभएण य उप्पिं पलोयंतीए पूइओ भयवं, तओ जाव बाहिं निग्गच्छामि ताव तं सव्वं पुणण्णवीभूयं पुचि एगपडागमवि अघुव्वं पहाणपंचपडागोवसोहियं दट्ठण जायहरिसा विउद्धा, संपयं तुम पमाणं' । तेण भणियं 'पिए! आवायकडुओ वि परिणइसुंदरो एस सुविणगो, ता होही ते पुत्तो, पढमं आवइभायणं होऊण पच्छा महारिद्धिसमुदयं पाविस्सइ' । तीए वि 'एवमेयंति पडिवज्जिऊण बद्धो सउणगंठी । तओ संपजंतसयलमणोरहा पसूया नियसमए सव्वंगसुंदराहिरामं दारयं । वद्धाविओ सुहंकराहिहाणाए सदासचेडीए सेट्ठी । तीसे य पारिओसियं दाऊण कयं महावद्धावणयं । अवि य वज्जइ तूरु गहिरसदाउलु, नच्चइ वारविलासिणिपाउलु। दिज्जइ दाणु अवारियसत्तउ, एइ महायणु वद्धावंतउ ॥ ५ आयारि मैइ समत्थई किजहिं, सयणाणि य उवयार लइजहिं । मेल्लाविजहिं सयलइँ बंदई, पडिलाहिजेहिं मुणिवरविंदई ।। ६ जिणवरबिंबइँ संपूइज्जहिं, सयण असेस वि सम्माणिज्जहिं । अहवा किं वणिज्जइ तेत्थु, संतेउरु निवु आगउ जेत्थु ॥ ७ 10 D तो। 2 CD ता मा उव्वेवं क°। 3A B °त्तो वि भवि। 4 A B वयं महा। 50 D यणसि। 6AB वं ता ममों। 7 CD ओ गेहे। 8 CD °दिणम्मि। 90 D °सरिमंदिरं से। 10 C D कारवि। 11 C D पुत्तो। 12 C D होहिई' ति। 13 CD सुविणयं पा। 14 C D°तु एसो विसे। 150 D°व्वं पंच। 16C D होही पुत्तो। 17 C D निययस। 18 C D°मय समच्छहिं कि । 19 A B जइ स। 20 C D बंदहिं। 21 A B जइ मु। Page #194 -------------------------------------------------------------------------- ________________ देवदिनकथानकम् १७१ एवं च कमेण वैत्ते वद्धावणयमहूसवे, पत्ते दुवालसमवासरे कयं दारयस्स नामं देवदिण्ण त्ति । पवड्डमाणो य जाव जाओ अट्ठवारिसिओ ताव समप्पिओ कलायरियस्स । गिण्हए असेसाओ कलाओ । अण्णया य अणज्झयणदिणे उवविट्ठो कहिंचि वक्खाणे । तत्थ य तम्मि समए वक्खाणिज्जए दाणधम्मो यथा दानेन भूतानि वशीभवन्ति, दानेन वैराण्यपि यान्ति नाशम् । परोऽपि बन्धुत्वमुपैति दानाद् , दानं हि सर्वव्यसनानि हन्ति ॥ ८ दानेन चक्रित्वमुपैति जन्तुर्दानेन देवाधिपतित्वमुच्चैः । दानेन निःशेषयशोभिवृद्धिर्दानं शिवे धारयति क्रमेण ॥ ९ एवं च सोऊण चिंतियमेएण 'अहो ! दाणमेवेगं इहलोए चेव सव्ववसणनिवारणक्खमं सिवसुहप्पयं चेत्थ वन्नियं, ता तत्थेव जत्तं करेमि' । तओ देइ चट्टाईणं खाउयमाइ । पुणो पवड्डमाणो भंडागाराओ घेत्तण दव्वं देइ किविण-वणीमगाईणं, पूएइ जिणबिंबाई, पडिलाहए भत्तिजुत्तो भत्त-पोत्त-पत्ताइएहिं साहु-साहुणीओ, सम्माणेइ साहम्मियजणं । तओ अइपभूयदव्वविणासं दद्दूण विण्णत्तो सेट्ठी तण्हाभिभूयाहिहाणेण भंडागारिएण 'सामि ! देवदिण्णो दाणवसणेण पभूयं अत्थसारं विणासेइ' । सेट्ठिणा भणियं 'मा निवारेहिप्ति, देउ, पुजिस्सइ दितस्स ई । तेण भणियं 'कहमहं संखं वियाणिस्सामि ?' । सेट्ठिणा जंपियं 'पढमं चेव संखिऊण पगुणीकाऊण "मेलेजसु' । सो वि तहेव करेइ । इयरो वि जं जं पडिहाइ तं तं देइ । एवं च वच्चए कालो। इओ यं अत्थि तण्हाभिभूयस्स मुद्धाए भारियाए कुच्छिसमुब्भवा अइस्वस्सिणी बाला नाम कण्णया । 'अइपंडिय'त्ति काऊण लोएण बालपंडिय त्ति नाम कयं । सा य परिब्भमंती गया दिट्ठिगोयरं देवदिण्णस्स । दणं य चिंतियमणेण । अवि य"अकरप्फंसमिमीए नूणं रूवं विणिम्मियं विहिणा । जेण कराऽऽलिद्धाणं न होइ एयारिसी सोहा ॥ १० सव्वाण वि रमणीणं मन्ने घेत्तूण रूवलावण्णं । विहिणेसा निम्मविया, कहऽण्णहा एरिसं रूवं ? ॥ ११ अवियारा वि य बाला जहिं जहिं जाइ मंथरगईए । तहियं तहियं तरुणा मयणेण परब्बसा हुंति ॥ १२ किं बहुणा ?, निम्मविया एसा मयणस्स नणु पयावइणा । बहुनरवसियरणत्थं महोसही फुरियतेइल्ला ॥ १३ सो च्चिय धण्णो, सो चेव सूहवो, तस्स जीवियं सहलं । एईऍ वयणकमले अलि व्व जो पियइ मयरंदं ॥ १४ किं तस्स जीविएणं एईए थणथलीऍ उवरिम्मि । अइवित्थडम्मि जो न वि लोट्टइ दंडाऽऽहयअहि व्व ? ॥ १५ किं वा वि हु बहुएणं !, सुरयोमयनिवहतियससरियाए । एईए सव्वंगे मज्जइ हंस व्व सो धण्णो" ॥ १६ इय अचंतणुरत्तो चिंतइ "कह मज्झ होहिई एसा ? । हु, नायं 'से जणयं करेमि दाणाइसंगहियं ॥ १७ जओ भणियं-- जं गिहिऊण इच्छह तं पढमं आमिसेण गिहाह । पच्छा आमिसैलुद्धो काहिइ कजं अकज वा ॥ १८ जई एयं न पावेमि तो अवस्स मए इओ निग्गंतव्वं, ता जाणावेमि केणइ अलक्खोवारण एवं से जणयस्स तीए य" । 10 D वित्ते। 20 D°त्तपत्ताई। 3A Bण्हाभूया। 4 C D वि। 5A B मिल्लिज्ज। 60D वितं तहे। 7A B य तण्हाभूय । 8 C D कुञ्छिसि समु। 9 C D न चिंति। 10A B करालिखाए। 110 D एईएँ थणस्थली। 1200°मह(य)वद्धलिय। 13 A B सवंग। 14 0 D मिन्हा 150D सबद्वो काही कजं। 16A Bइ य एवं न । Page #195 -------------------------------------------------------------------------- ________________ १७२ सटीके मूलशुद्धिप्रकरणे चतुर्थ स्थानकम् तओ दिण्णो अग्णम्मि दिणम्मि पहाणहारो तण्हाभिभूयस्स । तेण भणियं 'सामि ! किमेस हारो ?' । कुमारेण भणियं 'हारो हं, तुमं पुण पडिहारो, ता तुह समप्पिओ जहाजुत्तं करेज्जासि' । तेण वि वयणपरमत्थमयाणमाणेण तदुवरोहेण गहिओ। समप्पिओ बालपंडियाए । तीए पुच्छियं 'ताय ! किमेस हारो?' । तेण भणियं 'दिण्णो देवदिण्णेण' । तीए वि तहंसणाओ तह च्चेव समुप्पण्णरागाइरेगाए पुवमेव लक्खियकुमारभावाए परमत्थवियाणणत्थं पुच्छियं 'ताय ! किं पुण भणियं कुमारेण ?' । तेण जंपियं 'एयं' ति । तओ तीए विण्णायपरमत्थाए पढियं'कोहह हारु न घल्लियइ, जेण कुणइ धणनासु । सो हियडइ पर धारियइ, सयलसुहहँ आवासु' ॥ १९ अस्यायमभिप्राय:-'कोट्टात्' प्राकारात् 'हारः' कुमारः 'न प्रक्षिप्यते' न निष्कास्यते येन करोति धननाशम् , किन्तु हृदयस्थ एव धार्यते येन सुखावासः, इति हृदयम् । जणएण तमबुज्झमाणेण न किंचि जंपियं । तीए "वि 'वियड्डयाए एयं पओयणं सिम्झिस्सइ'त्ति भाविऊण पत्यावेण विण्णत्ता जणणी 'अंब ! देह मं देवदिण्णस्स' । जणणीए भणियं 'वच्छे ! पंडिया वि किमयाणा विव जंपसि ?, जओ तुह जणओ वि तस्स कम्मयरो ता कहं तुह तेण सह संबंधो भविस्सइ !, ता अण्णं किं पि समाणविहवं वरेसु' । तीए मणियं 'अंब ! करेहि ताव जत्तं, अण्णहा मंचयनिवडियाणं भूमी' । तहट्ठिया चेव । तओ तीए दढाणुरायं लक्खिऊण मुद्धाए विण्णत्तं जहट्ठियं चेव चंदप्पहाए । तीए वि साहियं भत्तुणो तेण भणियं “पिए ! सामण्णपुत्तो वि कम्मयरो अम्हाणं से जणओ, परं ममावि कहियं कुमारवयंसरहिं जहा 'कुमारो वि तीए दढमणुणुरत्तो' ता कुमारभावमुवलक्खिऊण जहाजुत्तं करिस्सामो” । पत्यावेण य जहा कुमारो निसुणेइ तहा पढियं सेट्टिणा___ 'न त्यजेत् पितृ-मित्राणि, पत्न्या अपि न विश्वसेत् । तद्धनं च न गृह्णीयात् , खदासी नैव कामयेत्' ॥ २० ___ लक्खियजणयभावेण य जंपियं कुमारेण 'ताय ! दुब्बलयभित्ती निवडमाणा अभितरनिवडिया उदाहु बहिनिवडिया सोहणा?' । सेट्ठिणा भणियं 'अभितरनिवडियाए न किंचि इट्टगाइयं विप्पणस्सइ, अओ ईइसा चेव सोहणा' । तेण भणियं 'जइ एवं तो किमयारिसं जंपियं तुब्भेहिं ?' । सेट्ठिणा वि तब्भावं लक्खिऊण कओ महाविभूईए वीवाहो। पइदिणपवड्डमाणाणुरायाइं सविसेससिंगारुब्भडाइं च जाव चिटुंति ताव केणइ पओयणेण य बहिनिग्गयं बालपंडियं दट्ठण नियसहीमुद्दिसिऊण जंपियं एगाए महिलाए, अवि य'सहि ! पुण्णभाइणीणं मझे एयाएँ दिजए रेहा । जा एवंविहगेहे पत्ता बहुरिद्धिवित्थारे' ॥ २१ इयरीए भणियं'सहि ! मा जंपसु एवं, गयविहवनरेण जइ समुव्बूढा । कुणइ महंत लच्छि तो हं मण्णामि पुण्णवई' ॥२२ तं सोऊणं वयणं चिंतइ अह बालपंडिया एवं । 'परिणइसुंदरमेयं वयणमहो! जंपियमिमीए ॥ २३ ता दव्वविढवणत्थं नियनाहं पेसिऊण अण्णत्थ । पुण्णोवजणनिरया सयं च चिट्ठामि, जेणं सो ॥ २४ विढवइ पभूयदव्वं' इय चिंतिय जा गिहम्मि संपत्ता । ता नियपइं नियच्छइ चिंताभरसायरे पडियं ॥ २५ तं च तारिसं दट्टण पुच्छियं तीए 'नाह ! किमुन्धिग्गो विय लक्खीयसि । तेण भणियं "पिए ! अस्थि महंतमुव्वेगकारणं, जओ अहमज्ज कयसविसेससिंगारो मित्तमंडलपरिवारिओ दिट्ठो दोहिं पुरिसेहिं, ताणिक्केण लवियं 1 A B अण्णाद। 2 A B°मं पाडि। 30 D गाए । 40 D कोट्टहिं । 500 परि। 6A B वि 'न विययाए[विणा] एय। 7A B दढाणुरत्तो। 80D उयाह। 90 D अओ सा चेव। 10A B केणय । 110 D विजए। 12 A B °ण जं समु। Page #196 -------------------------------------------------------------------------- ________________ देवदिन्नकथानकम् १७३ 'एसो च्चिय सलहिज्जइ एक्को जो ललइ विविहरिद्धीए । वियरइ य महादाणं निरंतरं मत्तहत्थि व्व' ॥ २६ बीएण तओ भणियं 'किं भद्द! पसंसिओ तए एसो। जो पुव्वपुरिसअज्जियलच्छि जणणिं व मुंजेइ ॥ २७ जो नियभुयदंडज्जियलच्छीए कुणइ एरिसं चिटुं । तं चिय मण्णामि अहं सप्पुरिसं, कुपुरिसं इहरा' ॥ २८ ता पिए ! देसंतरं गंतूण नियभुयादंडेहिं जाव नोवज्जिया लच्छी न ताव मे चित्तस्स निव्वुई भवई" । तीए वि हरिसभरनिब्भरंगीए जंपियं “नाह ! सुंदरो तेऽभिप्पाओ, जओ सो च्चिय सुहओ सो चेव पंडिओ सो विढत्तविण्णाणो । जो नियभुयदंडज्जियलच्छीएँ उवजए कित्तिं ॥ २९ ता नाह ! पुजंतु ते मणोरहा, करेहि जहासमीहियं" । तेण चिंतियं “पवसिउकामे भत्तारे न का वि नारी एवं जंपइ, जओ पवसंते भत्तारे सोक्खं नारीण जाइ नणु सव्वं । साहीणपिययमाणं हवंति संसारसोक्खाई ॥ ३० एसा य अभिन्नमुहराया एवं जंपइ ता नूणं अन्नासत्ता भविस्सइ, सोहणं च एवं जओ एसा वि पडिबंधट्ठाणं न संजाया" । काऊण निच्छयं गओ जणयसयासे विण्णत्तो य, यथा 'तात ! मामनुजानीहि, धनोपार्जनकाम्यया । गच्छाम्यहं विदेशेषु, करोमि पुरुषक्रियाम् ॥ ३१ जनकेनोक्तम्'विद्यते विपुलं वत्स ! कुलक्रमसमागतम् । धनं ते दानसम्भोगविलासकरणक्षमम् ॥ ३२ तत् तदेव नियुञ्जानस्तिष्ठात्रैव निराकुलः । यतो वियोगं ते वत्स ! नैव सोढुमहं क्षमः' ॥ ३३ देवदिन्नेनोक्तम्'या पूर्वपुरुषैस्तात ! भूरिलक्ष्मीरुपार्जिता । तां भुञ्जानस्य सत्पुंसः कथं न त्रपते मनः ॥ ३४ ततः प्रयच्छ मेऽनुज्ञा प्रसादाण चेतसा । स्वभुजोपात्तवित्तेन येन कीर्तिं करोम्यहम् ॥ ३५ तओ निच्छ्यं नाऊण विसज्जिओ जणणि-जणएहिं । जाव काउमाढत्तो सव्वं सामग्गि तओ 'मा कयाइ एसा निवारइ !' त्ति मण्णभाणेहि भणिया सुण्हा से जणएहिं 'वच्छे ! देसंतरं गंतुकामो दीसइ ते भत्ता' । तीए भणियं "ताय ! तुब्भेहिं जायस्स सप्पुरिसपयमणुवत्तमाणस्स अजउत्तस्स जुत्तमेवेयं, यत उक्तम्स्थानत्यागं करिष्यन्ति सिंहाः सत्पुरुषा गजाः । स्थाने चैव मरिष्यन्ति काकाः कापुरुषा मृगाः' ॥ ३६ तमायण्णिऊण ताणि वि तह चेव चिंतिऊण ठियाणि तुण्हिक्काणि । संवूढे य कुमारे नियरासिसमप्पणेण कया चउरासी वणियपुत्ता कुमारस्स सहाया सेट्ठिणा । तओ समागए सोहणदिणे गइंदारूढो वियरंतो महादाणं निग्गंतूण ठिओ पत्थाणमंगले कुमारो । बालपंडिया वि पहाणकरेणुयारूढा कयउक्किट्ठसिंगारा पप्फुल्लवयणपंकया गया कुमारदसणत्यं । खणंतरेण विण्णत्तो 'सामि ! देह आएसं' । कुमारेण वि लोयाणुवित्तीए आवीलसमण्णियं दिण्णं करबीडयं । तीएं वि मुहे पक्खिविऊण 'सामि ! पुणरवि तुमे दिण्णो चेव पविसिही मम मुहे तंबोलो' त्ति भणंतीए बद्धा वेणिया, पहट्ठमाणसा चेव गया नियगेहे । लोगो वि तं तारिसं दळूण तह चेव चितंतो पविट्ठो नयरं । कुमारो वि 'अहो ! विचित्तं इत्थीण चेट्ठियं, तं न नजइ को वि परमत्थो' त्ति भावमाणो पयट्टो अग्गओहुत्तो । कमेण य पत्तो गंभीरयं नाम वेलाउलं, जाव गयवरु व्व पहाणपासाओ व्व सुरयणो ब्व मुणिवरो ब्व नरनाहो व्व मैयरहिओ, पेयवणं व संखदरिसणं व महासंखकुलाउलो, रहवर व्व सचक्को, देवकुलं व 1A B विहवरि । 20 D जमेसा वि। 3A B °रय त्ति। 4 A B °माणेण भ। 5A B गयंदा । 6A B°य रतओ म। 7 C D °ण य वि। 8 A B °ए मुहे। 9 A B°गो तं। 100 D इत्थीचे। 11 0D ताव। 12 A B महरहि। Page #197 -------------------------------------------------------------------------- ________________ १७४ सटीके मूलशुद्धिप्रकरणे चतुर्थ स्थानकम् सपीढो, सेण व्व ससफरिओ, अब्मुढितो व उटुंतमहंतकल्लोलेहिं, आलिंगयंतो व्व तरंगमालाबाहाहिं, हक्कारितो व्व संखुब्भमाणजलयरमहानिनाएहिं, हसंतो व्व फेणट्टहासेहिं, आलवंतो व्व विहंगजंपिएहि, दिट्ठो रयणायरो। पूइऊण य तं निरूवियाई जाणवत्ताई । ताण य मज्झाओ जिणवयणं व अक्खयं गुणाहारं सुचीवरऽद्धासियं नेगमाइट्ठाणं वरसियवडं महत्थुप्पत्तिकारणं समासियजणकयविहवं बुडुंतजंतुसंताणतारणक्खमं पहाणदेवयाहिट्ठियं भाडियं महाजाणवत्तं । संकामियं समत्थं पि तत्थ भंडं । ___तओ संगहिएसु तंदुल-कणिक्का-जल-कट्ठाईसु काऊण गुरु-देवपूयं, दाऊण महादाणं सपरियणो समारूढो जाणवत्ते । तओ समागयाए जलहिवेलाए समाणिएसु पूयाविहाणेसु उब्भियासु नाणाविहपडागासु संचारिएसु आवल्लएसु उक्खित्तासु नंगरासु उड्डीकएसु कूवएसु उभिएसुं सिडेसुं उवउत्तेसुं कुच्छिधार-कण्णधार-गब्भेजय-निजामएसुं विमुक्क( कं) बंधणेहिंतो जाणवत्तं । साणुकूलवायजोगेण य थोवदिवसेहिं चेव ओगाढं बहूइं जोयणाई जलहिमज्झे । इओ य सा बालपंडिया ण्हाण-विलेवण-विभूसाइवज्जिया पोसहनिरया आइंबिलाइकुणमाणी पाएण साहुणीवसहीए चिट्ठइ । तओ अण्णया आवज्जियचित्तेहिं भणिया सा साहुणी-जणय-जणणी-सासू-ससुराइएहिं 'वच्छे ! अइसुकुमालं ते सरीरं, ता मा एवमइदुक्करं तवं करेहि' । तीए विण्णत्तं 'मा कुणह गुरू ! खेयं, छम्मासा जाव ताव काहामि । कट्ठाणुट्ठाणमिणं, परओ पुण अणसणं घेच्छं ।। ३७ जइ एइ न मे भत्ता परिपूरियनियमणोरहो इहयं । तो तुम्हाण समक्खं नियमेण इमं वयं मज्झ' ॥ ३८ तेहिं भणियं 'पुत्ते! महंतं देसंतरं गओ ते भत्ता, न छम्मासेहिं तत्तो आगंतुं पारिजइ, तो मा एवंविहं पइण्णं करेहि' । तीए लवियं 'कया चेव एसा, न एत्थत्थे अण्णं किं पि भणियव्वं' । नाऊण से निच्छयं ठियाणि तुण्हिक्काणि । __अण्णया य निवडतए महासीए अप्पावरणा अणावरिएं य पएसे साहुणीउवस्सयस्संतो चेव रयणीए ठिया काउस्सग्गेणं । एत्थंतरम्मि य समागओ रइसेहरो नाम महानाहियवाई पयंडवाणमंतरो । दिट्ठा य सा तेण । तीएं य रूवाइसयपरवसीकयमाणसेण पञ्चक्खीहोऊण भणिया सा, अवि य---- 'पडिवजसु म बाले !, तुह गुणगणरंजिओ जओ अहयं । रइसेहरनामाणं देवं लक्खेहि में सुयणु ! ॥ ३९ देवो वि किंकरो हं अजप्पभिई तुहं पिए ! होहं । ती पडिवज्जसु मं जेण दुल्लहं पुण इमं देहं ॥४० पंचण्डं भूयाणं समुदाएणं इमं जओ जायं । न य अस्थि कोइ धम्मो, न य परलोगो न निव्वाणं' ॥ ४१ एवं जपंतस्स वि तस्स न सा देइ उत्तरं जाव । ताव बलामोडीए आढत्तो भुंजिउं पावो ॥ ४२ तीए तवतेएणं जाव न सकेइ उग्गहं भेत्तुं । ताव विलक्खीभूओ रुट्ठो एवं विचितेइ ॥ ४३ 'एईए भत्तारं मारेमि पइव्वयाएँ दुट्ठाए । जेणेसा तव्विरहे मरइ महै।सोयसंतत्ता' ॥ ४४ नाऊण विभंगेणं कुमरं जलहिस्स मज्झयारत्थं । वेगेण हरिसियमणो पत्तो सो तत्थ वहणम्मि ॥ ४५ विगरालरूवधारी जंपइ रे! सरह देवयं इ8 । बोलेमि जओ तुभं पोयमिणं अज्ज जलहिम्मि' ॥ ४६ कुमरेणं सो भणिओ 'केणऽवराहेण ववससे एवं ?' । पडिभणइ सुरो 'दुव्विलसिएण तुह दुट्ठभज्जाए' ॥ ४७ 'मह पुवचितियं निच्छएण संभवइ जेण तियसो वि । जंपइ एरिसवयणं' इय भाविय भणइ पुण कुमरो।। ४८ 10 D °णदृट्टहा। • 2 A B °मासासियजणं कयौं । 3A B°संतारण। 40D °ण य गुरुदेवयपूर्य, दाऊण य म। 5A B °य नियमणोहर(रह)सयाई। 60D ता। 7 A B न अत्थेत्य(स्थत्थे)। 8 C D ए पएं। 90 D°ए रूवा। 10 C D तो। 11 C D एणं जओ इमं जा। 12 c D°हादुक्खसं। 13 AB °वई इ। | Page #198 -------------------------------------------------------------------------- ________________ देवदिनकथानकम् 'जइ सा असिद्धचित्ता ता तं चिये किं न तियस! सासेसि ?'। सो भणइ 'तबोतेएण तीऍ पभवामि नो अहयं ॥ ४९ तो कुमारो वि 'मिच्छट्ठिी को वेस महापावो, नै य सक्किया णेण मह पिया चारित्ताओ धम्माओ वा चालिउं ति रोसेण इह समागओ, ता कयाइ एवं पि ववसइ' त्ति भाविऊण जाव सुमरेइ पंचनमोक्कारं ताव उच्छल्लिऊणं जाणवत्तं गओ सो निययट्ठाणं । उत्तिण्णा सव्वे वि वणियउत्ता फलगाणि गहिऊण अण्णण्णदीवेसु । देवदिण्णेण वि समासाइयं फलयखंडं । पंचनमोक्कारपरावतणपरायणो य पत्तो तीरप्पएस, कम्मधम्मसंजोगेण य दिट्ठो सुट्टिएणं लवणाहिवइणा, 'साहम्मिओ'त्ति काऊण तुटेण भणिओ 'भद्द ! रयणायरो हं, तुट्ठो य तुह इमाए पंचनमोक्कारभत्तीए, ता गच्छाहि इओ जोयणसयपंचगसंठियरयणपुरपच्चासण्णवणसंडमज्झट्ठियमममित्तमणोरहजक्खसयासं, सो य मह वयणेणं जं किंचि तुमं पत्थिहिसि तं सव्वं संपाडिस्सइ' त्ति । तेण भणियं 'भयवं ! कहमहं तेत्तियं देसंतरं गंतुं चएमि ?' । तओ समप्पियं सुद्विएण से एगममयरसं दाडिमफलं, भणिओ य 'एयस्स बीयाणि भक्खंतो वच्चेजसु, तओ महप्पभावेण छुहा-तण्हा-परिस्समाइवजिओ लहुं तत्थ पविस्ससि' । ___ एसो वि 'आएसो'त्ति भणित्ता पयट्टो गंतुं । पत्तो य थोवदिवसेहिं चेव तं वणं । दिटुं च नाणामणिविणिम्मियं डझंतकालागरु-कप्पूराइनिम्मियधूवगंधुद्धयाभिरामं साहयजणविहियपूओवयारं रयणमयमणोहरपडि माहिट्ठियं मणोरहजक्खभवणं । तओ जावं तत्थ पविट्ठो ताव पच्चक्खीहोऊण संभासिओ मणोरहजक्खेण 'भद्द ! किं रयणायरेण पेसिओ तुमं?' । 'एवं' ति तेण जंपिए भणियं जक्खेण 'जइ एवं तो गच्छ एयम्मि अदूरदेसट्ठिए रयणपुरे । एत्थ य सको नाम नरवई । सो य जं किंचि जत्तियं वा तुमं चिंतिहिसि तं सव्वं चउग्गुणं दाहिइ'। तओ गओ एसो नयरे जाव पिच्छइ तं सव्वं पि असि-मसि-किसि-वाणिज्जाइविरहियं पि पंचप्पयारभोगासेवणपसत्तं विविहकीलापरायणं । तत्थ य पेच्छंतो नाणाविहकोउगाई पत्तो रायमंदिरं। दिट्ठो य इंदो व्व 'विचित्तविणोएहिं ललमाणो जो जं चिंतइ तं तस्स चउग्गुणं पयच्छंतो नरवई। तं च दवण पुच्छिओ एगो पुरिसो, अवि य'वाणिज्जाईअत्थोवजणरहिओ वि जं इमो ललइ । पुरलोगो लीलाए तं कत्तो पावए अत्थं ?' ॥ ५० तेण भणियं'पायालाओ किं निग्गओ सि, पडिओ सि किं व गयणाओ? । किं वा वि जलहिपाराओं आगओ ? पुच्छसे जमिणं' ॥ ५१ कुमारेण जंपियं'मा रूससु, सच्चं चिय जलनिहिपाराओं आगओ अहयं । पोयविवत्तीएँ इहं, ता कहसु जहट्ठियं सव्वं' ॥ ५२ पुरिसेण लैवियं'जइ एवं तो निसुणसु, एसो अम्हाण संतिओ राया । पञ्चासण्णवणत्थं पइदियहं भद्द ! सत्तेणं ॥ ५३ साहेइ महपभावं नामेण मणोरहं महाजक्खं । तुट्ठो य देइ रण्णो महामहंतं वरं एसो ॥ ५४ तस्स पभावेण निवो जत्तियमेत्तं जणो विचितेइ । तत्तियमेत्तं अत्थं सव्वं पि चउग्गुणं देइ' ॥ ५५ . 10 D°य तियस ! किं न सा। 20 D तोते। 30D तओ कु। 4 CD ण सकि। 50 तो। 60p ओनि। 70 Dत्तपरायणो पत्तो। 8A B व पवि। 90 D विविहविणों। 10 A°च्छए ज°A: B पुस्तके पाठपतनम् । 110 D भणियं । Page #199 -------------------------------------------------------------------------- ________________ १७६ सटीके मूलशुद्धिप्रकरणे चतुर्थ स्थानकम् तं सोऊण चिंतियं कुमारेण "जइ एवं तो किमेइणा पणइएण ?, तं चेव जक्खं साहेमि, परं पेच्छामि तीव-कहं राया साहेइ ?' | तओ गओ जक्खालए, रुक्खंतरिओ य ठिओ पच्छण्णो जाव अइक्कते रयणीपढमजामे समागओ करवालबीओ राया, पूइऊण विण्णत्तो अणेण जक्खो, अवि य– 'भो भो जक्ख महायस ! अचिंतमाहप्पसत्तिसंजुत्त ! । कयसत्तुत्तमभत्तयसंमत्तसत्तोहँ परिताए(?ण) ॥ ५६ पच्चक्खो होज ममं' झड त्ति जालावलीकरालम्मि । पक्खिवइ अग्गिकुंडे अप्पाणं सक्कनरनाहो ॥ ५७ ।। तओ जक्खेण उक्खित्तो सत्तीए, सित्तो य कुंडियानीरेण जाओ पुणण्णवो, भणिओ य 'भो महासत्त ! वरं वरेहि' । तेण भणियं 'जइ एवं तो तुहप्पभावेण जो जं चिंतइ तस्स तं चउग्गुणं देज्जामि' । ‘एवं होउ'त्ति जक्नेण पडिभणिए पणमिऊण गओ राया नियट्ठाणं । बीयदिणे तेणेव कमेण विण्णविऊण जक्खं दिण्णा जलणकुंडे झंपा देवदिण्णेणं । तहेव जाओ वरओ जक्खो । देवदिण्णेण वि 'तुह चेव पासे चिट्ठउ'त्ति भणिऊण दिण्णा बीया झंपा । पुणो वि दिण्णो जक्वेण बीओ वरो । एवं तइयवाराएं वि दिण्णो । पुणो वि चउत्थवाराए जाव देइ झंपं ताव गहिओ बाहाए जक्खेण, भणिओ य 'भद्द ! एसा सिरत्तयाऽऽलिंगिया पहाणसत्ती दिण्णा मम इंदेण, एईए पभावेण देमि तिण्णि वरे, न उण अहिए, ता मग्गसु जं वो रोयइ' । देवदिण्णेण भणियं 'जइ एवं तो एक्कवरेण जा रण्णो सिद्धी तं एकसिं साहिओ जावजीवं पि मम पयच्छ, बीएण मए “जीवंतए न अण्णस्स दायव्वा, तइयं पुणो वि पणइस्सं । 'एवं'ति जक्खेण पडिवण्णे ठिओ पच्छण्णो। इत्थंतरम्मि समागओ राया। निवारिओ जक्खेण । राइणा भणियं किं कारणं निवारेसि ?' । जक्खेण भणियं 'दिण्णा तिणि वि वरा एगस्स महासत्तस्स' । तओ [गओ ] विमणदुम्मणो राया नियगेहे, निवण्णो य सयणीए । तत्थ य तत्तवालुयाखित्तमीणस्स व दंडाहयभुयंगस्स व वागुरापडियहरिणस्स व तल्लुम्वल्लिं कुंणमाणस्स वोलीणा रयणी राइणो । पभाए य गओ रायदंसणत्थं कुमारो। दिटुं च सोगाभिभूयं सव्वं पि रायमंदिरं । पुच्छिओ य कोइ जहा 'किमज सोगाभिभूयं सव्वं पि रायमंदिरं दीसइ ?' । तेण सिटुं 'भद्द ! जओ अज अम्ह सामी केणावि कारणेण जलणं पविसिस्सइ, तेण सोगाभिभूयं सव्वं पि रायमंदिरं । कुमारेण जंपियं 'जइ एवं तो धीरा भवह, जेण सव्वं पि सुत्थं करेमि' । त्ति समासासिऊण गओ रायसमीवे । भणियं च 'देव ! किमेयमियरजणचिट्ठियं तुब्भेहिं समाढत्तं ? । राइणा मणियं 'भद्द ! किमेयाए तुज्झ चिंताए ? । तेण जंपियं 'देव ! कारणवसेण पुच्छामि, ता महोवरोहेण साहेउ देवो' । अइनिब्बंध नाऊण कहियं नरिंदेण "भद्द ! दाणवसणं महंतमत्थि, तं च जक्खप्पसाएण पूरियमित्तियं कालं, अज पुण तप्पसायविरहियस्स न संपज्जइ, किंच 'तविरहियस्स किं जीविएणं ?' ति चिंताए एयमाढत्तं" । तेण भणियं 'जइ एवं तो अज्ज प्पभिई मह सिद्धीए आजम्मं पि चिरंतणट्ठिईए देसु दाणं, मा य जक्खं साहिजसु' । तओ अणिच्छमाणेण वि महया निब्बंधेण पडिवण्णं नरिंदेण । इयरो वि पुणो वि गओ वणसंडे । तहिं च जाव एगम्मि सरोवरे मन्जिऊण उत्तरइ ताव भणिओ एकाए मज्झिमवयाए नारीए 'महाभाग ! कुओ किं निमित्तं वा इहाऽऽगओ सि ?' । तेण भणियं 'जलहिपाराओ समागओ सुहिएण लवणाहिवइणा तुटेण पेसिओ मणोरहजक्खसगासं' । 100 तं च सों। 20 D ता कह। 3A B रियउवट्रिओ। 4A Bइओ विण्ण। 5A B समत्तसत्तेसु परि। 60D हमुपरित्त । 70 D ममं, ति झत्ति। 80D °प्पसाएण। 9 A B °ए दि । 10 A B °भणियं भद्द। 11 A B वो। 12 A B °ण य भ। 13 A B जा च रणो। 1400 जीयंत । 15 C D प्रत्योः पाठपतनम् । 160 D कुणंतस्स। 17A B °व्वं पदीसइ। 180 D ता। 190 D संलत्तं । 200D कओ। Page #200 -------------------------------------------------------------------------- ________________ देवदिन्नकथानकम् १७७ तओ तीए हरिसियमणाए जंपियं 'जइ एवं तो उवविसाहि एत्थ तरुवरच्छायाए जेण साहेमि किंपि रहस्सं' । तन्वयणमणुयत्तमाणो य उवविठ्ठो एसो । सा वि उवविसिऊण साहिउमाढत्ता जहा - “अस्थि गयणाभोगलग्गसिहरसयसंकुलो समत्थविज्जाहरावासो रयणविणिम्मियजिणभवणविभूसिओ वेयड्डो नाम गिरिवरो। तत्थ गयणवल्लहं नाम नयरं । तं च परिपालए समत्थविज्जाहरनरिंदचूडामणी चंदसेहरो नाम राया । तस्त य सयलंतेउरप्पहाणाओ सिरिता-कणगमाला-विजुमाला-मेहमाला-सुतारानामाओ पंच महादेवीओ । ताणं च जहासंखं कणगप्पहा-तारप्पहा-चंदप्पहा-सूरप्पहा-तेलुकदेवीनामाओ सयलकलाकुसलाओ रूवाइविणिज्जियामरसुंदरीओ पंच दुहियाओ । ताणं च कएण पुच्छिओ जणएण नेमित्तिओ चंदसेहरेण 'को एयाणं भत्ता भविस्सइ ?' । नेमित्तिएण भणियं 'जो तुह कणिट्ठभाया सूरसेहरो नाम आसि सो मरिऊण मणोरहजक्खो समुप्पणो, तए सह अज वि भाइसिणेहेण वट्टइ, तस्स पासट्ठियाणं एयाणं समीहियवरसंपत्ती भविस्सइ'। तओ जणएण समप्पियाओ ताओ मणोरहजक्खस्स ताणत्थं । एएण कयाओ इयरपुरिसदुदंसणाओ एकगुण-दुगुण-तिगुणाइयसरीरलेसाओ देवकुलासण्णपायालगिहे पच्छण्णीकयाओ चिटुंति, ता जइ कहिंचि तुह एस जम्मग्गियं वियरइ तो तुमं ताओ मग्गेसु, अहं च ताणं चेव अंबधाई वेगवई नाम तुह रूबाइगुणगणावज्जिया एवमुवइसामि" ।। __कुमारो वि 'जमंबा आणवेइ तं कीरइ' त्ति जंपिऊण गओ जक्खसगासे । विण्णत्तो य 'भयवं ! देहि मे तइयवरेण जाओ तुह पासे चिटुंति पायालगिड्गयाओ कण्णयाओ। 'नूणं ताहिं चेव जायाणुरागाहिं अप्पा एयस्स दंसिओ भविस्सइ, कहऽण्णहा एस वियाणइ ?' त्ति चिंतिऊण जंपियं जक्खेण 'वच्छ ! अस्थि कण्णयाओ परं अञ्चंतदुरालोयतेयाओ' । कुमारेण भणियं 'होंतु, तहा वि पयच्छ' । तओ दंसियाओ तैइलोकदेविवज्जियाओ चत्तारि कण्णयाओ। ताणं च कुमारसमीवागयाणं पणट्ठाओ जक्खकयलेसाओ । कुमारेण भणियं 'पंचमं किं न देसि ?' । जक्खेण जंपियं 'जओ सा एयाण चउण्हं पि सयासाओ तिगुणतेया अइदुरालोया' । कुमारणं लवियं 'तहा वि दंसेहि ताब' । तओ पयडीकया सूरमुत्ति व्व दुदंसणा । सा वि कुमारसमीवागया जाया साभाविया । सव्वाओ वि तं दट्टण जायाओ गाढाणुरायाओ। विम्हिएण य जक्खेण 'एयसंतियाओ चेव एयाओ' त्ति चिंतिऊण भणियाओ 'बच्छे ! किं तुम्हाण रोचए एस भत्ता ?' । ताहिं भणियं 'ताय ! महापसाओ' । मणोरहेण जंपियं 'अस्थि एयरस अच्चंतगुणालया जेट्ठभारिया, तविणयपराण चेव एस भत्ता भवइ' । ताहिं भणियं को जेट्ठभगिणीए विणयम्मि विरोहो ?' । तओ दिण्णाओ जक्खेण । हक्कारिऊण य चंदसेहररायं कओ महाविभूईए विवाहो । दिण्णं च जक्खेण तासिं महादाणं" । तओ तेलोकदेवीए भणियं 'ताय ! बाइयाए किं दाहिसि ?' । तओ जत्रेण समप्पियं मुद्दारयणं । तीए भणियं 'किमित्तिएण?' । तेण भणियं 'पुत्ते ! इत्थ चिंतामणिरयणं चिट्ठइ' । तओ हरिसियाए गहियं तीए । सम्माणिऊण जक्खं गओ चंदसेहरो। ताहिं वि विजापभावेण विउरुव्वियं वासभवणं । तत्थ य ताहिं समं वियढविणोएण विलसिऊण पसुत्तो कुमारो। एत्थंतरम्मि भवियव्वयानिओगेण 'किमम्ह बाइया कुणइ ?' त्ति अवलोयणीविजाए अवलोइयं तलोकदेवीए जाव 'पडिपुण्णो अवही, नाऽऽगओ मे भत्त त्ति पभाए अणसणं गिहिस्सामि' त्ति कयनिच्छया मलमलिणपंचचीवरावरियसरीरा काउस्सग्गसंठिया दिट्ठा बालपंडिया। तओ 'पहाए एसा महाणुभावा अगच्छंते अज उत्ते नियमा अणसणं गिण्हइ' त्ति भाविऊण गया जक्खसमीवं । साहिओ परमत्थो । तेण वि 'एवमेयं ति नाऊण भणिया 'वच्छे ! लहुं चेव वच्चह जओ पहायप्पाया रयणी । दिण्णो य सहाओ 10 D°गमई। 20 D देह। 3A Bणय ति जंपियं। 40D तेलोक। 5-60 D°ण भणियं । 7 A B रमोत्ति। 80D °ण जक्खे। 9 C D रोयए। 10 A B °णं । तेलो। मू० शु० २३ Page #201 -------------------------------------------------------------------------- ________________ १७८ सटीके मूलशुद्धिप्रकरणे चतुर्थ स्थानकम् निकिकरो धरणीधरो नाम जक्खो। तेण वि विउव्वियं महाविमाणं, पूरियं रयण-मणि-मोत्तिय-विहुम-कणगाइयाणं । आरोविओ सुहप्पसुत्तो चेव कुमारो। समारूढाओ सपरियणाओ ताओ। उक्खित्तं अंगुलियाए धरिऊण धरणीधरेण विमाणं । तेओ वेगेण जाव वञ्चइ ताव किंकिणीजालरत्रेण विउद्धो कुमारो 'किमेयं ?' ति पुच्छिया तेलुक्कदेवी । तीए वि सव्वं साहियं । तओ पेच्छंतो गामाऽऽगर-नगराइमंडियं मेइणीतलं पत्तो झत्ति नियनयरे । दिट्ठा य साहुणीवसहीए काउस्सग्गट्ठिया बालपंडिया। तं च दट्ठण पक्खित्तं तदुवरि तेलोकदेवीए देवदूसं । तओ संभंताए 'नमो अरहंताणं' ति काउस्सगं पारिऊण निरूवियं उवरिहुत्तं । दट्ठण य विगाणं ससज्झसा पविट्ठा अभंतरे । 'किमेयं !' ति पुच्छियाओ अजाओ। ताहिं कहियं 'तुह तवप्पभावेण देवागमो भविस्सइ त्ति संभाविज्जई' । जाव एवं जपंति ताव तत्थेव अवयरियं विमाणं । उग्गओं य अंसुमाली । इयराणि वि उत्तरिऊण विमाणाओ निसीहियं काऊण पविठ्ठाणि अब्भंतरे । पणमियाओ साहुणीओ। इयरा वि दट्टण नियदइयं संभंता अब्भुट्ठियाँ । पडियाओ ताओ तीए चलणेसु । तमायण्णिऊण समागओ रायाइनयरलोगो जणयाइसयणवग्गो य । तओ विसज्जिऊण धरणीधरं सव्वदव्वं गहाय महाविभूईए गओ नियंगेहं । पारद्रं वद्धावणयं । एत्यंतरे पुच्छिओ कुमारो वणियउत्तवत्तं तप्परियणेण। तओ जावऽज कुमारो वि पडिवयणं न देइ ताव विजापहावेण विण्णायपरमत्थाए ‘मा रसे विरसो होउ' त्ति भाविंतीए दिण्णमुत्तरं तलोकदेवीए, जहा 'अज्ज उत्तो विमाणेण लहुं चेवाऽऽगओ, ते वि भूपयारेण पट्ठिया कालेणाऽऽगमिस्संति' । 'अहो ! वयणकोसल्लं मम पियाए' त्ति रंजिओ कुमारो। पइदिणं च जाव पुच्छंति लोगा ताव बालपंडियानिमित्तदिण्णचिंतामणिरयणप्पभावेण कुमारेण सुमरिओ जक्खो । तक्खणं चेव समागओ एसो । भणियं च तेण किं निमित्तमहं सुमरिओ ?' । कुमारेण भणियं 'जेण तुह धूयाकयमुत्तरं नित्थरिउं न पारेजइ' । जक्खेणुत्तं 'जइ एवं तो अहं ते सव्वे संपाडिऊण सिग्घमागमिस्सामि' । कुमारेण भणियं 'पसाओ' । अणुट्ठियं च सव्वं जहाऽभिहियं जक्खेण । एवं" च कुमारस्स इहलोए चेव दाणफलोवणीयचिंतामणिरयणप्पहावेणं संपज्जंतसयलसमीहियस्स जिणसाहुप्यापरायणस्स दीणाईणं दाणं वियरंतस्स सव्वहा पुव्वचिंतियनियमणोरहे पूरंतस्स पंचप्पयारं विसयसुहमणुहवंतस्स वोलीणो पभूयकालो । जाया जोग्गपुत्ता। अण्णया तत्थ समागया विहरमाणा सीलसागराभिहाणा सूरिणो। निग्गओ तेसिं वंदणवडियाए सभारिओ देवदिण्णो । बंदिया भावसारं सपरिवारा सूरिणो। लद्धासीसो य निसण्णो सुद्धभूमीए । समाढत्ता य धम्मदेसणा सूरीहिं; अपि च-लब्धायां सामग्र्यां धर्म एव यत्नो विधेयः, उक्तं च भो भव्या ! भवभीमसागरगतैर्मानुष्य-देशादिका, सामग्री न सुखेन लभ्यत इति प्रायः प्रतीतं सताम् । तद्युष्माभिरिमां पुरातनशुभैरासाद्य सद्योऽनघां, सर्वज्ञप्रतिपादिते प्रतिदिनं धर्मे निवेश्यं मनः ।। ५८ स च द्वेधा समाख्यातः साधु-श्रावकभेदतः । यत्नस्तत्रैव कर्तव्यो, यत उक्तं मनीषिभिः ॥ ५९ तावदुःखान्यनन्तानि, तावद्रागादिसन्ततिः । प्रभवः कर्मणस्तावत् , तावजन्मपरम्परा ॥ ६० विपदस्तावदेवतास्तावत् सर्वा विडम्बनाः । तावद्दीनानि जल्पन्ति नरा एव पुरो नृणाम् ॥ ६१ 1A B तओ चेव अवसेण जाव। 20 D°ओ अं। 30 D°या। निवडियाओ य ताओ। 40D ययगेहं । पारद्धं चेव वद्धा। 50 Dत्तवुत्तंतं परि। 60Dज कु। 70 D°जाए परिहाविऊण विण्णा । 800 पुच्छति लोगो ताव । 98 0 D समरि। 10 A B च जहा। 11 C D °वं कुमा। 12 C D °णाइदाणं । 13 4 C D °णो य पभू। 14 0 D °या य तत्थ। 150 D या य भाव। 16 A B °परियणा सू। Page #202 -------------------------------------------------------------------------- ________________ १७९ अभिनवश्रेष्ठिकथानकम् तावद्दौर्गत्यसद्भावस्तावद्रोगसमुद्भवः । तावदेव बहुक्लेशो घोरः संसारसागरः ॥६२ यावन्न लभ्यते जीवैः सद्धर्मोऽयं जिनोदितः । यदा तु सत्वैर्लभ्येत कथञ्चिदैवयोगतः ॥ ६३ .. तदा निधूध पापानि यान्ति ते परमां गतिम् । अनन्तानन्दसम्पूर्णां निःशेषक्लेशवर्जिताम् ॥६४ तओ संजायचारित्तपरिणामेण विण्णत्तो गुरू देवदिण्णेण 'जाब कुडुबसुत्थं करेमि ताव पव्वजागहणेणं संपाडिस् मामि तुम्हाऽऽएसं' । गुरूहिं भणियं ‘मा पडिबंधं करिजसि' । 'इच्छं' ति भणिऊण गओ नियगेहे । ठावियो जेट्टपुत्तो धणवई नाम कुटुंबे । तओ कीरमाणीसु जिणाययणेसु अट्ठाहियामहिमासु, पडिलाहिज्जमाणेसु साहु- साहुणीसमुदएसु, विहिज्जमाणासु साहम्मियजणपडिवत्तीसु, दि जमाणेसु दीणा-ऽणाहाईण दाणेसु, किं बहुणा ?, सव्यसामग्गीसमुदण दिक्खिओ सभारिओ गुरुणा देवदिण्णो । दिण्णा य अणुमट्टी, अपि च इहाऽपि भो ! भवन्त्येव प्रशमामृतपायिनः । प्रव्रज्याग्राहिणो जीवा निर्बाधसुखपूरिताः ॥ ६५ सा च भागवती दीक्षा युष्माभिरधुना स्फुटम् । सम्प्राप्ता तेन सम्प्राप्तं यत् प्राप्तव्यं भवोदधौ ॥ ६६ केवलं सततं यत्नः प्रमादपरिवर्जितैः । यावज्जीवं विधातव्यो [ ? ऽत्र] यस्मादिदमुच्यते ॥ ६७ नाऽधन्याः पारमेतस्या गच्छन्ति पुरुषाधमाः । ये तु पारं ब्रजन्त्यस्यास्त एव पुरुषोत्तमाः ॥ ६८ तओ 'इच्छामो अणुसर्टि' ति भणिए साप्पियाओ साहुणीओ सीलमइनामाए पवत्तिणीए । गहिया दुविहै। वि सिक्वा । पालियमहाऽऽउसे जाव निक्कलंकं सामण्णं । अंते य कयसलेहणाकम्माणि अणसणविहिणा मरिऊण उप्पण्णाणि दुवालसमकप्पे देवत्ताए । तत्तो चुयाणि महाविदेहे सिद्धिं पाविस्संति । ततश्च---- जं आवइपत्तस्म वि जलहिवई सुदिओ सुरो तुट्टो । विहियं गुरुसणिज्झं तं फलमित्थेव दाणस्स ॥६९ जं ताओं विणिज्जियतियसविलयलावण्णरूवसोहाओ। पत्ताओं कामिणीओ तं फलमित्थेव दाणस्स ॥७० जं पंचवण्णसुकुालसहणमणहारिदेवदूसाई । जायाइँ अणेगाई तं फलमित्थेव दाणस्स ॥ ७१ जं चिंतामणि-वेडुज वज-ककेयणा रयणाई । लद्धाइँ सुतेयाई तं फलमित्थेव दाणस्स ॥ ७२ जं मणि-मोत्तिय-विहुभ-सुवण्णमाईण विविहदव्वाणं । लद्धाओ रासीओ तं फलमित्थेव दाणस्स ॥ ७३ जं सद्द-गंध-रस-रूव-फरिसविसया अणोरमा पत्ता । कित्ती य अणण्णसमा तं फलमित्थेव दाणस्स ॥७४ इय एवमाइ विविहं इहलोए च्चिय फलं मुगेऊण । दाणस्स अणण्णसमं अंहो ! तयं देह' सत्तीए ॥७५ देवदिन्नाख्यानकं समाप्तम् । २६. साम्प्रतममभिनवश्रेष्ठिकथानकमाख्यायते [२७. अभिनवश्रेष्ठिकथानकम् ] इह चेव जंबुदीवे दाहिणभरहऽभूखंडमज्झम्मि । अत्थि पुरी पोराणा वेसाली नाम सुपसिद्धा ॥१ तं परिवालइ दरियारिरायवणसीहदलणगुरुसरहो । अट्ठारस गणराईण सामिओ चेडओ राया ॥ २ एत्तो य जुण्णसेट्ठी अहिणवसेट्ठी य तत्थ निवसंनि । दारिद-ईसरत्ताण मंदिरं वाणिया दोण्णि ॥ ३ अह अण्णया कयाई संपत्तो तिहुयणेसरो वीरो । छ उमत्थकालियाए अहाऽऽणुपुव्वीइ विहरंतो ॥ ४ पत्ते वरिसारत्ते एगत्थ उवस्सयम्मि छण्णम्मि । चाउम्मासियखमणेण संठिओ काउसग्गेण ॥ ५ दिट्ठो य तेण जुण्णेग सेट्ठिणा भत्तिनिब्भरमणेणं । रोमंचकंचुइज्जंतमुत्तिणा झत्ति पणिवइओ ॥ ६ 1 A B मुद्धता। 20 D°बसत्थं। 3 C D °लं यत्नः सततं, प्र। 4 C D हा सिक्खा। 50D °मारसहिण। 60D महोतयं, A प्रती पाठपतनम्। 7A B देत सत्तीए। 8ABयारिसत्तुवण। 9रायाण । 10 C D पत्ते वासारत्ते । Page #203 -------------------------------------------------------------------------- ________________ १८० सटीके मूलशुद्धिप्रकरणे चतुर्थ स्थानकम् 'अजं चेव कयत्थो जाओ हं, अज्ज जीवियं सहलं । जं पावपंकसलिलं चरणजुयं भयवओ पणयं ॥ एवं च भयवओ पायपंकयं नमइ अणुदिणं एसो । सिरेकयकय(रं)जलिउडो खणमेक्कं पज्जुवासेइ ॥ ८ चिंतइ य 'नूणमेसो भयवं चउमासियम्मि खमणम्मि । चिट्ठइ निच्च ठदेहो पइदियहं दीसए जेण ॥ ९ जइ कहवि मज्झ गेहे भयवं पारेइ पारणदिणम्मि । संपत्ते तो अहयं मन्नेमि कयत्यमप्पाणं' ॥ १० इय एवमाइचिंतापरस्स कमसो य तस्स वोलीणा । चउरो मासा तत्तो पत्ते पारणगदिवसम्मि ॥११ वंदित्तु ओणयसिरो विण्णवइ 'तिलोयबंधव ! मुणिंद ! । महगेहपारणेणं अज्ज पसायं कुणह भयवं!' ॥१२ इय वोत्तणं गेहे गंतुं सामग्गियं विहेऊण । चिट्ठइ एगग्गमणो दुवारदेसं निरूवंतो ॥ १३ 'एसाऽऽगच्छइ एसाऽऽगच्छइ भयवं' मणेण चिंतंतो । 'पारावियभयवंतो होमि कयत्थो न संदेहो ॥१४ दुहसयतरंगमालाउलाओं बहुवसणजलयरगणाओ। भवसायराओं तिण्णो मि होमि जइ एइ जिणनाहो ॥१५ इय सुह-सुहयरवड्दुतगरुयपरिणामकंटओ जाव । चिठ्ठइ ताव जिणो वि हु पविसइ नवसेट्टिगेहम्मि॥ १६ 'इहलोये चिय फलयं जायइ दिण्णं समत्थसत्ताणं । दाण'मिय भावणाए सेट्ठी पारावए भयवं ॥ १७ अह तक्खणेण तम्मंदिरम्मि पाउन्भवंति दिव्वाई । पंच अणण्णसमाई सुपत्तदाणप्पभावेण ॥ १८ इयरो वि यं सुरदुंदुभिसई' सोऊण जाव सवियको। जाओ ता केणावि हु सिटुं जह 'पारिओ भयवं' ॥ १९ ता ववियपरिणामो जाओ, भयवं पि विहरिओऽनत्थ । एत्तो य पासजिणतित्थकेवली आगओ तत्थ ॥२० नयरीओं तओ लोगो वंदणवडियाऍ निगओ झत्ति । भयवं पि कहइ धम्मं भवण्णवुत्तारणतरंडं ॥ २१ अवि य-- भो भो भव्वा! सरणं धम्मो च्चिय होइ एत्थ संसारे । जिणपण्णत्तो, सेसं सव्वं पि हुँ आलजालसमं ॥२२ सव्वाओ रिद्धीओ समत्थसंसारियाइँ सोक्खाई । सुकरणं धम्मेणं हवंति सग्गा-ऽपवग्गा वि ॥ २३ । दाणाइचउपयारो पण्णत्तो सो य तित्थनाहेहिं । ती कुणह तयं जेणं पावह अचिरेण सिवसोक्खं ॥ २४ एत्यंतरम्मि नवसेट्ठिपुण्णपब्भारविम्हिओ लोगो । पत्थावं लहिऊणं पुच्छइ परमेण विणएणं ॥ २५ 'भयवं ! एत्थ पुरीए संपइ को गरुयपुण्णसंजुत्तो?'। भयवं पि जुण्णसेटिं बहुपुण्णं अक्खए तत्थ ॥ २६ लोगो वि आह 'भयवं ! न तेण पाराविओ जिणो किंतु । बीएण, तग्गिहम्मि य पाउब्भूयाई दिवाई' ॥२७ भयवं पि भणइ 'जइ सो न सुणतो पारणं जिणवरस्स । खणमेकं तो नियमा पावेंतो केवलं नाणं ॥ २८ इयरस्स पुणो दिव्वाइँ चेव इहलोइयं फलं जायं । न उणो पारत्तहियं विसिट्ठभावाइरहियस्स' ॥ २९ सोऊण इमं बहुमाणमुव्वहंती उ जुन्नसिट्ठिम्मि । नियनियगेहेसु गया नमिऊणं केवलिं परिमा ॥ ३० अभिनवश्रेष्ठिकथानकं समाप्तम् । २७. एवमन्येऽपि दृष्टान्ताः कथनीया इति प्रथमश्लोकभावार्थः ॥ ८५ ॥ साम्प्रतं द्वितीयश्लोकभावार्थमाह । तत्र धनसार्थवाहकथानकमाख्यायते [२८. धनसार्थवाहकथानकम् ] जंबुद्दीवम्मि दीवम्मि विदेहे पुवपुत्रए । अत्थि देवपुरायारं नयरं खिइपइट्टियं ॥ १ धणओ व्व धणो नाम सत्यवाहो गुणऽण्णिओ । अस्थि विक्खाय केत्तीओ बाहत्तरेकलाऽऽलओ ॥ २ 1A B सिरकयंजलिपुडे ख LA B तो दियहं म । 3D दियहम्मि। 4 CD संसि रूवं। 5A B सुभयरतरवडे। 60 D हु। 7 C D °ई सुणिऊग। 8 C D आगओ। 9 0 0 हु ढं(इं)दयालसमं । 100D तो। Page #204 -------------------------------------------------------------------------- ________________ धनसार्थवाहकथानकम् १८१ अण्णया सो कुटुंबस्स जागरियं जाव जग्गइ । रत्तीए पच्छिमे जामे ताव चित्तम्मि से ठियं ॥३ 'निग्गंतु जो न पेच्छेइ महीवीढमिमं नरो । अच्छेरगसयाइन्नं सो नरो कूयदडुरो ॥ ४ न विलासा, न पंडिच्चं, न य वायावियड्डया । न देसभासाविण्णाणं, न अण्णं किं पि सोहणं ॥ ५ जाव धुत्तसमाइन्ना नाणावुत्तंतसंकुला । बहुहा नो परिपूता पुरिसेण वसुंधरा ॥ ६ ता गच्छामि महीवीढदसणट्ठा तहेव य । सबाहोवत्तवित्तेण कित्तिं वत्तेमि सत्तमं' ॥ ७ सामग्गियं विहेऊण, घोसावित्ता सुघोसणं । जहा 'बच्चइ सत्थाहो वसंतपुरमुत्तमं ॥ ८ संपयं जो समं तेण वच्चई समणाइओ । तस्स सव्वेसु कज्जेसु धणो कुणइ निव्वुइं' ॥ ९ एवमुग्घोसणं सोउं पयट्टा बहुपाणिणो । सूरी वि गंतुमिच्छंति धम्मघोसा सगच्छया ॥ १० साहुसंघाडगो एगो सत्थवाहस्स अंतिए । सरूवजाणणठ्ठाए धम्मघोसेहिं पेसिओ ॥ ११ सत्यवाहो य तं दटुं पुच्छई भत्तिनिब्भरो । आगमणकारणं तेण सिटुं सव्वं सवित्थरं ॥ १२ सत्थवाहाऽऽह 'जइ एवं गंतुं सत्थनिवेसणे । संठाह मं पडिक्खंता' तओ एत्थंतरम्मि य ॥ १३ अंबयापुण्णपिडएण को वि तत्थ समागओ । सत्थाहढोयणढाए, जईणेसो वि दावए ॥ १४ तओ साहूहिँ सो वुत्तो 'कंदमूल-फलाइयं । जईणं कप्पए नेय महाभाग ! सचेयणं' ॥ १५ धणेण ते वि तो पुट्ठा कप्पा-ऽकप्पं समासओ । संखेवेणावि साहित्ता सूरिपासम्मि ते गया ॥ १६ साहिए सम्बवुत्तंते, पंचसयसमण्णिओ । मुणीणं तत्थ ठाणम्मि गओ सूरी गुंणायरो ॥ १७ पसत्थे सत्थवाहो वि दिणे तत्थ समागओ । समत्थपुरलोगेण सव्वओ परिवारिओ ॥ १८ संवूढे सव्वसत्थम्मि पत्थिओ अग्गओ तओ। चलिए यऽसेसलोयम्मि वच्चए स सुहेण तो ॥ १९ कुव्वंतो सव्वमक्खूणं सत्थस्स कमसो तओ। पत्तो भीमाडविं एक छिण्णावायं महालियं ॥ २० जा य भारहकह व्व अज्जुण-भीम-नउलालंकिया, सुजणजणमुत्ति व्व सुचित्तया, कुनडपेच्छ ब्व सकुरंगया, जिणिंदभवणभूमि व्व संचरंतबहुसावया, सुसाहुतणु व्व ससंवरा, सिद्धि व्व सवरहिया, मयमत्तविलासिणि व्व समयणा, हरमुत्ति व्व सगंगया, अलयाउरि व्व बहुविहवा, सुयणजणपवित्ति व्व बहुनया, कुंजणचिट्ठ व्व बहुआवया, कुचंधरबुंदि व्य सदाढिया, जिींणदावलि व्य बहुसत्तय त्ति । तीए वि पत्तो बहुमज्झदेसभागं । इत्थंतरम्मि य संगामारूढविजइनरिंदो व्व गुरुतरवारिधारानिवाओवसामियपरपक्खो वाहिणीपूररेहिरो कयगजियरवो अब्भुण्णइपहाणो सचावो समागओ पाउसकालो । अवि य फुग्माणविजुलाऽऽडोवभीसणो चलिरइंदगोविल्लो । दुस्संचारचिलिच्चिलकद्दमभरभरियमग्गालो ॥ २१ अइविरसदहुराऽऽरडियसद[परि] पुण्णदसदिसिविहाओ । पसरतगिरिनईनीरपूरपरिखलियपहगमणो॥२२ इय एवंविह जलयाऽऽगमम्मि संभग्गमग्गगइपसरो । उप्पंसुलयपएसे छाएऊणं ठिओ सत्थो ॥ २३ वच्चंतेहिं दिणेहिं समत्थसत्थम्मि निट्ठियं धण्णं । सञ्चित्तकंद-फल-मूलभोयणा तो जणा जाया ॥ २४ मुणिणो वि गिरिगुहावसहिसंठिया चित्तकयसमाहाणा । नाणाविहतवनिरया झाण-ऽज्झयणेण चिट्ठति ॥२५ बहुवोलीणे वासे चिंतइ रयणीय पच्छिमे जामे। सत्थाहो 'मह सत्थे के सुहिया? दुक्खिया के वा?' ॥२६ इय चिंतंतस्स तओ झड त्ति चित्ते चमक्किया मुणिणो। 'अहह अहो हा ! कटुं, होहिंति महामुणी दुहिया॥२७ जम्हा जिणिंदमुणिणो कंदं मूलं फलं च सच्चित्तं । न छिवंति करयलेण वि तम्हा ते दुक्खिया एक्के ॥२८ धी धी! मज्झ पमाओ, तत्तिमकाउं जओ तबस्सीण । इह-परलोगावाए खित्तो अप्पा अपुण्णेण ॥ २९ 1A B न कि अण्णं पिसो। 2 A B परित्ता। 30D वि। 400°चस्सयस्सम। 50 D गणाय । 60 D°च्छग ध्व। 7A B°णमुसि व्व। 80 D कुजाण । 90 D कुच्चंधरणबुंदि। 10A B यसहदसदि। 110D भोइणो तो। 12 C D दुत्थिया। 13 C D लेहि वि। 14 C D घिद्धी मज्झ । Page #205 -------------------------------------------------------------------------- ________________ सटीके मूलशुद्धिप्रकरणे चतुर्थ स्थानकम् कल्लं पहायकाले समत्थतत्तिं मुणीण हं काहं । इय चिंतंतस्स झड त्ति जामिणी तस्स बोलीणा ॥३० तो जायम्मि पहाए पुच्छइ नियपरियणं जहा 'मुणिणो। निवसंति काय?' तेणावि अक्खियं इत्थ गिरिविवरे ॥३१ जम्हा दिणपंचग-सत्तगाओं पक्खाओं अहब मासाओ । दीसंति इओ इंता ते मुणिणो भत्त-पाणट्ठा ॥३२ तो परिवारनिदैरिसियमग्गेणं जाव सो तहिं पत्तो । ता पिच्छइ ते मुणिणो विचित्ततबसोसियसरीरे ॥ ३३ दट्टण तओ लजाऽवणयसिरो सूरिपायपउमम्मि । पणओ गुरुणा वि तओ दिण्णो वरधम्मलाभो सो(से)॥३४ भणियं च तेण 'भयवं! खमह महं जं पमायदोसेणं । नेय कया में तत्ती एत्तियकालं विमूढेण' ॥ ३५ तो पत्थावं नाउं गुरूहिँ से धम्मदेसणा विहिया । संवेयकरी परमा भवण्णवुत्तरणवरपोया ॥ ३६ तं सोऊणं जंपइ 'मुणिणो पेसेह मज्झ गेहम्मि । पडिलाहयामि जेणं अहापवत्तेहिँ वत्थूहि' ॥ ३७ ता तब्भावं नाउं गुरूहिँ सह तेण पेसिया मुणिणो। गिह पत्तण य तेण वि निरूविया रसबई सव्वा ॥३८ जाव न किंचि वि सिज्झइ घएण पडिलाहिया मुणी ताव । रोमंचकंचुइजनमुत्तिणा हट्ठतुद्वेण ॥३९ कालाइविसुद्धेण य तेण य दाणेण मोक्खफलयस्स । सम्मत्तमहातरुणो बीयं संपावियं तेण ॥ ४० तं च घयं परिभुत्तं सबाल-बुड्डाउलेण गच्छेण । सम्मं च परिणयं तं तत्ततवयंबिंदुनाएण ॥ ४१ एवं कमेण वत्ते वरिसारत्तम्मि सत्थवाहो वि । सत्थेण समं पत्तो अभिरुइए झत्ति नयरम्मि ।। ४२ तत्थ वि दट्ठण निवं कयसम्माणो य तेण नियभंडं । विणिवट्टइ मणचिंतियलाभाओ अहियलाभेणं ॥ ४३ घेत्तूण य पडिभंडं पुणो वि रण्णा विसजिओ संतो। संपत्तो नियगेहे सत्थेण समं सुखेमेणं ॥ ४४ तत्थ य निययमणोरहसंपायणतप्परस्स लीलाए । वच्चइ सुहेण कालो अणुहवमाणस्स विसयसुहं ॥ ४५ एवं कमेण पत्ते पज्जते' संचइत्तु सो देहं । तेणं दाणफलेणं मिहणगपुरिसो समुप्पण्णो ॥ ४६ उत्तरकुराइ मणहररूवो बत्तीसलक्खणसमेओ । समरूवजोव्वणाए पहाणनारीइ संजुत्तो ॥ ४७ कप्पतरुब्भवहियइविसयसुहसंगमेकदुल्ललिओ । पलिओवमतियमाडं भोत्तृणं सुरवरो जाओ ॥ ४८ सोहम्मे वरकप्पे, भासुरबुंदी पलंबवणमालो। तिपलियठिई [ ?य], तत्तो चइऊण महब्बलो जाओ ॥४९ इय उसमसामिचरियं वत्तव्वं ताव जाव मोक्खम्मि । सुर-नरवंदियचलणो संपत्तो खवियकम्मंसो ॥५० इय घयदाणेण धणो तेरसमभवम्मि जिणवरो जाओ। ता दाणम्मि पयत्तं कुणह सया निययसत्तीए ॥५१ धणसत्थवाहचरियं संखेवेणं मए समक्खायं । सेसभवग्गहणाइ य सेयंसकहाणए वोच्छं ।। ५२ [धनसार्थवाहकथानकं समाप्तम् । २८.] साम्प्रतं ग्रामचिन्तकोदाहरणमाख्यायते [२९. ग्रामचिन्तकोदाहरणम् ] अत्थि इहेव जंबुद्दीवे दीवे महाविदेहे वासे गामस्सेगस्स चिंतओ निरूविओ केणइ राइणा । सो ये अन्नया कयाइ तव्वयणेण चेव गहियजलपत्थयणो गिह जोग्गकट्ठाणयणनिमित्तं पंचसयाणि सगडाणि घेत्तूण पविट्ठो महाडविं। इओ य कहिंचि सत्थपरिभट्ठो तेण सगडमग्गेण तण्हा-छुहापरिकिलामियसरीरो परिब्भमंतो पत्तो तमुद्देसं एगो साहुगच्छो। दिट्ठो य तेण गामचिंतगेण । तओ 'हा ! कहमित्थ एए समागय ' त्ति चिंतंतो संभमेण IC D निदंसिय। 2 A B भे भत्ती। 3A B°वुत्तारणपवरा। 4 C D वत्थेहिं । 5A Bण वि ते°। 60 D°यजलबि । 'जल' इति, 'बिंदु'शब्दस्योपरिगतं टिप्पन C D पुस्तकप्रतिकृतिकृद्भयां भ्रान्त्या मूलपाठे प्रक्षिप्त सुष्ठ सम्भाव्यते। 7 A B °ते तं च। 8 C D °राएँ म। 9 C D तो। 10 C D °णाई, से। 11 B य कयाइ, A पुस्तके पाठपतनम् । Page #206 -------------------------------------------------------------------------- ________________ ग्रामचिन्तकोदाहरणम् १८३ गओ साहुसमी । वंदिया भावसारं । ताणं च मज्झे सरयसमओव्व महानरिंदे व्व वायभग्गनरो व्व बुडपुरिसो व्व सुवेज्जो व् गयरओ, ससहरो व्य कुविओ व्व जिणसिद्धंतो व्व पीयमयरो व्व समओ, सच्चविओ महासूरी । वंदिऊण पुच्छिओ 'भयवं ! किमे 'रिसे महारण्णे तुम्भे समागया ?' | सूरीहिं भणियं 'भद्द ! पंथाओ परिभट्ठा' । तओ तेण नीया निययावासे । भत्तिब्भरनिब्भरंगेण य पडिलाभिया । चितिउं * च पवत्तो, अवि य- ‘अडवीमज्झम्मि इमे अचिंत चिंतामणी महासत्ता । पत्ता मए सुपत्ता, अहो ! महं पुण्णपब्भारो ॥ १ कत्थाऽहं कंतारे समागओ ?, कहव दिव्वजोएण । विसमद संतरपत्ता कत्थ इमे साहुणो पत्ता? ॥ २ एवंविहसामग्गी सभागघेज्जाण होइ पुरिसाणं । ता नूण इओ होही कल्लाणपरंपरा मज्झ ॥ ३ जे पावकमलिणा होंति नरा ताण न हु इमे समणा । एवंविहपत्यावे दंसणविसंयं समुवयंति' ॥ ४ इय चिंतंतेण तओ चलणजुयं पुण वि वंदियं ताणं । भुत्तत्तरे य खग्गं घेत्तणं दंसए मग्गं ॥ ५ वि अभगभावं नाऊण तस्स बक्खायं । सम्मदंसणमणहं बीयं सिवसोक्खवर तरुणो ॥ ६ कम्मखओवसमेण य पडिवण्णं तेण तं गुरुसगासे । सूरीहिँ तओ भणिओ 'न पमाओ एत्थ कायन्वो ॥७ यतः - अत्रासं विमलं कलङ्कविकलं नीरेखवृत्तान्वितं त्रैलोक्येऽद्भुतवर्णवादमहितं प्रह्लादसम्पादकम् । संसाराम्बुनिधौ सकर्णहृदयं सम्यक्त्वरत्नोत्तमं, सम्प्राप्यापि महाफलोदयगुणं कः स्यात् प्रमादी पुमान् ! ॥८ तओ 'जहा भयवंतो समाईंसंति तहा करिस्तामि' त्ति [? भणिउं] मग्गे समोयारिऊण गुरुणो पडिनियत्तो गामचितगो । काऊणर्यं तं त ( तं) रायकज्जं गओ नियगेहं । तत्थ वि जिणवंदण - ऽच्चणपरायणस्स सुसाहुबहुमाणनिरयस्स जिणपण्णत्तसिद्धंतपडिवैत्ती कुणंतस्स पंचनमोक्कार सलिलप्पवाहपक्खालियब हलकम्ममल पैटलस्स अविरयसम्मद्दिट्टिस्स चेव समागओ अहाऽऽउयकालो । समाहिणी य चइऊण सरीरपंजरं समुप्पण्णो सोहम्मकप्पे पलिओत्रमाऊ महिड्डिओ तियसो त । तत्तो "ठिईखणं चइउं एत्थेव भरहवासम्म । नयरी" विणीयाए सिरिपढमजिणिदतणयस्स ॥ ९ भरा हिस्स पुत्तो भरहनरिंदस्स सो समुप्पण्णो । "मिरिई नाम पसिद्धो पढमोसरणम्मि जयपहुणो ॥ १० सिरिउसभसा मितित्यं करस्स वयणामयं सुणेऊण । संवेग भावियमणो जाओ समणो समयपावो ॥ ११ अह अण्णा कयाई संपत्ते गिम्हकालसमयम्मि । सेय-मलाssविलगत्तो उन्ग्गिो चिंतए एवं ॥ १२ ‘मेरुगिरिसैंरिसभारं सामण्णमिणं जिणेसरुद्दिहं । उत्तमसत्ताइण्णं न समत्यो हं समभिवोढुं ॥ १३ 'तायरस य लज्जाए वयभट्ठो कह गिम्मि वच्चामि ? | कह तरियन्त्रो य इमो वग्ध महादुत्त डीनाओ ?' ॥ १४ इय चिंतंतस्स तओ झड त्ति नियगा मई समुप्पणा । जह पारीवज्जमहं एवंविहयं पवज्जामि ॥ १५ जओ भणियमागमे - समणातिदंडविरया भयवंतो निहुयसंकुचियगत्ता । अँजि इंदियदंडस्स उ होउ तिदंडं ममं चिंधं ॥ ३०१ ॥ लोहंदि मुंडा संजया उ, अहयं खुरेण ससिहाओ । थूलगपाणवहाओ वेरमणं मे सया होउ || ३०२ || 1CD रिंदो व्व । 2CD मेव्थ महा° । 3 CD 'पडि 1 4 AB पथ । 6 CD 'हिं अइ' । 7 CD वादसहितं । 8 ABणं किं स्यात् । 9 AB इसति । 11 CD वत्ति (त्तिं) कु । 12 C D पडल' | 13 C D णा चइऊण देहपंजरं । 15 CD ठिक्खणं । 16 C D °यवि । 17 AB मिरई । 18 CD 'गिरीसमभारं । 5 A B विषयं । 10CDय राय । 14 CD हम्मे क 19 A B अजियंदिय । Page #207 -------------------------------------------------------------------------- ________________ ૨૮૪ सीके मूलशुद्धिप्रकरणे चतुर्थ स्थानकम् निचिणाय समणा अकिंचणा, मज्झ किंचणं होउ । सीलसुधा समणा, अहयं सीलेण दुग्गंधो ॥ ३०३ ॥ aarयमोहा समणा, मोहच्छन्नस्स छत्तयं होउ । अणुवाहणा य समणा, मज्झ च उवाहणा होंतु ॥ ३०४ ॥ सुकंबरा य समणा निरंबरा, मञ्झ धाउरत्ताई । Tags त्था अहि मि कसायकलुसमई ॥ ३०५ ॥ वजें वजीरू बहुजीवसमाउलं जलारंभं । होउ मम पेरिमिएणं जलेण पहाणं च पियणं च ॥ ३०६ ॥ एवं सो रुइगमई नियगमविगप्पियं इमं लिंगं । तद्भिय-हेउसुजुत्तं पारीवत्रं पवन्ते || ३०७ ॥ अह तं पागडरूवं दहुं पुच्छेज बहुजणो धम्मं । कई जई तो सो विद्यालणे तस्स परिकहणा ॥ ३०८ ॥ धम्महाअक्खित्ते उवट्टिए देइ सामिणो सीसे । गामा - ssगर नगराई, विहरईं सो सामिणा सद्धिं ॥ ३०९ ॥ ( आ० नि० गा०३५३ - ३६१ ) अह अण्णया कयाई विहरंतो उसभसामितित्थयरो । गामा-ऽऽगर - नगरेसुं विणीयनयरिं समणुपत्तो ॥ १६ तो भरकट्टी जिदिपयकमलवंदननिमित्तं । नीसरिओ भत्तीए पियरं नमिऊण उवविट्टो ॥ १७ भयवं पि कहइ धम्मं, कहंतरं जाणिऊण भरहो वि । पुच्छर 'किमित्तियाए परिसाए मज्झयारम्मि ॥ १८ को विजिर्णदो इह चैव य भारहम्मि वासम्मि ?' । दावेइ तयं मिरियं भयवं जह 'एस तित्थयरो ॥ १९ देविंदवंद- असुरिंदबंदिओ सत्तरयणिपरिमाणो । होही अपच्छिमो इह भरहे सिरिवीरनामो ति ॥ २० पढमो यदसाराणं, मूयविदेहाइ तह य वरचक्की' । तं सोउं भरहवई भत्तीए वंदेई मिरियं ॥ २१ तिपयाहिणं विहेउं रोमंचंचियतणू तओ थुणइ । 'लाभा हु ते सुद्धा, घण्णो कयपुण्णओ तं सि ॥ २२ जं ताएण वि कहिओ चरिमो तित्थंकरो इहं तह य । पढमो य वासुदेवो, मूयविदेहाऍ चक्की य ॥ २३ नव ते पावज्जं वंदामि अहं इमं च ते जम्मं । जं होहिसि तित्थयरो अपच्छिमो तेण वंदामि' ॥ २४ इय थोऊणं भरहो पियरं आपुच्छिऊण नयरीए । पविसरइ सपरिवारो, मिरिई विहु तं गिरं सोच्चा ॥ २५ मल्ल रंगमज्झे तिवई अप्फोडिऊण तिक्खुत्तो । गव्वाऽऽवूरियदेहो अह जंपइ एरिसं वयणं ॥ २६ 'अहयं च दसाराणं, पिया य मे चक्कवट्टिवंसस्स | अज्जो तित्थयराणं अहो ! कुलं उत्तमं मज्झ ॥ २७ जर वासुदेव पढमो, मूयविदेह । इ चक्कत्रट्टित्तं । चरिमो तित्थयराणं' अहो ! कुलं एत्तियं मझ' ॥ २८ ईं एवंविहगव्वेण ते अइगरुय दुक्ख संजणगं । बद्धं नीयागुत्तं कोडाकोडीओं अयराणं ॥ २९ एवंविहचिट्ठाए जिणेण सह तस्स विहरमाणस्स । भयवं पि य संपत्तो सेले अट्ठावए मोक्खं ॥ ३० अह कइया विहु जाए रोगायंके सुदारुणे तस्स । अस्संजओ त्ति काऊण नेय साहूहिँ पडियरिओ ॥ ३१ चिंते ओ एसो 'जइ बीओ कहवि होइ ता लट्ठे' ! एत्थंतरम्मि पत्तो कविलो नामेण निवतणओ ॥ ३२ 1AB परिणणं । 5 AB दाइ तयं मिरई । 2CD सुग्गु (गुतं । 3D कहइज । 4 AB इ निचं सों सा । 60D °दर मिरिई । 7 A B°णं, होउ अल ( लं) एत्तियं । 8 CD इइए । Page #208 -------------------------------------------------------------------------- ________________ श्रेयांसकथानकम् अक्खाए जइधम्मे सो जंपइ ‘किं ण तुज्झ किरियाए । पुण्णं किंचि वि जायइट' पडिभणइ' तयं तओ मिरिई ॥ 'अस्थि इहई पि किंचि वि', तं सोउं जंपए तओ कविलो। 'जइ एवं तुह किरियं अवियप्पमहं पि काहामि ॥ मिरिई वि 'मज्झ सरिसो एसो पावो त्ति को वि' नाऊण । नियदिक्खाए दिक्खइ, एवं परिवायगा जाया ॥ 'इहयं पि अस्थि किंचि वि' एएणेक्केण दुद्रुवयणेणं । अयराण 'कोडिकोडी संसारो मिरिइणा भमिओ ॥३६ इय वीरनाहचरियं सव्वं पि सविन्थरं कहेयव्वं । 'सुपसिद्धयंति काउं अम्हेहिं न इत्थ तं लिहियं ॥३७ ग्रामचिन्तकोदाहरणं समाप्तम् । २९. अधुना श्रेयांसकथानकमाख्यायते-- [३०. श्रेयांसकथानकम्] अत्थि इहेव जंबुद्दीवे दीवे भारहे वासे कुरुजणवयालंकारेभूयं गयउरं नाम नयरं । तत्थ य बाहुवलिपुत्तो सोमप्पभो नाम राया । तस्स य पुत्तो सेज्जंसो नाम कुमारो । सो य अण्णया कयाइ रयणीए चरिमजामे सुमिणयम्मि मंदरं सामलीहूयं पासइ, सो य मए अमयकलसेहिं सित्तो विसेसओ पुणण्णवो जाओ । सोमप्पभेणावि सहस्सरस्सिबिंबाओ रस्सीओ निवडियाओ सुमिणए दिदाओ, सेज्जंसेण उक्खिविऊण संजोइयाओ अहिययरं दिप्पिउमाढत्ताओ । नगरसेद्विणा पुण कोइ महल्लपुरिसो सत्तुसिन्नेण सह जुज्झमाणो सुमिणए दिट्ठो, तेण तं सत्तुसेन्नं निट्ठवियपायं, सेज्जंसकुमारेण य से साहिज्ज कयं तेण सव्वं मुसुमूरियं । पभाए सव्वे वि मिलिया परोप्परं साहिति । परं सुमिणत्थमबुज्झमाणा जंपति जहा 'कुमारस्स किंपि कल्लाणं 'होहिई' त्ति । तओ उद्वित्ता नियनियगेहसु गया । सेज्जंसो वि नियगेहउवरिमतलगवैक्खए नगरसोहासमुदयमवलोयंतो चिटुइ । एत्तो य भयवं उसमसामी गहियजिणदिक्खो कयमोणव्वओ जत्थ जत्थ पविसइ तत्थ तत्थ वत्थाऽऽभरणा-ऽलंकार-कण्णया-रयण-करि-तुरगाइएहिं उवनिमंतिजइ, "जओ न जाणइ जणो 'केरिसा भिक्खा? केरिसा वा भिक्खयर 'त्ति । एवं च विहरमाणस्स भयवओ वोलीणो संवच्छरो तम्मि दिणे । दिट्रो पओलीदुवारेण पविसमाणो सेज्जंसकुमारेण । दणं य चिंतिउं पवत्तो, अवि य'जारिसमिमं पियामहरूवं लिंगं वयं पमाणं च । तारिसयं मम कत्थइ पडिहासइ दिट्ठपुव्वं व ॥१ ता कत्थ पुणो दिहूँ ?' इय ईहा-ऽपूह-मग्गणपरस्स । जायं जौइस्सरणं, तेण वि सो जाणिउं सव्वं ॥२ 'पडिलाहेमि जिणिंदं जइ एइ कहंचि मह गिहे' एवं । भावित्तु गवक्खाओ उत्तरिय गिहंगणं पत्तो ॥३ एत्थंतरम्मि तदंसणाय खोयरसपुण्णघडएहिं । संपत्ता के वि नरा, भयवं पि समागओ तत्थ ॥४ "तो दटुं तिजगगुरुं पयडसमुभिण्णबहलरोमंचो। गहिउँ "इक्खुरसकुडं भणइ 'अणुग्गहह मं भयवं !'५ 1 c D°इ तओ तयं मि। 2 c D किंचिं' तं । 3 c D कोडकोडी । 4 A B तो सेसो D°बा रस्सी । 6 cD °ण से । 7 A B होइ त्ति । 8 cD वक्खे न । 9 A B तओ। 10 A Bण चि। 11 cD जाईसर । 12 A Bण विसेसेण जा । 13 cD मम मिहे । 14 cD ता । 15 c D उच्छुरस । मू० शु० २४ Page #209 -------------------------------------------------------------------------- ________________ १८६ सटीके मूलशुद्धिप्रकरणे चतुर्थ स्थानकम् तो ‘सुज्झइ' त्ति काउं जिणनाहेण वि पसारिया पाणी । सेज्जंसेण वि खित्तो संव्वो वि रसो करयलम्म ॥ अवि चंदिम-सूरेसुं सिहा विलग्गेइ, नेय हत्थाओ । एक्को वि पडइ बिंदू, जम्हा जिणअइसओ एसो ॥ 'अज्जं चैव कयत्थो जाओ हं, अज्ज जीवियं सहलं । माणुसजम्मस्स फलं अज्जं चिय नणु मए लद्धं ॥ जं पारिओ जिणिंदो मह गेहे' जाव चिंतई एवं । ताव गयणंगणाओ वुद्धं गंधोदयं सुरहि ॥९ सुरकरकोरयमुक्का जयजयसद्देण पड गयणाओ । परिलितमत्तमहुयर झंकारा कुसुमवरखुट्टी ॥ १० पहयाओ दुंदुहीओ सुरेहिं गयणम्मि गहिरघोसाओ । आबद्धइंदधणुहो मुक्को रयणाण संघाओ ॥ ११ लक्खेवो य कओ, तहा य पम्फुल्ललोयणा तियसा । जंपंति तत्थ एवं 'अहो ! सुदाणं महादाणं ॥ कुमर ! कयत्थो सि तुमं, तुज्झ सुलद्धं च माणुस जम्मं । जेणऽज्ज तए तिहुयणनाहो पाराविओ एवं ' सोऊण तयं सोमपैभाइओ पुरजणो तहिं पत्तो । " विम्हयउप्फुल्लमुहो पुच्छर परमेण कोण ॥ १४ 'कुमर ! तए कह नायँ' जह दिज्जइ भयवओ इमं दाणं ?' । ' जाइस्सरणाओ मए नायमिणं' जंपई कुमरो ॥ 'अण्णं च भयवया सह सिणेहसंबद्धओ अहं भमिओ | अट्टभवग्गहणाई' पुणो वि तो पुच्छई लोगो ॥ 'केरियाई ताई ? साहसु कोऊहलं जओ अम्ह' । 'जइ एवं तो निसुणह' कुमरो कहिउं समादत्तो ॥ sa jata दी मंदर-गंधमायण-नीलवंत मालवंतमज्झवत्तिणीए सीयामहानईमज्झविभत्ताए उत्तरकुराए अहं मिहुणैइत्थिया, भयवं पि पुण पियामहो महुणगपुरसो अहेसि । तओ वयं अण्णा कयाइ दसप्पयारकप्पतरुवरुप्पण्णसुरलोयसरिसपंचविहभोगोवभोगंलालियसरीराई उत्तरदहतीरदेसट्ठियनवणीय-तूलफासमणिकोडिमतलुग्गयकप्पतरुवरबहलच्छायातलो विट्ठाई चिट्ठामो । इत्थंतरम्मि य तत्थ खीरहारसरिसनीरवारपूरियहरयमज्जणकरणानंतरं गयणंगणा भोगुप्पइयसुरसरीरकिरणनियरुज्जोइयदिसावल्यावलोयणुप्पण्णचिंताभर मंथरविमउलमाण लोयणजुयलो मोहमुवगओ सो मह मिहुणगपुरिसो । खणंतरेण यसयमेव समाससिऊण जंपियमणेण 'हा सयंपर्भे ! कहिं गया सि ? देहि मे पडिवणं' ति । तओ सयंपभाभिहाणायन्नणसमुप्पण्णाणुभूयपुव्वनामवियक्कवसपणस्समाणचेयणा अहं पिनवडिया घरविट्टे | थोववेलाए य समासासणाणंतरसमुप्पण्णजाईसरणाए जंपियं मए 'नाह ! अहं सा सयंप्रभा' । तेण भणियं 'कहं सा तुमं सयंप्रभा !" । मए भणियं अत्थि अट्ठावीस लक्खम्पमाणगित्र्वाणविमाणसंकुलो पुव्वकयसुकयफलविसेससमासाइयपंचप्पयारविसयसुहसोहासमुदयसमाणरूव-जोग्वण लावण्णपुण्णसुर-सुरंगणासणाहो ईसाणो नाम कप्पो । तत्थ य अत्थि सिरिप्पहं नाम विमाणं । तप्पभू य ललियंगओ नाम देवो । सयंपा से अग्गमहिसी । तार्णं य अच्चतापुरत्ताणं दिवसो व्व समक्कंतो बहू कालो । अण्णया य मिलायमाणकुसुमो विमणदुम्मणो विमउलमाणलोयणो चिंताभरनिव्भरो दिट्ठो सो तीए । 'नाह ! किमेयं ?' ति पुच्छावसाणे जंपियमणेण “पिए ! अस्थि महंतमुत्र्वेयकारणं, जओ जम्मंतरे थोवो तवो मए कओ, ता 'तुम्भेहिं समं विज्जीहामि त्ति महंतमुव्वेयकारणं" । तीए भणियं 'कहं तुब्भेहिं थोवं तवच्चरणं कयं ?' । तेण भणियं 1 1AB 2 C D सयलो वि । 3 C D दय सुरेहिं । 4 cD पहाइ सव्वो वि पुरजणो पत्तो । 5 cD विहाय | 6 A B यं दाइज्जइ भ । 7e D जाईसर । 8AB 'तमज्झ । 9 CD इत्थि | 10 A B पिययमो मिहु | 11 cD 'गललि' । 12 cDण अच्चं । 13 A B तवो कओ । 14c D विजुज्जी । Page #210 -------------------------------------------------------------------------- ________________ श्रेयांसकथानकम् १८७ अस्थि इहेव जंबुद्दीवे' दीवे गंधमायणनगवरासण्णगंधिलावइविजयमज्झट्टियवेयड्ढगिरिसेढीवत्तिंगधारजणवयालंकारभूयविज्जा-सिद्धिसमिद्धजणसमद्धासियगंधसमिद्धपुरप्पहुसयबलमहारायसुयअइबलरायपुत्तो महाबलो नाम राया । तस्स य पुज्वपुरिसपरंपरागओ खत्तियकुलुप्पण्णो बालमित्तो जिणवयंणपरिकप्पियमई अस्थि सयंबुद्धो नाम मंती । बीओ य महामिच्छत्तमोहियमणो संभिन्नसोओ नाम, सो ये तस्स राइणो बहसु कज्जेसु पुच्छणिज्जो । अण्णया य कलरिभियतंतीतलतालरवुम्मीसगंधव्वसणाहपेच्छणयरंगमज्झट्ठियसालंकारमणोहरनट्टियानट्टऽक्खित्तमाणसो जाव चिट्ठइ राया ताव भणिओ सयंबुद्धण----'देव ! सव्वं विलवियं गीयं, सव्वं न विडंबणा । सव्वे आभरणा भारा, सब्वे कामा दुहावहा' ॥१८ तओ जंपियं राइणा'कहं सवणामयं गीयं विलावो त्ति पभाससे ?। कहं वा लोयणब्भुदयं नटुं वयसि विडंबणा ? ॥१९ कहं वा देहऽलंकरणाऽलंकारा भारमिच्छसि ? । कहं वाऽसारसंसारसारा कामा दुहावहा ?' ॥२० तओ भणियं सयंबुद्धण-"देव ! जहा काइ इत्थिया पवसियपइया पइणो समागमकंखिया तग्गुणगणं सुमरंती पच्चूससमए परियंदइ तहा पहुणो रंजणथं तप्पुरओ से गुणनियरं वनितो गायणो वि गायइ, ता तत्तओ गीयं विलावो चेव । तहा जहा जक्खाइट्ठो कोइ अणेगकर-चरणचेद्वाओ पयासेइ तहा नच्चमाणो वि विविहँवरकराइचेदाओ पयासेइ, ता परमत्थओ एवं पि विडंबणा । जहा य कोइ पहुणो समाएसेण मउडाइअलंकारं वहइ तब्भारेण य पीडिज्जइ एवं जइ कोइ जोग्गअंगोवंगनिवेसियमाभरणं हेइ ता किं न सो भारो भवइ ? । तहा कामा वि जहा हरिणाईहिं निसेविज्जमाणा बहुदुक्खया भवंति एवं नर-नारीणं पि ते इहलोए चेव किलेसाऽऽयासदहकरा परलोए नरगाइदायगा भवंति, ता कहं ते न दुहावहा ? । तम्हा परलोयसुत्थिणा ते परिहरियव्व" त्ति । संभिन्नसोएण मणियं---'देव ! सयंबुद्धो अदिट्ठसुहनिमित्तं पञ्चक्खोवलब्भमाणविसयसुहं परिहरंतो जंबुक इब मुहमीगयं मंसपेसिं परिहरिय मच्छमभिलसंतो पच्छायावभायणं भविस्सइ' । सयंबुद्धण भणियं 'संभिन्नसोय ! जो सरीरविभवाईणाऽणिच्चयमवगच्छिय इहलोयसुह पडिबद्धो निव्वाणाइसुहपसाहयतवसंजमाणुदाणपरायणो न भवइ सो संपत्तरयणायरकुसलजणपसंसियसयलगुणगणाहारसुतेयसुभागयसुरयणपरिचायगकायमणियाणुरत्तनिप्फलपयासदारिदपराभवाइदुहजलणजालावलीपुलोट्टनरो ब्व विबुहजणनिंदणिज्जो भवई' । संभिन्नसोएण भणियं “गगणपडणासंकियतद्धरणनिमित्तउड्ढपायटिटिभीसुयणं व इमं तुज्झाऽणागयपयत्तकरणं मम पडिहाइ, किंच किं जुत्तं 'मरणं भविस्सइ'त्ति अणागयमेव मसाणगमणं ? ता मा परिच्चय अणागयसुहनिमित्तं संपयसुहं, पत्ते य मरणकाले परलोगहियमायरिस्सामो” । सयंबुद्रेण भणियं 'मुद्ध ! न संपलग्गाओहण-ओरुद्धनयर-संपलित्तगेहेसुं तप्पडिवैक्खभूयकरितुरयदमण-भत्तपाणिंधणोवणयण-कूवखणणाइयाणि काउं तीरंति, जइ पुण दमण-भरण-खणणाईणि कयाणि हुंताणि ता 1cD वे गंध। 2c D°यणे परि। 3cD इ। 4 cD डंबियं । 5A B जंपिओ रा। 6c D करा'। 7A B जया इकों। 8cD वहइ। 9 A B लवियं। 10A Bहगयमंसपेसी पं । 11 A Bहणा ओरुद्ध । 12 A B क्खच्चयक। 13 cD णाईणि। Page #211 -------------------------------------------------------------------------- ________________ ૨૮ सटीके मूलशुद्धिप्रकरणे चतुर्थ स्थानकम् परबलमहण-चिरावत्थाण-विज्झावणाणि सुहेण कीरंति, किंच मा तुच्छयविसयसुहमोहिओ अवगणियमोक्खसोक्खो कोल्हुँगो व्व अप्पाणं विणासेहि' । इयरेण भणियं 'को एस जंबुगो ?' । सयंबुद्धण भणियं जहा “एगम्मि अरण्णे गिरिवरतलविभागसंठियगिरिसरियाइपरिब्भमणसीलमहामत्तकरिवरदंसणुप्पण्णवहपरिणामवाहपुरिससंवणंताऽऽपूरियसरप्पहारवेयणापरिगयनिवडमाणकरिमुत्ताहलदसणगहणपरिणामविमुक्कसजीवधणुधावियकरिसरीरपडणद्धचंपियमहाकायविसहरखइयमयपुलिंद-भुयग-गयसरीराणि दिद्वाणि कहिंचि परिभममाणेणं एगेण सियालेण । 'सज्जी( जी )वा ण वि(व)?" त्ति पुणो पुणो ओसक्कणाऽवसक्कणपुवकयनिज्जीवनिच्छओ हरिसभरनिब्भरो चिंतिउं पवत्तो 'अहो ! एयाणि मम आजम्मभक्खं भविस्संति, ता ताव एवं सज्जीवधणुपडंचाकोडिविलग्गं नहारुं भक्खेमि, पुणो पच्छा निराउलो एयाणि भक्खिस्सामि' । त्ति चिंतिऊण तं नहारं भक्खिउमाढत्तो । तओ विमुक्कसंधिबंधणधणुतिक्खग्गकोडिविद्धगलप्पएसो विणट्ठो, ता तुमं पि मा तहा विणस्साहि" । एत्थंतरम्मि भणियं राइणा 'सयंबुद्ध ! किं अत्थि कोइ परलोओ ?' । तेण भणियं “सामि ! जया बालकाले तुब्भे मए सह नंदणवणं गया तया अम्ह समीवे समागओ एगो कंतरूवधरो देवो । तेण य जंपियं 'भद्द ! महाबल! अहं तुह जणर्यंजणओ सयबलो चिन्नजिणभणियवओ लंतगाहिवई जाओ, ता भद्द ! अस्थि परलोगो, सुकड-दुक्कडकम्मफलविवागो य, किं बहुणा ? जिणधम्मपरायणेण भवियव्वं' । ति भणिऊण अदंसणं गओ । ता सामि ! जइ तं सुमरह तो सदहह परलोयं"। राइणा भणियं 'भद ! सुमरामि पियामहवयणं'। तओ लद्वावगासेण भणियं सयंबुद्धेण “जइ एवं तो देव ! तुम्ह वंसे पुव्वं कुरुचंदो नाम राया अहेसि । तस्स कुरुमइदेवी हरियंदी य कुमारो । सो य राया नाहियवायधम्मभावियमणो महारंभाइपसत्तो समागए मरणकाले नरगे वि" असमायमाणं तप्पडिरूवियं वेयणं वेइउमाढत्तो, अवि य सुइसुहयरमहुरं "पि य गीयं अक्कोसणं ति मन्नेइ । जीहारसालुयाई दव्वाइं मुणइ विट्ठ त्ति ॥२१ कोट्ठपुडाई गंधे लक्खइ मयकुहियमडयगंधे व्व । चक्खुल्लोयणलेसे रूवे परिकलइ सोऽणिद्वे ॥२२ कोमलतूलीसेज्जं कंटयसिज्जं व वेयई पावो । विवरीयं पडियारं कुणइ तओ तस्स हरियंदो ॥२३ एवं सो मरिऊणं नरएसु अणुत्तरेसु उववन्नो । तं पिउमरणं दटुं धम्मम्मि मणं कुणइ कुमरो ॥२४ गंधसमिद्धं च इमं पालइ पिइकमसमागयं विहिणा । अन्नम्मि दिणे भणिओ तेणिको खत्तियकुमारो॥२५ जह 'मम धम्मियवयणं बुहयणपासाओ सुणिय कहियव्वं । भद्द ! तए निच्चं पि हु एस च्चिय तुझ मह सेवा' ॥ तओ सो सुबुद्धी तस्साऽणुदिणं धम्ममाइक्खइ । राया वि संवेगाओ तैस्स वयणं पडिवज्जइ । अन्नया य नयरबहिसंठियमुणिसमुप्पण्णकेवलनाणमहिमानिमित्तसमागयसुरसमूहावलोयणुप्पन्नहरिसो गओ सबद्धी राइणो समीवे । साहिए य वुत्तंते कोऊहलपूरिज्जमाणमाणसो मणपवणजइणगमणतुरंगमारूढो गओ राया भयवओ समीवे । तओ पणामाणंतरं निविट्ठो सुद्धभूमीए । सुणमाणो य केवलिमुहारविंद A B किंतु मा तुज्झ य विसय । 2 cD हविमोहिं । 3 AB कोल्हगो । 4 c D हाकरि। 5 A B°सवणोययापूरिय। 6c D दय-अँ। 7 A B °ण सिया। 8 A B ण' त्ति पुणो। 9-10 नहार। 11 cD हि" ति । ए" । 12 C D यअइबलपियासयबलो । 13 A B वि य असम्माय । 14 c D पि हु गी । 15 c D तहेव पडि । Page #212 -------------------------------------------------------------------------- ________________ श्रेयांसकथानकम् १८९ विणिग्गयं धम्मं, कहतरमवगच्छिय नियपिउपरलोयगई पुच्छिउमाढत्तो । तओ केवलिकहियसुब्वमाणभयावहनियपिउसत्तमपुढवीदुह्सायरसवणसमुप्पण्णसंवेगाइसओ गओ' नियनयरं । पुत्तसंकामियरज्जो य सुबुद्धिं भणइ जहा 'तुमे मम पुत्तस्स संपयं उवएसो दायब्वो' । सुबुद्धिणा भणियं 'देव ! मम पुत्तो इयाणिं नियसामिणो उवएसं दाही, अहं पुण तुब्भेहिं सह पव्वइस्सामि' । एवं च दो वि गहियसामण्णा सकज्जसाहगा जाया । ता देव ! तस्स हरियंदस्स वंसे संखाईएसु नरनाहेसु गएसु संपयं तुब्भे नरनाहा, सुबुद्धिवंसे य अहं । तं 'नियाहियारो' त्ति नाऊण विन्नप्पसे । अयंडविण्णवणकारणं पुण इमं-अज्ज मए नंदणवणं गएण दळूण चारणमुणिणो पुच्छिया तुम्हाऽऽउगप्पमाणं । तेहिं वि मासमितं चेव सिटुं" । तं च सोऊण जलगयाऽऽमगमट्टियामल्लगं व सीयमाणसव्वंगेण भणियं राइणा 'मित्त ! किमित्तियाउगो संपयं करिस्सामि ?' । सयंबुद्धेण भणियं 'न सव्वविरयाणं दिवसं पि थोवं' । तओ तव्वयणाणंतरमेव पुत्तविइण्णरज्जो गओ जिणमंदिरं । तत्थ य काऊण पूयं पञ्चक्खायचउब्विहाहारो पडिवनपाओवगमणो मरिऊण समुप्पन्नो तुम्ह सामी एस अहं पिए ! ललियंगो त्ति । सो वि मम मित्तो काऊण सामण्णं इत्येव दढधम्मो नाम तियसो जाओ। ता एवं मए थोवो तवो अणुचिण्णो । तं अज्ज ! एयं मम तया ललियंगएण साहियं । एत्थंतरम्मि य ईसाणदेवरायसयासाओ" समागओ सो दढधम्मदेवो । भणियं च तेण 'ललियंगय ! देवराया नंदीसरदीवं जिणमहिमं काउं वच्चइ, गच्छामि अहं, विइयं ते होउ' । त्ति भणिऊण गओ सो। अम्हे वि इंदाणत्तीए गयाइं नंदिस्सरं । खणेण य कया जिणाययणेसु महिमा । तयणंतरं तिरियलोयसासयचेइयपूयण-वंदणं कुणमाणो चुओ ललियंगओ। तविरहानलजालाकलावकवलिज्जमाणकलेवरा गया हैं सपरिवारा सिरिप्पभं विमाणं । परिमुयमाणसोभं च मं दठूण आगओ सयंबुद्धो। भणियं चाऽणेण 'सयंपभे! चवणकालो ते वट्टइ, ता करेहि जिणाययणेसु पूयं जेण बोहिलाभो भवई' । तओ" हं तव्वयणाणंतरं नंदिस्सरदीवाइजिणमंदिरप्यापरायणा चुया समाणी समुप्पन्ना जंबदीवयविदेहपोक्खलावइविजयमज्झट्ठियपुंडरिगिणीपुरीपहुवइरसेण [ग्रन्थाग्रम् ६०००] चक्कवट्टिदेवीए गुणवईए कुच्छिसि धूयत्ताए । जाया कालक्कमेणं । कयं मे नामं सिरिमइ त्ति । तओ हं पिउभवणपउमसररायहंसी व धाईजणपरिग्गहिया जमगपव्वयसंसिया इव लया सुहेण वुडिंढ गया । गहियाओ साइसयाओ कलाओ। अन्नया य पओसे सवओभदं नाम पासायमभिरूढा नयरबाहिं मणोरमुज्जाणट्ठियमुट्ठियायरियकेवलनाणुप्पत्तीए दट्ठूण देवसंपायं 'कहिं मण्णे मए एयं दिदै' ति ईहा-ऽपृहपरा सुमरिऊण पुव्वजाई महादुक्खाभिहया मुच्छ्यिा पडिचारियाजणेण जलकणसम्मिस्सवाउदाणेणाऽऽसासिया I c D °ओ णयरं । 2 A B त्ति भणिऊण । 3 c D °गपरिमाण । 4 c D जंपियं । 50D दिया। 6 c D °ण य स । 7 C D तइया। 8 A B ओ आगओ ।9 Bयवंद । 10c D चुयणका । 11 A B ओ तव । 12 c D पुरी[ग्रंथाग्रं ६०००]पहुं। 13 A B कयं नाम । 14 A B'व्वभई। Page #213 -------------------------------------------------------------------------- ________________ १९० सटीके मूलशुद्धिप्रकरणे चतुर्थ स्थानकम् चिंतेमि 'न नज्जइ कहिं पि सो मे पिओ ललियंगओ देवो, तेण य विणा किमियरजणेणोभट्टणं' ति मूयत्तणं गिहिऊण ठिया । तओ पडिचारियाजणेण य 'जंभगेहिं इमीसे वाया अक्खित्त'त्ति काऊण मंत-तंत-बलिविहाणाइओ कराविओ उवयारो । न य मए मुक्कं मृयत्तणं । अक्खरालिहणेणं देमि आणत्ति पडिचारियाणं । अन्नया पमयवणट्रिया विरहं नाऊण भणिया पंडियाहिहाणाए धावीए 'पुत्ति ! जइ केणइ कारणेणं मूर्यत्तणं कयं तो कहेहि जेण तयणुरूवं चिट्ठामि' । मए भणियं 'अस्थि अम्मो ! कारणं मूर्थत्तणस्स, परं को तं साहिउं समत्थो ? । तीए हद्वतुट्ठाए भणियं 'साहेहि पुत्ति ! कारणं जेण तत्थ पयत्तं करेमि' । मए भणियं “जइ एवं तो सुणह, अत्थि धायइसंडे दीवे पुचविदेहे मंगलावइविजए नंदिग्गामो नाम सन्निवेसो । तत्थ अहं इओ तइयभवे दारिदकुले 'सुलक्खणा-सुमंगला-धन्निया-उब्वियाईणं छण्हं भइणीणं पच्छओ जाय' त्ति निम्विन्नचित्तेहिं न कयं मे नामं माया-पित्तेहिं, लोयप्पसिद्धीए निन्नामिय त्ति भन्नामि, सब्वजणावमाणेण वि सकम्मवसओ जीवामि । ऊसवे य कयाई ईसरडिंभयाणि सगिहेहिंतो निग्गयाणि दट्टैण जाइया मए माया 'अम्मो ! देहि मे मोयगाइयं भक्खं जेण डिंभेहिं सह रमामि' । तीए य रुट्टाए 'आ पावे ! कओ इहं भक्खा ?. वच्चसु अंबरतिलयं पव्वयं, तत्थ फलाणि खायसु मरसु व' त्ति भणंतीए हणिऊण निच्छूढा गिहाओ । रोवंती य निग्गया गेहाओ। तओ अंबरतिलयपव्वयाभिमुहपद्वियजणसमुदयमवलोइऊण गया तेण सह तत्थ । सञ्चविओ य सो मए गिरिवरो, अवि य-- अइकसिणनिद्रजलहरखंडं पिव लोयलोयणाणंदो । उत्तुंगसिहरहत्थेहिं अंबरं मिणिउकामो व्व ॥२७ झरमाणनिज्झरारावभरियगिरिगरुयकुहरदिसिविवरो । नर-विज्जाहर-किन्नरमिहुणसमारद्धगंधवो ॥२८ गंधड्ढसाउफल-फुल्ल-पत्तभरनमिरैतरुवरसणाहो । बहुजाइपक्खि-सावयगणाण कुलमंदिरसमाणो ॥२९ सज्झाय-झाण-वक्खाणपगुणगुणिमुणिगणाण सुहवासो । किं बहुणा ?, तियसाण वि रम्मत्तणकयचमक्कारो तत्थ जणो साउफले गिण्हइ उच्चुच्चतरुवरहितो । भूपडियपक्कसाउफ(? एफ)लाणि भुत्ताणि य मए वि ।। तो"लोएण समाणं गिरिस्स जा रम्मय णिरूवेमि । ता निसुओ सुइमुहओ सद्दो एगत्थ गंभीरो ॥३२ तस्सऽणुसारेण अहं जणेण सह जाव तत्थ वच्चामि । ता धम्ममाइसंते पेच्छामि जुगंधरायरिए । ता हरिसनिब्भरंगी सूरिं वंदित्तु लोयमज्झम्मि । उवविट्ठा निसुणेमि तव्वयणविणि गयं धम्मं ॥३४ तो चोइसपुव्वधरो चउनाणी सो गणी विसेसेण । आइक्खिउं पवत्तो अम्हीण विबोहणद्वाएँ ॥ अवि यमिच्छत्तेणं पमाएणं कसाया-ऽविरईहिं य । दुट्ठजोगेहिं बंधंति कम्मं जीवा निरंतरं ॥३६ अदेवे देवबुद्धी य, असाहूसु य साहुया । अतत्ते तत्तविण्णाणं, मिच्छत्तमियमाहियं ॥३७ मज्जं विसय-कसाया निद्दापणगमेव य । विगहाणं चउक्कं च पमाओ पंचहाऽऽहिओ ॥३८ 1 A B नइज्जइ । 2 c D क्खरलि । 3,6 A B पुत्त ! । 4-5c D°यगत्त । 7 A B मणाद्वामि. अस्थि । 8 c D उज्झिया । 9 c Dमाणे वि । 10 A B रवरिहियसणाहो। 11 c D सहवा। 12 c D ता । 13 c D म्हाणं बोह। 14 A Bए ॥ मिच्छ । • Page #214 -------------------------------------------------------------------------- ________________ श्रेयांसकथानकम् कट्ठ-पिटेहिं निपन्नं मज्जं दुविहमाहियं । सद्दा रूवा रसा गंधा फासा विसय कित्तिया ॥३९ कोहो भाणो य माया य लोभो चउरो चउब्विहा । संजलणाइभेएहिं कसाया सोलसेव उ॥४० निदा य निद्दनिद्दा य पयला य तंयज्जिया । पयलापयला चेव थीणगिद्धी य पंचमा ॥४१ थीकहा-देसभासाई भत्ते संभारवन्नणं । देसेसु रम्मयाई य निगमाइ निवक्कहा ॥४२ विरईवजणं चेवाऽविरई परिकित्तिया । दुट्ठा मणो-वई-काया दुट्ठजोगा वियाहिया ॥४३ कम्मबंधस्स हेऊणि सव्वाणेयाणि वज्जह । जेण लंघित्तु संसारं सिग्घं मुक्खम्मि गच्छह ॥४४ तओ एयमायन्निऊण विबुद्धा बहवे पाणिणो । मए वि कहंतरं वियाणिऊण पुच्छिया गुरुणो 'भयवं ! किं ममाओ वि अस्थि कोवि 'दुक्खिओ?' । भयवया भणियं 'निन्नामिगे ! अस्थि निरया, निच्चंधयारतमसा ववगयगह-चंद-सूर-नक्खत्ता । पूयवसाबीभत्सा(च्छा)चिलिच्चिला असुहगंधरसा ॥ ईह विहियपावकम्मा जीवा जायति तत्थ नेरइया । बीभत्स(च्छ)दंसणिज्जा पच्चक्खा पावपुंज ब्व ॥४६ स-परोदीरिय-साभावियाइं दुक्खाइं जाइं पुण तेसिं । नो वण्णिउं समत्थो ताणि नरो जो न सव्वण्णू ? ॥ तिरिया वि जाइं अइदारुणाई विसहति विविहदुक्खाई । तण्हा-छुहाइयाइं ताइं नो साहिउं तरइ ॥ तुह दुक्खाओ दारुणतराई ताइं अणंतगुणियाइं । परवसयाणं भद्दे ! नारय-तिरिएसु घोराइं ॥४९ अप्पवसा तं सि पुणो, सद्दे गंधे य रूव रस फासे । अमणुन्ने परिहरि सेवेसि मणोरमे निच्चं ॥५० ता अप्पं तुह दुक्खं, किंतु तुमं पासिंउ सुकयधम्मे । जीवे सुहप्पसत्ते अत्ताणं मन्नसे दुहियं ॥५१ ता जइ सव्वुक्कट्ठ सुक्खं पत्थेसि कुणसु ता धम्म' । तो संवेगगयाए नमिऊण इमं गुरू भणिया ॥५२ 'जत्तियमित्तं सत्ता काउं मे देहि तत्तियं धम्म' । तोऽणुव्वयाइं गुरुणा गिहत्थधम्मो महं दिन्नो ॥५३ गुरुपायपंकयं वंदिऊण तुट्ठा गिहम्मि गंतूण । पालेमि जहासत्तिं तं धम्मं अप्पसंतुट्टा ॥५४॥ तओ छद्र-ऽटुमाइनाणाविहतवोविहाणनिरयाए वोलिओ जाव कोइ कालो ताव पडिवन्नं मएँ तत्थ अणसणं । तत्थट्ठिया य अन्नदियहम्मि पेच्छामि पुरओ एक्कं देवं, अवि य हारविराइयवच्छं रयणुक्कडैमउडसोभमाणसिरं । नियदेहकतिपसरंतकिरिणउज्जोवियदियंतं ॥५५॥ रयरहियपवरकिकिणिसणाहदेवंगवत्थपरिहाणं । अइअच्चन्भुयरूवं इयमणिरं महुररावेणं ॥५६॥ 'निनामिए ! पलोयसु सिणिद्धदिट्ठीए मं तहा कुणसु । एवंविहं नियाणं निस्संदिरेण चित्तेण ॥५७ जइ अस्थि किंचि सुचरियतवस्स एयस्स फलमसंदेहं । तो हं इमस्स भज्जा होज्जामि भवम्मि अण्णम्मि॥ जेणं मए समाणं भुंजसि भोगाई देवलोगम्मि' । इय वोत्तूणं तियसो, सहसा असणीहूओ ॥५९॥ तईसणपच्चयभावियाइ विहियं मए वि तं सव्वं । सुमरंती नवकारं मरिउं ईसाणकप्पम्मि ॥६॥ 1 cD निप्फन्न। 2 cD तइज्जि । 3c D निग्गमाइ। 4 cD दुहिओ। 5 cD इय वि । 6A Bहरियं से। 7 A Bणोगए नि। 8cD तो। 9A B सिय सु। 10 cD अप्पाणं। 11 c D तो जइ सव्वुक्कि8 12 c D तवोवहा। 13 c D °ए अण' । 14 A B डसोभमाणमउडसिरं । 15 cDज्जोइय। I Page #215 -------------------------------------------------------------------------- ________________ १९२ सटीके मूलशुद्धिप्रकरणे चतुर्थ स्थानकम् तस्सेव य ललियंगयसुरस्स जाया मि अग्गमहिसि त्ति । अच्चंतकंतरूवा सिरिप्पमे वरविमाणम्मि ॥ तओ ओहिणाणोवओगमुणियदेवत्तकारणा ललियंगयसुरसमेया गया जुगंधरसू'रिवंदणत्थं । दिदा य तया तम्मि चेव सहावसुंदरअंबरतिलयगिरिवरेगदेससंसियमणोरमुजाणमज्झट्ठियककेल्लितलोवविदा सूरिणो, वंदिया भावसारं । पुणो नियवुत्तंतकहणाणतरसमारद्धमहुरस्सरगंधव्वसणाहवरऽच्छरापेच्छणववहारेण पूइऊण गया नियट्ठाणं । भुंजिऊण य पभूयकालं तत्थ भोए चुओ मम पिययमो । तयणंतरं अहं पि चविऊण समुप्पन्ना एत्थ । देवोज्जोयदंसणसंजायजाईसरणा य 'किं तेण विणा इयरजणेण संलत्तेणं ?' ति मोणमालंबिऊण ट्ठिया । तो एयं मे अम्मो ! कारणं" । तीए भणियं 'सुंदरं कयं जमेयं साहियं, उवाओ पुण एत्थ-एयं ते पुज्वचरियं पडे 'लिहिय तओ हं हिंडावेमि, जइ कहिंचि मणुस्सजाईए समुप्पण्णो भविस्सइ तो एयं दट्टण से जाइस्सरणमुप्पज्जिस्सइ' । मए वि 'जुत्तिजुत्तं' ति कलिऊण सज्जिओ पडो । आलिहिओ य विविहवत्तेहिं । तत्थ पढमं नंदिग्गामो लिहिओ। तओ अंबरतिलगसंसियकुसुमियासोगतरुतलोवविट्ठा जुगंधरसूरिणो, देवमिहुणं वंदणागयं, ईसाणो कप्पो, सिरिप्पभं विमाणं, तदेव मिहुणं, महाबलो राया सयंबुद्ध-संभिनसोयसहिओ, निनामिका य तवसोसियसरीरा, ललियंगओ सयंपभा य सनीमाणि । तओ निप्पन्ने लेक्खे धाई पडं गहाय उप्पझ्या जुवइकेसपास-कुवलय-पलाससमाणं नहयलं । खणेण य नियत्ता, पुच्छिया मए 'अम्मो ! कीस लहुं नियत्ता सि ?'। तीए भणियं “पुत्ति ! सुण कारणं, इह अम्ह सामिणो तवपिउणो वरिसवमाणनिमित्तं विजयवासिनरवइणो पाएणाऽऽगया, ता जइ कयाइ ताण मज्झे ते हिययदइओ होइ तो कयमेव कज्ज ति चिंतिऊण नियत्तऽम्हि, जइ पुण इह न होही तो परिमग्गणे जत्तं करिस्सीमि" । मए भणियं 'सोहणं' । गया य सा पेट्टगं गहाय पुवावरण्हे । समागया य वियसंतमुहकमला भणइ 'पुत्ति ! निव्वुया होहि, दिट्ठो तुह दइओ ललियंगओ' । मए । पुच्छिया 'अम्मो ! कहसु कहं ?' ति । सा भणइ "पुत्ति ! रायमग्गे पसारिओ पेट्टगो। तओ तं पस्समाणा आलिक्खकुसला पसंसति रेहानिवेसाइयं, जे अकुसला ते वन-रूवाईणि पसंसंति । एत्थंतरम्मि दुम्मरिसणरायसुओ दुइंतो कुमरो सपरिवारो तत्थाऽऽगओ । मुहुत्तमित्तं तमवलोइऊण मुच्छिओ, आसत्थो पुच्छिओ परिवारेण 'सामि ! किं मुच्छिया ?' । तेण भणियं 'पट्टगालिहियनियचरियदंसणसमुप्पण्णजाईसरणवसेण' । तेहिं भणियं 'कह? तिण भणियं 'जओ अहं ललियंगओ देवो आसि, सयंपभा य मे देवि' त्ति । मए पुच्छिओ 'पुत्त ! को एस सन्निवेसो?' । तेण भणियं 'पुंडरिगिणी नयरी, पव्वयं मेरुं साहइ, अणगारो कोवि एस न समरामि नाम, कप्पं सोहम्मं कहेइ, राया मंतिसहिओ "कोवि एस, तवस्सिणी कावि एसा, न सुमरामि से नामं ति । अओ 'अलियवाइ' त्ति नाऊण मए भणिओ 'पुत्त ! “संवायइ सव्वं जम्मंतर H D मरिचरणवंत । 2 cD °यकंकिल्लत । 3 c D तो एयं मे कार । 4 c D लिहिज्जउ तओ। 5 c ता । 6 c D जाईसरणं समुप्प । 7 c Dलयकुसु । 8 c D°णं च वं। 9c D मिश । 10 A B मा । तओ। 11 A B 'प्पन्नलिक्खे । 12 A B लहं पयत्ता । 13 cD पुत्त ! सुणसु कारणं इय अम्ह । 14 c Dगणेणं जत्तं । 15 c D स्सामि त्ति । मण। 16 17 c D पडगो । 18 A Bहाकुसलाइयं 19 c D पडगा । 20 A B को एस । A B संवय सव । Page #216 -------------------------------------------------------------------------- ________________ श्रेयांसकथानकम् वीसरियं किंतु जइ सच्चं तुमं ललियंगओ ता धाईसंडनंदिग्रगामे कम्मदोससमुप्पन्नपंगुलियसयंपहाए आगमकुसलाए तुहवियाणणत्थमेयं नियचरियमालिहियं, मए धाईसंडगयाए दिट्टं, तयणुकंपा य तुह गवेसणत्थमिह आणीयं, ता एहि पुत्त ! जेण नेमि धाईसंडं, पासिज्जउ सा पुव्वभवसिणेहसंबद्धा वराई । उवहसिओ मित्तेहिं लज्जाए अवकंतो | मुहुत्तंतरेण समागओ लोहग्गलपुराओ घणो नाम कुमरो । लंघण-पवणेसु अणण्णसरिसोत्ति लोएण वइरजंघोति भण्णइ । सो य तं पंट्टगं दद्रूण भइ 'केणेयं लिहियं ?' । तँओ मए भणियं 'किं निमित्तं पुच्छसि ?' । तेण भणियं 'मम चरियमिमं, जओ अहं सो ललियंगओ आसि, सयंपहा य मे देवी, ता निस्संसयं तीए लिहियं; तंदुवइट्टेण वा केणावि तक्केमि'। तओ मए पुच्छियं 'जइ एयं ते चरियं ता साहसु को एस सन्निवेसो ?' त्ति । तेण भणियं 'नंदिग्गामो एस, पव्वओ अंबरतिलओ, जुगंधरा एए सूरिणो, इमा य खमणकिलंता निन्नामिया, सयंबुद्धसंभिन्नसोयसहिओ एस राया महब्बलो, ईसाणकप्पो, सिरिप्पभं विमानं' । एवं सव्वं सपच्चयं कहियं । तओ मए तुट्टाए भणियं पुत्त ! जा एसा सिरिमइकुमारी तुह पिउच्छादुहिया सा सयंपभा, त जाव ण्णो निवेएमि ताव निस्संसयं तुममेयं लभसि' । तओ सुमणसो एसो गओ नियगेहं । अहं पि कयकज्जा समागया तुह निवेयणत्थं, ता जामि रण्णो निवेएमि, जेण तुह पियसंगमो होइ" । त्ति वोत्तूण गया रायसमीवं । निवेइयं जहयिं राइणो । सो ममं देविं च सदाविऊण भणिउमादत्तो, अवि य "सुणसु पिए ! ललियंगयमेयं जाणामि जह अहं न तहा । वच्छा वि मुणइ जम्हा एत्थेव य चेव दीवम्मि ॥ अवरविदेहे सलिलावयम्मि विजयम्मि वीयसोगाए । नयरीए जियसत्तू आसि निवो तस्स देवीओ | दोणि मणो हैं रि-केगइनामाओ ताण दो सुया कमसो । अयल - बिहीसणनामा, पंचत्तमुवागए जण ॥ साहित्ता विजयद्धं जाया बलदेव - वासुदेवा उ । पण मंतभूरिसामंतमउलिम णिघट्टपयवीढा ॥ ६५ ॥ अह अयलं बलदेवं मणो हैरी भणइ अण्णया एवं । 'तुह पिउ - तुहरज्जसिरीओ वच्छ ! विउलाओ भुत्ताओ भवभयभीया इण्हि परलोगहियं करेमि पव्वज्जं । ती अणुमण्णेहि लहुं' न विसज्जइ सो वि नेहेण ॥६७ ती तओ निबंधे कए इमो भणइ 'अंब ! जइ एवं । तो" दियलोगाओ ममं आगंतुं वसणकालम्मि ॥ पडिबोहिज्जसु' ' एवं ' ति सा वि पडिवज्जिऊण तव्वयणं । घेत्तूण सव्वविरई पढेइ एक्कारसंगाई ॥ ६९ संपुण्णपुव्वकोडिं काऊणं संजमं तओ मरिडं । लंतगकप्पे इंदो उप्पन्नो दिव्वकंतिधरो ॥ ७० सो य अहं, एत्तो वि य दोण्णि वि बल-केसवा बहुं कालं । भुंजति रज्जमउलं अहऽण्णया वहिगालीए ॥ तुरगारूढा दोणि वि विणिग्गया अवहरितु तुरएहिं । खित्ता महाडवीए अणोरपाराए घोराए || ७२ गोसंचरेण भग्गे पयमग्गे वलइ सव्वसेन्नं पि । सासापूरियहियया आसा वि हु पाविया निहणं ॥ ७३ खण तत्तो बिभीसणो कालमुवगओ तत्थ । तम्मोहमोहियमणो अयलो वि य वहइ खंधगयं ॥ 'किर मुच्छिओ' त्ति एसो, नेउं ठावेइ सीयवणगहणे । भवियन्वयावसेणं उवओगो तो मए दिण्णो ॥७५ तओ मे भणि । 4AB तव । 5AB 1AB संड दि । 2 C D पडगं । 3 AB निं । 6c D°मई कु । 7 cD तुमेष लभ । 8 C D 11 AB हरा भ । 12 cD तो । 13 C D ता । मं च दे । 9 cD इम्मि | 10 A B°हर के ' 14 C D वाहियां । मू० शु० २५ १९३ Page #217 -------------------------------------------------------------------------- ________________ सटीके मूलशुद्धिप्रकरणे चतुर्थ स्थानकम् दर्द्धं तयवत्थगयं 'संगारं सरिय लंतगाओ अहं । करिय बिहीसणरूवं समागओ तस्स बोहत्थं ॥ भणिओ य 'अहं भाग्य !' गओ मि विज्जाहरेहिं सह जुज्झं । काउंजे, ते जिणिउं समागओ पुण वि तुहपासं ॥७७ एयं च अंतरं जाणिऊण केणावि विप्पलो सि । देवेणं तं भाग्य ! दुट्टेण अणज्जकम्मेणं ॥ ७८ ता सक्कारे इमं कलेवरं जं तए समुवूढं । एत्थ नइसंगमम्मी, तहाकए तम्मि पुण भणइ ॥ ७९ 'संपइ वच्चामु गिहं' पडिवण्णे तो समागया गेहे । भुंजंति नियं रजं, अहऽण्णदियहम्मि एत्थ ॥ ८० जा उवविट्ठा चिट्ठामु आसणे ताव पयडियं सहसा । रूवं मोहरीए मए, ओ एस संतो ॥८१ पण 'अम्मो ! तुब्भे, कत्थ इहं?' तो मए समक्खायं । संकेइयाइ सव्वं 'ता कुण धम्मुज्जमं वच्छ! ॥ नीसारे संसारे' इय वोत्तुं लंतगं गओ अहयं । अयलो वि वयं गिण्हइ रज्जं पुत्तस्स दाऊ ॥ ८३ काऊण तवच्चरणं देवो ललियंगओ समुप्पण्णो । तन्नेहेण सभज्जं पुणो पुणो नेमि नियपासे ॥८४ इय भोत्तणं भोगे अयरस्स उ सत्त नवविभागे उ । चविओ तम्मि य ठाणे अण्णो ललियंगओ जाओ | “तं पि य तत्तुल्लगुणं पुत्तसिणेहेण नेमि अणवरयं । एवं कमसो नीया सतरस ललियंगया तत्थ ॥ जं सिरिमई वियाणइ सो वि एणेगसो तहिं नीओ। चविऊण तओ संपइ, एसो हं एत्थ उप्पण्णो ॥ ता सद्दावेह लहुं भो भो पडिहार ! वइरजंघं ति । जेण पंयच्छामि इमं तस्साऽहं सिरिमई कण्णं ॥ सदाविओ य तेणं समागओ वइरजंघकुमरो वि । कयउभडसिंगारो सवंगं पुलइओ तो सो ॥ ८९ १९४ रिसोय सो ? सकलरयणिकरसोम्मवयणचंदो, तरुणरविरस्सिबोधितपोंडरीयलोयणो, मणिमंडियकुंडलघट्टियपीणगंडदेसो, गरुलाऽऽययतुंगनासो, सिलप्पवालकोमलसुरत्तदसणच्छओ, कुंदम उलमालाकारसिणिद्धदसणपंती, वेयच्छवसभणिभखंधो, वयणतिभागूसियरयणावलिपरिणद्भगीवो, पुरफलिहाssयामदीहबाहू, नगरकवाडोवमाणमंसलविसालवच्छो, करग्गसंगेज्झमज्झदेसो, विमउलपंकय सरिच्छनाभी, मिगपत्थियतुरगवडियकडी, करिकरकरणिल्लऊरुजुयलो, णिगूढजाणुप्पएससंगयहरिणसमाणरमणिज्जजंघो, सुपणिहियकणगकुम्मसरिसलक्खणसंबद्धचलणजुयलो । पणओ य भणिओ राइणा 'पुत्त वरजंघ ! पुत्र्वभवसिणेहसंबद्धं परिणेहि एयं सयंपभं सिरिमई' । तओ अहं अवलोइया तेण कलहंसेण व कमलिणी, परिणीया य महाविभूईए । अण्णया य पभूयचेडियाइपरिवार समेया सुबहुवत्थाऽऽभरणदव्वाइदाणपुवं विसज्जिया ताण । कमेण पत्ता ये लोहग्गलं । तत्थ य जम्मंतरोवज्जियविसिद्वपुण्णपव्भारसंपज्जंतसयलिंदियाणंदजणयसुहसागरावगाढाणं जाओ पुत्तो । वढिओ देहोवचएणं कलाकलावेण य । इओ य मम जणओ लोगंतियसुरसंबोहिओ पुक्खलपालनियसुयसंकामियरज्जभारो तिव्थयरलिंगेण फवइओ । कयविविहतवोविसेसुप्पन्न केवलनाणदिणयरकरपसरपणासियतिमिरपसरो भवियकमलसंडाबोहणं कुणमाणो विहरि पवत्तो । पोक्खलपालस्स वि विसंवझ्या पच्चंतरायाणो । तओ वइरजंघहक्कारणनिमित्तं पेसिओ महंतओ । समागंतूण य विण्णत्तं जहा 'एयवइयरेण तुमं सिरिमइसमेओ सिग्घमागच्छाहि, जइ मए जीवंतपण 1AB संसारं । 2 c D तो । 3 cD च्चामि गिं । 4 cD हामि आ । 5 AB उ भत्तं । 6 AB तंभि य । 7A B पइच्छा । 8 cD इ । 9cD 'ओ नियमहं । Page #218 -------------------------------------------------------------------------- ________________ श्रेयांसकथानकम् १९५ ओयणं' । तओ अम्हे नियपुत्तं नयरे ठविऊण पत्थियाणि, जाव पत्ताणि सरवणं नाम वणसंडं । तस् य मज्झेण पंथो वच्चइ । तओ लोगेण वारियाणि 'मा एएणं मग्गेणं वच्चह, इत्थ दिट्ठविसो सप्पो चिटुइ' । तओ अम्हे अण्णमग्गेण पत्ताणि पौंडरिगिणिं । अम्हाऽऽगमणं च सोऊण भउब्भंतलोयणा पणया सामंता पोक्खलपालस्स । तेण वि अम्हे पूइऊण विसज्जियाणि पत्थियाणि सनगरं, लोगेण य भणियं 'सरवणस्स मज्झेण गंतवं जओ मुणिकेवलनाणुप्पत्तिमहिमाकरणनिमित्तोवइयदेवप्पहाजालेण पडिहर्यं सप्पस्स दिट्ठिविसं' । क्रमेण पत्ताईं तत्थ, आवासियाणि य । तहिं च सागरसेण - मुणिसेणा मम सहोयरा अणगारा पुरओ ठिया । तओ अम्हेहिं दिट्ठा तवलच्छिपडिहत्था सारदसरजलपसन्नहियया सारदसगलससिसोमदंसणा तियसपरिसापरिवुडा धम्ममाइक्खमाणा । परेण य भत्ति बहुमाणेण वंदिया सपरिवारा । फासएण असण- पाण- खाइम - साइमेण पडिलाहिया य । तओ अम्हे तेसिं गुणे अणुगुणिताई चिंतिउं पवत्ताई, अवि य—— 'घण्णा कयपुण्णा खलु सुलद्रमेयाण माणुस जम्मं । चइऊण रायलच्छिं जे फवइया जिणमयम्मि ॥ ९० ॥ सुयजलहिपारगामी दुक्करतवचरणकरणउज्जुत्ता । भवियकमलावबोहणदिणमणिणो पयडमाहप्पा ॥९१॥ बहुविहलद्धिसणाहा निम्मलजसपसरधवलियदियंता । खंता दंता मुत्ता गुणसयजुत्ता महासत्ता ॥९२॥ होही सो कवि दिणो, जझ्या परिचत्तसव्वसंगाईं । एवंविहमुणिदिक्खं गुरुपयमूलम्मि घेच्छामो ॥९३॥ किरियाकलावकरणुज्जयाई तवखवियपावकम्माई | संवेगभावियाई इय अणुकारं करिस्सामा ||९४॥ किंवा बहुणा परिचितिएण ?, अइचंचलम्मि जीयम्मि । पुत्तं ठवित्त रज्जे सिग्धं दिक्खं गहिस्सामो' ॥ इय विहिनिच्छयाई सुहभावणभावियाई नियनयरे । पत्ता, पुत्त्रेण वि भियणं अम्ह विरहम्मि ॥ दाणाईसंगहियं काउं विसजोगधूविओ धूवो । वासहरे अम्हाणं दिण्णो विणिवायणट्ठाए ॥ ९७ तमबुज्झताणि तहिं वीसज्जियपरियणाणि सुत्ताणि । विससंदूसियधाऊणि झत्ति कालं विहेऊण ॥ ९८ उप्पण्णाई जुवलयधम्मेणं एत्थ उत्तरकुराए । सव्वमिणं विन्नायं नाह ! मए जाइसरणाओ ॥९९ ता सामि ! जा निन्नामिगा जा सयंप्रभा जा य सिरिमई सा अहं । जो महब्बलो जो ललियंओ जो वरजंवा ते तुब्भे त्ति, एवं जीसे नामं गहियं में सा अहं सयंप्रभा । तओ सामिणा भणियं 'अज्जे ! जाईं सुमरिऊण देवुज्जोय दंसणेण चिंतेमि 'देवभवे वट्टिहि' त्ति मे 'सयंपभा' आभट्ठा, तं सव्वमेयं कहियंति । परितुद्रुमाणसाणि पुत्र्वभवसुमरणसंधुक्किय सिणेहाणि सुहागयविसयसुहाणि तिण्णि पलिओवमाणि जीविऊण कालगयाणि सोधम्मे कप्पे देवा जाया । तत्थ वितिणि पलिओवमाणि देवलोगसुहमणुहविऊण सामी चविऊण वच्छगावइ विजयमज्झद्वियपहंकरानयरीए सुविहिवेज्जपुतो केसवो नाम समुप्पन्नो । अहं पुण तत्थेव अभयघोसो नाम सेट्ठिसुओ संजाओ। तत्थं वि परमपीईपराणं राया - मच्च-सेट्ठि-सत्थवाहसुया परममित्ता संजाया । एवं च मेत्तीपराणं अण्णोण्णगिहागमणेण कालो अइक्कमइ । अण्णया है कयाइ वेज्जसुयगेहे चिट्टंताणं समागओ एगो किमिकुट्ठोवद्दुओ तवस्सी, तं च दट्ठूण वेज्जसुयमुद्दिसिय जंपियमम्हेहिं, अवि य ICD ण य पं । 2 c D3 AB वट्टहि । 4 c D ण वच्छगाव |5AB पर। 6 C D य । Page #219 -------------------------------------------------------------------------- ________________ __सटीके मूलशुद्धिप्रकरणे चतुर्थ स्थानकम् 'सच्चं चिय भो विज्जा ! तुब्भे जं कुणह दव्वलोभेणं । किरियं, दीणाईए दूरदूरेण परिहरह' ॥ तो भणइ वेजपुत्तो 'मा एवं भणह दीण-किविणाणं । अहयं करेमि किरियं अवियप्पं धम्मबुद्धीए' ॥ अम्हेहिं तओ भणियं 'जइ एवं तो णु किं न एयस्स । साहुस्स कुणह किरियं किमिकुट्ठणं उवहयस्स ?' एसो वि आह 'आमं, करेमि पर किंतु मज्झ सामग्गी । नत्थि जओ इह कज्जं तिहिं दव्वेहिं महग्घेहिं । तत्थेकं महगेहे लक्खप्पागं समत्थि वरतेल्लं । कंबल-गोसीसाइं नथि दुवे लक्खमुल्लाई' ॥१०४ 'पूरेमु इमं अम्हे' इय वोत्तुं वुड्ढसेट्ठिगेहम्मि । संपत्ता घेत्तूणं जुयलं दीणारलक्खाणं ॥१०५ दह्णऽम्हे सेट्ठी अब्भुट्ठिय आसणाई दाऊणं । जंपइ जोडियहत्थो 'कुमार ! आइसह करणिज्ज' ॥ 'कंबल-गोसीसाइं अम्हाणं देह लक्खमोल्लाइं । दो लक्खे घेत्तूर्ण' भणिए पडिभणइ 'किं कज्ज ?' ॥ 'साहुकिरियानिमित्तं' वुत्ते अम्हेहिं चिंतए सेट्ठी । “एए चेव कयत्था बाल चिय जं रया धम्मे ॥१०८ अम्हे उ पुण अधन्ना जं वुड्ढत्ते वि आगए तह वि ।महमोहमोहियमणा न चेव धम्मे मई कुणिमो' । इय चिंतिऊण एसो दाउं दुन्नि वि विणा वि दवेणं । घेत्तूण सामन्नं, अंतगडो केवली जाओ ॥११० इयरे वि य तं साहुं गंतुं अब्भंगयंति तेल्लेण । तब्बीरिएण किमिया तयागया निग्गया सव्वे ॥१११ कंबलरयणेण तओ पावरिउ जाव ते तहिं लग्गा । मयगे कलेवरम्मी ताहे पप्फोडिया सव्वे ॥११२ गोसीसचंदणेणं लित्तो साहू वि सच्छओ जाओ । एवं चिय मंसगया विणिग्गया बीयवाराए ॥११३ तइयाए अद्विगया पच्छा संरोहणीए रोहेउं । नीसेसवणे खामित्तु ते गया निययठाणेसु ॥११४॥ उवरियसेसचंदण-कंबलमुप्पण्णअद्धमोल्लेण । धुव्वंतधयवडाडोवसंकुलं सिहरसयकलियं ॥११५॥ भव्वयणभावसंदोहकारयं जिणवरिंदवरभवणं । काराविऊण सव्वे धणियं संवेगरंगगया ॥११६॥ माया-पिइँमाईयं सव्वं सम्माणिऊण सयणजणं । भवभयभीया गिण्हंति भावओ सुगुरुपासम्मि ॥११७ चारित्तं सव्वुत्तममुणिवरनियरेहिं फरिसियमुयारं । सुपवित्तं सबुत्तमसोक्खमहामोक्खसंजणयं ॥११८ पालित्तु निक्कलंक अणसणविहिणा चइत्तु तो देहं । इंदसमाणा देवा अच्चुयकप्पे समुप्पण्णा ॥११९ __ तत्तो य आउयक्खए चविऊण इहेव जंबुद्दीवे दीवे महाविदेहे वासे पुंडरिगिणीए नयरीए वइरसेणस्स राइणो मंगलावईए देवीए धारिणीबीयनामाए कुच्छिसि सामी वेज्जजीवो पुत्तत्ताए समुप्पण्णो, चोदसमहासुमिणसूइओ य जाओ कालक्कमेण । पइट्ठावियं से नामं वइरनाभो त्ति । इयरे वि रायसुयादओ कणगनाभ-रुप्पनाभ-पीढ-महापीढनामाणो चत्तारि वि वइरनाभभायरो समुप्पण्णा । कणगनाभ-रुप्पनाभाणं बाहु-सुबाहु त्ति बीयनामाणि । अहं पि तत्थेव अभयघोसो नाम रायपुत्तो संजाओ । वढिया सव्वे देहोवचएण कलाकलावेण य । तओ अहं बालो चेव वइरनाभं समल्लीणो जाओ सारही। एत्थंतरम्मि य सुर-नरनमंसिज्जमाणपायपंकओ लोगंतियसुरविबोहिओ वइरनाभस्स रज्जं दाऊण निक्खतो तित्थयरदिक्खाए भयवं 1c D परि । 2 c D म्मी, तहेव ५। 3 c D पिय-मा। 4 A B सत्तुत्त । 5 A B गराई। Page #220 -------------------------------------------------------------------------- ________________ चन्दनार्याकथानकम् १९७ वहरसेणो । उप्पन्नदिव्वनाणो य विहरि पयत्तो । वरनाभो य उप्पनचक्काइमहारयणो चक्की जाओ। कणगनाभादयो य महासामंता । एवं च पभूयकालं रज्जमणु जिऊण निम्विन्नकामभोगा नियपिउतित्थयरसमीवे पव्वइया । अहं पि तेहिं सह गाहयदिक्खो समणो जाओ। वइरनामो पढियचोदसपुवो भगवया सूरिपएऽणुण्णाओ । इयरे एक्कारसंगधारिणो । तत्थ य बाहू वेयावच्चं करेइ, अवि य--- पंचण्ह मुणिसयाणं आणेउं भत्त-पाणमुवणेइ । वरचीर-पत्त-कंबल-दंडयमाईणि य जहेच्छं ॥१२० ओसह-भेसज्जाणि य पीढय-संथार-फलहगाईणि । जो जं इच्छइ साहू आणइ अगिलाइतं तस्स १२१ बीओ पुणो सुबाहू सज्झाय-ऽज्झयण-झाणझवियाण । विस्सामणं करेई अपरिस्संतो महासत्तो ॥१२२ भोगहलं बाहुवलं दोहिं वि कम्मं समज्जियं तेहिं । सव्वुक्किट्ठसखवं देवाण वि कयचमक्कारं ॥१२३ पीढ-महापीढा पुण सरंति अणवरयमेव सज्झायं । अणवरयं वि य सूरी पसंसणं कुणइ पढमाणं १२४ चिंतंति तओ इयरे 'रायसहावं गुरू न मुचंति । जो च्चिय करेइ कज्ज अणवरयं तं पसंसंति' १२५ इय मायाइ गुरूणं उवरिं अप्पत्तिएण थीगोत्तं । बंधंति, वयमुदारं पालियमम्हेहि बहुकालं ॥१२६ अंते अणसणविहिणा छप्पि जणा अहसमाहिणा कालं । काऊणं सवढे विमाणपवरम्मि उप्पण्णा १२७ तेत्तीससागराइं तत्थ सुहं भुंजिऊण तो सामी । पुत्वभवबद्धतित्थयरनाभकम्मोदयवसेणं ॥१२८॥ चविउं इह उप्पण्णो पढमो तित्थंकरो उसमनाहो । नर-सुरवंदियचलणो पियामहो एस पच्चक्खो । सेसा कमेण भरहो बाहुवली बंभि सुंदरी अयं । तत्थ जिणेणाऽऽइटुं 'जहेस तित्थंकरो पढमो १३० भरहम्मि वइरनाहो, सेसा तत्थेव लहिय मणुयत्तं । उप्पण्णदिब्वनाणा सासयसोक्खं लहिस्संति' ॥१३१ ता भो ! जिणिदलिंगं दट्टणं सुमरिया मए जाई । भिक्खादाणं पि इमं तत्तो च्चिय जाणिउं दिण्णं ॥ तं सोऊणं रायाइएहिं उब्भिण्णपयडपुलाहिं । अहियं पसंसिओ सो, तओ गया निययठाणेसु ॥१३३॥ सेज्जंसेण वि पहुणो पारणठाणम्मि रयणमयपीढं । पयअक्कमणभएणं विहियं अच्चेइ तिर्यकालं ॥१३४ तं दटुं लोगो वि हु करेइ तह चे, तं च कालेणं । गच्छंतेण पसिदं जायं संचउरपेढं ति ॥१३५ उप्पण्णम्मि य नाणे जिणस्स तो गिहिऊण सामण्णं । उपाडिऊण नाणं सेज्जंसो सिवपयं पत्तो ॥ भवणं धणेण, भुवणं जसेण, भयवं रसेण पडिहत्थो । अप्पा निरुवमसोक्खे सुपत्तदाणं महग्धवियं ॥१३७ श्रेयांसाख्यानकं समाप्तम् ॥३०॥ सम्प्रति चन्दनाख्यानकम्----- [चन्दना कथानकम् ] अत्थि इहेव जंबुद्दीवे दीवे भारहे वासे अंगांजणएव गयणग्गलग्गमहासाल-गोपुर-ऽट्टीलयतोरण-भवण-देवकुलालंकिया चंपा नाम नयरी। तत्थ य गिरिवरु व्व वणराइविराइओ खग्गसंगओ सारंगसमण्णिओ सुवंसो सुगंडो सुपाओ दहिवाहणो नाम राया । तस्स य चेडयमहारायदेहुब्भवा 1c D°यरे य ए° । 2 A B य-ज्झाण ऽझयणझवि। 3A B °य अम्हें। 4 c D तो । 5A B विहि। 6cD विक्कालं । 7 A B व बहयका । 8 C D अंगज । 9 A Bणलग्ग। 10c D डाल-तो। Page #221 -------------------------------------------------------------------------- ________________ १९८ सटीके मूलशुद्धिप्रकरणे चतुर्थ स्थानकम् सावयधम्मुज्जया धारिणी नाम देवी। सा य अण्णया कयाई सुहपसुत्ता रयणीए चरम नामे फुल्लफलसमद्धासियं अणेयजणोवयारिणिं नियच्छायाविणिज्जियसयलवणलयं कप्पलयं सुमिणे पासिऊणं पडिबुद्धा। साहियं जहाविहिं दइयस्स । तेण वि तेलोकब्भहियबहुजणोवयारिसमंत्तनारीयणप्पहाणधूयाजम्मेणाऽभिनंदिया । सा वि 'तह'त्ति पडिवज्जिऊण सुहं गब्भमुव्वहंती पत्ते पसूइसमए पसूया दारियं । कमेण य कयं से वसुमइ त्ति नामधेयं । ___एत्तो य वच्छाजणवयालंकारभूयकोसंबिवरपुरीए सयाणिो नाम राया । मिगावई तस्स देवी । ताण वि दोण्ह वि राईणं परोप्परं वेरं वट्टइ । अण्णया गओ सयाणिओ दहिवाहणस्सोवरि विक्खेवेणं । पवत्ते य महासंगामे कहिंचि देव्वजोएण पंणासिओ दहिवाहणो । सयाणिएण लूडिजमाणीए नयरीए समुग्घुट्ठो नियबले जग्गहो 'जो जं लेइ तस्स तं सुगहियं चेव' । तओ एगेण उट्टिएण कुलगेहं पइ पलायमाणी गहिया वसुमइधूयासमण्णिया धारिणी नाम देवी । अंतराले य सो गच्छमाणो पुट्ठो एगेणं पुरिसेणं जहा 'किमयाहिं काहिसि ?। तेण भणियं जहा 'एसा मम पत्ती भविस्सइ, इमं च दारियं विक्केहामि' । तं च सोऊण चिंतिउमाढत्ता धारिणी, अवि य-~ 'हद्धी ! निग्धिण नित्तिंस कम्मविहि ! काइं एरिसं विहियं । जं तिहुयणिकवीरो वि मह पई एव विदविओ॥ १ तत्तियमित्तेणं चिय किं न ठिओ ? जं पुणो इमस्साहं । अइकूरकम्मपुरिसस्स हंदि वसवत्तिणी विहिया ॥ हा निदयविहि ! संपइ न मुणसि किं निच्छयं महमणस्स? । जं सीलखंडणम्मि वि धणियं अब्भुज्जओ जाओ। ता किं च इमो पावो बला वि मह सीलखंडणं काही ?। बाला इमा वराई लहिही किं वा वि हु अणत्थं ? कुलगेहअसंपत्ती पईविरह(हं) सीलभंगसवणं च । धूयाविकिणणं चिय चितंती सा मया झत्ति ॥५ तो तीइ अयंडे च्चिय तं मरणं पेच्छिऊण तेण तओ । अइकोमलवयणेहिं बहूहिं संठाविया बाला ॥६ एवं च कमेण पत्तो कोसंबीए । तिणाणि सीसे. दाऊण विक्किणणथं समोयारिया हट्टमग्गे । दिवा य धणावहाहिहाणेण सेट्ठिणा, चिंतियं च 'अहो ! कण्णयाए आगीई, ता भवियत्वं महाकुलुप्पण्णाए इमाए, ता गिण्हामि एयं जेण मह एईए जणएण सह संबंधो भवइ'त्ति । दाऊण मोल्लं गहिया । समप्पिया मूलाहिहाणाए. नियभारियाए धूयापडिवत्तीए सुहेण चिट्ठइ । अइसिसिरसीयलसहावत्तणओ य चंदणवाल त्ति से बीयं नामं संजायं । एत्थंतरम्मि य समारूढा एसा जोव्वणं, अवि यअइसरसकोमलाई जायाइं तीइ अंगमंगाई । कामुयजणमोहणकारया य अट्ठ(द्ध)ग्गया सिहिणो(णा)॥ पडिपुण्णचंदमंडलतुल्लं वयणं मणोहरं सहइ । लावण्ण-वण्ण-कंती सैंयाइं अणण्णसरिसाइं ॥८ मयरद्धयनरवइमंदिरम्मि नवजोवणे वि वट्टती। जोव्वणवियाररहिया सुहेण सा चिदए तत्थ ॥९ अण्णया कयाइ घम्माऽऽयवसंतत्तगत्तो अहियं परिस्संतो पस्सेयजलाविलनिस्सहसरीरो बाहिराओ समागओ सेट्री । दिदो" य चंदणाए । तओ तहाविहमन्नमपेच्छमाणी चलणसोयं घेत्तूण उवट्रिया । 'धूय'त्ति काऊण न निवारिया सेट्रिणा । तओ अहिजायत्तणओ सरीरस्स, विणीयविणयत्तण[ओ सहावस्स. 1 cD सुत्तार। 2 A B विहं द। 3A B मत्थना । 4 A B भूसिय । 5c D पलाणो 6 A B इदक्खं । 7 A B °विक्कणणं । 8 A B यं 'हा कण्ण । 9 c D से जायं बिइयनाम । पत्थं । 10 c D रूवाइ अं। 11 AB'व्वणम्मि वट्ट । 12 c D या य क । 13 c Dो । 14 cD अहियजा । Page #222 -------------------------------------------------------------------------- ________________ चन्दनार्याकथानकम् जोव्वणारंभभारियत्तणओ अंगाणं, अच्चायरेण चलणे सोयमाणीए छुट्टो कुंतलकलावो, कदमोवरिनिवडमाणो य धरिओ सेट्ठिणा लीलालट्ठीए । दिट्ठो य उवरिमतलट्ठियाए मूलाए। चिंतिउं च पवत्ता 'अहह ! कह पेच्छ एसो मूढो धूयं पवज्जिङ एयं। अइरागमोहियमणो करेइ एवंविहं चेटुं ? ॥१० अहवा एयाएसुं(ईसं) जोव्वण-लावण्ण रूव-सोहग्गं । दळूण मुणी वि दढं मयणेण परव्वसो होइ ॥ ता जइ कहिंचि एयं परिणइ एसो दढाणुरागवसो । सुविणे वि हु नाम पि वि न गिण्हए मज्झ निच्छयओ ता दूरविणटुं पि हु कजं एयं न जाव निव्वडइ । ताव करेमि पयत्तं, को नहछेइ(यं) उवेक्खेइ ? ॥१३ जावऽज्ज वि कोमलओ वाही ता कीरए नणु तिगिच्छा । गाढासज्जीभूओ पयत्तमवि निप्फलं होई ॥ नियचित्तदुट्ठिमाए अलियं पि हु इय विगप्पए बहुयं । अहवा वि दुजणजणो अप्पसमं मण्णए सव्वं ॥१५ भणियं च--- ववहरइ अण्णह च्चिय सुद्धसभावो जयम्मि साहुजणो। मण्णइ तमण्णह च्चिय दुट्ठसभावो खलयणो वि ॥ तओ जाव विणिग्गओ गेहाओ सेट्ठी ताव कासवयं सद्दाविऊण मुंडावियं से सीसं । दिण्णाणि पाएसु नियलाणि । छूढा य उवरगे। निबद्धाणि संकलार्थभएण सह नियलाणि । ढक्किय दुवारं भणिओ य परियणो 'जो सेद्विणो एयं साहिस्सइ तस्स वि एस चेव दंडो' त्ति । तओ भोयणवेला, पुच्छियं सेद्विणा 'किमज्ज न दीसइ चंदणा?' । मयरदाढमूलाभएण न केण वि किंचिवि साहियं । 'बहिं रमइ' त्ति मण्णमाणेण भुत्तं सेटिणा। बिइय-तइयदिवसेसु वि एवं चेव सारिया । नवरं चउत्थदियहे कओ सेद्रिणा निब्बंधो जहा 'जाव न चंदणा दिट्ठा न ताव भोत्तव्वं' । तओ 'किं मह मूला करिस्सइ त्ति मह जीविएण वि जीवउ सा गुणगणमई बालिय' त्ति मण्णंतीए सिट्ठो एक्काए वुड्ढदासीए सेट्ठिणो परमत्थो । तओ समाउलचित्तेण उग्घाडियं उवरगदुवारं । दिट्ठा य सिरावणीयचिहुरभारा तण्हा-छुहाकिलामियतणू अंसुजलाहलियकवोला । तं च दळूण बाहोल्ललोयणो गओ महाणसं जाव मूलाए सव्वं असणं अभंतरे छोढूण तालियं दुवारं । तओ निरूवंतेण अवण्णाए. असंगोविया सुप्पेक्ककोणसंठिया दिट्ठा कुम्मासा । तओ ते चेव घेत्तूण समप्पिया चंदणाए सेट्ठिणा, भणिया य 'पुत्त ! जाव लोहारं सदिऊण तुह नियलाणि भंजावेमि मणुण्णं च भोयणमुवक्खडावेमि ताव तुम एए चेव भुंजसु, मा अइच्छहाए सरीरस्स वावत्ती भविस्सइ' । त्ति भणिऊण गओ लोहारगेहं । तओ सुप्पपणामिए मच्छियापुंजसच्छहे पेच्छिऊण, अत्तणो पुव्वावत्थं सरिऊण सोएउं पवत्ता । कहं ?...'जइ देव्व ! सयलतियलोयतिलयभूओ कओ कुले जम्मो । ता कीस अयंडि पयंडमागयं दुसहदालिदं ? ॥ जइ जाया पिइ-माईण नियतणूओ वि वल्ल हा अहयं । ता ताण मरणदुक्खाण भायणं कीस निम्मविया ॥ जइ नाम विओगो बंधवाण निक्करुण ! तई कओ देव्व ! । ता किं अवरं एवं मझं पेसत्तणं विहियं ॥ इय निययावत्थं निंदिऊण सुकुलुग्गयं च सविसेसं। पुणरुत्तनितबाहंबुनिब्भरं रुवइ सा बाला ॥२०॥ एवं च निदिऊणं नियकम्म, सोइऊण य अवत्थं । भुक्खक्खामकवोलं वयणं ठविऊण करकमले ॥२१ ते पुलइय कुम्मासे सविसेसं मण्णुभरियगलविवरा। चिंतेइ 'लु(छु)हत्ताणं न किंचि तं जं न पडिहाइ ॥ किंतु नियजणयगेहे एक्कासणपारणम्मि वि जहेच्छं । चउविहसंघं पडिलाहिऊण पुण आसि पारिती ॥ 1cD अहवा एसुं जोव्व। 2 c D एवं म । Page #223 -------------------------------------------------------------------------- ________________ सटीके मूलशुद्धिप्रकरणे चतुर्थ स्थानकम् इहिं तु अमोवासपारणे विसमदसगया वि अहं । अविदिण्णसंविभागा कहं णु पारेमि गयपुण्णा ? || जइ एइ कोवि अतिही ता दाउं कित्तिए वि कुम्मासे । पारेमि' चिंतिऊणं दुवारदेसं पलोएइ ||२५ एत्थंतरम्मिय नित्थिष्ण संगम याऽमरमहोवसग्गग्गेण गहिओ अभिग्गहो जगगुरुणा सिविद्धमाणसामिणा, तंजहा- दव्वओ सुप्पेक्ककोणेणं कुम्मासे, खेत्तओ दायारीए एगो पाओ उंबर संतो एगो बहिं, कालओ नियत्तेसुं भिक्खायरेसुं भावओ जड़ महारायकुलुग्गयकण्णया वि होऊण पत्ते दासत्तणे अवणीयसिरोरुहा नियलावद्भचलणजुयला मण्णुभरोरुद्ध कंठ यगिरा रोयमाणी पयच्छइ तो पारेमि, नऽन्नहन्ति । एवं तत्थ कोसंबीए जणेण अणुवलक्खिज्जमाणाभिग्गहविसेसो विहरिउं पयत्तो । २०० अण्णा य पविट्टो गुत्तामच्चस्स मंदिरं । नीणिया दासचेडीहिं भिक्खा | अघित्तूण निग्गओ भगवं । दिट्ठो नंदा हिहाणाए अमच्चीए भणियं च णाए 'हला ! किं न भयवया गहिया भिक्खा'? । ताहि भणियं 'सामिणि ! एस भयवं दिने दिने एवं चेव गच्छर, संपइ चउत्थो मासो वइ' । तओ 'हा धी ! भयवओ कोवि अभिग्गहो भविस्सइ' त्ति अधिईए अमच्चं भणड़ जहा 'किं तुज्झ अमच्चत्तणेणं जइ भयवओ अभिग्गहं न मुणसि ?' अमच्चस्स वि अधिई जाया । इओ य राइणो सयाणियस्य मिगावई देवीए विजया नाम पडिहारी, सा पओयणंतरेण तत्थाssगया । तीए सव्वं निवेइयं मिगावई । तस्सावि अधिई जाया । निवेश्यं च राइणो 'किं तुज्झ रज्जेणं जइ भगवओ अभिग्गहं न पूरेसि, न याणसि भयवं एत्थ विहरमाणं :' । तेणावि ' पूरेमि संपयं'ति देविं समासासिऊण सोगाभिभूएण हक्कारिओ अमच्चो । अमन्चेणावि पासंडिणो पुच्छिया अभिग्गहविसेसा । तेहिं भणियं महाराय ! विचित्ता इजणे णं अभिग्गहा कहं नज्जंति ?, परं दव्वओ विचित्तदव्वाई, खित्तओ नाणापएसट्ठियदायगाइ, कालओ पढमपहराइ, भावओ हसंत - रोवंत - नच्चंत गायंत-रमंताइ । तओ राइणो आएसेण सव्वो वि लोगो तहा दाउमाढत्तो । तहा वि जाव न गिues जयगुरू ताहे अच्चताउलीभूओ जणो चिंतिउं पयत्तो, कहं ? 'एस अउण्णो सो वि जणवओ जेण जयगुरू पित्थ । नाणुग्गहेइ ववएसविहि विदिष्णऽण्ण-पाणेहि ॥ जस्स न जइणो गिण्हंति कहवि जण जोइयं दाणं । सो किं गिट्टी, मुहा होइ तस्स घरवासवासंगो' ॥ ह ह न ले बहुविपयारभतं पणामियं पुरओ । तह तह किलम्मइ जणो जयगुरुचिंतालसो वियलो । इय निंदियनियविभवोवभोगसंपत्तिविहलजियलोओ । अकयत्थं पिव मण्णइ सयलं धण-परियणसमिद्धिं ॥ एवं च विहरमाणो पंचदिवसूणछम्मासेहिं पविट्ठो धणावहसेट्ठिमंदिरं, दिट्ठो य पुत्र्ववण्णियसरुवाए चंदणवालाए, चिंतिउं पत्ता, अवि य 'सुकयत्था कयपुण्णा अहयं चिय एत्थ जीवलोगम्मि । जीप पारणगदिणे समागओ एस परमप्पा | जइ कहपि एस भयवं एए मेऽणुग्गहेइ कुम्मासे । तो दुहपरंपराएं दिण्णो हु जलंजली होइ' ॥३१ जावेवं सा चिंतता भयवं तीइ संठिओ पुरओ । भत्तिभरनिव्भरंगी समुट्टिया झत्ति तो एसा ॥३२ कुम्मा 'जयगुरुणो अणुचिय' त्ति रोवंती । संकलबद्ध त्ति बहिं विणिग्गमं काउमचयंती ॥३३ विक्खभित्ता पाएँहिं एलयं भणइ जयगुरुं 'भयवं ! | गिण्हह जइ कप्पंती अणुग्गहं मज्झ काऊण' ॥ 'पुण्णोऽवहि' त्ति परिभाविऊण सामी वि उड्डए हत्थं । सा वि तैयंते खिविडं पुणो वि परिभावए एवं ॥ 1CD जइणं । 2CD वन्ना, अ । 3 CD एहि उवं (उंबरं) भण । 4 C D तहंते । Page #224 -------------------------------------------------------------------------- ________________ : चन्दनार्याकथानकम् २०१ 'पावे पुण्णभाई तया भवणम्मि एरिसं पत्तं । जइया महल्लकल्लाणसंभवो जंतुणो होइ ॥ ३६ कल्लाणपद्धईओ उवट्टियाओ पुणो वि नणु मज्झ । सव्वाओ जयपहुणा अणुग्गहो जं सयं विहिओ | जमभिग्गहपारणए भयवं पाराविओ जिणो वीरो । नर- सुर-सिव सोक्खाईं तं नूणं हत्थपत्ताई' | थावसरम्मिय 'अहो दाणं सुदाणं महादाणं' ति भणमाणेर्हि सुरसमूहेहिं कओ आयासतले चेलक्खेवो, निवडिया नहंगणाओ तियसतरुकुसुमवुट्ठी, विमुक्कं गंधोदयं मेहमंडलेहिं, पवाइओ सुरहिसमीरणो, वज्जिया नहंगणे देवदुंदुही, विमुक्का सुखेरेहिं वररयणवुट्ठी, कहं चिय सुरवरसहत्थपम्मुक्कविविह्मणि किरण रंजियदियंता । अण्णोण्णवण्णसोहा विहाइ सुरचावलट्ठि व्व ॥ ३९ परिमलमिलंतभसलउलवलयपरिलितबद्धझंकारा । सुरतरुपसूणवुट्टी निवडइ रइमासलदियंता ॥४० उच्छलइ ललियकरकमलतालणविल्लसदसद्दालो । दुंदुहिरावो गंभीरवज्जिराउज्जसंवलिओ ॥४१ इय ललिये भुऊवेल्लियकरम उलंजलिमिलंतसिरकमलं । सुरजयजयसंरावेण निवडिया रयणवुट्ठिति ॥ तओ तियसेहिं कओ पुणण्णवो कुंतलकलावो, विहियं पुग्वलावण्णरूवसोहासमुदयाओ वि अहिययरसोहं सरीरं । तओ समुच्छलिओ नयरीएं हलहलाखो जहा 'पाराविओ भयवं धणसेट्ठिगेहे, निर्वाडिया तत्थ रयणवुट्ठी' । एयं च जणपरंपराओ सोऊण समागओ सेट्ठी, सयाणिर्थंनरवई य। दिट्ठ तं सेो गेहं दिसि दिसि निहित्तरयणसंचयं । विम्हउप्फुल्ललोयणो य भणिउं पवत्तो नरवई जहा 'भो सेट्ठि ! घण्णो' तुमं जस्सेरिसी तिहुयणतिलैयभूया धूया जीए एरिसं भयवओ पारावणदाणफलमासाइयं । जओ अहमित्थ पत्थवो किर पुरीए, कोडुंबिओ पुण तुमं ति । इय अंतरे वि गुरुणा तह वि तुमं चेनऽणुग्गहिओ विवो न य जाई न पहुत्तं कारणं कुसल्याए । भवणम्मि अस्थिणो जस्तै इंति सो पुण्णभाइ' त्ति || इय एव पत्थवो थुइसमिद्धिसंबद्ध विविभणिएहिं । अहिणंदइ जा सव्वायरेण कयगोरखं सेट्ठि ॥४५ ताव य रण्णा सह समागएण अंतेउरमहल्लएण दिट्ठा चंदणा, पुणरुत्तत्रियक्कपरायणेण पच्चभिण्णाया । पच्चभिण्णाणाणंतरं च चलणेसु निवडिऊण रोइउं पेयत्तो । तं च रोयंतं दण राइणा देवीए य भणियं ‘भो ! किमेयं ?' । तेण वि साहियं 'देव ! जहेसा दहिवाहणरायधूया धारिणीकुच्छि समुब्भवा वसुमई नाम कण्णया कहं पि एत्थाऽऽगया न जाणामि' । तओ राइणा वसुमई पुच्छिया । तीए य जं जहावत्तं तं तहा सव्वं साहियं जाव धणसेट्ठिहत्थागमणं " धूयापडिवत्ति-सिणेहनिब्भरपरिपालणाइ- पत्थुयसंबंधावसाणं । तं च सोऊण सिणेहनिन्भरं निवेसिया उच्छंगे राइणा देवीए य । तओ विण्णत्तं तीए जहा 'तुमेहिं सेट्टिणा य अब्भणुण्णाया इच्छामि धम्मायरणं काउं, जओ संसारे बहुविहदुहकिलेससयसंकुले असारम्मि । को नाम कयविवेओ रमेज्ज सुहसंगवामूढो ? ॥४६ इह जम्मे च्चिय दट्ठूण तारिसी सुकुलजम्मसंभूई । जाया पुणो वि एसा पैरपेस किले सिया मुत्ती ॥४७ तं तारिसबहुविच्छड्डुविड्डुरिल्लऽम्ह पुब्वसंभूई । संपइ को गोट्ठीसु वि साहिज्जतं पि सहइ ? || ४८ इय कलिउं संसारम्मि कम्मुणो वसवियंभियव्वाइं । को नाम सयन्नो निमिसयं पि सज्जेज्ज संसारे ? ' ॥ 1 AB रेहिं रयण ं । 2 C D °य [ ? ] वुव्वें । 3 cDति ॥ B. कोलाहला । 5 cD ओनर | 6 cD सेट्ठिगेहं । 7 AB धूया | 9 CD स जति सो पुण्णभाय ति । 10 C D च्चभिनयात । धूप 13 AB परपेसिकि । मू. शु.- २६ कओ तियसेहिं पुण 4 A णो जस्से । 8AB लया 11 C D पक्त्तो । 12 cD Page #225 -------------------------------------------------------------------------- ________________ २०२ सटीके मूलशुद्धिप्रकरणे चतुर्थ स्थानकम् एयं च समायण्णिऊण राइणा भणियं जहा 'पुत्ति ! अज्ज वि बालो वयविसेसो, अलंघो जोव्वणवियारो, दुजओ मोहप्पसरो, बलिओ इंदियग्गामो, ता विलसिऊण संसारविलसियव्वाई, उवभुंजिऊण सयलिंदियसुहाई, अणुभुजिऊण सुरवरसमास(सा)इयं धणसमिद्धिं पच्छा जुज्जइ काउं धम्मोग्जमो; संपयं तु, कत्थ इमं तुह तेलोकजंतुकयविम्हयं तणुसरूवं । कत्तो लायण्णुद्दलणपच्चलो तवविसेसो ? त्ति ॥५० तुह ललियकंतिलायण्णहारिणो सुंदरस्स रूवस्स। हिमपवणो कमलस्स व विणासभूओ हवेज तवो ॥ जं जत्थ जया जुज्जइ काउं तं तह कुणंति बुहसंघा । किं कुणइ दारुकुंभम्मि कोइ बालो वि हव्ववहं ? ।। इय तह तुह तणुलइयाए इरलायण्णकंतिसोहाए । होइ तवो कीरंतो विद्धंसणकारओ नूणं ॥५३ अण्णं च तामरससच्छहं तुह सरीरयं कह सहेज्ज तिव्वतवं ? । तिव्वाऽऽयवं दुमो चेव सहइ नो किसलउब्भेओ॥ तिव्वं तवसंतावं सहेइ वयपरिणओ, न बालतणू । आयवदंसणमित्तेण सुसइ गोपयगयं वारि ॥५५ इय वयवुढि च्चिय होइ कारणं इदुसाहणथम्मि । उज्जोवइ पुण्णससी, न इंदुलेहा जयं सयलं' ॥५६ तओ एयमायण्णिऊण ईसिवियसाविययणकमला जंपिउं पवत्ता चंदणा जहा “महाराय ! किं पडिबुद्धबुद्धिणो एवं विहाइं जपंति?, जओ--- सो च्चिय कालो जायइ तवस्स इह पंडिया पसंसंति । सामत्थं जत्थ समत्थवीरिए होइ जंतूणं ॥५७ अणहिंदियत्थसामत्थयाजुओ पढमजोव्वणे चेव । सयलाण वि करणीयाण पच्चलो जायए जंतू ॥ जड्या पुण सयलिंदियवेयल्लावण्णनीसहसरीरो । इह उट्ठिउं पि न तरइ तइया किं कुणउ कायव्वं ॥ वीरियसज्झो जायइ तवो त्ति तणुमित्तसाहणो नेय । कुलिसं चिय दलइ गिरी, न कयाइ वि मट्टियापिंडो॥ इय रहिओ कह सामत्थयाए काउं तरेज्ज किंपि नरो । इच्छामि तेण काऊण जोव्वणे च्चेय धम्ममइं॥ ___ अण्णं च एसा चेव रयणवुट्टी पुण्णाणुबंधसंसिणी उच्छाहइ मं धम्मुज्जमे, किंच तुम्भेहिं न सुयं विउसजणजंपियं 'न धम्मरहिया सव्वसंपयाणं भायणं हवंति"। एत्थावसरम्मि य पुरंदरेण भणिओ सयाणियपत्थिवो जहा “भो नराहिव ! मा एवं भणसु, जओकिं न हु] मुणियं तुमए 'एसा संपुण्णसीलगुणविह्वा । चंदणतरुणो साह व्व चंदणा सीयला धणियं ॥ एसा हुँ भयवओ वद्धमाणतित्थंकरस्स पढमयरा । अज्जाण संजमुज्जमपवत्तिणी 'होहिई अणहा' ॥ हियय विचिंतियसरहसपव्वज्जाकाललालसा एसा । आभासिउं पि जुज्जइ न अन्नहा, किं थे बहुएण ॥ चिट्ठः निहेलणे च्चिय तुम्हं ता जाव होइ सो समओ। जयगुरुणो पव्वज्जाणुग्गहकरणस्स जो जोग्गो॥ एयं पि इमाए चेव होइ सुरमुक्करयणवुद्धिधणं । गिण्हउ, जहिच्छिय देउ जस्स जं जोगमेत्ताहे" ॥ तो सा सुराहिवइणो अणुमइमेत्तेण सव्वधणसारं । सेट्ठिस्सऽणुमण्णेउं, नरवइगेहं पइ पैयट्टा ॥६७ दीणा-ऽणाहाईणं वियरंती तं धणं जहेच्छाए । नीया सयाणिएणं समंदिरं गोरवं काउं ।।६८ सुरनाहवयणउच्छाहिएण संपूइऊण धणसेटिं। कण्णंऽतेउरमझे ठविया काऊण अक्खूणं ॥६९ TA B°णुहविऊण । 2 A B °समाणाइयं । 3 A B न यंदु । 4 c D यल्लविइणइण(यल्लविइण्ण)नीस। 5 A B इय उ । 6 cD हि । 7 A B होही अणग्घा । 8 cD च। A B बहवेण । 10 A Bउगिहंगणे चिय। 11 A B पइट्टा ।। Page #226 -------------------------------------------------------------------------- ________________ द्रोणकाख्यानम् ओ सा विमुक्का से सालंकारा वि साहीणसीला लंकार विभूसियावयवा अच्चतमैणोहरूप्पण्णलावण्णजोवणपयरिसा वि परिणयवयाऽऽयरणा अवमण्णियासेसविसइंदिया वि असमसमासाइयसम सुहा भयवओ केवलनाणुप्पत्तिसमयं पडिच्छमाणी तत्थ चिट्ठ | उप्पन्ने य भयवओ केवलनाणे महाविभूईए अणुगम्ममाणा सुरासुर - नरेहिं गया भयत्रओ समीवे । दिक्खिया य जहाविहिणा भयवया जाया छत्तीसहं अज्जियासह साणं पवत्तिणी । कालंतरेण य उप्पाडिऊण केवलनाणं पत्ता परमसोक्खं मोक्स्खं ति । चन्दनार्याकथानकं समासम् ।३१. * अधुना द्रोणकाख्यानकमाख्यायते- [ ३२. द्रोणकाख्यानकम् ] नीसेसदेस भूसणमज्झे चूडामणि त्र्व जो सहइ । वसुहाविलासिणीए सो अस्थिह कोसलाविसओ ॥ १ तत्थस्थितियसपुरवरसिरिसोहासमुदएण समसरिसं । दससु दिसासु पयासं वरनयरं सिरिउरं नाम ॥ तत्थ य निस्संसयस सहरकरपसरसरिसजस विसरवलक्खीकय सयलवसुहावलओ तारापीडो नामराया । अहरीकयसुरा- सुर- विज्जाहर- नररमणीरूया रइसुंदरी नाम से भारिया । इओ य तम्मि चेव निवसंति सयलपुरप्पहाणसेट्ठिपुत्ता सुधण-धणवइधणीसर - धणयाहिहाणा परोप्परपीइपहाणा चत्तारि वयंसया । ते य अण्णया कयाइ असाहिय जणणि-जणयाणं गहियपहाण सुवण्णभंडमुल्ला संबलयवाहयदोणगाभिहाणेक्ककम्मकरमेत्तपरियणा पट्टिया रयणदीवं । अण्णा य वच्चंताणं समागया महाडवी । नित्थिण्णाए य तीए निट्ठियप्पायं तेसिं संबलयं । एत्थंतरम्मि य दिट्ठो अणेहिं पडिमा पडिवण्णो एगो महामुणी, चिंतियं च 'तवसोसियतणुयंगं दुद्धरकिरियाकलावकयचित्तं । मयणग्गिपसमजलयं पंचिंदियतुरयनिग्गहणं ॥३ नसे सगुणाहारं पहाणपत्तं इमं पयतेण । पडिलाहंती भत्ताइएहिं जे भत्तिसंजुत्ता ॥४ घण्णा कयपुण्णा, ताण सुल च भाणुसं जम्मं । ता अम्हे वि हु एयं पडिलामो महाभागं ॥५ एत्थंतरम्मि भयवं पडिलेहित्ताण पत्तयं चलिओ । जुगमेत्तनिहियदिट्ठी गोयरकालु त्ति कलिऊण ॥६ हरिसापूरियहियएहिं तेहिं तो दोगो इमं भणिओ । दोणय ! संबलयमिणं पयच्छ एयस्स साहुस्स ॥७ तेण य तदहियसद्भाविसे सविय संतवणकमलेण । पडिला हिओ तवस्सी रोमंचच्चइयगत्तेण ॥८ ओ पत्ता कमेण रणदीवं । समासाइयजहिच्छियब्भहियविभवा पत्ता नियनयरं दीणादिदाणपुव्वयं च विलसिउं पयत्ता, परं ववहरंति सुहुममायाए धणवइ-धणीसरा । २०३ एत्थंतरम्मि य निययाउयसमत्तीए मओ दोणगो, समुप्पण्णो इत्थेव जंबुद्दीवे दीवे भार वासे कुरुजणवयालंकारभूयगयपुरनयरपहु दुप्पसह निवग्गम हिसिसिरिसुंदरिकुच्छिसि गव्भत्ताए । दिट्ठो य तीए तीए चेव रयणीए अमयरससारपसरंत नियय करपूर पंच्चा लियभुयणंतरालो पडिपुण्णमंडलो मंडियगयणंगणो रयणीयरो वयणोयरं पविसमाणो । तदंसणुप्पण्णसज्झसवसविगयनिद्दी भराए साहिओ दइयस्स सुमिणगो। तेण वि 1AB भूसियसरीरावयवा । 2 c Dमणोहररुप्प ( रूय ) लाव । 3 c D° या साहस्सीणं । 4 c D साहिऊण 7CD वाय पं8c D पक्खालिय । जणणि। 5 AB पायं संबळ | 6 c Dलाहामो । 1 9 AB द्दपराए । Page #227 -------------------------------------------------------------------------- ________________ २०४ सटोके मूलशुद्धिप्रकरणे चतुर्थ स्थानकम् साहावियनियमइमाहप्पविणिच्छियसुमिणभावत्थसमुप्पण्णरोमंचकंचुयविसट्टवयणसयवत्तेणं जंपियं जहा 'देवि ! तुह समत्थकुरुजणवयणरिंदतारामयंको पुत्तो भविस्सई' । सा वि ‘एवंहोउत्ति समाणंदिय दइयवयणाणंतरसंपज्जतसयलसमीहियमणोरहा नियसमये पसूया दारयं । तं च पसरंतनियतणुकंतिकैडप्पपयासियजम्मभवणाभोयं दद्रूण हरिसर्वसुप्पण्णसंभमखलंततुरिययरगइपयारुटुंतसासाबूरियहियययाए सुदंसणाभिहाणाए दासचेडीए वद्धाविओ राया । तओ तव्वयणायण्णणाणंदभरनिब्भरपरावसीकयमाणसस्स मउडवज्जंगलग्गाभरणाइतुविदाणपरितोसियदासचेडीसमणंतरसमाइट्ठपुत्तजम्मब्भुदयदसदेवसियवद्धावणयमहूसवरसपसरसुहमणुहवंतस्स नरवइणो समागओ नामकरणवासरो । कयं च से नामं सुमिणयाणुसारेण कुरुचंदो त्ति । पवड्ढमाणो य गहियकलाकलावो जाओ जोव्वणत्थो। कयकलत्तसंगहो य पव्वज्जागहणाभिमुहरायसमारोवियरज्जभारो जाओ पंयंडसासणो नरवई । इओ य मया सुधण-धणया समुप्पण्णा जहासंखं वसंतउर-कत्तियपुरेसु वसंतदेव-कामपालाहिहाणा पहाणसिट्ठिपुत्ता । कयकलागहणा य जाया जोव्वणत्था । एत्थंतरम्मि य मरिऊण धणवइ-धणीसरा जाया संखपुर-जयंतीनयरेसु मइरा-केसराहिहाणाओ निज्जियरइरूवलावण्णाओ इब्भकुलबालियाओ समारूढाओ जोव्वणं । अण्णया य करभ-वसभाइवाहणसणाहबहुसत्थसमण्णिओ गओ वसंतदेवो वणिज्जेणं जयंतिं । समाढत्तो ववहरिउं । एत्थंतरम्मि य लंकावासो व्व वियसंतपलासो, जिणमुणिमणाभिप्पाओ व वियंभमाणासोओ, कामिणीभालबट्टो व्व रेहंततिलओ, वयणवियलपुरिसो व्व 'वियसंतकुरवओ, पुरंदरो व्व वियसंतबहुअंबओ, सुण्णमंदिरोवरिमतलविभागो व्व पसरंतसंताणओ समागओ वसंतमासो । जो य नच्चइ व्व पवणवसुब्वेल्लमाणकोमललयाबाहुदंडेहिं, गायइ व्व नाणाविहविहंगमकलकलविरावेहि, तज्जइ व्व विलसमाणवरचूएक्ककलियातजणीहिं, हक्कारइ व्व रत्तासोयकिसलयदलललियतरलकरविलसिएहिं, पणमइ व्य मैलयमारुयंदोलियनमंतसिहरमहातरुवरेत्तमंगेहिं, हसइ व्व नववियसियकुसुमनियरऽट्टहासेहिं, स्यइ व्व तुडियबिटबंधगनिवडमाणसिंदुवारसुमणोणयणसलिलेहिं, पढइ व्व सुंयसारियाफुडक्खरल्लावजंपिएहिं ति । इय नच्चइ गायइ तज्जई य हक्कारई पणमई य । विहसइ रोयइ पढइ य गहगहिओ नं वसंतरिऊ ॥९ निग्गच्छंति य बहुविहविलासरसनिब्भराओ सव्वत्थ । तरुणाण चच्चरीओ पए पए नच्चमाणीओ।।१० सविसेसुज्जलनेवत्थरयणसिंगारियंगसोहाई । तरुण-तरुणीण जुयलाई जत्थ दोलासु कीलंति ॥११ कोलंति य तरुणनरा तरुणीयणसंजुया मउम्मत्ता । नाणाविहतरुवरसंकुलेसु रम्मेसु य वणेसु ॥१२ आवाणयबंधेहि य पियंति मज्जाइं पाणया लोया । गुरुमयभरेण निवडंति ते य धरणीए गयचेवा ॥ अइनिब्भरपाणेणं वमंति अण्णे पसारियप्पाया । अण्णे अड्डवियहुं भमंति कज्जं विणा वि तहिं ।।१४ अण्णे उ सगोत्तुक्कित्तणेण हिययम्मि नेय मायंति । दिति अणेगविहाई दाणाई तत्थ परितुद्वा ॥१५ अण्णे उ नियपियालिंगणाई कुवंति लोगपच्चक्खं । अण्णे वयंति गुज्झाइं तह य गायति विविहाई ॥ 1 c D करपया । 2 c D°वससमुप्प । 3 c D °णाणंतरसमुप्पण्णाणंद' । 4 A B दाणा परि । 5 A B पइंड । 6c D°णाहे(हो) बहु। 7c D वियंभंतकु। 8 A B °दर व्व । 9 A B मालयमारुइंदो। 10 A B °रुत्तिमं । 11 c D रट्टहा। 12 A B सुइसा । 13 A B वइति । Page #228 -------------------------------------------------------------------------- ________________ द्रोणकाख्यानम् इय असमंजसचेट्ठाओ कित्तियाओ वसंतमासम्मि । पारिज्जति कहेउं मयणुम्मत्ताण तरुणाण ? ॥१७ तत्थे य अहंमीचंदमहे गओ वसंतदेवो रइनंदणं नाम उज्जाणं । दिट्ठा तत्थ सहि कीलारसमणुहवंती केसरा, चितिउं च पवत्तो, अवि य ' किं* एसा वणदेवी ? कयविग्गहसंगैहा रई अहवा ? । किं वा विं हु सुरविलया ?, उयाहु पायालकण्ण? त्ति ॥ अहवा वि हु किं लच्छी ?, किंवा वि हु रोहिणी सयं चेव । किंवा गोरी विज्जाहरिव्व : किं माणुसी का वि ॥ अहवा व पावणा इमीइ रूवं विणिम्मियं, जेण । करफंसाऽऽलिद्वाणं न होइ एयारिसी सोहा ॥२० इय चिंतंतो एसो एयाए दिट्ठगोयरं पत्तो । पुवव्भवनेहेण य मिलियाओ ताण दिट्ठीओ ॥२१ तओ 'का एस ?'ति पुच्छिओ वसंतदेवेण जयंतीवत्थवगों समुप्पण्णमित्तभावो पियंकरो नाम इya | तेण भणियं 'इहेव पंचनंदिधिया जयंत देवभगिणी केसरा नाम कण्णग' त्ति । तओ कओ ण जयंतदेवेण सह संबंधो । भुंजाविओ एसो नियगेहे, तेण वि वसंतदेवो त्ति । तओ घरं गएण दिट्ठा कुसुमाउहऽच्चणं कुणमाणी केसरा । तीए वि जयंत देवहत्थाओ कुसुममालं गिण्हमाणो वसंतदेवो । अणुकूलसउणसंपारण हरिसियाईं चिते । लक्खिओ एसो तीए भावो पासपरिवत्तमाणीए पियंकरा हिहाणाए धाविधूयाए । भणिया य एसा ' सामिणि ! तुज्झ वि एयस्स महाणुभावस्स किंचि उवयारो काउं जुज्जइ' । तओ वियसंतवयणकमलाए भणियं तीए 'हला ! तुमं चेव एत्थ अत्थे जहाजुत्तं करेहि' । तओ भवणोववणसंठियस्स समप्पियाणि तीए पियंगुमंजरीसणाहाणि सरसकक्कोलयाणि, भणियं च 'पेसिया एसा अइपिया सामिणीए केसराएपियंगुमंजरी, एयाईं च अहिणवुप्पण्णाणि इट्ठविसिदेयाणि सहत्थारोवियकक्कोलयतरुफलाणि' । तओ सहरिसं घेतूण नाममुद्दारयणं दाऊण जंपियमेएण जहा 'इट्ठागुरूवं चेट्ठियवं' ति । 'एवं' ति सहरिसं पडिवज्जिऊण पडिगया एसा । साहियमेयं केसराए । तुट्ठा एसा हियएण । पसुत्ताएं रयणीए दिट्ठो चरिमजामे सुमिणगो जहा 'परिणीया किलाऽहं वसंतदेवेण' । तेण वि ईइसो चैत्र । परितुट्टाएं केसराए साहिओ पियंकराए | एत्थंतरम्मि य केणावि सह नियकहासंबद्धं जंपियं वासभवणे पुरोहिए जहा ' एवं चेवें एवं (यं) भविस्सइ' । तओ भणियं पियंकरियाए 'सामिणि ! निच्छपण तुह वसंतदेव व भत्ताभविस्सइ । बद्धो सउणगंठी केसराए । साहियमिणं वसंतदेवस्स पियंकरियाए । 'संवाई सुविणगो' त्ति परितुट्टो एसो, पूइया पियंकरिया । भणियं च णाए 'सउणगंटिसंबंधेण दिण्णो तुझ अप्पा सामिणीए, ता करेहि वीवाह सामगिंग ।' वसंतदेवेण भणियं 'कया चेव पावणा' । एवं च पइदिणं परोप्परपउत्तिपेसणेण जाव कवि दियहा वच्चंति ताव नियभवणसंठिएण निसुओ पंचनंदिगेहे मंगलतूरसहो । तओ 'क्रिमेयं :' ति सवियक्केण तप्पउत्तिवियाणणत्थं पेसिया कम्मरी । नाऊण य समागयाए साहियं तीए जहा 'दिण्णा कण्णउज्जवत्थर्वगैसुदत्तसेट्ठियवरदत्तस्स पंचनंदिणा केसरा, तन्निमित्तं च एयं वद्धावणयं, अवि य- २०५ वज्जति गहिरतूराई तह य वरमंगलाई गिज्जति । अक्खयवत्तसणाहो पविसइ पुरबालियासत्थो ||२२ नीसरइ पुणवि कुंकुमदिष्णमुहालेवओ सतंबोलो' । तं सोऊणं एसो मुच्छाविहलंघलो पडिओ ॥२३ 'गया 10 1c D°स्थ भट्ट | 2 A B मीवंदणमहे । 3c D द्वा य तत्थ । 4 AB किं चेसा । 5 c D ।6AB एत्थं जहां | 7 cDण मुद्दा | 8 cD ए य रयं । 9cD ए य केस । व भवि D प्रतौ पाठभङ्गः । 11 CD सुमिण । 12 cD संठवणेण । 13c D ' व्वसुनंदसेट्ठि । Page #229 -------------------------------------------------------------------------- ________________ २०६ सटीके मूलशुद्धिप्रकरणे चतुर्थ स्थानकम् एत्थंतरम्मि य समागया पियंकरिया । वाउदाणाइणा सत्थीकाऊण भणिओ सो तीए जहा "पेसिया हं सामिणीर केसराए, संदिटुं च 'न तए एत्थ अत्थे खिज्जियवं, ज़ओ नाऽहं पुव्वाणुरायविसरिसं चिट्ठामि, अणभिन्नया मज्झ चित्तस्स गुरुणो, न य तुमं वज्जिय अण्णो मज्झ भत्ता, जइ य एयमण्णहा भवइ तओ अवस्सं मए मरियव्वं' ति', ता कालोचियमणुचिट्ठियवं" ति । तं च सोऊण हरिसियचित्तेण 'अम्हाणं पि एसा चेव गइ' त्ति जंपिऊण विसज्जिया पियंकरिया । संगमोवायपराणं च वोलीणो 'कोवि कालो। ___ अण्णया य समागया जण्णयत्ता। तओ 'सुए वीवाहो भविस्सइ' त्ति सोऊण दूमियचित्तो निग्गओ नयराओ वसंतदेवो । पत्तो काणणंतरं । तत्थ चिंतिउमाढत्तो, अवि य____ 'अन्यथैव विचिन्त्यन्ते पुरुषेण मनोरथाः । दैवादाहितसद्भावाः, कार्याणां गतयोऽन्यथा ॥२४ किंच 'अन्नह परिचिंतिज्जइ सहरिसकंडुज्जएण हियएण। परिणमइ अन्नह च्चिय कज्जारंभो विहिवसेण ॥ ता कह णु परिणयमिणं ? पुवक्कियकम्मजणियदोसेण । एवं जायम्मि जओ नियमेण विवज्जए दइया । ता जाव तीयऽणिठं वत्तं न सुणेमि ताव नियपाणे । उब्बंधिऊण देहं चएमि कंकेल्लिसालम्मि' ॥२७ इय चिंतिऊण तेणं असोगरुक्खं समारुहेऊण । संजमिय पासगं तो ठविया नियकंधरा तत्थ ॥२८ मुक्को झड त्ति अप्पा दिसामुहेहिं ततो परिब्भमियं । रुद्धो य सरणिमग्गो निमोलियं लोयणजुएण ॥२९ एत्थंतरम्मि 'मा साहसंति भणिऊण कामपालेण । तत्थागएण पुव्वं छिण्णो से पासगो झत्ति ॥३० वायाईदाणेण य सत्थं काऊण तो इमं भणिओ । 'नियआगिईविरुद्धं भ६ ! किमेयं तए विहियं ? ॥३१ तओ सदुक्खं भणियं वसंतदेवेण 'भद्द ! अलमेयाए गरुयदुहजलणजालावलीकवलियाए मह आगिईए' । कामपालेण भणियं 'भद्द ! जइ एवं तहा वि साहेह ताव नियदुक्खं जेण विण्णायतस्सरूवो तन्निग्गहे उवायं चिंतेसि । तओ 'अहो ! एयस्स परोवयारित्तणं' ति चिंतिऊँण साहियं सव्वं वसंतदेवेण । कामपालेण भणियं 'भद्द ! अस्थि एत्थ उवाओ, संपञ्जए य तीए सह पइदिणं तुह दंसणं, ता धण्णो तुमं, मम पुणो अपुण्णस्स न उवाओ, न य दंसणं, तहा वि न पाणे परिच्चयामि, जओ जीवंतो नरो कयाइ भद्दाइं पानइ विहिवसेण, यत उक्तम्देशादन्यस्मादपि मध्यादपि जलनिधेर्दिशोऽप्यन्तात् । आनीय झगिति घटयति विधिरभिमतमभिमुखीभूतः' ॥ वसंतदेवेण भणियं 'केरिसं कहं वा तुह पुण दुक्खं जायं ?' ति । कामपालेण भणियं “अहं खु कत्तियपुरवत्थव्वगो इब्भपुत्तो जोवणुम्मायवसेण निग्गओ देसियालियाए। पत्तो य संखउरं नाम नयरं। तत्थ य तया संखपालस्स जक्खस्स जत्ता । तप्पिच्छणत्थं च निग्गय सबालवुड्ढे नयरं । अहं पि गओ तत्थेव । जाब पवत्ते निब्भरे कीलारसे दिट्ठा मए सहयारवीहियामज्झगया नियसहीयणपरिखुडा एगा कण्णगा । जाओ तं पइ मे निब्भरोऽणुरागो । सा वि मं दठूण निब्भराणुरायपरवसा नवमेहदंसणे मऊरी व उक्कंठिया, पेसिओ य तीए मह नियसहीहत्थे तंबोलो, जाव न किंचि जंपामि ताव वियट्टो रायहत्थी, कयमसमंजसं तेण, जाव समागओ सहयारवीहियं, पलाणो कण्णगापरियणो, न सक्किया पलाइउं A B ति, कालो । 2 c D कोइ का । 3 A B अपि च । 4 A B एवं ता साहे। 5A B "मि । अहो। 6A B तिय सा । 7 cD वा पुण तुह दु। 8 cD किंपि। Page #230 -------------------------------------------------------------------------- ________________ द्रोणकाख्यानकम् २०७ सा। तओ जाव सो तं गिण्हइ ताव पहओ मए पिटुओ लउडएण बलिओ मं पइ तं मोत्तूण । वंचिऊण य तं मए गहिया कण्णगा, नीया निरुबद्दवे ठाणे मुक्का अमुंचमाणी हियएण । समागओ से परियणो । बहुमण्णिओ अहं तेण । एत्थंतरम्मि वरिसिउं पवत्तं नागवरिसं । पलाणो दिसोदिसं सञ्चलोगो। तओ परं न नाया मए सा कत्थइ गय त्ति । अलद्वतप्पउत्ती य हिंडिऊण कईवि दियहे नयरं तदुम्माहगेण पत्तो इहई" ति । ___ तं च सोऊण भणिओ वसंतदेवेण 'मित्त ! जइ एवं ता साहेसु एत्युवायं' । तेण जंपियं 'सुए सा परिणिज्जिही, तओ कायव्वा अज्ज रयणीए तीए रहसणाहस्स मयरद्धयस्स पूया, तं च कप्पो त्ति गागिणी चेव करेइ, ता अणागयमेव पविसामो नगरमयणस्स मंदिरं, तदणुमएण य घेत्तणं तव्वेसं गमिस्सामि अहं तीए गेहं, चिरपडिगएसु य अम्हेसु तुमं तं घेत्तूण पलाइज्जासु'त्ति । तं च सोऊण 'सोववत्तिगंति हरिसिएण भणियं बसंतदेवेण 'मित्त ! सोववत्तिगमेयं परमेवं कम्जमाणे महंतो तुझाणत्यो' । एत्थंतरम्मि कुओ वि तत्थागयाए सुभदिसाविभागट्ठियाए छिक्कियं वुड्ढमाहणीए । कामपालेण भणियं 'न म झ एत्थाणत्थो, अनि य तुह कज्जसंपायणेण महंतो अब्भुदओ' । एत्थंतरम्मि केणावि सह जंपमाणेण नियकहालावसंबद्धं जंपियं वुड्ढमाहणेण 'को एत्थ संदेहो ?' । 'एवमेयं ति गहियसउणभावस्थेण जंपियं कामपालेण ‘एवं चेव कज्जमाणे सव्वं सोहणं भविस्सइ' । तओ उट्ठिऊण पविट्ठा नयरं । कया पाणवित्ती । काऊण य परियणनिओयणाइयं तकालोचियं करणिज्ज संझाकाले पविट्ठा नयरमयणदेवउलं, ठिया पडिमापिट्ठओ । थेववेलाए य निसुओ तूरसदो। 'एसा सा आगच्छइ'त्ति तुट्ठा चित्तेण, जाव समागया सयणवग्गपरिवुडा केसरा। ओइण्णा पाणाओ। घेत्तूण पियंकरियाहत्थाओ विविहपूओवगरणपडिपुण्णं पत्ति पविट्ठा अभितरे । 'कप्पो' त्ति ढक्कियं दुवारं । मोत्तूण एगत्थ पत्तिं गया मयणसमीवे भणिउं च पवत्ता, अवि य “भो भयवं रइवल्लभ ! पच्चक्ख ! समत्थसत्तचित्तस्स । न हु जुज्जइ मह एवं निओयणं नाह ! दीणाए ॥ भत्तीए विविहपूयाइ पूइओ एत्तियं मए कालं । 'किर काहिसि मणरुइयं' जाव तए एरिसं विहियं ।। किं न बियाणसि सुगहियनामं मोत्तुं वसंतदेवं मे । न रमइ अन्नत्थ मणं अहवा किमिणा पलतेण १ ॥ जम्मंतरे वि सो च्चिय मह भत्ता दिज" जंपिउं एवं । तत्तोरणेगदेसे निबद्धओ पासओ तीए ॥३६ नसिउं सिरोहरं तत्थ अप्पयं जाव सा पवाहेइ । ताव सहस त्ति धरिया वसंतदेवेण निग्गंतुं ॥ सा वि तं दळूण 'कहं सो चेव एसो समागओ ?' त्ति जाव ससज्झसा चिंतेइ ताव भणिया वसतदेवेण 'सुंदरि ! अलं चिंताए सो चेवाहं तुज्झ हिययदइओ तुहहरणनिमित्तं पुवमेव समित्तो एस्थ पविट्ठो, ता समप्पेहि एयस्स मम मित्तस्स नियवेसं, गिण्हाहि य तुममेयस्स संतियं जेण वच्चइ एसो तुह कुलधर ति । तओ सुंदरमेयं ति हरिसियाए समम्पिओ तस्स नियवेसो । कामपालो वि पूजिऊण कामदेवं काऊण पलंबमंगुटुिं निग्गओ, निग्गच्छंतस्स य गहिया पियंकरियाए पत्ती। समारूढो जंपाणे । समुक्खित्तं वाहगेहिं । तओ बजतेहिं मंगलतूरेहिं गओ पंचनंदिगेहे । नीओ पियंकरियाए माइहरयं । निवेसिऊण भणिय 'पियसहि ! एवं चेन इट्टविसिट्ठपियसमागममंतं परिजवंती चिट्ठसु' । त्ति भणिऊण पओयणंतरेण निग्गया पियंकरिया। IA B रइणाहस्स पूया । 2 cD लाएज्जसु । 3 c D°ण परि। 4 c D एयं । 5 cD पूइऊ । 5A B सहि ! तं चेव ।। Page #231 -------------------------------------------------------------------------- ________________ २०८ सटीके मूलशुद्धिप्रकरणे चतुर्थ स्थानकम् ___ एत्यंतरम्मि य संखउरनिवासिनिमंतियागयसयणजणेण सह समागया केसराए माउलदुहिया मइरा नाम कण्णया। सा य केसरादसणत्थं पविट्ठा माइहरण । निविट्ठा कामपालसमीवे, भणियं च णाए, अवि य 'मा कुणसु भगिणि ! खेयं, सकम्मवसया जिया जओ सव्वे । पुवकयकम्मदोसा दुहाई पावेंति संसारे ॥ जं जेण पावियव्वं सुहमसुहं वा इमम्मि संसारे । पुवकयकम्मवसओ तं सो पावेइ नियमेण ॥ सविवेयनिविवेयाण अंतरं एत्तिंय तु सविवेया । भाविति भवसरूवं इयरे असमंजसपलावी ॥४० संखउरे चेव इमो वसंतदेवाणुरायवुत्तंतो । कारणगयाए कहिओ तुज्झ सहीए मह असेसो ॥ ता उज्झिऊण सोयं गुरुजणअणुवत्तणं कुणुसु भगिणि ! । विहिणा निडाललिहियं, जमेइ सम्मं तयं सहसु॥ मज्झ पुण दारुणतरो वुत्तंतो भगिणि ! तुह सयासाओ। गुरुजणदुक्खभएणं तह वि हु धारेमि हं पाणे ॥ जम्हा हु संखपालस्स भयवओ पुरजणेण जत्ताए । पारद्वाए अहं पि हु विणिग्गया' सहियणसमेया ॥ सहयारवी हिमज्झे उजाणे जाव विविहकीलाहिं । कीलामि ताव दिट्ठो कोइ जुबा नाऽइदूरम्मि ॥४५ मयणो व्व विग्गहधरो तं पइ जाओ दढोऽणुरागो मे । सो वि अणुरायवसओ पुणो पुणो मं पलोएइ ॥ निययसहीहत्थम्मि य तंबोलो तस्स तो मए पहिओ। तेण वि गहिओ, न हु ताण जाव वयणकमो होइ॥ ता उम्मिट्टीहओ मत्तकरी तेण अद्धगहिया हं । जा ताव तेण हत्थी पहओ लउडेण पट्टीए ॥४८ मं मोत्तुं तयभिमुहो चलिओ, तेणावि वंचिङ हस्थि । घेत्तूण अहं नोया करिभयपरिवज्जिए ठाणे ॥४९ मुक्का य तत्थ तेणं अमुंचमाणी वि हिययमज्झम्मि । मिलिओ य मज्झ सजणो, तेण वि अहिणंदिओ एसो॥ एत्थंतरम्मि मेहो भुयगेहिं वरिसिउं समाढत्तो । तस्स भएण पलाणो दिसोदिसं सव्वपुरलोगो ॥५१ तप्पंभिइं तु न नाओ, कहिं गओ सो महं हिययहारी ? । गाँवसाविओ य नयरे कइवि दिणे नेय उवलद्धो॥ ता भगिणि ! मह अहन्नाए दंसणं पि दूरीकयं विहिणा, जओ भणियंआसासिज्जइ चक्को जलगयपडिबिंबदसणसुहेण । तं पि हरंति तरंगा, पिच्छह णिउणत्तणं विहिणो ॥ तमायण्णिऊण उग्घाडियं वयणं कामपालेण । तं च दठूर्ण 'कहं सो चेव एसो ?' त्ति ससज्झसलज्जावसपरवसाए न किंचि जंपियमिमाए । तओ तेण भणियं 'पिए ! न एस कालो लज्जाए, ता मोत्तूण लज्जं निग्गमणोवायं किंचि चिंतेहि, जेण लहुं पणस्सामो, केसरा ऍण तुमं व इमिणा पओगेण मिलिया नियदइयस्स' । तओ तीए हरिसियाए जंपियं 'जइ एवं तो सरीरचिंताववएसेण असोगवणियादुवारेण निग्गच्छामो' । तओ 'साहु सुंदरि ! सोहणो उवाओ' त्ति भणिऊण उढिओ कामपालो । निग्गंतूण पलायाणि । मिलियाणि गयउरे पुत्वमेव केसरं गहाय तत्थ समागयस्स वसंतदेवस्स । चिदंति य सुहेण तत्थ। इओ य राइणो कुरुचंदस्स पइदिणं समागच्छंति पंच पंच पहाणकोसल्लियाणि । न य सो तीणि सयमुव जइ, न य अण्णस्स कस्सइ देइ, भणइ य 'एयाणि मए इट्ठविसिट्ठस्स कस्सइ दायवाणि' । एत्यंतरम्मि य वद्धाविओ राया उजाणपालेण, अवि य-- 'वद्धाविज्जसि नरपहु ! वरकेवलमुणियवत्थुपरमत्थो । इत्थेव तिजगपणओ समागओ संतिनाहजिणो॥ रइयं च समोसरणं आजोयणमित्तभूमिभागम्मि । अवहरियं तियसेहिं तण-कंटय-रेणुमाईयं ॥५५॥ IA B या परियण । 2 CD माणी य हिं। 3A B 'प्पमियं । 4 cD तो। 5A Bण सो चेव । 6 cD जंपियं । 7 cD पुण मं च । 8cD याणि य गय । १cD ताणि उवभं । Page #232 -------------------------------------------------------------------------- ________________ सङ्गमकाख्यानकम् २०९ गंधोदयं पवुटुं, रइयं सालत्तय समुत्तुंगे। मणि-कंचण-रययमयं चउगोउरदारपविभत्तं ॥५६॥ रइयाई तोरणाई चउसु वि दारेसु रयणचित्ताई। उत्तंगधयवडाइं बहुरूवयसंधिकिण्णाइं ॥५७॥ चक्कज्झय-सीहज्झय-गरलज्झय-महझया तओ विहिया । चाउद्दिसि वावीओ वणराईओ य विहियाओ ॥ मज्झम्मि तस्स ठवियं वरासणं सीहपोयअक्कंतं । कंकेल्लिपायवो तदुवरिं च रइओ सुसोहिल्लो ॥५९ जाणुस्सेहपमाणा उवरिमुहा निवडिया कुसुमवुट्ठी। छत्तत्तयमुदंडं उवरिं सीहासणस्स कयं ॥६॥ चामरदंडविहत्था सक्कीसाणा ठिया उभयपासे । जलहरगंभीररवो वज्जइ सुरदुंदुही गयणे ॥६॥ एवंविहम्मि रइए ओसरणे विसइ सिरिजिणो संती। पुवेण कणयकमलोवरिम्मि संठवियचलणयलो॥ तिपयाहिणं विहेउं तित्थं नमिऊण जाव उवविट्ठो । ता चउसुं पि दिसासुं सुरेहिं पडिरूवया विहिया ॥ भामंडलं पि दिणयरकरनियरसमप्पभं तओ जायं । नर-तिरिय-मणुय-देवेहिं पूरियं तं खणद्वेण ॥६॥ दळूण तयं सामिय ! समागओ तुह पियं निवेएउं' । तव्वयणं सोऊणं अहियं तुद्रो नरवरिंदो ॥६५॥ रोमंचकंचुपुलझ्यदेहो वद्धावयस्स दाऊण । पज्जत्तीए दाणं भत्तीए गओ जिणं नमिउं ॥६६॥ सव्वाए रिद्धीए वसंतदेवाइयाणि चउरो वि । वंदित्ता जिणनाहं उवविट्ठाई महीवडे ॥६७॥ तत्तो कहेइ धम्मं जोयणनीहारिणीए वाणीए । नियनियभासापरिणामिणीए भयवं जणहियद्वा ॥६८ अवि य - दाणं सीलं तव-भावणाओ धम्मो चउम्विहो भणिओ । कायव्वो सुहहेऊ भो भो भव्वा !, किमण्णेण ? ।। दाणाओ होइ सग्गो, भोगुवभोगा तहिं विविहरूवा । दाणाओ मणुयत्ते पणयनिवं होइ वररज्जं ॥७० रिद्धी अणण्णसरिसा, अण्णाई वि जाइं चारुसोक्खाइं। आणा ये अप्पडिहया परिवारों अणण्णसारिच्छो॥ किं बहुणा भणिएणं ? जं किंचि वि इत्थ जीवलोगम्मि । लब्भइ पहाणवत्थु सव्वं दाणप्फलं तं तु ॥७२॥ एत्थंतरम्मि य कहतरं नाऊण पुच्छियं राइणा ‘भयवं' ! किं मह पइदिणं पंच पंच अव्वंगाणि उवणमंति, न य कस्सइ पइच्छामि ?' । तओ भयवया कहिओ सनो वि पुव्वजम्मवइयरो, ता महाराय ! तेहिं सह ताणि उवओगं गच्छिस्संति, जओ ताण संतियं दव्वं, ते य इमे वसंतदेव-कामपालमइरा-केसराहिहाणा । तं च सोऊण सव्वेसिं समुप्पण्णं जाईसरणं । तओ जंपियमणेहिं 'नाह ! एवमेयं, नायमम्हेहिं जाइस्सरणाओ, ता देहि अम्हाणं सावयधम्म' । दिण्णो य भयवया । तओ भोत्तूण ताणि रायसंपण्णकोसल्लयाइयं दाणफलं, पज्जते काऊण सामण्णं गयाणि सुरलोगं ति । जं तेसिं वयणेणं कम्मयरेणं मुणिस्स वरदाणं । दिणं तस्स फलेणं एसो राया समुप्पण्णो ॥७३॥ तेणं चेव फलेणं कमसो सिद्धिं पि पाविही एसो। ता दाणम्मि पयत्तो कायव्वो सव्वसत्तेहिं ॥७॥ इति द्रोणकाख्यानकं समाप्तम् । ३२. साम्प्रतं सगमकाख्यानकं कथ्यते [३३. सङ्गमकाख्यानकम् ] अस्थित्थ जंबुदीवम्मि भारहद्धम्मि दक्खिणे । मज्झिमखंडमज्झम्मि देसो मगहनामओ ॥१ अस्थि तेलोक्कविक्खायं पुरं रायगिहं तहिं । अलयापुरिसंकासं सुस्सासं गुणपूरियं ॥२ 1 A B रूयय । 2 cD मलोयरम्मि । 3 cD तं वयणं । 4 cD णइनि। 5cD इ । 6 cD'रोऽणण्ण। 7 A B°वं ! मह । 8 c D तो। 9 cDयरत्ते मुं। 10 cD नमो सुयदेवयाए भगवईए। साम्प्रतं। 11 cD याउरि । मू. शु.-२७ Page #233 -------------------------------------------------------------------------- ________________ २१० सटीके मूलशुद्धिप्रकरणे चतुर्थ स्थानकम् दप्पिट्ठारिकरिंदाणं कुंभनिन्भेयपच्चलो । मयंदो सेणिओ राया तं पुरं परिपालए ॥ ३ तस्सऽत्थि चेल्ला नाम देवी सोहग्गगव्विया । वण्णलावण्णसंपण्णा कलाको संलसालिणी ॥४ तो य सालिगामम्मि धण्णा उच्छण्णवंसया । बालयं संगमं नाम पुत्तं घेत्तुं समाया ॥ ५ पट्टणाओ, तओ बालो वच्छरूयाई रक्खए । अण्णया ऊसवे कम्हि सव्वगेहे पेच्छ ॥ ६ भुज्जतं पायसं बालो, तत्तो मायं विमग्गइ । 'पायसं देहि मे अंब !' तीए 'नत्थि'त्ति जंपियं ॥७ वारं वारं विमग्गंतं 'रोविरं तं नियच्छिउं । सरिता पुब्वयं रिद्धिं मण्णुणा सा विरोवई ॥ ८ पाडिवेसियनारीओ सोउं पुच्छंति कारणं । तीए सव्वम्मि अक्खाए वुत्तंते करुणापरा ॥ ९ ताओ वीराईयं दिति रंधिउं सा वि पायसं । थालं भरितु पुत्तस्स घय खंडसमणियं ॥ १० कज्जेण गेहमज्झमि पविट्ठा जणणी तओ । साहू एत्यंतरे तत्थ पविट्ठो मासपारणे ॥ ११ भिक्खट्टा तत्थ गेहम्मि, दिट्ठो संगमएण तो । समुब्भिज्जंतरोमंचकंचुओ चितए इमं ॥ १२ 'सुलद्धं माणुस मज्झ, जीवियं जम्ममेव य । जेण सव्वा वि संपण्णा, सामग्गी दुल्लहा इमा ॥ १३ पत्तं चित्तं च वित्तं च तिण्णि वी पुण्णजोगओ । पुण्णाई मज्झ पुण्णाई अज्ज' एवं विचितिउं ॥ १४ पप्फुल्ललोयणो बालो उप्पाडित्ता समुट्ठिओ । तं खीरीपुण्णयं थालं, तओ गंतुं तयंति ॥ १५ 'करेहाऽणुग्गहं नाह !' जंपई भत्तिनिभरो । 'सुज्झइ' त्ति बियाणेउं साहुणा मुडियं ॥ १६ सव्वं वड़्ढंतभावेण तं खित्तं तेण पत्तगे । पुण्णंतराय भी एणं साहुणा न निवारियं ॥१७ भत्तीए वंदिउं साहुं नियट्ठाणे निसण्णओ । विणिग्गयम्मि साहुम्मि, धण्णा गेहाओ निग्गया ॥ १८ 'भुत' त्ति मण्णमाणीए पुणो तं तीए पूरियं । रंकत्तणेण तेणावि भुत्तं कंठप्पमाणओ ॥ १९ अजीरंतेण रत्तीए मओ साहुं सरंतओ । पुण्णेणं तस्स दाणस्स पुरे रायगिहे तओ ॥२० गोभद्दइन्भभज्जाए भद्दागमे समागओ । सालीछित्तं सुनिप्पण्णं सुमिणे सा नियच्छिउं ॥ २१ विबुद्धा नियदइयस्स सुमुही सा पसाहए । तेणावि पुत्तजम्मेणं वरेणं साऽहिनंदिया ॥२२ सोउं हट्ठा सा तओ एवं पर्यंपई । 'देवाईणं पसाएणं होउ एवमिमं पहू !' ॥२३ एवं च साऽहिनंदित्ता सुहेणं गभमुव्वहे । पुण्णेसु दोसु मासेसु उप्पण्णो तीए दोहलो ॥ २४ जहा दाणाइसद्धम्मकम्माई जइ करेमहं । पूरिए सेट्ठणा तम्मि सुहं गब्भो पवढिओ ॥२५ पत्ते पसूकालम्मि पसूया सा सुहे दिणे । पुत्तं सुरकुमारं व लोयणाणंददायगं ॥ २६ तओ वज्राविओ सेट्ठी चेडियाहिं दुयं दुयं । दाऊण ताण सो दाणं सहत्थेणं च मत्थयं ॥२७ धा (धो ?) विऊणं पुणो तुट्ठो पवत्तेइ महसवं । वज्जिराउज्जसंसद्दभरिज्जतनहंगणं ॥ २८ तुट्टंततारहारोहमुत्ताहलकयच्चणं । सिंगारफारनारीहिं समादत्तं सुनञ्चणं ॥ २९ दिज्जं तदाणसंघायं छत्तकोलाहलाउलं । अच्छेरयसयाइण्णं विम्हावियमहायणं ॥ ३० माइबहुरिद्धी व तम्मि महूसवे | संपत्ते बारसाहम्मि सम्माणित्ता नियल्लए ॥ ३१ सुमिणस्साऽणुसारेण सेट्ठी बंधुसमणिओ । ठवेइ सालिभद्दो त्ति गुण्णं पुत्तस्स नामयं ॥ ३२ एवं पवड्ढमाणो सो धाईपंचगलालिओ । किंचूणअट्ठवरिसो, कला सव्वा उ गाहिओ ॥ ३३ 1AB संपुन्ना । 2 cD सल्लसा । 3 C D रुवाणि । 4 cD रोइरं । 5 CD मुट्ठिरं । 6 cD तमोडियं । 7 पुण्यान्तरायकर्मभीतेन इत्यर्थः । Page #234 -------------------------------------------------------------------------- ________________ सङ्गमकाख्यानकम् २११ संपत्तो जोवणं तत्तो रूवेणं जियवम्महो । लावण्णवण्णसंपण्णो कामिणीयणवल्लहो ॥३४ रमंतो सह मित्तेहिं लीलाए जाव अच्छइ । ताव तत्थेव वत्थव्वा बत्तीसं वरसेद्विणो ।।३५ रईसारिच्छरूयाओ घेत्तुं कण्णाओ आगया । बत्तीसं सव्वसाराओ इब्भगोभद्दमंदिरे ॥३६ भणंति 'जइ विनेयाओ जोग्गाओ तुह सुयस्स उ । मण्णऊ तो वि एयाओ काउं अम्हाणऽणुग्गह' । हट्ठतुट्ठो तओ सेट्ठी पसत्थे तिहिवासरे । महाविच्छड्डरिद्धीए पाणिग्गणं करावए ॥३८ उत्तमे भवणाभोए समारूढो तओ इमो । देवो दोगुंदुगो चेव भुंजए भोगवित्थरं ॥३९ पुण्णाणुभावओ तस्स माया-वित्ताणि सव्वहिं । पवत्तयंति अक्खूणं एवं काले गलतए ॥४० गोभद्दो गिण्हए दिक्खं सिरिवीरजिणंतिए । चिच्चा धणाइयं सव्वं तओ पालित्तु संजमं ॥४१ भत्तं पच्चैक्खिउं काले दिव्वकंतिधरो सुरो । उप्पण्णो देवलोगम्मि उवओगं पउंजई ॥४२ दळूणं ओहिनाणेण नियपुत्तसिणेहओ । तप्पुण्णावज्जिओ तत्थ सुरो सिग्धं समागओ॥४३ वत्था-ऽलंकार-मल्लाई सव्वं दिव्वं पणामई । सभारियस्स निच्चं पि दाणप्फलवसीकओ ॥४४ जं च माणुस्सयं कजं भद्दा तं से पसाहई । निचितो सव्वठाणेसु एवं भोगे पभुंजई ॥४५ अण्णया वणिया केई घेत्तुं रयणकंबले । उवट्ठिया नरिंदस्स सेणियस्स सहंगणे ॥४६ 'महग्याणि' त्ति काऊण राया जाव न गिण्हई । ताव तत्तो विणिग्गंतुं वणिणो भद्दागिहं गया ॥४७ सा वि ते कंबले सव्वे मोल्लं दाऊण गिण्हई । वणिणो वि नियावासे गया, एत्थंतरम्मि य ॥४८ विण्णत्तो सेणिओ राया चेल्लणाए जहा 'मम । अट्ठाए कंबलं एकं महामोल्लं पि घेप्पउ' ॥४९ वारंवारं भणंतीए सदिया वणिणो तओ । भणिया य 'कंबलं एक अम्हं मोल्लेण देह भो ! ॥५० वुत्तं तेहिं जहा देव ! दिण्णा सव्वे वि कंबला । भदाए इब्भमज्जाए' तओ रण्णा तदंतिए ॥५१ गोरबो पेसिओ एको भद्दो नियमहंतओ । जहा 'आणेहि मोल्लेण, भद्दापासाउ कंबलं' ॥५२ तेणावि जंपिया गंतुं 'भद्दे ! राया विमग्गई । जहाकिइयमोल्लेण एक्कं रयणकंबलं' ॥५३ भद्दा पयंपई ‘भद्द ! ते मे फालित्तु कंबले । सालिभद्दस्स भजाणं पायलूहणगा कया ॥५४ ता विष्णवेहि रायाणं जइ जुण्णेहिं सिज्झई । कज्जं तो लेह सेच्छाए, जओ अण्णं न विजई ॥ तं तेण राइणो सव्वं गंतुं जाब निवेड्यं । चेल्लणा ता पयंपेई 'देव ! पेच्छसु अंतरं ॥५६ अम्हाणं वणियाणं च' इई वुत्तो नराहिवो । कोऊहलेण अप्फुण्णो एवं मंतिं पभासई ॥५७ 'भणेहि भद्द ! तो भद्दे जहा-अभ्हाण कोउगं । ता पेसेहि इहं भद्दे ! सालिभदं खणंतरं' ॥५८ तेणावि जाव सा वुत्ता ताव भद्दा ससंभमा । उद्वित्ता राइणो पासे सयमेव समागया ॥५९ विण्णवेई जहा 'देव ! न मे पुत्तो कयाइ वि । पेच्छए चंद-सूरा ता चिट्ठउ बहिनिग्गमं ॥६० ता घरागमणेणऽम्ह पसाओ देव ! कीरउ' । कोऊहलेण रण्णा वि तं तहेवाऽणुमण्णियं ॥६१ 'पसाओ' त्ति भणंतीए पुणो भद्दाए जंपियं । 'खणमेक्कं विमालेहि जावाऽऽगच्छामऽहं पुणो' ॥६२ 'गेहं गंतूण कारेइ हट्टसोहं निरंतरं । सगेहदारदेसाओ सीहदारं निवस्स जा ॥६३ नाणापेच्छणयाइण्णं तं काऊणं तओ निवं । विण्णवेइ "गिहं गंतुं पसाओ देव ! कीरउ' ॥६४ तत्तो राया तहिं सिग्धं सव्वोरोहसमण्णिओ । पेच्छंतो पेच्छणे दिव्वे सालिभद्दगिहं गओ ॥६५ __ 1 A B °च्चक्खियं । 2 c Dल्लाइ । 3 c D ता । 4 c D गेहे । 5 A B गिहे । 6 A B तयं । Page #235 -------------------------------------------------------------------------- ________________ २१२ सटीके मूलशुद्धिप्रकरणे चतुर्थ स्थानकम् तं च के सरिसं ? सुरत्तहेमभित्तियं, विचित्तचित्तचित्तियं । माणिक्कबद्धभूतलं, विणिततेयमंडलं ॥६६ सुभंगसालभंजियं, विपंचिवंससिंजियं । सुवण्णथंभसंगयं, पणञ्चमाणरंगयं ॥६७ ललंतमुत्तमालयं, रणंततारतालयं । फुरंतवारतोरणं, मणुस्ससोक्खकारणं ॥६८ उत्तुंगसत्तभूमियं सम्मघद्वदूमियं । कीरंतवत्थसोहयं, बज्जतमद्दलोहयं ॥६९ एरिसं तं नियच्छंतो विहियाणेयमंगलो । पविट्ठो तत्थ सो राया विम्हउप्फुल्ललोयणो ॥७० कमसो जाव आरूढो चउत्थं भूमिगातलं । सव्वप्पहाणार तत्थ आसणम्मि निवेसिओ ॥७१ वत्था-ऽलंकारमाईयं दाउं भदा तयंतओ । सालिभद्दसयासम्मि सत्तमं भूमिगं गया ॥७२ जंपई 'पुत्त ! तं दलु सेणिओ पुहईसरो । चउत्थं भूमिगं पत्तो 'तो आगच्छ खणंतरं' ॥७३ जंपई सालिभद्दो वि 'अम्मो ! तं चेव जाणसि । अग्धं गिण्हाहि ता गंतुं किं करिस्सामहं तहिं ?' ॥ भद्दा पयंपई 'पुत्त ! न तं होइ कियाणयं । किंतु नीसेसलोयाण तुम्हऽम्हाण य सो पहू' ॥७५ तं सोउं तक्खणं चेव विरत्तो चिंतए इमं । “धी धी ! संसारवासस्स जत्थऽण्णो मज्झ वी पहू ॥ ता एवं दुक्खपउरेहिं भवभोगेहिं मे अलं । पव्वज्जामि जिणस्संते दिक्ख दुक्खविमोक्खणिं' ॥७७ एवं संवेगपत्तो वि मायाए उवरोहओ । चंदो व्व तारयाजुत्तो उत्तिण्णो सो सभारिओ ॥७८ सेणियस्संतियं पत्तो पणामं कुणई लहुं । नरिंदेणाऽवि नेहेण निययंके निवेसिओ ॥७९ अग्धाओ उत्तिमंगम्मि जाव तत्थ खणंतरं । चिट्ठई ताव अंसूणि मुयंतं नियपुत्तयं ॥८० दटुं भद्दा पयंपेइ 'देव ! एवं विसज्जह । जओ माणुस्समल्लाइगंधो एयस्स बाहइ ॥८१ दिवाणुलेवणं मल्लगंधाईयं पणामइ । निच्चं जणयदेवो से सभञ्जस्स मणोहरं ॥८२ तत्तो विसज्जिओ एसो गओ सत्तमभूमिगं । रण्णा वि जंपिया भदा 'गच्छामो नियमंदिरं ॥८३ विण्णत्तो निवई तीए 'पसाओ देव ! कीरउ । अज्ज [अ]म्ह गिहे चेव भोयणेणं' तओ निवो ॥८४ उवरोहगओ तीए पत्थणं पडिवज्जई । तओ भद्दाइ वक्केण दासचेडीओ तक्खणं ॥८५ मयणिज्ज-बिहणिज्जाइं दीवणिज्जाइं आणिउं । लक्खपागाइतेल्लाई पोत्तियं अप्पिउं तओ ॥८६ सुकुमालपाणिपाया दक्खा छेयंगमद्दया । अब्भंगयंति रायाणं परिवारसमण्णियं ॥८७ रयणसोवाणपंतीसु जाव वावीसु मज्जए । राया ता देवजोगेणं कराओ पडियं जले ॥८८ नाममुदं पलोएइ निवो संभंतलोयणो । तं दटुं भणई भदा दासचेडी 'हला ! इमं ॥८९ नीरमन्नत्थ बावीए संकामेहि खणंतरे । जंतप्पओगओ सव्वं' तीए झत्ति तहा कयं ॥९० नाणालंकारमज्झम्मि तमिंगालसरिच्छयं । पिच्छिउँ पुच्छई चेडी 'किमेयं ?' विम्हयाउलो ॥९१ तीए वि जंपियं 'देव ! निच्चं पक्खिप्पई इमं । निम्मल्लं सालिभद्दस्स सकलत्तस्स एत्थ उ' ॥ तं सोउं चिंतए राया 'पेच्छ पुण्णस्स अंतरं । अहं राया इमो भिन्चो भोगलच्छी पुणेरिसा ॥ ता धण्णो सव्वहा एसो कयपुण्णो नरुत्तमो । सुलद्धं जीवियं जम्म माणुसत्तमिमस्स उ' ॥९४ एवं च मज्जिउं भुत्तो णाणारससमण्णियं । विसिटुं भोयणं, पच्छा कयकिच्चो गिहं गओ ॥९५ सालिभदो वि संसारविरत्तो जाव चिट्ठइ । ताव कल्लाणमित्तेणं आगंतूणं निवेइयं ॥९६ 1 c D तहिं । 2 c D ता । 3 c D तं । 4 c D धिद्धी सं। 5 c D तो। 6 c D आई, दप्पणिज्जाणि आ। 7 c Dज्जई। 8 c D भोगिइढी पुण एरिसा। 9A B तो। Page #236 -------------------------------------------------------------------------- ________________ सङ्गमकाख्यानकम् २१३ 'वद्धाविज्जसि तं सामि ! जओ एत्थेव पट्टणे । समोसढो वरुज्जाणे बहुसीससमण्णिओ ॥९७ धम्मघोसो त्ति नामेणं सूरी गुणगणालओ । चउनाणेहिं संपन्नो नरा-ऽमरनमंसिओ ॥९८ तं सोउं सालिभद्दो वि रोमंचुच्चइयगत्तओ। सामग्गियं विहेऊणं वंदणत्थं विणिग्गओ ॥ पत्तो य सूरिपासम्मि काउं पंचप्पयारयं । कमेणाऽभिगमं तत्तो वंदित्ता भत्तिनिव्भरो ॥१०० सूरिणो सेससाहू य तओ सुद्धमहीतले । निसण्णो पंजलीहोउं भत्तीए पज्जुवासई ॥१०१ सालिभद्दस्स तीसे य परिसाए जिणभासियं । धम्ममाइक्खई रम्मं मोक्खसोक्खेक्ककारणं ॥१०२ जहा 'भो ! एत्थ संसारे सव्वे जीवा सकम्मओ । पावंति तिक्खदुक्खाइं अणताइं निरंतरं ॥१०३ सारीर-माणसाइं ते जेहिं पीडिज्जए. जणो' । एयम्मि अंतरे सूरी सालिभद्देण पुच्छिओ ॥१०४ 'भयवं ! केण कम्मेण अन्नो सामी न विजई ?' । तं सोउं जंपई सूरी ‘सव्वदुक्खविमोक्खणी ॥१०५ दिक्खं गिण्हंति जे जीवा तिलोगस्साऽवि ते पहू' । 'जइ एवं तो गिहे गंतुं जाव पुच्छामि अंबथं ॥१०६ ताव तुम्ह सयासम्मि गिहिस्सामि तय लहुं । सूरी पथपई 'भद्द ! मा पमायं करिस्ससि' ॥१८७ 'इच्छ' ति भणिऊणेसो मंदिरं निययं गओ । पायग्गहं विहेऊण तओ भदं पयंपई ॥१०८ 'अम्मो ! अज्ज मए धम्मो सुओ सव्वण्णुभासिओ। धम्मघोसस्स पासम्मि' 'सुंदरं' सा पयंपई ॥१०९ सालिभद्दो तओ आह 'जइ एवं तो करेमहं । अम्मो ! तुब्भेहऽणुण्णाओ तं धम्म भवनासणं' ॥ भदाए जंपियं 'बन्छ ! "सो अच्चंतसुदुक्करो। जवा लोहमया चेव चावेयव्वा निरंतरं ॥१११ तुमं च देवभोगेहिं वच्छ ! निच्चं पि लालिओ। ता कहं कढणुढाणं, काउं सत्तो भविस्ससि ?' ।। जंपई सालिभद्दो वि ‘एवमेव, न अन्नहा । किंतु कीवस्स एयं तु नो वीरस्स मणस्सिणो' ॥११३ जंपई सा जई एवं अब्भासो ताव कीरऊ । माणुस्सगंधमल्लेसु भोगच्चाए य किंचि वि' ॥११४ पडिवज्जित्ता तओ एसो मुंचई य दिणे दिणे । तूलिं भज्जं च एक्केक्कं, एत्तो तत्थेन पट्टणे ॥११५ अस्थि इभो सुविक्खाओ धन्नो नाम धणढओ । उव्वूढा सालिभद्दस्स तेणं लहुसहोयरी ॥११६ ण्हाविंती सा तयं धण्णं अंसुपायं पमुच्चई । भत्तुणा पुच्छिया 'भद्दे ! केणाऽऽणा तुह खंडिया ? ॥ किं वा किंचि वि नो वत्थु संपज्जइ मणिन्छियं ?'। तीए वुत्तं 'न एक्कं पि एयाणं मम बाहए ॥११८ पव्वज्जुवदिओ किंतु नाह ! मज् सहोयरो । मुंचए जेण एक्केक्कं तूलिं तेणाऽधिई मम' ॥११९ तेणोत्तं 'हीणसत्तो सो एवं जो उ पकुम्बई' । अण्णाहिं तस्स भज्जाहिं सहासाहिं पयंपियं ॥ 'सुकरं जइ इमं नाह ! स तो किं न कीरई ?' । धण्णो पयंपई 'भद्दे ! वयणं तुम्ह संतियं ॥ उद्दिक्खतो ठिओ कालं, संपयं पुण पिच्छह । सव्वच्चायं विहिज्जंतं' तओ ताहिं पयंपियं ॥ 'खेड्डयं कयमम्हेहिं, निन्छयं किं पयंपह ।। अगुरत्ताओ भत्ताओ अम्हे दव्वं च सामिय ! ॥१२३ मा चयाहि अयंडम्मि' तओ धण्णो पभासई । 'धणं धण्णं कलत्तं च अणिच्चं सव्वमेव य ॥१२४ जम्हा तम्हा गहिस्सामि पिए ! दिक्खं जिणंतिए' । तो ताओ निच्छयं नाउं भणं तेवं 'वयं 'पि हि ॥ "तुम्हेऽणुपव्वइस्सामो' 'सोहणं' सो वि जंपई । धम्मट्ठाणेसु सव्वेसु सव्वं दव्वं निओइँउं ॥१२६ सहस्सवाहिणी सीयं दुरूढो सकलत्तओ । सयणेहणुगम्मतो पत्तो वीरजिणंतिए ॥१२७ सीयाओ उत्तरेऊणं काऊणं च पयाहिणं । वंदित्ता जपई 'नाह ! भवुविग्गस्स मे सयं ॥१२८ 1 A B तो 1 2 c D °ज्जए । 3 c D वयं । 4 c D मंदिरे । 5 c D सो य अच्चतदुक्करो । 6 A B °तेयं । 7 c D पि वि । 8 c D°तुब्भेऽणु । 9 A B इयं । 10 c D °पए । Page #237 -------------------------------------------------------------------------- ________________ २१४ सटीके मूलशुद्धिप्रकरणे चतुर्थ स्थानकम् देह दिक्ख महाभाग ! सभज्जस्स पसायओ' । जिणाऽणुमन्निए तत्तो दिसं पुव्वुत्तरं गओ॥ वत्था-ऽलंकारमाईयं मोत्तुं लोयं करित्तु य । जावाऽऽगओ जिणस्संते दिक्खिओ ता जिणेण सो॥ इत्थंतरम्मि सोऊण सालिभदो तमब्भुयं । वुत्तंतं 'विजिओ मि' त्ति सव्वं मोत्तूण तक्खणं ॥१३१ दाउं दव्वं सुठाणेसु, सिबियं सो वि आरुहे । सेणिएणाणुग(ग)मंतो पुराओ बहि निग्गओ ॥ छत्ताइछत्तए दटुं सीयं मुंचइ तक्खणं । पुत्रक्कमेण एसो वि लेइ दिक्खं महायसो ॥१३३ "एत्थ संसारकंतारे भमंताण सरीरिणं । दुल्लहं माणुसत्ताई जिणधम्मसमण्णियं ॥१३४ तहिं पि वयसामग्गी दुक्खं जीवेहिं लब्भई । तं लट्ठ सव्वदुक्खाणं दिण्णो होइ जलंजली ॥ केवलं अप्पमत्तेहिं कायचो तत्थ उज्जमो । जओ पमायजुत्ताणं सवा दिक्खा निरत्थया' ॥ एवं सासित्तु अजाओ चंदणज्जाइ अप्पिया । इयरे दो वि थेराणं सिक्खणत्थं समप्पिया ॥ जाया कालेण गीयत्था भावियप्पा बहुस्सुया । छट्ठाओ अट्ठमाओ य दसमाओ दुवालसा ॥ अद्धमासाओ मासाओ दोमासिय-तिमासिया । चाउम्मासाइयाओ वा पारयंति कयाइ वि ॥ एवं तवेण संजाया किसा धवणिसंतया । अण्णया सामिणा सद्धिं रायग्गिहमुवागया ॥१४० सालत्तयाइयं तत्थ सव्वं देवेहिं निम्मियं । जिणस्स वंदणट्ठाए तओ लोगो विणिग्गओ ॥ संपत्ते भिक्खकालम्मि मासक्खमणपारणे । भिक्खट्ठा वच्चमाणेहिं वंदिओ भुवणप्पहू ॥१४२ भणिओ य जिणिदेणं सालिभद्दमहामुणी । 'अज्ज मायाइ हत्थेणं पारणं ते भविस्सई' ॥ 'इच्छं' ति भणिउं दो वि, पविट्ठा तम्मि पट्टणे । अडंता उच्च-नीएसु मज्झिमेसु कुलेसु य ॥ भद्दागेहम्मि संपत्ता संठिया य घरंगणे । तवसोसियदेहत्ता न नाया तत्थ केण वि ॥१४५ वंदिस्सामो जिणं धणं सालिभई तहेव य । इय वाउलत्तणाओ य न ते केणा वि लक्खिया ॥ खणमेक्कं चिट्ठिउं तत्थ निग्गया ते महामुणी । दिव्वजोएण लद्धीए पुराओ जा विणिग्गया ॥ सालिभद्दस्स ता माया जम्मंतरसमुब्भवा । धण्णा नामेण गामाओ महिहारीसमण्णिया ॥ घित्तुं दहिं समायाया विक्कयत्थं तहिं पुरे । पविसंती नियं पुत्तं सालिभदं नियच्छिउं ॥ रोमंचकंचुइज्जतसमागच्छंतपण्हया । भत्तीए वंदिउं देइ तं दहिं ताण दोण्ह वि ॥१५० 'सुज्झइ' त्ति तयं धित्तुं ते जिणंतियमागया । आलोइत्ता विहाणेणं सालिभहो कयंजली ॥१५१ पुच्छई 'सामि ! संजायं कहमम्हाण पारणं ' । 'मायाहत्थाओ' सामी वि पुव्वजम्माइ साहइ ॥ तओ संवेगमावण्णा तमेव दहि पारिउं । आपुच्छित्ता जिणं वीरं गया वेभारपव्वयं ॥१५३ सयं पमज्जिउं तत्थ एक्कं वरसिलायलं । पायवोवगमं नाम पवण्णाऽणसणं वरं ॥१५४ एत्थंतरम्मि सा भद्दा सेणिओ य नरीसरो। संपत्ताणि जिणस्संते भत्तीए वंदिउं जिणं ॥१५५ 'सालिभदो य धण्णो य भयवं ! कत्थ महामुणी ? । किं वा वि अम्ह गेहम्मि भिक्खट्टा न समागया ॥ सामी वि जंपई 'भद्दे ! पविट्ठा तुह मंदिरे । भिक्खट्ठा किंतु तुम्हाणं न केणाऽवुवलक्खिया ॥१५७ ठिच्चा खणंतरं तत्थ, तओ पच्छा विणिग्गया । सालिभद्दस्स माया उ पुव्वब्भवसमुब्भवा' ॥१५८ इच्चाइ अक्खिए सब्वे तओ भद्दा तहिं गया। सेणिएण समं जत्थ ते चिटुंति सिलायले ॥१५९ 1c D °णेण मन्निए । 2 c D धमणि । 3 c D पयट्टा । 4 c D जाव णिग्ग। 5 c D तो। Page #238 -------------------------------------------------------------------------- ________________ कृतपुण्यकाख्यानकम् २१५ वंदिउं भावसारं तु पलावे कुणई तओ । 'हा पुत्त ! तं सि बत्तीसतूलीणं उवरिं तया ॥१६० सुत्तो सि, संपयं एत्थ कक्कसम्मि सिलायले । हा पुत्त ! गीयसदेहिं विबुझंतो तया तुमं ॥१६१ सिवासद्देहिं भीमेहिं संपयं तु विबुज्झसि । हा पुत्त ! चाडगुत्तेणं परियणेणं समण्णिओ ॥१६२ चिट्ठतो इण्हिमेगागी सुण्णारण्णम्मि चिट्ठसि । हा पुत्त ! तं सि रमणीए ललंतो नियमंदिरे ॥१६३ तैया इहि तु भीमम्मि कहं अच्छसि पव्वए ? । हा पुत्त ! दिवभोगेहिं लालिओ तं सि सव्वया ।। इहि तु निप्पडीकम्मसरीरो कह जंपसि ? । हा पुत्त ! नियगेहे वि आगओ वि न जाणिओ ।। अम्हेहिं मंदभग्गेहिं किसत्ताओ तवेण उ । एवं विलावसंजुत्तं सेणिओ तं पयंपई ॥१६६ 'किमेयं विलबसे अम्मो ! महासत्तं नरुत्तमं । देवाणं दाणवाणं च वंदणिज्जं महायसं ॥१६७ गुणवंताण मज्झम्मि रेहा एयस्स दिजई । जो मोत्तुंतारिसं रिद्धिं वयं चरइ एरिसं ॥१६८ सुलद्धं जीवियं जम्मं कुलं सीलमिमस्स उ । जो सीसो सामिणो जाओ दुक्करं करई तवं ॥ पुत्तवंतीण मज्झम्मि तुम एक्का गणिञ्जसि । जीसे पुत्तो इमो जाओ सालिभद्दमहामुणी ॥१७० तुमं अम्हे वि एएण तारियाइं न संसओ । ता किं पमोयठाणे वि अम्मो ! सोयं पकुव्वसि ? ॥ उट्ठ वंद महाभागे ! मुणी एए जगुत्तमे । गेहं पइ पयट्टामो, उस्सूरं जेण वट्टई' ॥१७२ एवं वुत्ता नरिंदेण वंदित्ता ते मुणीसरे । गया गेहम्मि देहेणं सरंती एगचित्तया ॥१७३ साहू वि दो वि ते कालं काऊणाऽऽउक्खए तओ। समाहिणा समुप्पण्णा सव्वट्ठम्मि विमाणए ॥ सिद्धिसोक्खाणुगं तत्थ तेत्तीसं सागरोवमे । भोत्तुं चइत्तु मैच्चम्मि सिज्झिस्संति अकम्मया ॥ इय परमपवित्तं सालिभद्दस्स एंय, चरियमइविसिटुं जे पढंती मणुस्सा ॥ तह य अणुगुणंती जे य वक्खाणयंती, नैर-सुरवरसोक्खं भुंजिउ जंति मोक्खं ॥१७६ सङ्गमकाख्यानक समाप्तम् ।३३. साम्प्रतं कृतपुण्यकाख्यानकं कथ्यते-- [३४. कृतपुण्यकाख्यानकम् ] अत्थि वरविजयकलिओ संकिण्णो वाहिणीसहस्सेहिं । सुहरिसमेओ सुपओ जंबुद्दीवो नरिंदो व्व ॥१ तत्थ वि य भरहखंडं छक्खंडं खंडचंदसंठाणं । तत्थऽत्थि मगहदेसो जणवयगुणसंजुओ रम्मो ॥२ तत्थ वि रायगिहपुर चूडामणिसच्छहं धरित्तीए । तं पालइ यसत्तू नामेणं सेणिओ राया ॥३ सुकुलुग्गयाहिं रइरूवियाहिं इट्ठाहिं दोहिं देवीहिं । नंदा-चेल्लणनामाहिं संजुओ भुंजए भोगे ॥४ निक्खित्तरज्जभारो अभयकुमारम्मि निययपुत्तम्मि । मंइबुद्धिसंजुयम्मि असेसमंतिप्पहाणम्मि ॥५ एत्तो य जणवए तम्मि चे एगम्मि अस्थि गामम्मि । तन्नगपाली एक्का दारिदेणं समभिभूया ॥६ तीए य सुओ बालो तन्नगपरिरक्खणं कॅरेमाणो । एगत्थ अडविमज्झे जइजणजोग्गे पएसम्मि ॥७ अह पिच्छइ वरसाई काउस्सग्गेण संठियं एक्कं । तवसोसियतणुयंगं तं दद्वं चिंतए बालो॥८ 'एयस्स जम्म-जीविय-माणुस्सत्ताई नूण सहलाई । जो एवं णिड्डज्जणरण्णे विविहं तवं कुणइ ॥९ 1 A B तइया । 2 c D याणि । 3 A B ती तेअचित्तया । + A Bत्ती। 5 A B महम्मि । 6c D एवं । 7 A B नरवरसुरसोक्खं । 8 cD°ण्यकथानकं । 9A B मयबु । 10 cD कुणेमाणो । Page #239 -------------------------------------------------------------------------- ________________ सटीके मूलशुद्धिकरणे चतुर्थ स्थानकम् नूणत्थि पुण्णलेसो मज्झ जेणेस दंसणं पत्तो । ता वंदिऊण एयं करेमि सुपतिमत्ताणं' ॥१० इय चिंतिऊण पणओ मुणिवरचलणेसु एव निच्चं पि । वंदंतस्स मुणिवरं संपत्तो ऊसको कोवि ॥११ गामनिलयाण पासाओ मग्गिउं खीरमाइ जणणीए । निययसुयस्सऽट्ठाए अह रो पायो तत्तो ॥ १२ उवत्रिट्ठयस्स भुत्तुं सुयस्स गेहंगणम्मि वरथालं । घयगुलजुत्तस्स उ पायसस्स काऊण पडिपुण्णं ॥१३ कज्जतैरम्मि जणणी जाव पविट्ठा गिहम्मि ताव तओ । संपत्तो सो साहू जो पुंवं वंदिओ तेण ॥ १४ तयं इंतं भत्तिवसुंण्णमियबहलरोमंचो । सो चितिउं पवत्तो आणंदजलाविलच्छीओ ॥१५ २१६ अंवि य किंच 'एक्कु घरंगणि साहू समागय, नाओवज्जिय अनु घरि संपय । भावु वि अज्जु मज्झु संपण्णउ, मण्णे हउं जि एक्कु कयउण्णउ ॥ १६ कहिं अम्हे ? कहिं मुणिवर इंती ? कहिं अम्हे ? कहिं संपयसंती ? । कहिं अम्हे ? कहिं भत्ति तुरंती ? कहिं अम्हे कहिं तिण्णि मिलती' ॥१७ एवं च चिंतिऊण 'थाले रेहाओ दोन्नि दाऊण । दाहामि त्तितिभागं' भाविंतो उडिओ बालो ॥ १८ गंतुं साहुसमीवे जंपइ 'जइ सुज्झइ त्ति तो लेह' । नाऊण सुद्धि भावे मुणिणा विहु उड्डियं पत्तं ॥ १९ पक्खिविउं तत्थ तओ तिभागमित्तं पुणो वि चितेइ । 'अइथोवमिमं ' तत्तो पक्खिवइ 'बिइज्जयं भागं ॥ २० पुण चिंतइ 'जइ कह विहु निवडइ अंबाइयं तओ एसा । नूण विणस्सइ खीरी' तइयं भागं पि तो देइ ॥२१ दत्ता व विट्ठी पुणो वि तत्थेव चेव ठाणम्मि । साहुम्मि गए संते जणणी वि विणिग्गया बाहिं ॥ २२ तं दटुं तयवत्थं 'नूणं भुत्तं अणेण तं सव्वं' । इय चिंतिऊण तीए पुणो वि परिपूरियं थालं ॥२३ रंकत्तणेण भुत्तं तेण तयं तो अजीरमाणम्मि । रयणीए मरिऊणं सुभभावो रायगिहनयरे ॥ २४ धणपालइन्भगेहे भद्दा भारियाए कुच्छिसि । उववण्णो तो लोगो पयंपई 'एस कयपुण्णो ॥ २५ जो एवंविहगे घण घणसमिद्धिबंधुरे धणियं । उप्पज्जिही महप्पा गन्भे' अह कालसमयम्मि ||२६ पसवइ भद्दा सव्वंगसुंदरं दारयं सुकंतिल्लं । वद्भाविओ य इभो सुयजम्ममहूसवं कुणइ ॥ २७ लोगेण कयण्णो भणिओ गन्भट्ठिओ इमो जम्हा । कयउण्णउत्ति तेणं नामं जणएहिं से विहियं ॥ २८ तो य कमेणं जाओ बाहत्तरीकलाकुसलो । कामिणिजणमोहणयं आरूढो जोव्वणं जाव ॥२९ ताइभबालियाए समाणकुल- रूय- जोव्वण- गुणाए । जणएहिं पसत्यदिणे विहिणा गिण्हाविओ पाणि ॥ तहविहु विससु मणं कलासु रसिओ न देइ सो जाव । ता भद्दाए भणिओ घणपालो एरिसं वयणं ॥ 'नाह ! इमो अकयत्थो सव्वो धणवित्थरो जओ एसो । निप्पिहचित्तो दीसह अहियं कामेसु कउन्नो | ता तह करेसु सामिय ! विसए सेवेइ जह इमो कुमरो । किं बहुणा वि धणेणं इमेण जइ विलसइ न एसो ?' ॥ तो जंप धणपालो 'मा जंपसु पिययमे ! इमं जम्हा । होंति असिक्खत्रियाणि वि एयाणि जणे जओ भणियं ॥ आहार-भय-परिग्गह-मेहुणसन्नाओ अणुवइट्ठाओ । गिण्हंति सव्वसत्ता, अब्बो ! किं तदुवएसेण ? ॥ ३५ किं च सहावेणं चिय कामग्गी दिप्पए जियाण पिए ! । को हु सयन्नो दित्ते जलणे पक्खिवइ तणभारं ' ॥ भद्दाए तओ भणियं 'जइ वि इमं तह वि मज्झ संतोसो । एवं चिय होइ जओ ता अवियारं इमं कुणसु' ॥ 1 C D °तरेण । 2 cD सुल्लसियां । 3 'अवि य' इति न विद्यते A B पुस्तकयोः । 4 A B बियज्जयं । 5 C D भणिओ । Page #240 -------------------------------------------------------------------------- ________________ कृतपुण्यकाख्यानकम् २१७ जाणेत्तु निच्छयं तीए तेण दुल्ललियमणुयगोट्ठीए । छूढ़ो तओ कुमारो तीए समं भमइ अणवरयं ॥३८ उज्जाण-वावि-दीहिय-तलाय-पेच्छणयमाइठाणेसु । अह अण्णया पविट्रो वेसाणं पाडयं रम्मं ॥३९ । तत्थ वि वसंतसेणागणियाए रूंय-जोव्वणजुयाए । विण्णाण-णाण-विणओवयारकुसलाइ गेहम्मि ॥४. जा तीए अक्खित्तो कामुक्कोयणकहाहिं विविहाहिं । ताव वयंसयलोगो झड त्ति गेहाओ 'नीसरिओ ॥४१ सो तीए पोढिमाए तहा तहा रंजिओ सुरयकाले । जह तच्चित्तो जाओ अन्नत्थ मणं नियत्ते॥४२ भुंजइ तीए समाणं विसयसुहं सुरवरो व्व सग्गम्मि । पेसिति जहिच्छाए दव्वं जणयाणि अणवरयं ॥४३ इय निच्चिंतस्स तहिं पंचत्तं उवगयाणि जणयाणि । न वि जाणियाणि तेणं भज्जा पेसेइ से दव्वं ॥४४ इय बारसमे वरिसे धणयाऽऽसमसन्निभं तयं गेहं । दव्वक्खएण जायं दारिदियसुन्नगेहं व ॥४५ तो निद्रियम्मि दव्वे कुलीणयाए नियं पि आभरणं । पेसेइ तयं दटुं चिंतइ सा कुट्टणी एवं ॥४६ 'नूण इमो निस्सारो संपइ जाओ' अओ तयं एसा । रूवयसहस्ससहियं पेसेइ पुणो वि आभरणं ॥४७ भणिया वसंतसेणा 'वच्छे ! परिचयसु कामुयं एयं । निप्पीलियआलत्तयउच्छुसरिच्छं जओ अम्हं ॥४८ एसो च्चिय कुलधम्मो माणिज्जइ जं धणड्ढओ चेव । ता पुत्ति ! कुलायारं मा मुय पडिवज्ज धणवंतं' ॥ तो जंपइ सा 'अम्मो ! मा एवं भणसु जेण एएण । दिण्णं पभूयदव्वं को अण्णो दाहिई एवं ! ॥५० आसत्तमं पि वेणीपज्जंतं अम्ह 'होहिई एयं । दाही पुणो वि अण्णं अम्मो दव्वं महाभागो ॥५१ आयारेणं वोडाण मज्झ एवंविहेण न हु कज्जं । उत्तमगुणरयणाणं किंच इमो रिओ अम्मो! ॥५२ इय तीइ निच्छयं जाणिऊण आयारसंवरं काउं । कज्जं हियए ठविउं तुहिक्का संठिया धुत्ती ॥५३ रयणीए तंओ सुत्तं पल्लंके निययपुरिसहत्थाओ । मेल्लावइ देवउले वसंतसेणाए सुत्ताए ॥५४ निदाखए विबुद्धो एसो वि पलोइउं दिसायक्कं। चिंतइ 'किमिंदियालं ? दिसिब्भमो किं व मह जाओ॥ किं वा वि सुमिणगोऽयं, उय धाउविवज्जओ भवे एसो?' । इय चिंतंतो भणिओ पासट्ठियदासचेडीए ॥ ___ 'मा कुणसु बहुवियप्पे निययं कुलधम्ममणुसरंतीए। अंबाए निच्छूढो वसंतसेणाइ मड्डाए ॥५७ तं वच्चसु नियगेहं पल्लंक गहिय जेण वच्चामि' । तो विमणदुम्मणो सो निययं पइ पदिओ गेहं ॥ दिटुं च तयं तेणं महाअरणं व माणुसविमुक्कं । असुवण्णालंकारं कुकईयणरइयकव्वं व ॥५९ पेयवणं व सुभीमं, गयरयणं वुड्ढपुरिसवयणं व । सुक्कसरं व अकमलं, गयसोहं विंझरण्णं व ॥६. एवंविहं नियंतो सासंको जाव सो तहिं विसइ । तावितं दणं अब्भुट्ठइ झ त्ति से भज्जा ॥६१ दिण्णम्मि आसणम्मिं उवविट्रो धोविया तओ चलणा। पुच्छइ य जणणि-जणयाण संतियं सो तओ वत्तं ॥ तीए वि अपरिसेसा अक्खाया असुए मुयंतीए । तं सोउं से दुक्खं संजायं नरयसारिच्छं ॥६३ संधीरिऊण अप्पं सयमेव य पुच्छए तओ भज्ज । 'किं अस्थि किंपि?' तीए वि दाइयं तं नियाभरणं ॥६४ तं चेव भंडमुल्लं घेत्तुं संपद्रिओ दिसायत्तं । कइवि दिणे ठाऊणं "गेहि च्चिय मित्तलज्जाए ॥६५ काऊणं फलबंधं तीए संपट्ठियम्मि सत्थम्मि । सत्थासण्णे खट्टाइ सो ठिओ सुण्णदेवउले ॥६६ एत्तो य तम्मि णयरे सुधणूनामेण अस्थि वरइब्भो । भज्जा ये तस्स महिमा मायाबुद्धीहिं दुल्ललिया। ____1c D रूवजों। 2 c D नीहरिओ! 3 c D °दलु विचितए कुट्टणी एवं । 4 A B होहिही। 5 cD ण वेडेण । 6 cD कातुं । 7 cD तयं सु। 8A Bहो सोइओ तो चलणे । 9c D 'याइस। 10 A B तभोदतं । 11 c D अंसुयं । 12 c D गेहे च्चिय । 13 A B वि । मू. शु. २८ Page #241 -------------------------------------------------------------------------- ________________ २१८ सटीके मूलशुद्धिप्रकरणे चतुर्थ स्थानकम् धणयत्तो नामेणं तीए सुओ रूय-जोव्वणसमग्गो । नीसेसकलाकुसलो जणएण समाणरूवाणं ॥६८ इब्भकुलबालियाणं चउण्ह गिण्हाविओ करं जाव । ता जणओ पंचत्तं संपत्तो, सो वि मित्तेहिं ॥६९ देसंतरगमणत्थं चित्तं काराविओ सुहदिणम्मि । घेत्तुं चउविहभंडं संपत्तो जलहितीरम्मि ॥७० आरुहिय जाणवत्तं परतीरं पाविऊण विढवित्ता । दव्वं पुणो नियत्तो जा पत्तो जलहिमज्झम्मि ॥७१ ता आममल्लगं पिव गिरिसिहरं पाविऊण तं वहणं । पविलीणं सो वि तहिं धणयत्तो पाविओ निहणं ॥ . एक्केणुव्वरिएणं गंतुं पुरिसेण तत्थ महिमाए । पच्छण्णमिमं गुज्झं कहियं तीए वि सो ताहे ॥७३ संगहिउं दाणेणं भणिओ गुज्झं इमं तु पच्छन्नं । कायव्वं तेणावि हु पडिवन्नं झ त्ति तव्वयणं ॥७४ चिंतेइ तओ एसा 'वहूण भत्तारमण्णमाणेमि । जा जायंति सुया सिं समत्थघरसाररक्खयरा' ॥७५ इय चिंतिऊण बाहिं नयरस्स विणिग्गया तमिस्साए । दिट्ठो य सुहपसुत्तो कयउण्णो देवकुलियाए॥ उप्पाडिओ य तत्तो तीए पुरिसेहिं मंचयारूढो। मुक्को घरमज्झम्मी कमेण जा उढिओ ताव ॥ ७७ कंठे विलग्गिऊणं रुयइ सदुक्ख इमं पयंपती । 'बालो च्चिय अवहरिओ मज्झ अपुण्णाए तं वच्छ ! ॥७८ महिमंडले गविट्ठो सयले न य तुह पउत्तिमित्त पि । उवलद्धं जा अज्जं कहिओ तुह आगमो मुणिणा॥ दिवो य कप्परुक्खो सुमिणे गेहंगणम्मि संपत्तो । ता अज्ज इहं पुत्तय ! समागओ अम्ह पुण्णेहिं । ता कत्थ वट्टिओ तं ? कत्थ य भमिओ सि एत्तियं कालं ? । किं वा वि सुहं दुक्खं अणुभूयं वच्छ ! मे साह ॥ अहवा वि मज्झ हिययं वज्जसिलासंचएण नणु घडियं । जं तुज्झ विओगम्मि वि न गयं सयसिक्करं सहसा ॥ जा तुज्झ विओगम्मि वि पाणे धारेमि पाविया अहयं । ओवारणयं म्हि कया गुणसायर ! तुज्झ देहस्स ॥८३ जाई तुह विरहम्मि वच्छ ! मए चिंतियाणि हियएण । ताणि तुह वेरियाण वि देसेसु पडतु मा कह वि ॥ देवगुरूहि विहुरे सुरक्खिओ तं सि एत्तियं कालं । ता मज्झ जीविएण वि कप्पाऊ होसि तं वच्छ ! ॥८५ अणुभावेणं तियसाइयाण सीलेण तह सईणं च । परिवड्ढसु नियवंसं घरविच्छडं च अणुहवसु ॥८६ देसंतरे विवण्णो भाउज्जायाण तुज्झ भत्तारो । होसु चउण्ह वि सामी इण्हि एयाण तं वच्छ !' ॥८७ इय तीए बुद्धिमाहप्परंजिओ मुणियकूडचरिओ वि । पडिवज्जइ तव्वयणं विम्हयकोऊहलापुण्णो ॥८८ सुण्हाओ वि तीए तओ एगंते ठाविऊण भणियाओ। "एवंठियम्मि कज्जे पडिवजह देवरं कंतं ॥८९ जेण सुईसु वि भणियं 'गय-मय-पव्वइय-कीवपइएसु । रमणेसुं नारीणं विहिज्जए अन्नभत्तारो' ॥९० ता खेत्तयं पि पुत्तं उप्पाइत्ता करेह कुलरक्खं । मा भे सव्वं दव्वं गच्छिस्सइ रायभवणम्मि ॥९१ कुंतीमहासईए अण्णोन्नपईहिं पुत्तउप्पत्ती। सुव्वइ ता पडिवज्जह मम वयणं, मा विगप्पेह" ॥९२ इय तीए धुत्तीए तहा तहा लोगसत्थजुत्तीहिं । भणियाओ जह ताहिं पडिवन्नं निवियप्पाहि ॥९३ अह ताहिं समं मुणिवरदाणप्फलजणियबिउणरागाहिं । भुजंतस्स य भोगे इंदस्स व देवलोगम्मि ॥ संजाया वरपुत्ता ताण चउण्हं पि सुरकुमार व्व । वोलीणा य कमेणं बारस संवच्छरा एवं ॥९५ तो सासुयाए वुत्ताओ ताओ परिचयह संपयं एयं । परपुरि किमियाणि सिद्धे कजम्मि धरिएणं ? पडिभणियं सुण्हाहिं 'अम्मो ! मा भणसु एरिसं वयणं । जेणऽम्हे भुत्ताओ सो किं न वि होइ भत्तारो ?' ॥ तो तीइ भिउडीभासुरवयणं अवलोइऊण वहुयाहिं । भयवेविरहिययाहिं पडिवण्णं झत्ति तब्भणियं ॥ पुट्रा य ताहिं सासू 'अम्मो ! तुह अणुमएण संबलयं । एयस्स किंचि कुणिमो' 'जं रोचइ कुणह' सा भणइ ॥ ___तो ताहिं सव्वाहिं पच्छण्णं मोयगाण मज्झम्मि । खित्ताइं रयणाई 'होउ सुही' इय वियप्पेणं ॥१०. IA B 'हिउँ जाणवरं। 2 A B वहुयाभत्ता । 3 c D तो। 4 A B सुण्हा वि तओ तीए । 5 cD याओ जहा ताहिं। 6 c D ता । 7 c D होइ । Page #242 -------------------------------------------------------------------------- ________________ कृतपुण्यकाख्यानकम् २१९ भरिऊण मोयगाणं थइया ऊसीसयम्मि से ठविया । तत्तो य सासुयाए पाइय मज्जं सुहपसुत्तो ॥ खट्टाए समं उप्पाडिऊण मुक्को पुणो वि तत्थेव । जत्तो देवकुलाओ समाणिओ आसि किर पुव्वं ॥ एत्थंतरम्मि सत्थो समागओ सो पुणो वि रयणि त्ति । काऊणं न पविट्ठो तहेव आवासिओ कमसो ॥ नाऊण आगयं तं नियकंतपउत्तिजाणणट्ठाए । जा तत्थ गया भज्जा ता पेच्छइ तं तह च्चेव ॥ सच्छायं दतॄणं पहनुचित्ता समुट्ठवेऊणं । संबलथइयं खट्ट च गिहिउं जाइ नियगेहं ॥१०५ कयउण्णओ वि जाणियभावत्थो निययमंदिरं पत्तो । पेच्छइ वसंतसेणं तहिं गओ बद्धवेणीयं ॥१०६ सयपागाई तेल्लेहिं मक्खिओ जाव ताव संपत्तो । लेहयसालाओ सुओ, पडिओ जणयस्स चलणेसुं ॥ 'छुहिओ' त्ति करिय मग्गेइ भोयणं नेय सिज्झए किंचि । तो रोयंत दटुं, वसंतसेणाइ थइयाओ ॥ कड्ढेऊणं दिण्णो एगो वरमोयगो तओ एसो । तं खायंतो पत्तो, लेहयसालाए अह तत्थ ॥१०९ मोयगमज्झे दटुं पवरमणिं 'घुट्टउ' त्ति' काऊण । दाएइ अण्णछत्ताण तेहिं भणियं 'मणी एसो ॥ ता पूइयस्स देमो दिणे दिणे देइ जेण अम्हाणं । पूयलियाओ' वोत्तुं दिति तयं पूइयस्स तओ ॥ तेण वि सो पक्खित्तो पासट्ठियनीरकुंडमझम्मि । तस्स पभावेण तयं थलं व पडिहासए नीरं ॥ 'तो तेणं विण्णाओ जहा इमो नीरकंतपवरमणी । संगोविऊण धणियं चट्टाण वि देइ जं जोग्गं ॥११३ एत्तो य समक्खायं पियंगुलइयाइ दासचेडीए । 'सामि ! जया परिचत्ता वसंतसेणाइ मायाए । तं नाउं सव्वत्थ वि गवेसिया न य पउत्तिमित्तं पि । तुम्हाणं उवलद्धं तओ इमं सामिणी कुणइ ॥ वेणीबंध सियवत्थनिवसणं मल्लगंधपरिहारं । दुद्धरपउत्थवइयावयं धरंती ठिया एसा ॥११६ एत्तियकालं तुहगेहसंठिया तुच्छअसणकयवित्ती' । तं सोऊणं कयउण्णयस्स जाओ पुणो पिम्मो ॥ अह अण्णया य नीरं पाउं सरियाजलम्मि ओइण्णो । सेयणयगंधहत्थी गहिओ सो तंतुएण तहिं ॥ पोक्करियं च नरेहिं तं सोउं आउलो निवो जाओ । तो भणइ अभयकुमरो 'देव ! तहिं खिवह जलकंतं ॥ सो जा भंडाराओ कड्ढिज्जइ ताव लग्गए वेला । अच्चाहियं च करिणो होइ दढं तणुविमदेण ॥ तो सिग्घपावणत्थं जलकंतमणिस्स नरवरिंदेण । सव्वनयरम्मि सहसा भमाडिओ पडहगो एवं ॥१२१ 'भो ! भो ! जलकंतमणिं सिग्धं जो आणिउं समप्पेइ । तस्स निवो रज्जद्धं कण्णाइ समण्णियं देइ' ॥ तं वयणं सोऊणं कंदुइएणं लहुं समाणीओ । खित्तो य नईमज्झे थलं ति अह तंतुओ नट्ठो ॥१२३ तदुवद्दवाओ मुक्को सेयणयकरी समागओ गेहं । पुटुं च नरवरेणं 'केणेस मणी समाणीओ ?' ॥ कहिओ य पूइओ से, तत्तो चिंतावरो निवो भणइ । 'अभय ! कहं दायव्वा कण्णा नीयस्स अम्हेहिं ?॥ अभएण वि पडिभणिओ ‘रयणाणि न संभवंति एयस्स । ता पुच्छिज्जउ एसो उप्पत्तिमिमस्स रयणस्स' ॥ रण्णा वि पुच्छिओ सो 'सच्चं भो ! भणसु कह तुहं एयं ?' । तेण वि भयभीएणं जट्ठियं सव्वमक्खायं ॥ अभएण तओ भणियं 'भवंति रयणायरम्मि रयणाई' । कंदुइओ वि हु उचियं दाउं वीसज्जिओ रण्णा ॥ कयउणयं पि सद्दाविऊण दिण्णा सगोरवं कण्णा । रज्जस्सऽद्रेण समं परिणीया महविभूईए ॥ भंजइ विसिट्रभोए अभयकुमारेण सह ललंतो सो । अण्णम्मि दिणे पभणइ अभयकुमारं इमं वयणं ॥ जह 'एत्थेव पुरवरे अण्णाओ वि अस्थि मज्झ भज्जाओ । चत्तारि सुयवईओ न य गेहमहं वियाणामि ॥ 'कह एवमिमं ?' अभएण जंपिए तेण सव्वमक्खायं ।[७०००] अम्हे वि तीइ विजियाबुद्धीए' जंपए अभयो । 1c D त्ति कलिऊण । 2 c D भणिओ । 3 C D तो । 4 c D ता । 5 c D णो रागो । 6c D गेहे । 7 c D अभओ [ग्रन्थानम् ७००० । Page #243 -------------------------------------------------------------------------- ________________ २२० सटीके मूलशुद्धिप्रकरणे चतुर्थ स्थानकम् _‘एवं विहं पि काउं कज्ज एत्थेव निवसए एसा । न य अम्हेहिं वि नाया, अहो ! सुनिउणत्तणं तीए ॥ ता अच्छसु निच्चितो संपइ जाणामि तुज्झ भज्जाओ' । इय वोतुं कारवियं देवउलं दोहिं वारेहि ॥ तत्थ वि य जक्खपडिमा कयउण्णयरूवधारिणी विहिया । घोसावियं च नयरे जहा 'सवच्छाओ नारीओ ॥ जक्खस्स पूयणत्थं पुव्वेण अइंतु नितु अवरेणं । अण्णहकयम्मि होही उक्सग्गो दारुणो ताण ॥ इय सोऊणं सव्वो थीवग्गो बालडिंभपरिकिण्णो । आयाओ ताओ वि हु पत्ताओ तहिं सडिंभाओ ॥ 'बप्पो बप्पो' त्ति तओ उच्छंगे तीइ जक्खपडिमाए । भणमाणा आरूढा ते डिंभा झ त्ति पहसंता ॥ एगंताओ तत्तो विणिग्गया झ त्ति अभय-कयउण्णा । ताओ वि य ते दटुंलज्जाए अहोमुहा जाया । अभएण वि सा वुड्ढा हक्कारित्ता सुनिठुरगिराहिं । तह तज्जिया जहा सा पडिया पाएसु दोण्हं पि ॥ इय सत्तहिं भज्जाहिं समयं माणितयस्स विसयसुहं । वोलीणो बहुकालो अणुभुजंतस्स रज्जसिरिं ॥ एत्थंतरम्मि भयवं चोदसवरसमणसहसपरिवारो । छत्तीससहसअज्जासमण्णिओ तियसनयचलणो॥ केवलनाणसमग्गो संपत्तो जिणवरो महावीरो । गुणसिलए तियसेहिं रइयम्मि महासमोसरणे ॥१४३ वद्धावयपुरिसेणं आगंतूणं तओ समक्खायं । कयउण्णयनरवइणो, दाउं सो तस्स वरदाणं ॥१४४ सविड्ढीए पत्तो जिणपयमूलम्मि नमिय उवविट्ठो । पारद्धा य जिणेणं भवहरणी देसणा एवं ॥१४५ 'भो भो भव्वा ! इत्थं चउगइसंसारसायरे भीमे । निवडंतयसत्ताणं धम्मो च्चिय तारणं कुणइ ॥१४६ धम्मो सव्वऽत्थाणं पसाहगो, सग्ग-मोक्खसोवाणं । धम्मो दोग्गइधरणीधरस्स निद्दलणवरकुलिसं ॥ धम्मेण पुव्वसुकएण उत्तमा हुंति एत्थ वरभोगा । ता सो च्चिय कायवो सिवसुहसंपत्तिकामेहिं ॥ इय सोउं सव्वा वि हु परिसा संवेगमागया धणियं । कयउण्णओ वि पुच्छइ सीसे ठविऊण करकमलं ॥ 'भयवं ! किं पुन्वभवे मए कयं जेण एरिसा रिद्धी । भोगा य अणण्णसमा सअंतराया य संजाया ?' ॥ तो नीसेसं चरियं भयवं साहेइ तस्स पुश्विल्लं । तं सोउं कयउण्णयराया संवेगमावण्णो ॥१५१ सुमरित्तु पुव्वजाइं पभणइ संवेगैरंगमावण्णो । 'एवमिणं जगबंधव ! जाइस्सरणाओ मे नायं ॥१५२ ता संपयं पि जयगुरु ! रायाई पुच्छिऊण घेच्छामि । नीसेससोक्खसंपत्तिकारयं सव्वविरई' ति ॥१५३ 'मा काहिसि पडिबंध' जिणेण भणियम्मि तो गिहे गंतुं । रायाई आपुच्छिय सव्वं सामग्गियं कुणइ । भवि य कारवि जिणवरजत्त विहाणइं, देविणु दीणा-ऽणाहह दाणइं । घोसावेविणु अभयपयाणई, माणेप्पिणु वरसाहु वियाणइं ॥१५५ पूय करेविणु चउविहसंघह, दव्वु विभायवि बंधववग्गह । सिबियारूढउ सह नियपत्तिहिं, परिवारिउ सामंतसुपत्तिहिं ॥१५६ अणुगम्मतउ सेणियराई, वण्णिज्जंतउ जणि अणुराइं। वर्तइ वरतूरनिनायहिं, नच्चतइ पाउलसंधायहिं । कलकंठहिं गायणहिं रसंतहिं, भट्ट-चट्ट-बंदिणिहिं पढंतहिं । इय सामग्गिय निग्गउ नयरह, संपत्तउ चरणंतिए वीरह ॥१५८ सिबियाओ उत्तरिउं काऊण पयाहिणं च तिक्खुत्तो। नमिऊणं वीरजिणं कयंजली जंपए एवं ॥ 1 A B काराविय । 2 c दारेहिं, D प्रतौ पाठभङ्गः । 3 A B अयंतु । 4 c D अम्मो ! एसो ताभो उच्छं । 5cD हस्सऽज्जा | 6cगरससमावण्णो, D प्रती पाठपतनम् । 7 A B रयं ति। 8c D जिणहरभत्ति । 9 c D जण। 10 c Dतहिं बहुतूर। 11 c Dतहिं पा । Page #244 -------------------------------------------------------------------------- ________________ साधुशय्यादानोपदेशः २२१ 'सामिय ! संसारमहण्णवम्मि निवडतयस्स मह इण्हि । करुणाए पव्वज्जं देह महं जाणवत्तं व ॥ भयवं पि देइ दिक्खं सह अणुसट्रीए तो समप्पेइ । गणहरनाहस्स तयं वयणी वि हु चंदणज्जाए। तो गहियदुविहसिक्खो काऊणं बहुविहे तवच्चरणे । संलिहिय आउयंते संपत्तो देवलोगम्मि ॥१६२ इय जं रिद्धी भज्जा 'भोगा रज्जं च अणुवमं पत्तं । तं जम्मंतरमहरिसिपायसदाणप्फलं सव्वं ॥१६३ जं रेहादाणेणं भावस्स अवंतरं कयं आसि । तं तस्स वि भोगाणं अवंतरं किंचि संजायं ॥१६४ इय नाउं भो ! दाणं अन्योच्छिन्नेण देह भावेण । जेण निरंतरभोए भोत्तुं पावेह निव्वाणं ॥१६५ कृतपुण्यकाख्यानकं समाप्तम् ।. ३४x अशनादिधर्मोपग्रहदानस्य दृष्टान्तैः फलं प्रतिपाद्य सम्प्रति समस्तदानप्रधानं शय्यादानं श्लोकेनाह सेज्जादाणं च साहूणं देयं दाणाणमुत्तमं । सुरेणं जेण दिण्णेणं दिण्णं सेसं पि भावओ ॥८७|| शय्या वसतिस्तस्या दानं वितरणम् । चकारोऽवधारणे, स च भिन्नक्रमे तेन देयमेवेत् यत्र सम्बध्यते । 'साधूनां' यतीनाम्, 'देयं' दातव्यम् । 'दानानां' पूर्वोक्तानाम् 'उत्तम' प्रधानम् । यतः 'सुद्धेणं' ति शुद्धेन= निरवयेन, येन 'दिण्णेणं'ति दत्तेन, 'दिण्णं'ति दत्तम्, 'शेषमपि' सर्वमपि, 'भावतः' परमार्थतः । यत उक्तम् धृतिस्तेन दत्ता मतिस्तेन दत्ता, गतिस्तेन दत्ता सुखं तेन दत्तम् । गुणश्रीसमालिङ्गितेभ्यो वरेभ्यो, मुनिभ्यो मुदा येन दत्तो निवासः ॥३१०॥ तथा जो देइउ(देउ ?)वस्सयं जइवराणऽणेगगुणजोगधारीणं । तेणं दिण्णा वत्थ-ऽण्ण-पाण-सयणा-ऽऽसणविगप्पा ॥३१॥ जं तत्थ ठियाण भवे सव्वेसिं तेण तेसिमुवओगो । रक्ख परिपालणा वि य तो दिण्णा एव ते सव्वे ॥३१२॥ सीया-ऽऽयव-चोराणं वालाणं तह य दंस-मसगाणं । रक्खंतो मुणिवसभे सिवलोगसुहं समज्जिणइ ॥३१३॥ इति श्लोकार्थः ॥८७।। कस्मादेवं शय्यादानमतिगरिष्ठं वर्ण्यते ?-यतो येषां तदातव्यं तेषां गुणवत्वेन महत्त्वात् , तन्महत्त्वख्यापकं च श्लोकद्वयमाह माया पिया य भाया य भगिणी बंधवा सुया । भज्जा सुण्हा धणं धण्णं चइत्ता मंडलं पुरं ॥८॥ मोक्खमग्गं समल्लीणा छिदित्ता मोहबंधणं । एए साहू महाभागा वंदणिज्जा सुराण वि ॥८९॥ 'माता' जनयित्री, 'पिता' जनकः, 'भ्राता' सोदरः, चकारोऽनुक्तस्वजनप्रतिपादकः, 'भगिनी' स्वसा, 'बान्धवाः' भ्रातृविशेषाः, 'सुताः' पुत्राः, 'भार्या' सहचरी, 'स्नुषा' वधूः, 'धनं' गणिमादि चतुःप्रकारम् , 'धान्यं' यवादि चतुर्विशतिभेदभिन्नम् । उक्तं च- . ___1 A B भोगे। 2 xx एतच्चिद्वयान्तर्वी पाठः c D प्रत्योरेव विद्यते। 3 c D °धानशय्यादानश्लोकमाह । 4A B यतः शुदेन । 5cD त्ति लो। Page #245 -------------------------------------------------------------------------- ________________ २२२ सटीके मूलशुद्धिप्रकरणे चतुर्थ स्थानकम् धण्णा चउव्वीस जव- गोहुम सालि - वीहि सट्ठीया । atta - अणुया - कंगूराला - तिल- मुग्ग- मासा य ॥३१४॥ अयसि-हिरिमर्थ-पुडगा-निष्पाव - सिलिंद - रायमासा य । इक्खू - मसूर - तुवरी-कुलत्थ तह धाणय- कलाया ३१५ ।। (दश० नि० गा०२५२-२५३) एतानि लोकप्रसिद्धानि । नवरं 'अणुका' लक्ष्णकंगू, ' षष्टिका' शालिभेदः, कंगू='वृत्तकंगू', तद्भेदो रालकः, हिरिमन्थाः = कृष्णचनकाः, निष्पावा:= वल्लाः, राजमाषाः = वलकाः, शिलिंदा : = मकुष्टाः, धान्यकं = कुस्तुम्बरी, कलाया = वृत्तचनका इति । एतानि च त्यक्त्वा तथा 'मंडलं पुरं' ति, 'मण्डलं' राज्यम्, 'पुरै' नगरम् चकारः पूर्वस्माद् योज्यते ॥ "मोक्ari" इत्यादि, 'मोक्षमार्ग' शिवपथं सम्यग्ज्ञानादिरूपम्, 'समालीनाः' सम्= एकीभावेनाऽऽलीनाः–आश्रिताः । किं कृत्वा ? छित्त्वा ' मोहबन्धनं' मोहनीयनिगडसंयमनम् । 'एते' पूर्वोक्ताः, 'साधवः' यतयः, 'महाभागाः ' अचिन्त्यशक्तियुक्ताः, 'वन्दनीयाः' नमस्करणीयाः, 'सुराणामपि' त्रिदशानामपीति श्लोकद्वयार्थः ॥८८ - ८९ ॥ पुनरपि विशेषगुणद्योतनार्थं श्लोकंचतुष्कमाह सागरो इव गंभीरा, मंद इव निच्चला । कुंजरो इव सोडीरा, महंदी इव निब्भया ||२०|| 'सागर : ' समुद्रः, स इव - तद्वत्, 'गम्भीरा: ' अलब्धमध्याः । 'मन्दरः' मेरुस्तद्वद् 'निश्चलाः' परीषहोपसर्गवातोत्कलिकाऽप्रकम्पाः । ' कुञ्जरः' हस्ती तद्वच्छौर्यवन्तः कर्मशत्रुपराजयं प्रति । 'मृगेन्द्र' इव निर्भयाः' सिंह इव भयरहिताः परतीर्थिककुवादिगजगलगर्जितादिष्विति ॥ सोमाचंदो व्व लेसाए, सूरो व्व तवतेयसा । सव्वासाण विसहा, जहा लोए वसुंधरा ॥ ९९ ॥ ‘सोमाचन्द्रवद्' राकाशशाङ्क इव 'लोश्यया' सौम्यदीप्त्या, समस्तजनानन्ददायकत्वेन परदर्शनतारकाधिक्येन च । ‘सूरवद्’ भानुरिव, 'तपस्तेजसा' तपः किरणजालेन, परतीर्थिकशशधरतारतारकानिकरप्रभाप्रच्छादकत्वात् । ‘सर्वस्पर्शानां’ निःशेषस्पर्शविषयाणाम्, 'विषहाः' अघिसहनशीलाः, 'यथा' यद्वद्, ‘लोके' त्रिभुवने, 'वसुन्धरा' पृथ्वी, जनकृतशुभा -ऽशुभचेष्टासमवृत्तित्वात् । उक्तं चवंदिज्जमाणा न समुक्कसंति, हीलिज्जमाणा न समुज्जलंति । दंतेण चित्तेण चरंति लोए, मुणी समुग्धाइयरागदोसा ||३१६ ॥ (आव० नि० गा० ८६६) सोवयंता वयणाभिघाया, कण्णं गया दुम्मणयं जणंति । धम्मो त्ति किच्चा परमग्गसूरे, जियंदिए जो सहई स पुज्जो ॥३१७॥ जो सहर हु गामकंटए, अक्कोस- पहार तज्जणाओ य । भयभेरवसद सप्पहासे, समसुहदुक्खस हे जे स भिक्खू ||३१८|| अक्कोस- हणण- मारण धम्मब्भंसाण बालसुलभाणं । लाभं मण्णइ धीरो जहुत्तराणं अभावम्मि ॥३१९॥ ति । 3 1c D 'हिरिर्मिथितिपुडग- निष्फाव | 2 C D हिरिमिन्थाः कृ | 4AB वादिगल । CD सिंहवद्भयं । Page #246 -------------------------------------------------------------------------- ________________ साधुमाहात्म्यम् सुद्धचित्ता महासत्ता सारयं सलिलं जहा । गोसीसचंदणं चेव सीयला सुसुगंधिणो ॥ ९२ ॥ 'शुद्धचित्ताः' निर्मलान्तः करणाः 'महासत्त्वाः' सत्त्वाधिकाः, 'शारदं' चित्रानक्षत्रतापविशोधितम्, सलिलं ‘यथा' इति यद्वत् कर्ममलरहितत्वाद् । 'गोशीर्षचन्दनं' प्रधानं श्रीखण्डम्, चकारोऽग्रे योज्यते, एवशब्दस्य इवार्थत्वात् तद्वच्छीतलाः कामाग्नितापाभावात् । 'सुसुगन्धयश्च' शीलसौगन्धयुक्तत्वादिति ॥ विरया पावठाणे, निरया संजमे तवे । निम्ममा निरहंकारा खंता दंता जिइंदिया ॥९३॥ 'विरता: ' निवृत्ताः 'पापस्थानेभ्यः' पातकाश्रवेभ्यः । 'निरताः' आसक्ताः 'संयमे' पञ्चाश्रवाद्विरमणं पञ्चेन्द्रियनिग्रहः कषायजयः । दण्डविरतिश्चेति संयमः सप्तदशभेदः ॥ ३२०॥ इत्येवंरूपे । 'तपसि ' tureraणोरिआ वित्तीसंखेवणं रसच्चाओ । कायकिलेसो संलीणया य बज्झो तवो होइ ॥ ३२९ ॥ पायच्छित्तं विणओ वेयावच्चं तहेव सज्झाओ । झाणं उस्सग्गो विय अभितरओ तवो होइ ॥ ३२२ ॥ इत्येवंलक्षणे । ‘निर्ममाः’ ‘पुत्रो मे भ्राता मे स्वजनो मे गृहकलत्रवर्गों में' इत्येवं ममीकाररहिताः । 'निरहङ्काराः’ निर्गताहङ्कृतयः । ‘क्षान्ताः’ क्षमावन्तः । ‘दान्ताः' नोइन्द्रियदमेन । 'जितेन्द्रियाः' निगृहीतस्पर्शनादीन्द्रियाः । इति श्लोकचतुष्टयार्थः ॥ ९० - ९३ || विशेषतः साधुमाहात्म्यं ख्यापयन् श्लोकमाह अहो ! घण्णो हु सो देसो पुरं राया गिही गिहं । जं तुट्ठि मण्णमाणा णं विहरंती सुसाहुणो ॥ ९४॥ 'अहो' इत्यतिशये, 'धन्यः' पुण्यभाक्, स 'देश:' जनपदः, 'पुरं' नगरम्, 'राजा' नृपतिः, 'गृही' गृहस्थः, 'गृह' निशान्तम्, 'जं' ति विभक्तिव्यत्ययाद् यत्र, 'तुष्टि' हर्षम् ' मन्यमानानां (मानाः ) ' प्रतिपद्यमानानाम् (मानाः), [? णं इति वाक्यालङ्कारे], 'विरहन्ति' परिभ्रमन्ति, 'सुसाधवः' सद्यतय इति श्लोकार्थः ॥ ९४ ॥ एवंगुणयुक्तानां च साधूनां यो वसतिं प्रयच्छति तस्य फलं श्लोकेनाऽऽह सेज्जं जो देइ साहूणं तरे संसारसायरं । सेज्जायरो अओ वृत्तो सिद्धो सव्वष्णुसासणे ॥९५॥ 'शय्या' वसतिम्, यो 'ददाति' प्रयच्छति, 'साधुभ्यः' यतिभ्यः, 'तरे' त्ति तरति, 'संसारसागरं” भवसमुद्रम्, शय्यातरोऽतो व्युक्तः सिद्धः सर्वज्ञशासने- ' शय्यया तरति संसारसागरम्' इत्येवं 'सिद्ध:' व्युत्पत्या निष्पादितः, 'व्युक्तः' विशेषेणोक्तः 'जिनशासने' निशीथादौ । अथवा सिद्ध इव सिद्धो व्युक्तः, भूतवदुपचारात् प्रत्यासन्नसिद्धिगामीत्यभिप्राय इति श्लोकार्थः ॥ ९५|| भाविनि विशिष्टपुण्यहेतुमेव वसतिदातुः श्लोकेन प्रतिपादयति--- २२३ चिहंताणं जओ तत्थ वत्थाऽऽहार-तवाइणो | सम्मं केइ पवज्जंति, जिणदिक्खं पि के वि ॥ ९६|| IcD प्रधानश्री । 2 E ° ठाणेहिं । 3 AB जियंदिया । Page #247 -------------------------------------------------------------------------- ________________ २२४ सटीके मूलशुद्धिपकरणे चतुर्थस्थानकसमाप्तिः तिष्ठतां' निवसताम् , 'यतः' यस्मात् , वस्त्रा-ऽऽहार-तपआदीनि आदिशब्दात् पात्र-दण्डकादिग्रहः, साधूनामुत्पद्यन्त इति गम्यम् । 'सम्मति सम्यक्त्वम्, केचित् ‘पवजंति' प्रतिपद्यन्ते 'जिनदीक्षामपि' सर्व-देशविरतिरूपां केचनाऽपि प्रतिपद्यन्ते इति श्लोकार्थः ॥९६॥ तस्मात् सिज्जादाणप्पभावेणं देवाणं माणुसाण य । पहाणं संपया फुल्लं फलं निव्वाणमुत्तमं ॥९॥ विभक्तिव्यत्ययात् शय्यादानप्रभावतो देवानां मानुषाणां च प्रधान सम्पत् पुष्पम् , फलं तु निर्वाणमुत्तमं मोक्षगमनमिति श्लोकार्थः ॥९७॥ ततश्च नाणाविहाण साहुणं ओहावंताण जाव उ । कायव्वं सव्वभावेणमेवमाइ जहोचियं ॥९॥ 'नानाविधानां' 'जिन-स्थविरकल्पिका-ऽहालन्दिक-प्रत्येकबुद्धोद्युक्तविहारि-संविग्नपाक्षिकाद्यनेकप्रका. राणाम् , “ओहावंताणं"ति अवधावताम् उत्प्रव्रजितुकामानाम् 'जाव उत्ति एतान् यावदिति भावः, 'कर्तव्यं' विधेयम् , 'सर्वभावेन' समस्तसामर्थ्येन, 'एवमादि' पूर्वोक्तादि 'यथोचितं' यथायोग्यमिति श्लोकार्थः ॥९८॥ यथोचितकृत्यमेव श्लोकेन प्रतिपादयति नाणं वा दंसणं सुद्धं चरितं संजमं तवं । जत्तिय जत्थ जाणिज्जा भावं भत्तीए पूयए ॥९९॥ 'ज्ञान' मतिज्ञानादि, वाशब्दोऽग्रे योदयते', 'दर्शनं' क्षायोपशमनादि, 'शुद्धम्' अनवद्यम्, 'चारित्र' सामायिकादि, 'संयमम्' आश्रवविरमणादि, 'तपः' अनशनादि, 'जत्तिय'ति यावन्मात्रम् , 'यत्र' साधौ, 'जानीयाद्' अवबुध्येत, 'भावं' पदार्थम् , 'भक्त्या' अन्तर्वासनया, तावत् तत्र पूजयेदिति श्लोकार्थः ॥९९॥ समस्तकृत्यपर्यन्तं प्रकरणोपसंहारं च वृत्तेनाऽऽह लिंगावसेसाण वि जं वसिटुं, संविग्गगीयत्थगुरुवइटुं । नाऊण साहूण जहाविहाणं, विहेह तं मोक्खसुहावहं ति ॥१०॥ 'लिगावशेषाणामपि' लिङ्गमात्रोपजीविनामपि, 'यदवशिष्टं' यदुद्वरितम्, संविग्नः उद्यतविहारी, संविग्नश्वाऽसौ गीतार्थश्च बहुश्रुतः, स चाऽसौ गुरुश्च तदुपदिष्टं कथितम् , 'ज्ञात्वा' अवबुद्धयाऽऽगमादिति भावः ।तथा च जणचित्तग्गहणत्थं, करेति लिंगावसेसे वि ॥ तथा। अग्गीयादाइण्णे खेत्ते अन्नत्थठिईअभावेणं । भावाणुवघायणुवत्तणाए तेसिं तु बसियव्वं ॥३२३।। इहरा स-परुवघाओ उच्छोभाईहि अत्तणो लहुया । तेसि पि कम्मबंधो, दुगं पि एयं अणिटुं तु ॥३२४॥ वायाए नमोक्कारो, हत्थुस्सेहो य सीसनमणं च । संपुच्छणऽच्छणं छोभवंदणं वंदणं वा वि ॥३२५॥ साधूनां' यतीनाम्, 'यथाविधानं' यथाविधि, “विहेह"त्ति 'विधत्त' कुरुत, 'तत्' पूर्वोक्तम् , 'मोक्षसौख्यावह' शिवशर्मकारि । 'इति' प्रकरणसमाप्तौ ॥१०॥ __ श्रीदेवचन्द्राचार्यविरचिते मूलशुद्धिविवरणे साधुकृत्यस्थानकं चतुर्थ समाप्तम् ॥ 1c D मनुष्याणां। 2 E ऊ। 3 अप्रे वाशब्दयोजना नोपलभ्यते । 4c D योज्यते । 5 A B ते तद्दर्शनं । 6Eति ॥१०॥ साहूर्ण ति चउत्थं ठाणं ॥7A Bइविगा। 8cD त तत् । १cD 'णपरिसमा । Page #248 -------------------------------------------------------------------------- ________________