SearchBrowseAboutContactDonate
Page Preview
Page 21
Loading...
Download File
Download File
Page Text
________________ विषयः द्वितीयायां गणाभियोगच्छिण्डिकायां रङ्गायणमल्लकथानकम् तृतीयायां बलाभियोगच्छिण्डिकायां जिनदेवकथानकम् चतुर्थ्यां सुराभियोगच्छिण्डिकायां कुलपुत्रकथानकम् पञ्चम्यां कान्तारवृत्तिच्छिण्डिकायां सुराष्ट्राश्रावककथानकनिर्देशः षष्ठयां गुरुनिग्रहच्छिण्डिकायां देवानन्दकथानकम् सम्यक्त्वस्य षष्ठं स्थानकद्वारम् जीवास्तित्व- जीवनित्यत्व- जीवकर्तृत्व- जीववेदकत्व-निर्वाणास्तित्व-निर्वाणोपायाख्यानि षट् सम्यक्त्वस्थानानि सम्यक्त्वमाहात्म्यम् अवाप्तसम्यक्त्वविधेयस्य वक्तव्ये सप्तस्थानकप्रवृत्तिनिरूपणम् जिनबिम्ब-जिनभवन-जिनागम-साधुकृत्य - साध्वीकृत्य - श्रावक कृत्य-श्राविकाकृत्याख्य सप्तस्थानकनामनिरूपणम् जिनबिम्बाख्यं प्रथमं स्थानकम् जिनप्रतिमानिर्मापण-तदष्टप्रकार पूजोपदेशः अष्टप्रकारपूजाप्ररूपणम् पुष्प - गन्धपूजा स्वरूपनिरूपणम् पुष्पपूजायां धन्याकथानकम् धूप-दीप-अक्षत-फल-घृत-जलपूजास्वरूपनिरूपणम् जिनपूजायाः सर्वदुःख विमोचकत्वम् जिनपूजाया विशिष्टसुखदायकत्वम् प्रथमस्थानकोपसंहारः [जिनप्रतिमा निर्मापण तत्पूजा - यात्राद्युपदेशः ( पृ० ८५-८६ ), नूतन - जिनबिम्बकरणात् सीदत्परकृत जिनबिम्बपूजनस्य बहुगुणत्वम् (पृ० ८७), जिनबिम्ब-चैत्यद्रव्ययोः रक्षण-वर्द्धनविषयकः कर्तव्योपदेशश्च ( पृ० ८७-८८) ] जिनभवनाख्यं द्वितीयं स्थानकम् जिनमन्दिरनिर्माणोपदेशः [जिनमन्दिरवर्णनम्, 'कानि जिनायतनानि निदर्शनीकृत्य केषु स्थानेषु जिनमन्दिराणि विधापयेत् ?' एतन्निरूपणं च ] जन्मान्तरोपात्तपुण्यसम्प्राप्तसम्पदा शुभाशयेन परमादरेण च जिनमन्दिर निर्माणोपदेशः चैत्यद्रव्यरक्षाविषये संकासश्रावकजीवकथानकम् जिनभवननिर्माणविषये सम्प्रतिनृपकथानकम् द्वितीयस्थानकोपसंहारः [जिनमन्दिरार्थं द्रव्य-भूमि- गोकुलदानोपदेशः, Jain Education International जीर्णशीर्णजिनालयोद्धारोपदेशश्च ] For Private & Personal Use Only पृष्ठाङ्कः ७०-७१ ७१ ७१-७२ ७२ ७२-७३ ७३-७४ ७३-७४ ७४-७५ ७५-७६ ७६ ७७-८८ ७७-७८ ७८-८३ ७८ ७८-८२ ८२-८३ ८३-८४ ८५ ८५-८८ ८९-१११ ८९-९२ ९३ ९३-९५ ९५ - ११० ११०-१११ www.jainelibrary.org
SR No.001387
Book TitleMulshuddhiprakarana
Original Sutra AuthorN/A
AuthorPradyumnasuri
PublisherPrakrit Text Society Ahmedabad
Publication Year
Total Pages248
LanguagePrakrit
ClassificationBook_Devnagari, Ethics, Philosophy, & Religion
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy