SearchBrowseAboutContactDonate
Page Preview
Page 22
Loading...
Download File
Download File
Page Text
________________ १२१ १४०-१४२ विषयः जिनागमाख्यं तृतीय स्थानकम् ११२-१४२ जिनवचन(जिनागम)माहात्म्यम् ११२-११५ लौकिकधर्मविषये प्रामधर्मनिरूपकं नागदत्तकौटुम्बिककथानकम् ११३-११४ नाथ-बन्धु-चक्षुः-जननी-जनक-सार्थवाह-हस्तालम्बकपुरुष-भाण्डागार-चिन्तामण्युपमाभिर्जिनागमस्वरूपप्ररूपणम् ११६-११८ जिनागमादर-बहुमानमाहात्म्यं जिनागमप्रामाण्यप्ररूपणं च ११८-११९ जिनागमश्रवणानादरे मन्दपुण्यतायाः कथनम् , एतद्विषये वसुदत्तकथानकं च ११९-१२१ जिनागमापमान-जिनाज्ञाव्यतिक्रमदोषनिरूपणम् जिनागममाहात्म्यप्ररूपणम् १२१-१२२ त्राण-महानायक-स्वजन-जननी-जनक-मित्र-सुगति-मति-द्वीपत्वेन जिनागमस्य निर्देशः १२२ जिनागमस्य खण्डितत्वे कालदोषप्रभावकथनम् , एतद्विषये कालकाचार्यकथानकं च १२३-१३४ विद्यमानजिनागममहिमा, एतद्विषये रौहिणेयकथानकं च १३४-१३९ जिनागमपठनानुष्ठानप्ररूपणम् १३९ गुरूणां पुस्तकानां च जिनागमसाधनरूपत्वेन निरूपणम् १३९-१४० जिनागमलेखन-पूजा-दान-श्रवण-वाचन-स्वाध्यायाधुपदेशः, तृतीयस्थानकोपसंहारश्च साधुकृत्याख्यं चतुर्थ स्थानकम् १४३-२२४ साधुपर्युपास्तिनिरूपणम् , साधुमाहात्म्यं च १४३-१४४ साधुषु काय-वाङ्-मनोविनयकर्तव्यस्य निरूपणम् १४४-१४६ साधुवर्णवादप्ररूपणम् साधुभ्योऽशनादि-पीठ-फलकादि-धर्मोपकरणानां दानस्योपदेशः १४६-१४८ साधुभ्योऽशनादीनां दानस्य माहात्म्यकथने दृष्टान्ताः १४८ अशनादिदानविषये इहलोकफलसंसूचकं मूलदेवकथानकम् १४९-१५९ अशनादिदानविषये इहलोकफलसंसूचकं देवधरकथानकम् १६०-१६९ अशनादिदानविषये इहलोकफलसंसूचकं देवदिन्नकथानकम् अशनादिदानविषये इहलोकफलसंसूचकं अभिनवश्रेष्ठिकथानकम् १७९-१८० अशनादिदानविषये परलोकफलसंसूचकं धनसार्थवाहकथानकम् १८०-१८२ अशनादिदानविषये परलोकफलसंसूचकं ग्रामचिन्तकोदाहरणम् १८२-१८५ अशनादिदानविषये परलोकफलसंसूचकं श्रेयांसकथानकम् १८५-१९७ अशनादिदानविषये परलोकफलसंसूचकं चन्दनार्याकथानकम् १९७-२०३ अशनादिदानविषये परलोकफलसंसूचकं द्रोणकाख्यानकम् २०३-२०९ अशनादिदानविषये परलोकफलसंसूचकं सङ्गमकाख्यानकम् २०९-२१५ अशनादिदानविषये परलोकफलसंसूचकं कृतपुण्यकाख्यानकम् २१५-२२१ साधुशय्यादानोपदेशः, साधुमाहात्म्यम् , शय्यादानमाहात्म्यम् , साधुप्रतिपत्युपदेशः, चतुर्थस्थानकोपसंहारश्च २२१-२२४ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001387
Book TitleMulshuddhiprakarana
Original Sutra AuthorN/A
AuthorPradyumnasuri
PublisherPrakrit Text Society Ahmedabad
Publication Year
Total Pages248
LanguagePrakrit
ClassificationBook_Devnagari, Ethics, Philosophy, & Religion
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy