SearchBrowseAboutContactDonate
Page Preview
Page 200
Loading...
Download File
Download File
Page Text
________________ देवदिन्नकथानकम् १७७ तओ तीए हरिसियमणाए जंपियं 'जइ एवं तो उवविसाहि एत्थ तरुवरच्छायाए जेण साहेमि किंपि रहस्सं' । तन्वयणमणुयत्तमाणो य उवविठ्ठो एसो । सा वि उवविसिऊण साहिउमाढत्ता जहा - “अस्थि गयणाभोगलग्गसिहरसयसंकुलो समत्थविज्जाहरावासो रयणविणिम्मियजिणभवणविभूसिओ वेयड्डो नाम गिरिवरो। तत्थ गयणवल्लहं नाम नयरं । तं च परिपालए समत्थविज्जाहरनरिंदचूडामणी चंदसेहरो नाम राया । तस्त य सयलंतेउरप्पहाणाओ सिरिता-कणगमाला-विजुमाला-मेहमाला-सुतारानामाओ पंच महादेवीओ । ताणं च जहासंखं कणगप्पहा-तारप्पहा-चंदप्पहा-सूरप्पहा-तेलुकदेवीनामाओ सयलकलाकुसलाओ रूवाइविणिज्जियामरसुंदरीओ पंच दुहियाओ । ताणं च कएण पुच्छिओ जणएण नेमित्तिओ चंदसेहरेण 'को एयाणं भत्ता भविस्सइ ?' । नेमित्तिएण भणियं 'जो तुह कणिट्ठभाया सूरसेहरो नाम आसि सो मरिऊण मणोरहजक्खो समुप्पणो, तए सह अज वि भाइसिणेहेण वट्टइ, तस्स पासट्ठियाणं एयाणं समीहियवरसंपत्ती भविस्सइ'। तओ जणएण समप्पियाओ ताओ मणोरहजक्खस्स ताणत्थं । एएण कयाओ इयरपुरिसदुदंसणाओ एकगुण-दुगुण-तिगुणाइयसरीरलेसाओ देवकुलासण्णपायालगिहे पच्छण्णीकयाओ चिटुंति, ता जइ कहिंचि तुह एस जम्मग्गियं वियरइ तो तुमं ताओ मग्गेसु, अहं च ताणं चेव अंबधाई वेगवई नाम तुह रूबाइगुणगणावज्जिया एवमुवइसामि" ।। __कुमारो वि 'जमंबा आणवेइ तं कीरइ' त्ति जंपिऊण गओ जक्खसगासे । विण्णत्तो य 'भयवं ! देहि मे तइयवरेण जाओ तुह पासे चिटुंति पायालगिड्गयाओ कण्णयाओ। 'नूणं ताहिं चेव जायाणुरागाहिं अप्पा एयस्स दंसिओ भविस्सइ, कहऽण्णहा एस वियाणइ ?' त्ति चिंतिऊण जंपियं जक्खेण 'वच्छ ! अस्थि कण्णयाओ परं अञ्चंतदुरालोयतेयाओ' । कुमारेण भणियं 'होंतु, तहा वि पयच्छ' । तओ दंसियाओ तैइलोकदेविवज्जियाओ चत्तारि कण्णयाओ। ताणं च कुमारसमीवागयाणं पणट्ठाओ जक्खकयलेसाओ । कुमारेण भणियं 'पंचमं किं न देसि ?' । जक्खेण जंपियं 'जओ सा एयाण चउण्हं पि सयासाओ तिगुणतेया अइदुरालोया' । कुमारणं लवियं 'तहा वि दंसेहि ताब' । तओ पयडीकया सूरमुत्ति व्व दुदंसणा । सा वि कुमारसमीवागया जाया साभाविया । सव्वाओ वि तं दट्टण जायाओ गाढाणुरायाओ। विम्हिएण य जक्खेण 'एयसंतियाओ चेव एयाओ' त्ति चिंतिऊण भणियाओ 'बच्छे ! किं तुम्हाण रोचए एस भत्ता ?' । ताहिं भणियं 'ताय ! महापसाओ' । मणोरहेण जंपियं 'अस्थि एयरस अच्चंतगुणालया जेट्ठभारिया, तविणयपराण चेव एस भत्ता भवइ' । ताहिं भणियं को जेट्ठभगिणीए विणयम्मि विरोहो ?' । तओ दिण्णाओ जक्खेण । हक्कारिऊण य चंदसेहररायं कओ महाविभूईए विवाहो । दिण्णं च जक्खेण तासिं महादाणं" । तओ तेलोकदेवीए भणियं 'ताय ! बाइयाए किं दाहिसि ?' । तओ जत्रेण समप्पियं मुद्दारयणं । तीए भणियं 'किमित्तिएण?' । तेण भणियं 'पुत्ते ! इत्थ चिंतामणिरयणं चिट्ठइ' । तओ हरिसियाए गहियं तीए । सम्माणिऊण जक्खं गओ चंदसेहरो। ताहिं वि विजापभावेण विउरुव्वियं वासभवणं । तत्थ य ताहिं समं वियढविणोएण विलसिऊण पसुत्तो कुमारो। एत्थंतरम्मि भवियव्वयानिओगेण 'किमम्ह बाइया कुणइ ?' त्ति अवलोयणीविजाए अवलोइयं तलोकदेवीए जाव 'पडिपुण्णो अवही, नाऽऽगओ मे भत्त त्ति पभाए अणसणं गिहिस्सामि' त्ति कयनिच्छया मलमलिणपंचचीवरावरियसरीरा काउस्सग्गसंठिया दिट्ठा बालपंडिया। तओ 'पहाए एसा महाणुभावा अगच्छंते अज उत्ते नियमा अणसणं गिण्हइ' त्ति भाविऊण गया जक्खसमीवं । साहिओ परमत्थो । तेण वि 'एवमेयं ति नाऊण भणिया 'वच्छे ! लहुं चेव वच्चह जओ पहायप्पाया रयणी । दिण्णो य सहाओ 10 D°गमई। 20 D देह। 3A Bणय ति जंपियं। 40D तेलोक। 5-60 D°ण भणियं । 7 A B रमोत्ति। 80D °ण जक्खे। 9 C D रोयए। 10 A B °णं । तेलो। मू० शु० २३ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001387
Book TitleMulshuddhiprakarana
Original Sutra AuthorN/A
AuthorPradyumnasuri
PublisherPrakrit Text Society Ahmedabad
Publication Year
Total Pages248
LanguagePrakrit
ClassificationBook_Devnagari, Ethics, Philosophy, & Religion
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy