SearchBrowseAboutContactDonate
Page Preview
Page 114
Loading...
Download File
Download File
Page Text
________________ जिनभवनवर्णना ९१ बलगन्धस्तेन वास्यमानानि = सौगन्ध्यं नीयमानानि दिगन्तराणि येषु तानि तथा । केषां सम्बन्धीयो धूपः ? इत्यत आह- 'कर्पूर-कस्तूरिका- कुन्दुरुक-तुरुक्क सच्चन्दन - कुङ्कुमानाम्' इति पूर्वार्धम् । तत्र कर्पूरः = घनसारः, कस्तूरिका=मृगमदः, कुन्दुरुक्कं चीटा (डा), तुरुक्कं = सीह्नकम्, सच्चन्दनं प्रधान श्रीखण्डम्, कुङ्कुमं = कश्मीरजम्, कर्पूरश्च कस्तूरिका चेत्यादिद्वन्द्व:, अतस्तेषामिति वृत्तार्थः ॥ ३१ ॥ तथा चउव्विहाऽऽउज्ज सुवज्जिराई, गंधव्व-गीयद्धणिउजुराई । णिचं पणञ्चंत सुनार्डगाई, कुदंतरासासहसाऽऽउलाई ॥ ३२ ॥ 'चतुर्विधातोद्यसुवादीनि ' चतुर्विधं चतुःप्रकारं तत - वितत - घन- शुषिरभेदात्, तत्खरूपं चततं वीणादिकं ज्ञेयं, विततं पटहादिकम् । घनं च कांस्यतालादि, वंशादि शुषिरं स्मृतम् ॥ १४२ ॥ तच्च तदातोद्यं च=वादित्रं चतुर्विधातोद्यम्, तेन सुष्ठु प्रतिरवरूपतया वादनशीलानि यानि तानि तथा । 'गन्धर्व-गीतध्वन्युद्धुराणि' गन्धर्व - देवनिकायकृतं गानम्, गीतं तु मनुजविहितम्, तयोर्ध्वनिः मूर्च्छनादियुक्तशब्दविशेषस्तेनोद्धुराणि - उद्धतानि यानि तानि तथा । नित्यं सदा । 'प्रनृत्यत्सुनाटकानि' प्रकर्षेण नृत्यन्ति = लास्यवन्ति सुष्ठु - शोभनानि, नाटकानि = पात्रसञ्चयनिर्मितानि येषु तानि तथा । ' कुर्दद्रासकसहस्राकुलानि कुर्दन्तः = उल्ललन्तो ये रासका : - हस्ततालादानपुरस्सरतीर्थकरादिगुणगानप्रवृत्तपुरुषविशेषाः, ख्याद्युपलक्षणं च पुंलिङ्गनिर्देशः। तेषां सहस्राणि दशशतात्मकानि । बहुत्वसङ्ख्योपलक्षणमेतत् । तैः सङ्कुलानि= आकीर्णानि यानि तानि तथेति वृत्तार्थः ॥ ३२ ॥ तथा वंदंत पूयंत समोयरंत, रंगंत वग्गंत धुणंतएहिं । णच्चंत गायंत समुप्पयंत, उक्किट्ठिनायाइकुणंतएहिं ॥ ३३ ॥ देवे देवीहि यमाणवेहिं, नारी तिरिक्खेहिँ य उत्तमेहिं । भत्ती कोहल णिब्भरेहिं, लक्खेहिँ कोडीहिँ समाकुलाई ॥ ३४ ॥ 'वंदंत'त्ति वन्दमानैः = चैत्यवन्दनं विदधद्भिः ' । 'पूयंत' त्ति पूजयद्भि: - अष्टप्रकारादिपूजां कुर्वद्भिः । 'समोयरंत'त्ति समवतरद्भिः = आकाशादागच्छद्भिः । 'रंगत 'त्ति रङ्गद्भिः = इतश्चेतश्च मन्दमन्दभ्रमद्भिः । 'वगंत 'ति वल्गद्भिः=फालादिदानवद्भिः । 'थुणंत हिं'ति स्तुवद्भिः स्तुति स्तोत्राणि पठद्भिः । 'णञ्चंत 'त्ति नृत्यद्भिः । 'गायंत 'त्ति गायद्भिः । 'समुप्पयंत 'त्ति समुत्पतद्भिः = आकाशं गच्छद्भिः । 'उक्किट्टिना या कुणतएहिं ति उत्कृष्टिनादादिकुर्वद्भिः । तत्रोत्र्कृष्टिनादः = सिंहनादः, आदिशब्दाद् हयहेषितादिग्रहः । कैरेवं कुर्वद्भिः समाकुलानि ? इत्याह- 'देवैः ' सुरैः, 'देवीभिश्च' अप्सरोभिः । चशब्दो विद्याधर -विद्याधरीसूचकः । ‘मानवैः' मनुजैः, 'नारीभिः' मैनुषीभिः, 'तिरिक्नेहिं य'त्ति तिर्यग्भिश्च । 'उत्तमैः' प्रधानैः । पुनरपि तैः कथम्भूतैः ? इत्याह 'भक्त्या ' अन्तर्वासनया, कौतुकेन च कुतूहलेन, निर्भरैः पूर्णैः । कियद्भिः ?— लक्षैः कोटिभिश्च, चकारो गम्यते । 'समाकुलानि ' सङ्कीर्णानि । ' रम्याकुलानि वा' रम्याणीति वृत्तद्वयार्थः ॥ ३३-३४ ॥ 1 C D E °डयाहूं । 2 A C Dउछुट्टिना । 3 E भत्तीय । 4 B C D रमाकु, वाकु° । 5 AB द्भिः । पूज ं । 6 C D उक्कुट्ठिना । 7-8 AB कृष्टना । 9 C D मानुष्याभिः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001387
Book TitleMulshuddhiprakarana
Original Sutra AuthorN/A
AuthorPradyumnasuri
PublisherPrakrit Text Society Ahmedabad
Publication Year
Total Pages248
LanguagePrakrit
ClassificationBook_Devnagari, Ethics, Philosophy, & Religion
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy