________________
९४
सटीके मूलशुद्धिप्रकरणे द्वितीय स्थानकम् तेण चेइयदव्वं । पमायाओ विसयगिद्धीओ य न जाओ पच्छातावो, न कयमालोयण-निंदण-गरहणाइयं, न य चिण्णं पच्छित्तं । अकयपडियारत्तणओ य तप्पच्चयं च बंधिऊण पभूयं संकिलिट्ठकम्मं, अहाऽऽउयक्खएण मओ समाणो तक्कम्मविवागेण भमिओ चउगइसंसारकंतारे संखेज्जाइं भवगहणाई ति । अवि यणिचंधयारतमसे मेय-वसा-मंस-पूयचिक्खल्ले । मयकुहियकडेवरसरिसगंधफुटुंतनासउडे ॥ ३ घाइजमाणजणपुण्णगामसमकलुणसद्दगद्दब्भे । कवियुत्थुतुल्लफासे अच्चंताणि?रूव-रसे ॥ ४ छिज्जतो भिजतो छुरिया-कुंताइएहिँ तिखेहिं । पच्चंतो कुंभीसुं रोविजंतो य सूलासु ॥ ५ कारेज्जतो आलिंगणाइँ पज्जलियलोहनारीसुं । अच्छोडियंगमंगो सिलासु रयएहिँ कत्थं व ॥ ६ जुप्पंतो जालाउललोहरहे तत्तवालुयापंथे । पाइजंतो तिसिओ तत्ते तउ-तंब-लोहरसे ॥ ७ फाडिज्जंतो करवत्त-जंतमाईहिँ जुन्नदारं व । छुम्भंतो जलणम्मी महिसभडित्तं व पावेहिं ॥ ८ वेयरणी असिपत्ते वणम्मि बहुदुक्खसंकडावडिओ। तक्कम्मविवागणं वसिओ नरयम्मि बहुकालं ॥ ९
तथाडहणं-उंकण-छेयण-भेयणाइँ नत्थणय-लउड-कसपहरे। भारारोहण-चुंकण-मारण-दमणं छुहा तण्हा ॥ १० सीउण्ह-बंधणाईणि तिक्खदुक्खाइँ तेण सहियाइं । नारयदुहोवमाइं पत्तेण तिरिक्खजोणीसुं ॥ ११ कर-चरण-जिब्भ-नासाछेयं कारागिहेसु बंधं च । नेत्तोप्पाडण-वहणं पावेतो निरवराहो वि ॥ १२ गुरुरोग-सोग-दालिद्द-जलणजालावलीपलित्तंगो । वसिओ मणुयगईए बहुजणधिक्कारिओ दीणो ॥ १३ किब्बिसियत्तण-ईसा-विसाय-भय-आणकरणमाईणि । दुक्खाइँ सुरगणेसु वि सहियाइं तेण विसमाई ।। १४
तयणंतरं च इहेव जंबुद्दीवे दीवे तगराए नगरीए इब्भपुत्तत्ताए जाओ। तक्कम्मसेसप्पहावेण य कयं पिउणो वि दारिदं । 'मंदभग्ग'त्ति निदिज्जए लोएणं । उवरए य पियरम्मि विविहवावारकरणपरायणस्स वि न संपज्जए भोयणमित्तं पि । तओ जत्थ जत्थ वच्चइ तत्थ तत्थ अंगुलीए दाइज्जइ । एवं च अईवणिविण्णस्स अन्नया कयाइ विहरमाणो समागओ तत्थ भगवं केवली । विरइयं देवेहिं कणगपउमासणं । उवविठ्ठो तत्थ भगवं । णिग्गओ वंदणत्थं सयलपुरलोगो । संजाओ य पवाओ जहा–तीया-ऽणागय-वट्टमाणजाणगो भगवं केवली' समागओ। तं च सोऊण गओ वंदणत्थं संकासजीवइब्भउत्तो । वंदित्ता य उवविठ्ठो । तओ पत्थुया भगवया धम्मदेसणा । अवि यसंसारम्मि असारे परिब्भमंताण सव्वजीवाणं । जं अन्नभवोवत्तं तं को हु पणासिउं तरइ ? ॥ १५ जं जं जीवाण जए उप्पज्जइ दारुणं महादुक्खं । तं तं अन्नभवंतरनिवत्तियपावकम्मफलं ॥ १६
तओ इत्थंतरम्मि पत्थावं णाऊण पुच्छियं संकासजीवेण ‘भयवं ! जइ एवं ता मए किमन्नभवे पावकम्मं कयं जस्सेरिसो दारुणो विवागो ? ' त्ति । तओ साहिओ सवित्थरो देवदव्वभक्खणसंजणियदुक्खपउरो पुव्वभवप्पवंचो । तं च सोऊण संजायसंवेगो अत्ताणयं निंदिउमाढत्तो । अवि य -- "हा हा ! अहं अणज्जो पाविट्ठो पावकम्मकारी य । निल्लज्जो अकयत्थो निद्धम्मो विगयमज्जाओ ॥ १७ पुरिसाहमो अहण्णो जेणं मए माणुसम्मि जम्मम्मि । लभ्रूण कुलं सीलं जिणिंदवरधम्मसंजुत्तं ॥ १८ णाऊण वि सिद्धतं लोभाभिहएण मूढचित्तेणं । भुत्तं चेइयदव्वं एवंविहदुक्खसंजणगं ॥ १९ ॥ ता भयवं ! मे साहसु उवायमित्थं तु जेणं तं कम्मं । नेमि खयं नीसेसं चिंतिज्जंतं पि भयजणगं" ॥२०
1A B °यश्चितु। 20D रोयण°। 3A B दाइयइ। 4 A B °ओ भगवं। 50 D निविट्रो । 60 D°ओ यवं । 7 C D °ली इहागओ। 8A B °सो विवागो दारुणो? ति। 9A B °ण तक्कम्म।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org