________________
कालकाचार्यकथानकम्
१२९ इय सूरिवयणमायण्णिऊण संजायचरणपरिणामो । सो बलभाणू कुमरो रोमंचोच्चइयसव्यंगो ॥ ७० करकोरयं विहेउं सिरम्मि अह भणइ एरिसं वयणं । 'संसारचारगाओ णित्थारहि णाह ! मं दुहियं ॥७१ भवभयभीयस्स महं उत्तमणरसेविया इमा सामि ! । दिजउ जिणेददिक्खा जइ जोग्गो मा चिरावेह' ||७२ इय कुमरणिच्छयं जाणिऊण सूरीहिँ तक्खणं चेव । आपुच्छिऊण सयणे विहिणा अह दिक्खिओ एसो ॥७३ रायाई परिसा वि य नमिउं सूरिं गया नियं ठाणं । मुणिणो वि णिययसद्धम्मकम्मकरणोज्जया जाया॥७४ एवं चिय पेइदियहं मुणिवइपयपंकयं णमंतेते । णरणाहे दट्टणं भत्तिब्भरणिब्भरे धणियं ॥ ७५ सव्वो वि णगरलोगो जाओ जिणधम्मभाविओ अहियं । सच्चमिणं आहाणं 'जह राया तह पया होइ' ॥७६
तं च तारिसं पुरक्खोहमवलोइऊण अच्चंतदूमियचित्तेणं रायपुरओ सूरिसमक्खं चेव भणियं रायपुरोहिएण जहा 'देव ! किमेएहिं पासंडिएहिं तईबज्झायरणणिरएहिं असुइएहिं ?' ति । एवं च वयंतो सो सूरीहिं अणेगोववत्तीहिं जाहे णिरुत्तरो कओ ताहे धुत्तिमाए अणुलोमवयणेहिं राइणो विप्परिणामेइ । अवि य
'एए महातवस्सी नीसेसगुणालया महासत्ता । सुर-असुर-मणुयमहिया गोरव्वा तिहुयणस्सावि ॥ ७७ ता देव ! जेण एए पहेण गच्छंति तेण तुम्हाणं । जुत्तं न होइ गमणं अक्कमणं तप्पयाण जओ ॥ ७८ गुरुपयअक्कमणेणं महई आसायणा जओ होई । दुग्गइकारणभूया अओ विसजेह पहु ! गुरुणो' ॥ ७९
तओ विप्परिणयचित्तेहिं भणियं राईहिं 'सच्चमेयं, परं कहं विसर्जिजति ?'। तओ पुरोहिएण भणियं 'देव ! कीरउ सव्वत्य णगरे अणेसणा, तीए य कयाए असुज्झते भत्त-पाणे सयमेव विहरिस्संति' । तओ राईहिं भणियं एवं करेहि' । तओ परूवियं सव्वत्थ णगरे पुरोहिएणं जहा ‘एवं एवं चं आहाकम्माइणा पयारेण साहूण देजमाणं महाफलं भवई' ।
तओ लोगो तहेव काउमारद्धो । तं च तारिसमउव्वकरणं दट्टण साहियं साहूहिं गुरूणं । ते वि सम्म वियाणेऊण रायाभिप्पायं अपज्जोसविए चेव गया मरहट्ठयविसयालंकारभूयं पइट्ठाणं णाम णगरं । तत्थ य सूरीहिं जाणावियं जहा 'न ताव पज्जोसवेयव्वं जाव वयं णागया' । तत्थ उण परमसावगो सायवाहणो णाम राया। सो य सूरिणो समागच्छंते णाऊण जलयागमुक्कंठियसिहि ब्व हरिसणिभरो जाओ। कमेण य समागया तत्थ सूरिणो। तओ साइवाहणराया सूरि समागयं णाऊण सपरियणो चउब्धिहसिरिसमणसंघसमण्णिओ णिग्गओ अभिमुहं । वंदिया य भावसारं सूरिणो । अवि य
भवियकमलावबोहय ! मोहमहातिमिरपसरभरसूर ! । दप्पिट्ठदुट्टपरवाइकुंभिणिद्दलणबलसिंह ! ॥ ८० पणयणरविसरपहुमउलिमउडमणिकिरणरंजियसुपाय! । जिणसासणोण्णईपर ! कलिकालकलंकमलसलिल ! ८१ कालाणुरूवपरिवट्टमाणसुयजलहिपारसंपत्त! । सप्पंतदप्पकंदप्पसप्पकप्परणपरपरसु ! ॥ ८२
इय नीसेसगुणालय ! करुणापर ! परमचरण ! रणरहिय ! ।
सुगहियनाम ! नरुत्तम ! तुज्झ णमो होउ मुणिणाह ! ॥ ८३ एवं च पणयस्स णरवइणो दिण्णो भगवया धम्मलाभो । अवि यकलिकालकलिलमलबहलपडलपक्खालणेगसलिलोहो। सयलदुहाचलकुलदलणजलियबलसूयणत्यसमो ॥ ८४ चिंतामणि-कप्पदुम-कामियघड-कामधेणुमाईण । "जियउज्जियमाहप्पो भवण्णवोत्तारणतरंडो॥ ८५
1A B पयदि। 20 D अच्चंत दू। 3A B रायाणो। 4 C D हवइ। 5A B जिस्संति। 60D च अहोक। 7A B°ण देजमाणं साहण म। 80 D°लसीह !। 9Aरवह। 100D °णायर! । 110 D°लणेक्कस। 12 0D जिणउजिय।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org