SearchBrowseAboutContactDonate
Page Preview
Page 153
Loading...
Download File
Download File
Page Text
________________ सटीके मूलशुद्धिप्रकरणे तृतीय स्थानकम् सग्गा-ऽपवग्गदुग्गमनरगऽग्गलभंगमोग्गरसमाणो । तुह होउ धम्मलाहो नरेंद ! जिण-गणहरोदिट्ठो ॥ ८६ एवं च महाविच्छड्डेणं पविट्ठा णगरे सूरिणो । वंदियाई समत्थचेइयाइं । आवासिया य जइजणजोग्गासु अहाफासुयासु वसहीसु। तओ पइदिणं सिरिसमणसंघेण बहुमण्णेन्जमाणाणं सायवाहणणरिंदेणं सम्माणेजमाणाणं विउसवग्गेण पज्जुवासेजमाणाणं णीसेसजणेण वंदेज्जमाणाणं भवियकमलपडिबोहणपराणं समागओ कमसो पंजोसणासमओ। तत्थ य मरहट्ठयदेसे भद्दवयसुद्धपंचमीए इंदस्स जत्ता भवइ । तओ विण्णत्ता सूरिणो राइणा जहा 'भयवं! पज्जोसैंणादिवसे लोयाणुवत्तीए इंदो अणुगंतव्यो होही, तेण कारणेण वाउलत्तणाओ चेईयपूया-ण्हवणाइयं काउं न पहुप्पामो, ता महापसायं काऊण करेह छट्ठीए पन्जोसवणं' । तओ भगवया भणियं __ "अवि चलइ मेरुचूला, सूरो वा उग्गमेज अवराए । न य पंचमीएँ रयणि पञ्जोसवणा अइक्कमइ ।। २१३॥ जओ भणियमागमे जहा णं भगवं महावीरे वासाणं सवीसइराए मासे विक्ते वासावासं पजोसवेइ, तहा णं गणहरा वि । जहा णं गणहरा तहा णं गणहरसीसा वि । जहा णं गणहरसीसा तहा णं अम्ह गुरुणो वि । जहा णं अम्ह गुरुणो तहा णं अम्हे वि वासावासं पजोसवेमो, नो तं रयणिमइक्कमिजा"। राइणा भणियं 'जइ एवं तो चउत्थीए हवइ ?' । सूरीहिं भणियं ‘एवं होउ णत्थित्थ दोसो, जओ भणियमागमे-आरेणावि पजोसवेयव्वमिति । तओ हरिसवसुप्फुल्ललोयणेण जंपियं राइणा 'भगवं ! महापसाओ, महंतो अम्हाणमणुग्गहो, जओ मम अंतेउरियाणं पब्वोववासपारणए साहूणं उत्तरपारणयं भवेस्सइ । तओ गिहे गंतूण समाइट्ठाओ अंतेउरियाओ 'तुम्हाणममावासाए उववासो होही, पारणए य साहूणं उत्तरपारणयं भवेस्सइ , ता तत्य अहापवत्तेहिं भत्त-पाणेहिं साहुणो पडिलाहेह' । जओ भणियमागमे पहसंत-गिलाणेसु य आगमगाहीसु तह य कयलोए। उत्तरवारणगम्मी दाणं तु बहुफ(प्फ)लं होइ ॥ २१४ ॥ पज्जोसवणाए अट्ठमं ति काऊण पाडिवए उत्तरपारणयं भवइ । तं च दट्टण तम्मि दिणे लोगो वि साहूणं तहेव पूयं काउमाढत्तो । तप्पभिई मरहट्टविसए समणपूयालओ णाम छणो पवत्तो। एवं च कारणेण कालगायरिएहिं चउत्थीए पज्जोसवणं पवत्तियं समत्थसंघेण य अणुमन्नियं । स तथा चावाचि कारणिया य चउत्थी चेइय-जइसाहुवासणनिमित्तं ।। उदिसिय सालवाहण पयट्टिया कालियऽजेण ॥ २१५ ॥ के तवसेण य पक्खियाईणि वि चउद्दसीए आयरियाणि, अण्णहा आगमोत्ताणि पुण्णिमाए त्ति । एवंविहगुणजुत्ताण वि कालयसूरीणं कालंतरेण विहरमाणाणं कम्मोदयवसेणं जाया दुठ्विणीया सीसा । तओ चोइया सूरीहिं । तहा वि ण किंचि पडिबजेति । तओ पुणो वि भणिया जहा ___“भो भो महाणुभावा ! उत्तमकुलसंभवा महापुरिसा! । इंदाईण वि दुलह लहूं सामण्णमकलंकं ॥ ८७ 10D साइवा। 20 Dहणं कुर्णताणं स। 30 D पजोवस(सवणास। 4 C D सवणा। 50 D°इयाणं पू०। 60 D न तं। 70 D °ए भगवओ (भवउ)। सू°। 8 C D °लाणम्मि य आगमगहणे य लोयकय दाणे। उत्तरपारणगम्मि य दाणं तु बहुफ(प्फ)लं भणियं ॥ २१४॥ 9 KA एतादृचिह्नान्तर्गतः पाठः OD पुस्तकयोरेवोपलभ्यते। 10 स्वस्तिकविकान्तर्गतः पाठः 0 D पुस्तकयो हतः। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001387
Book TitleMulshuddhiprakarana
Original Sutra AuthorN/A
AuthorPradyumnasuri
PublisherPrakrit Text Society Ahmedabad
Publication Year
Total Pages248
LanguagePrakrit
ClassificationBook_Devnagari, Ethics, Philosophy, & Religion
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy