________________
३४
सटीक मूलशुद्धिप्रकरणम्
इय सुणिउं सा सहसा मुच्छाव सणट्टगरुयचेयण्णा । पडिया धस त्ति धरणीयलम्मि सव्वाण पञ्चक्खं ॥ १८९ पवणाईदाणं खण आसासिया परियणेणं । पणमेत्तु सूरिचलणे विन्नवइ परेण विणणं ॥ १९० 'जं एयं तुभेहिं कहियं णाऊण दिव्वणाणेण । तं संपइ पच्चक्खं संजायं जाइसरणाओ || १९१ तं तुम्हाणं वयणं सोउं हुं च णिययचरियं च । इण्हिं भववासाओ सामि ! विरत्तं महं चेत्तं ॥ १९२ ता जाव मुयावेमिं णरणाहं ताव तुम्ह पयमूले । भवसयदुहनिद्दलैणं पव्वज्जमहं गहिस्सामि ॥ १९३ tय वयणं देवीए सोऊणं भणइ णरवरिंदो वि । एवंविहं पि गाउं भगवं ! को रमइ संसारे ? ॥ १९४ जा अहिसिंचामि' अहं देविसुयं मलयसुंदरं रज्जे । ता तुम्हाण समीवे अहं पि घेच्छामि पव्वजं' ॥१९५ भगवं पि भइ 'भो ! भो ! मा पडिबंधं करेस्सह खणं पि । दब्भग्गलग्गजलबिंदुचंचले जीवलेोगम्मि' ॥ १९६ एवं ति भाणिऊणं राया देवी ई दो वि गंतूणं । निययगिहे रज्जम्मी अहिसिंचंती तयं कुमरं ॥ १९७ अहिसिंचिऊण कुमरं रज्जे, तत्तो महाविभूईए । दोहि वि गहिया दिक्खा बहुपरिवारेहि गुरुमूले ॥ १९८ गिव्हित्तु दुविहसेक्खं गीयत्थाई कमेण जायाई । नियपयपवत्तिणित्ते ठवियाई दो वि ते गुरुणा ॥ १९९ संबोहिऊण भविए, पज्जंते अणसणं विहेऊण । दो वि गयाई सग्गं तत्तो वि कमेण चविऊण ॥ २०० मणुयत्त-सुरत्ताइं कमेण सिवसंपयं लहिस्संति । एयं जिणभत्तीए अणण्णसरिसं फलं होई ॥। २०१ आरामसोहाकहाणi सम्मत्तं । [ ५. ]
साहू विभत्ती कल्लाणपरंपरं लहइ जीवो | तह सम्म सुद्धं जाय णत्थित्थ संदेहो || ३८ तत्राऽप्याख्यानकमाख्यायते—
[ ६. शिखर सेनकथानकम् ]
अस्थि इहेव गिरिवरो जंबूदीवम्मि भारहे वासे । विंझो त्ति सिहरसंचयपज्जलियम होस हिसणाहो ॥ १ दरियगय दलिय परिणय हरिचंदण सुरहिपसरियामोओ । फलफुल्लतरुवरट्टियविहंगगणगरुयसद्दालो ॥ २ निज्झरझरंतझंकार सद्दपडिउन्नद सदिसिविभागो । णाणाविहसावयसयभमंततलमेहलाभोगो ॥ ३ तत्थऽत्थि सबरणाहो विक्खाओ सिहरसेणनामो त्ति । बहुसत्तहणणनिरओ धणियं विससु आसत्तो ॥ ४ देवी वि तस्स सिरिमइणामा णवजोवणुद्धुरा अस्थि । वक्कलदुगुल्लवसणा गुंजाहलमा आहरणा ॥ ५ ती समं विसयसुहं सो भुंजइ गिरिनिउंजदेसेसु । विच्छोअर बहुगाईं सारंगाईण जुगलाई || ६ सिरिमइदेवी वि तओ दठ्ठे विच्छोइयाइँ जुगलाई । हरिसभरनिव्भरंगी कंपंतपओहरा हसइ ॥ ७ अह अन्ना कयाई संतावियधरणिमंडलो गिम्हो । कुनरिंदो इत्र पत्तो पीडंतो सयलसत्तोहं ॥ ८ जयकोट्टयमज्झत्थो अयगोलय इव पयंडपवणेण । जन्थ धमिज्जइ सूरो नीसेसजणाण दहिकरो ॥ ९ परिसडइ पत्तनियरो कलिकालम्मि व जयम्मि रुक्खाणं । उत्तणयइत्थिया इव वियसइ अहमल्लिया नवरं ॥ १० दरआयंबिरसुमणसभिउडियणयणाओं पाडलाओ वि । जायाओ रोसेण व निएवि जयतावणं गिम्हं ॥ ११
1 CD क्खं जायं मह जाइस | 2 C D दहूण नियय° । 3 CD लणिं ।
5 C D °मि लहुं दे° | 6 C D य । 7 A B देइ । 8 C D भारामशोभाकथानकं समाप्तम् । । 12 C D ° विहाओ । 13 CD
10 D रयं । 11 C D फलपुप्फत रु गोवरा | 150 D दाहयरो
Jain Education International
For Private & Personal Use Only
40D इय देवीए वयणं ।
9 C D तह सुद्धं सम्मत्तं । घायणरओ । 14 A B जोब्ब
www.jainelibrary.org