________________
शिखरसेनकथानकम् कुसुमसमिद्धिविहीणे दट्ठण व बहुतरू सिरीसा वि । निययपसूणसिरीए हिरीएँ सुयणो व्व सामलिया ॥ १२ जयसंतावकरीओ लुयाओं वायंति अग्गिजाल व्व । दज्झइ णीसेसजणो खरतररविकिरणणियरेण ॥ १३ दटुं जयसंतावं खलु व्व तोसेण वड्डिया दिवसा । झिजंति जामिणीओ सुयण व्य परावयं दढें ॥ १४ पिज्जति पाणियाइं पुणो पुणो सुसियकंठउठेहिं । सेयजलाविलगत्ता खेजति णिरंतरं सत्ता ॥ १५ पाऊण पवासु पयं घम्मत्ता जत्थ पहियसंघाया । छायासु वीसमंता हा हा हा ह ! त्ति जंपंति ॥ १६ हरिणक-हार-हम्मयल-वियण-किसलय-जलद्दजलनिलया । चंदणविलेवणाईणि जत्थ जायंति अमयं व ॥१७ एवंविहे णिदाहे सिरिमइदेवीऍ संजुओ राया। निज्झरण-वणगुहासुं वियरइ सच्छंदलीलाए ॥१८ एत्यंतरम्मि एगो गच्छो साहूण पहपरिभट्ठो । परिखीणो हिंडतो समागओ तत्थ देसम्मि ॥ १९ दट्टण तयं राया अणुकंपाए मणम्मि चिंतेइ । 'हा ! किं भमंति एए अइविसमे विज्झकंतारे? ॥ २० गंतूण तओ पुट्ठा रण्णा 'किं भमह इत्थ रन्नम्मि ?'। साहूहिँ तओ भणियं 'सावग! पंथाओं पब्भट्ठा ॥२१ तो भणइ सिहरसेणो देवि ! कहं पेच्छ गुणणिही एए । देव्ववसेणं पत्ता अइविसमदसंतरं अज' ॥ २२ पभणइ य तओ देवी तं 'सामि ! महातवस्सिणो एए। उत्तारेहि सउन्ने भीमाओ विंझरण्णाओ॥ २३ पीणेहि य फल-मूलाइएहिँ अइविसमतवपरिक्खीणे । नूणं णिहाणलंभो एस तुह पणामिओ विहिणा' ॥२४ इय भणिएण ससंभमहरिसवसपयट्टपयडपुलगेण । उवणीया सविणयं पेसलफल-मूल-कंदाइं ॥ २५ साहूहिँ तओ भणियं 'सावग ! णेयाणि कप्पणिज्जाणि । अम्हाण जिणवरेहिं जम्हा समए निसिद्धाई' ॥२६ भणइ तओ सबरवई 'तह वि हु अम्हाणऽणुग्गरं कुणह । अन्नहकएण गाढं उव्वेगो होइ अम्हाणं' ॥२७ णाऊण परमसद्धालुयत्तणं बहुगुणाण संजणयं । तेर्सि अणुग्गहत्थं गुणंतरं ठोवियं हियए । २८ साहूहिँ तओ भणियं 'जइ एवं विगयवण्ण-गंधाई । दिजंतु अम्ह णवरं फलाइँ चिरकालगहियाई' ॥ २९ इय भणिएणं तेणं सिग्घं गिरिकंदराओं घेत्तूणं । पडिलाहिया तवस्सी परिणयफल-मूल-कंदेहिं ॥ ३०
ओयारिया य मग्गे जायासहिएण सुद्धभावेण । मन्नतेण कयत्थं अप्पाणं जीवलोगम्मि ॥ ३१ तेहिं च ताण धम्मो कहिओ जिणदेसिओ सुसाहूहिँ । पडिवन्नो य सहरिसं कम्मोवसमेण सो सम्मं ॥ ३२ दिन्नो य णमोकारो सासयसिवसोक्खकारणब्भूओ । बहुमाणभत्तिभरनिब्भरेहिँ गहिओ य सो तेहिं ॥ ३३ नाऊण तह य तेसिं जम्मं कम्माणुभावचरियं च । साहूहिँ समाइटें 'कायव्वमिणं तु तुब्भेहिं ॥ ३४ पक्खस्सेगदिणम्मी आरंभं वज्जिऊण सावजं । एगंतसंठिएहिं अणुसरियव्वो णमोकारो ॥ ३५ तम्मि य दिणम्मि तुभं जइ वि सरीरस्स घायणं को वि। चिंतेज करेजा वा तहा वि तुब्भेहिँ खमियव्वं ॥३६ एवं सेवंताणं तुम्भं जिणभासियं इमं धम्मं । होही अचिरेण धुवं मणहरसुरसोक्खसंपत्ती' ॥ ३७ हरिसापूरियहियएहिँ तेहिँ सोऊण तं मुणीवयणं । ‘एवं' ति अब्भुवगयं, गएहिँ साहूहिँ चिन्नं च ॥ ३८ तह चेव कंचिकालं अईवपरिवड्डमाणभावेहिं । अह अनया य ताणं पोसहपडिमं पवन्नाणं ॥ ३९ तुंगम्मि विझसिहरे करिकुंभत्थलवियारणेक्करसो । धुयपिंगकेसरसढो दरियमयंदो समल्लीणो ॥ ४० तस्स भयभीयहिययं दइयं दद्रुण सिहरसेणेण । वामकरगोयरत्थं गहियं कोदंडमुद्दामं ॥ ४१ भणियं च 'भीरु ! मा भायसु त्ति एयस्स मं समल्लीणा। एसो र्य पसवराया ममेगसरघायसझो' त्ति ॥ ४२ तो सिरिमईऍ भणियं 'एवमिणं नत्थि इत्य संदेहो । किंतु सुगुरूण वयणं एवकए होइ पम्मुक्कं ॥ ४३ जम्हा गुरुआएसो सरीरविणिवायणं 'पि जइ कोइ । तुम्हाण तम्मि दिवसे करेज तो तस्स खमियव्वं ॥ ४४
1CD सुयण ध्व। 2A B लूया वायंति। 30D जलं। 4 CD ठाविडं। 50D ति। 60 है। 70 D पि तुम्हाणं । जह कोइ तम्मि । Jain Education International For Private & Personal Use Only
www.jainelibrary.org