SearchBrowseAboutContactDonate
Page Preview
Page 79
Loading...
Download File
Download File
Page Text
________________ सटीक मूलशुद्धिप्रकरणम् जाणेविणु पच्छिमसमउ झत्ति, सलेहण करइ अमोहसत्ति, जिणु चित्ति धरन्ती वद्धमाणु, आखंडलमंडलविहियमाणु, पंचहँ परमेट्ठिहिँ थुइ सरन्त, नीसेससत्तखामण करंत, कयअणसण छडिवि पूइ देहु, हुअ तियसु सुरालइ सा अमोहु, तत्तो चवित्तु आगामिणीए, तित्थयरु भविस्सुस्सप्पिणीए, पनरसमउ नामि निम्ममत्तु, अप्परिमियनाण-चरित्तसत्तु, होयवि पाडिबोहियभव्वसत्थु, सिज्झिस्सइ तो जगमत्थयत्थु, एह संधि पुरिसत्थपसत्थिय, देवचंदसूरीहिँ समत्थिय, इय बहुगुणभूसिउ, जिणसुपसंसिउ सुलसचरिउ धम्मत्थियहं । निसुणंत-पढंतहं, भत्तिपसत्तहं, देउ मोक्खु मोक्खत्थियहं ॥ १७ सुलसाऽऽख्यानकं समत्तं । ७. 'गुणा पसत्य'त्ति गुणाः 'प्रशस्ताः' मङ्गलालयाः । 'सम्मत्तं' ति सम्यक्त्वं सम्यग्दर्शनम् । 'एए'त्ति एते पूर्वोक्ताः कुशलतादयः । 'हुः' एवकारार्थस्तेन चायमर्थः एत एव सम्यक्त्वं भूषयन्ति नान्ये, एतेषामेव सम्यक्त्वभूषणत्वेन प्रतिपादितत्वात् । 'विभूसयंति'त्ति विभूषयन्ति विशेषेण भूषयन्ति अलङ्कुर्वन्ति । भण्यते च सुर-णर-तिरिया जह भूसणेण रूवस्सिणो विरेहति । तह सुंदरं पि दंसणमिमेहँ भूसेजइ गुणेहिं ॥ ३९ जह वा सालंकारं कव्वं विउसार(ण) मज्झयारम्मि । सोहइ सम्मत्तं पि हु तहऽलंकारेहिँ एएहिं ॥ ४० इति वृत्तार्थः ॥ ८ ॥ उक्तानि भूषणानि । तद्व्याख्यानाच्च व्याख्यातं मूलद्वारवृत्ते भूषणद्वारम् । तदनन्तरं च द्वितीयं दृषणद्वारम् । तत्स्वरूपकथनाय च वृत्तमाह संका य कंखा य तहा 'विगिंछा, कुतित्थियाणं पयडा पसंसा । अभिक्खणं संथवणं च तेसिं, दूंसंति सम्मत्तमिमे हु दोसा ॥ ९॥ 'संका य'त्ति शङ्का च, शङ्कनं--शङ्का 'किमेतदस्ति नाऽस्ति वा ?' इति सन्देहरूपा । चकारो देश-सर्वशङ्काभेर्दसूचकः । तत्र देशशङ्का 'किमासन् साधूनां ऋद्धयो न वा ?' इत्यादिस्वभावा । सर्वशङ्का तु 'किं सर्वमेवैतजिनदर्शनं सत्यमुत धूर्तरचनाकल्पितम् ?' इत्येवमादिलक्षणा । उभयस्वभावापीयं विधीयमाना सम्यक्त्वं दूषयतीति तदूषणं भण्यते । इयं चेहलोकविषयापि क्रियमाणा महतेऽनर्थाय जायत इति । अत्र कथानकमाख्यायते [८. श्रीधरकथानकम् ] अत्थि इहेव जंबुद्दीवे दीवे भारहे वासे उत्तरावहे गिरिउरं नाम णगरं । तत्थ य महंतसामंतसामी अजियसेणो णाम राया। तस्स य रूविणी णाम देवी । इओ य अत्थि तत्थ सिरिधरो णाम खण्णवाइओ। सो लोगप्पवायाओ खणइ निहाणगाई, न य सामग्गीविगलतणओ एगं पि संपावए । एवं च गच्छए कालो। 10 D भूसणेहिं रूवस्सिणो विसोहंति। 2 सप्तमवृत्ते। 30 D °वृत्तेन भू। 4 0D विगिच्छा । 50DE दसिंति। 60D°दसंसूचकः। 70 D°वे भार। 80 D णाम महादेवी। 9 0D °त्तणाओ। 100D वचए। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001387
Book TitleMulshuddhiprakarana
Original Sutra AuthorN/A
AuthorPradyumnasuri
PublisherPrakrit Text Society Ahmedabad
Publication Year
Total Pages248
LanguagePrakrit
ClassificationBook_Devnagari, Ethics, Philosophy, & Religion
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy