________________
१४
सटीक मूलशुद्धिप्रकरणम् दोणीओ चिट्ठति । ताओ वि हक्कारियाओ चलियाओ तप्पिट्ठओ। ताणि य देवरुवाणि ताओ खडहडावेंति जाव समागओ णगरमज्झभागे । तओ लोगेण पाएसु पडिऊण विण्णत्तो 'भगवं! मुंच देवरूवाणि ।' ताहे मुक्काणि । ताओ वि दोणीओ तत्थेव धरियाओ 'जो मए समाणो सो ठाणे पराणेउ' त्ति ।अन्ज वि तहेब चिट्ठति । वड्डकरओ वि उवसंतो पवयणस्स महामहिमं करेइ । लोओ वि पभूओ पडिबुद्धो पसंसेइ 'अहो! जिणसासणस्स माहप्पं जत्थेरिसा अइसया दीसंति । सव्वहा जयइ जिणसासणं' ति ।
इओ य भरुयच्छे सो भाइणेजचेल्लओ आहारगेद्धीए भिक्खडो जाओ । तस्स विजापभावेण पत्ताणि आगासेणं उवासगाणं घरेसु जंति, भरियाणि आगच्छंति । तमइसयं दट्टे पभूयलोगो तम्मुहो जाओ। भणइ य 'बुद्धसासणं मोत्तुं कत्थ अन्नत्थ एरिसो अइसओ?' त्ति । ओहामिज्जइ संघो । तओ संघेण सूरीण जाणावियं जहा 'इत्थ एरिसा ओहावणा हवइ ।' तओ समागया सूरिणो । कहिओ सव्वो वि वुत्तंतो। तेसिं च पत्तयाणं पुरओ सेयवत्थपञ्चुत्थओ पडिग्गहगो वच्चइ गच्छइ य । टोप्परिया सव्वपवरे आसणे कया चेट्टइ । अन्नत्थ कया एइ। ताणि य पत्ताणि उवासगेहिं पूरिऊण भरियाणि जावाऽऽगासेणोप्पयंति ताव सूरीहिं अंतराले सिला विउव्विया। तत्थ य पडित्ता सव्वाणि भग्गाणि । चेल्लओ वि एयमायन्निऊण 'नूणं मम गुरू समागओ' त्ति भयेण णट्ठो। सिरिअजखउडसूरिणो वि गया बुद्धविहारे । तओ भणिया भिक्खूहि 'एंह, वंदह ।' आयरिएहि' भणियं 'एहि पुत्त! बुद्धा! सुद्धोयणसुया! ममं वंदाहि ।' तओ निग्गया बुद्धपडिमा निवडिया सूरीण पायपंकए। तस्स य विहारस्स दुवारे थूभो चिट्ठइ, सो वि भणिओ 'तुम पि ममं वंदाहि ।' सो वि तहेव पाएसु निवडिओ। पुणो वि भणिओ 'अद्धोणओ चिट्ठाहि ।' तहेव ठिओ नियंठोणामियणामो त्ति पसिद्धिं गओ। लोगो य विम्हयउप्फुल्ललोयणो जिणसासणाणुरत्तो जंपिउमाढत्तो
'पिच्छह भो अच्छरियं अइसयरूवं जिणिंदधम्मस्स । जं सूरीणं पाए वंदति अजंगमा देवा ॥ ११ सो जयउ जिणो सिरिवद्धमाणसामी उ सासणं जस्स । वंदिजइ तियसेहिँ वि भत्तिभरोणमियसीसेहिं ॥ १२ किं बहुणा भणिएणं? जइ इच्छह सयलसोक्खसंपत्तिं । तो जिणवरिंदभणिए कुणह सया आयरं धम्मे ॥ १३
[आर्यखपुटाचार्यकथानकं समाप्तम् । २.] ता एवं सासणं जो पभावेइ तस्स सम्मत्तं भूसिज्जइ । एवमन्येऽपि दृष्टान्ता अभ्यूह्या इति ।
द्वितीयं भूषणमभिहितम् । सम्प्रति तृतीयमभिधीयते । 'तित्थनिसेवणा य' त्ति । तरन्ति संसारसागरमनेन प्राणिन इति तीर्थम् , द्रव्य-भावभेदाद् द्विधा । तत्र द्रव्यात् सकाशात् संसारनीराकरस्तीर्यत इति कृत्वा द्रव्यतीर्थं तीर्थकृतां जन्मभूम्यादिलक्षणम् । तन्निषेवा सम्यक्त्वभूषणम् , यतस्तया सम्यक्त्वं शुध्यति । उक्तं च
जम्मं णाणं दिक्खा तित्थयराणं महाणुभावाणं ।
जत्थ य किर निव्वाणं आगाढं दंसणं होइ॥ २६ जन्मभूम्यादिषु गतानां दर्शनमागाढं शुद्धं भवति । तथा भावनामाश्रित्याऽऽचाराङ्गनिर्युक्तावप्युक्तम्
जम्माभिसेय-निक्खमण-चवण-णाणुप्पया य णिव्वाणे । दियलोगभवण-मंदर-नंदीसर-भोमनगरेसु ॥ २७ अट्ठावय उजिते गयग्गपयए य धम्मचक्के य ।
पास रहावत्तनगं चमरोप्पायं च वंदामि ॥ २८ (गा. ३३४-३३५) 10 D तुल्लो। 2 0 भिक्खाडो। 3A B भणइ बु। 4 C D वट्टइ। 5A B सव्वो वु। 60 D एयबुद्धं वंदह। 70D °हिं वि जंपियं-एहि। 80p °चरण ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org