SearchBrowseAboutContactDonate
Page Preview
Page 168
Loading...
Download File
Download File
Page Text
________________ साधुप्रतिपत्तिप्ररूपणां भासियव्वं हियं वक्कं जं परीणामसुंदरं । मियं थेवे वणेहिं सहावमहुरं तहा ॥ ७७ ॥ पुव्वं बुद्धीऍ पेहेत्ता भांसियव्वं सुहासियं ॥ ७८ पू० ॥ ' भाषितव्यं' जल्पनीयम्, 'हितं ' श्रेयस्कारि 'वाक्यं ' वचनम्, यत् ' परिणामसुन्दरम्' आयतिसुखावहम् ' मितं ' परिमितं स्तोकवर्णैः = अल्पाक्षरैः, 'स्वभावमधुरं ' श्रवणपेशलम् । तथाशब्दोऽग्रेतनश्लोकसम्बन्धनार्थः । ' पूर्व ' प्रथमं 'बुद्धया ' मत्या 'प्रेक्ष्य' पर्यालोच्य भाषितव्यं ' सुभाषितं' निर्दूषणम् । उक्तं चबुद्धीऍ पिएऊणं भासेजा उभय लोगपरिसुद्धं । स- परोभयाण जं खलु ण सव्वहा पीडजणगं तु ॥ २५४ ॥ द्वितीयभाषणक्रिया भिन्नभिन्नश्लोकत्वादिति सार्धश्लोकार्थः ॥ ७७-७८ पू० ॥ साम्प्रतं मनोविनयं लोकोत्तरार्धेनाऽऽह दुई चित्तं निरुंभेत्ता उदीरे कुसलं मणं ॥ ७८ उ० ॥ 'दुष्टम् ' आर्त- रौद्रानुगतं, 'चित्तं मनः 'निरुंभेत्ता' निरुध्य 'उदीए' उल्लासयेत् 'कुशलं ' धर्मध्यानानुगतं ' मनः' चित्तम् । यत उक्तम् 1ODE थेवेहि । 6OD संसारिषु प । Jain Education Intम १९ रक्षेदं चित्तसद्रत्नं यस्मादन्तर्धनं परम् । धर्मोऽधर्मः सुखं दुःखं यत्र सर्व प्रतिष्ठितम् ।। २५५ ॥ यदेदं निस्पृहं भूत्वा परित्यज्य बहिर्भ्रमम् । X स्थिरं सम्पत्स्यते चित्तं तदा ते परमं सुखम् ॥ २५६ ॥ भक्ते स्तोतरि कोपान्धे निन्दाकर्तरि चोत्थिते । यदा समं भवेच्चित्तं तदा ते परमं सुखम् ॥ २५७ ॥ वजने स्नेहसम्बद्धे रिपुवर्गेऽपकारिणि । स्यात् तुल्यं ते यदा चित्तं तदा ते परमं सुखम् ॥ २५८ ॥ शब्दादिविषयग्रामे सुन्दरेऽसुन्दरेऽपि वा । एकाकारं यदा चित्तं तदा ते परमं सुखम् ॥ २५९ ॥ गोशीर्षचन्दनापि वासीच्छेदकयोर्यदा । अभिन्ना चित्तवृत्तिः स्यात् तदा ते परमं सुखम् ॥ २६० ॥ सांसारिकपदार्थेषु जलकल्पेषु ते यदा । अश्लिष्टं चित्तपद्मं स्यात् तदा ते परमं सुखम् || २६१ ॥ दृष्टेषूद्दामलावण्यबन्धुराङ्गेषु योषिताम् । निर्विकारं यदा चित्तं तदा ते परमं सुखम् || २६२ ॥ यदा सच्चै कसारत्वादर्थकामपराङ्मुखम् । धर्मे रतं भवेच्चित्तं तदा ते परमं सुखम् ॥ २६३ ॥ १४५ 2 A B भासेय° । 3 C D E निरंभित्ता । 4 CD रयेत् उल्ला° । 7 A B °ष्टेषु रूपलाव' । For Private & Personal Use Only 5 CD °पि च । 3 www.jainelibrary.org
SR No.001387
Book TitleMulshuddhiprakarana
Original Sutra AuthorN/A
AuthorPradyumnasuri
PublisherPrakrit Text Society Ahmedabad
Publication Year
Total Pages248
LanguagePrakrit
ClassificationBook_Devnagari, Ethics, Philosophy, & Religion
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy