SearchBrowseAboutContactDonate
Page Preview
Page 169
Loading...
Download File
Download File
Page Text
________________ सटीके मूलशुद्धिप्रकरणे चतुर्थ स्थानकम् रजस्तमोविनिर्मुक्तं स्तिमितोदेधिसन्निभम् । निष्कल्लोलं भवेच्चित्तं तदा ते परमं सुखम् ॥ २६४ ॥ मैत्री-कारुण्य-माध्यस्थ्य-प्रमोदोदाममानसम् । यदा मोक्षकानं स्यात् तदा ते परमं सुखम् ॥ २६५ ॥ पुनर्मनोग्रहणं दुष्टा-ऽदुष्टद्विभेदमनःसंसूचनार्थमित्युत्तरार्धार्थः ॥ ७८उ० ॥ साम्प्रतं शेषकृत्यप्रतिपादनार्थं श्लोकषटुमाह जहा जहा महाणम्मि आढिया होंति साहुणो । सव्वं सव्वपयत्तेण कुज्जा कायव्वयं तहा ॥ ७९ ॥ यथा यथा 'महाणम्मि' महाजने ‘आढिय'त्ति आदृताः 'हुति' भवन्ति 'साधवः' यतयः 'सर्व' समस्तं सर्वप्रयत्नेन' निःशेषप्रयत्नेन कुर्यात् 'कर्तव्यं' कृत्यम् ' तथा ' तेनैव प्रकारेण ॥ गुणाणं बहुमाणेणं वणवायं वए फुडं । जहा गुणाणुरागेण लोगो मग्गं पवजई ॥ ८ ॥ 'गुणानां' क्षान्त्यादिकानाम् , 'बहुमानेन' आन्तरप्रीत्या, 'वर्णवाद' श्लाघाम् , । यथा साधूनां दर्शनं श्रेष्ठं, तीर्थभूता हि साधवः । तीर्थ पुनाति कालेन, सद्यः साधुसमागमः ॥ २६६ ॥ तथा साहूण वंदणेणं णासइ पावं असंकिया भावा । फासुयदाणे णिज्जर उवग्गहो णाणमाईण ॥ २६७ ॥ वदेत् 'स्फुटं' प्रकटम् , यथा गुणानुरागेण 'लोकः' जनो ‘मार्ग' ज्ञानादिकं प्रतिपद्यते । यतः ज चिय सुहपडिवत्ती सव्वण्णुमयम्मि होइ परिसुद्धा । स चिय जायइ बीयं बोहीए तेणणाएण ॥२६८॥ अहापवत्तसुद्धाणं संताणं फासुयाण य । एसणिज्जाण कप्पाणं तिहा वि विहिणा सयं ॥ ८१ ॥ 'यथाप्रवृत्तशुद्धानां' यथाप्रवृत्तानि आत्मग्रहाद्यर्थं व्यापारितानि, तानि च तानि शुद्धानि च विशुद्धजीविकोत्पादितानि, तेषामशनादिद्रव्याणां यतीनां दानमिति सम्बन्धः । 'सतां' गृहे विद्यमानानां तत्तद्यतकादिगृहीतानां तत्र प्राघूर्णकसमायातसाधुनिमित्तदरिद्रभगिनीश्वरश्रेष्ठिगृहगृहीततैलपलिकाप्रतिदानशक्तिविकलवर्धिततैलपलिकाप्राप्तदासत्वनारीवद् दोषसम्भवात् । ‘फासुयाण य'त्ति प्रासुकानां गतजीवानाम् , 'एषणीयानां' द्विचत्वारिंशद्दोषविशुद्धानाम् , 'कल्पनीयानां' साधुयोग्यानाम् , 'त्रिधाऽपि' इति मनोवाक्कायशुद्धया 'विधिना' विधानेन 'सयंति स्वयम् आत्महस्तेन, 'स्वहस्तेन हि यद्दत्तं तदेव धनिनां धनम्' इति वचनात् ॥ 10 D °दधिसम्भवम् । 2 C D °मभावनम् । 30D °नं तत् , तदा। 4 C D °नःसूच। 5A B काइव। 60 D सादरेण निः। 7 A B °णाण बहुमाणेण व°। 8 A B पडिसुद्धा ।। Jain Education International For Private & Personal Use Only - www.jainelibrary.org
SR No.001387
Book TitleMulshuddhiprakarana
Original Sutra AuthorN/A
AuthorPradyumnasuri
PublisherPrakrit Text Society Ahmedabad
Publication Year
Total Pages248
LanguagePrakrit
ClassificationBook_Devnagari, Ethics, Philosophy, & Religion
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy