SearchBrowseAboutContactDonate
Page Preview
Page 167
Loading...
Download File
Download File
Page Text
________________ १४४ सटीके मूलशुद्धिप्रकरणे चतुर्थ स्थानकम् मूलाओं खंधप्पभवो दुमस्स, खंधाओं पच्छा समुर्विति साला । साहप्पसाहा विरुहंति पत्ता, तओ' सि पुष्पं च फलं रसो य ॥२४८॥ एवं धम्मस्स विणओ मूलं परमो से मोक्खो। जेण कित्तिं सुयं सिग्धं निस्सेसं चाऽभिगच्छइ ॥२४९॥ त्ति (द० अ० ९ उ० २ गा०१-२) विनयं कायवाङ्मनोभेदात् त्रिप्रकारं तावदादौ श्लोकत्रयेणाऽऽह कायचं ताव दिवाणं अब्भुट्ठाणं ससंभमं । अंजलीपग्गहो सम्म, आसणस्स पणामणं ।। ७४ ॥ आसणाभिग्गहो चेव, विहाणेण य वंदणं । ठाणट्ठियाण कालम्मि भत्तीए पज्जुवासणा ॥ ७५॥ इंताणं सम्मुहं जाणं, गच्छंताणं अणुवए। काएणं अट्टहा एसो विणओ ओवयारिओ ॥ ७६ ॥ 'कर्तव्यं विधेयं तावद् 'दृष्टानाम्' अबलोकितानां मुनीनामित्यनुवर्तते । 'अभ्युत्थानम्' आसनादिमोचनम्, 'ससम्भ्रमम्' अत्यादरेण कायतरलतारतया शीघ्रमूभवनम् १ । 'अञ्जलिप्रग्रहः' शिरसि करकोरककरणम् , 'सम्यग्' यथावस्थिततया २। आसनपणामनम्-उपवेशनढोकनम् ३।। 'आसनाभिग्रहः' उपवेशनकदाननिश्चयः ४ । चैवशब्द उक्तसमुच्चये । 'विधानेन' पञ्चविंशदावश्यकादिकरणरूपविधिना । उक्तं च-- अवणामा दोण्णहाजायं आवत्ता बारसेव उ । सीसा चत्तारि गुत्तीओ तिण्णि दो य पवेसणा ॥२५०॥ एग निक्खमणं चेव पणुवीसं वियाहिया। .. आवस्सगाओं परिसुद्धं किइकम्मं जेहि कीरइ ॥२५१ ।। किडकम्मं पि करितो न होइ किइकम्मनिजराभागी । पणुवीसामण्णयरं साहू ठाणं विराहेंतो ॥ २५२ ॥ (आव०नि० गा० १२०३-१२०५) आवस्सयपरिसुद्धं किइकम्मं जो पउंजइ गुरूणं । सो पावइ णिव्वाणं अचिरेण विमाणवासं वा ।। २५३ ॥ 'वन्दनकं' द्वादशावर्तम् ५। 'स्थानस्थितानां' वसत्यादिष्यवस्थितानां 'काले' प्रस्तावे 'भक्त्या' अन्तसिनया 'पर्युपासना' क्षणमात्रं मुनिचरणसमीपावस्थानम् ६ । "इंताणं"ति आगच्छतां, 'सम्मुखं यानं' प्रत्युद्गमनम् ७ । गच्छतां 'अनुव्रजेत्' तैः सार्धं कियन्मात्रमपि भूभागं गच्छेत् ८ । 'कायेन' शरीरेण 'अष्टधा' अष्टप्रकारः एषः' पूर्वोक्तः ‘विनयः' मुनिभक्तिकरणरूपः 'औपचारिकः' बाह्यरूप इति श्लोकत्रयार्थः ।। ७४-७६ ॥ साम्प्रतमान्तरः । तत्र वाग्विनयप्रतिपादनार्थ साधश्लोकमाह 1A B °ओ सें पु। 2 ताण दि। 3A B'ताणमणु। 4 A B °एण अ°। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001387
Book TitleMulshuddhiprakarana
Original Sutra AuthorN/A
AuthorPradyumnasuri
PublisherPrakrit Text Society Ahmedabad
Publication Year
Total Pages248
LanguagePrakrit
ClassificationBook_Devnagari, Ethics, Philosophy, & Religion
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy