SearchBrowseAboutContactDonate
Page Preview
Page 174
Loading...
Download File
Download File
Page Text
________________ मूलदेवकथानकम् १५१ य अण्णाणि वि संदिट्ठाणाणि । कयाणि सव्याणि वि निस्संदिद्धाणि । लज्जापराहीणमाणसो य 'संपयं नट्टवेला ता लहुं पउणीहो'हि'त्ति भणेऊण उढिओ विस्सभूई । देवदत्ताए वि भणिया दासचेडी 'हला ! 'हक्कारेहि अंगमद्दयं जेण दो वि अम्हे मज्जामो' । मूलदेवेण भणियं 'अणुमण्णह अहं चेव करेमि तुझऽन्भंगणकिरियं' । 'किमेयं पि जाणसि ?' । 'ण याणामि, परं ठिओ जाणगाण सगासे' । तओ आणियाणि सयपागाईणि तेल्लाणि । आढत्तो अब्भंगिउं । अउव्वालिगाइविहाणेण कया पराहीणमाणसा एसा । चिंतियं च णाए 'अहो ! विण्णाणाइसओ, अहो ! अउव्वो करयलफासो, तो भवियव्वं इमिणा केणइ पच्छन्नरूवेण सिद्धपुरिसेण, ण एवंरूवस्स एवं पगरिसो त्ति, ता पगंडीकारावेमि से सरूवं' ति । णिवडिया चलणेसु, भणिओ य 'भो महाणुभाव ! असरिसगुणेहिं चेव णाओ उत्तमपुरिसो पडिवण्णवच्छलो दक्खिण्णपहाणो य तुम, ता दंसेहि अप्पाणयं', बाढं उक्कंठियं तुह दंसणस्स मे हिययं' ति । पुणो पुणो णिबंधे कए ईसि हसेऊण अवणीया वेसपरावत्तिणी गुलिया मूलदेवेण । जाओ सहावत्थो दिणमणि व्य दिप्पंततेओ, अणंगो व कामिणीयणमणोहरो, चंदो व्व जणमणाणंदयारी, बुद्धो व्व सुविभत्तगत्तो अप्पडिरूवलावण्णजुव्वणधरो। तं च दट्टण हरिसवसोभिण्णबहलरोमंचा णिवडिया चरणेसु । भणियं च 'सामि ! महापसाओ' त्ति । तओ अभंगिओ एसो सहत्थेहिं । मजियाइं दो वि महाविभूईए । परिहाविओ देवदूसे । भुत्तं थोवथोवं । सिक्खविया य अउव्वकरण-नट्ट-गंधवाइयं । पुणो"वि भणियं देवदत्ताए ‘महाभाग ! न तुमं वजिय अणुरंजियं मे अवरपुरिसेण माणसं, ता सच्चमेयंणयणेहिं को ण दीसइ ? केण समाणं ण हुंति आलावा? । हिययाणंदं जं पुण जणेइ तं माणुसं विरलं ॥१३ ता ममाऽणुरोहेण इत्थ घरे णिञ्चमेवाऽऽगंतव्वं' । मूलदेवेण भणियं 'गुणाणुरागिणि! अण्णदेसेसु णिद्धणचंगेसु अम्हारिसेसु ण रेहई पडिबंधो, न इ थिरीहवइ, पाएण सव्वस्स वि कजबसेण चेव णेहो, भणियं च-- वृक्षं क्षीणफलं त्यजन्ति विहगाः शुष्कं सरः सारसाः, पुष्पं पर्युषितं त्यजन्ति मधुपा दग्धं वनान्तं मृगाः। निद्रव्यं पुरुषं त्यजन्ति गणिका भ्रष्टं नृपं सेवकाः, “सर्व कार्यवशाजनोऽभिरमते कः कस्य को वल्लभः॥' तीए भणियं 'सदेसो परदेसो वा अकारणं सप्पुरिसाणं, भणियं च देसु परायर्ड आपणउ' काउरिसह पडिहाइ । सीहह जहिँ वणि "अत्थवइ, पियरि विद्वैत्तउं नाइ ॥ २८५ ।। अण्णं च जलहिविसंघडिएण वि निवसेजइ हरसिरम्मि चंदेण । जत्थ गया तत्थ गया गुणिणो सीसेण वुझंति ॥ २८६ ॥ तहा अत्थो वि असारो नै य तम्मि वियक्खणाण बहुमाणो, अवि य गुणेसु चेवाऽणुरागो हवइ त्ति । जओ वाया सहस्समइया, सिणेहणिज्झाइयं सयसहस्सं । सब्भावो सजणमाणुसस्स कोडिं विसेसेइ ॥२८७ ॥ ता सव्वहा पडिवजसु मम पत्थणं' ति । तओ पडिवण्णमणेण । जाओ"तेसिं णिब्भरो णेहसंबंधो। 1CD होइ ति। 2A B हक्कारेह अं। 30 D तुम्ह अब्भं'। 4 C Dपालगाई। 50 D तो। 6AB डीकरेमि से। 70 D अत्ताण। 8A B यं ति, बा। 9A Bणीमणमणोहारो। 100D चलणे । D णो भणि । 12 6 CD माणसं । 130D रेहए। 14 B सर्वः स्वार्थव । 15 A B वाऽऽइकारणं सप्पु । 160 D°उ अप्पण। 17 C D कावुरिसहं पडि। 18 CDह जिणि व। 19 0 अस्थमइ। 20 CD चिढत्तड। 21 A B न तम्मि । 22 A B महिया। 23 C D °णिजाइयं । 24 C D तेसिं नेहनिब्भरो संबं। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001387
Book TitleMulshuddhiprakarana
Original Sutra AuthorN/A
AuthorPradyumnasuri
PublisherPrakrit Text Society Ahmedabad
Publication Year
Total Pages248
LanguagePrakrit
ClassificationBook_Devnagari, Ethics, Philosophy, & Religion
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy