________________
श्रेयांसकथानकम् कट्ठ-पिटेहिं निपन्नं मज्जं दुविहमाहियं । सद्दा रूवा रसा गंधा फासा विसय कित्तिया ॥३९ कोहो भाणो य माया य लोभो चउरो चउब्विहा । संजलणाइभेएहिं कसाया सोलसेव उ॥४० निदा य निद्दनिद्दा य पयला य तंयज्जिया । पयलापयला चेव थीणगिद्धी य पंचमा ॥४१ थीकहा-देसभासाई भत्ते संभारवन्नणं । देसेसु रम्मयाई य निगमाइ निवक्कहा ॥४२ विरईवजणं चेवाऽविरई परिकित्तिया । दुट्ठा मणो-वई-काया दुट्ठजोगा वियाहिया ॥४३ कम्मबंधस्स हेऊणि सव्वाणेयाणि वज्जह । जेण लंघित्तु संसारं सिग्घं मुक्खम्मि गच्छह ॥४४
तओ एयमायन्निऊण विबुद्धा बहवे पाणिणो । मए वि कहंतरं वियाणिऊण पुच्छिया गुरुणो 'भयवं ! किं ममाओ वि अस्थि कोवि 'दुक्खिओ?' । भयवया भणियं 'निन्नामिगे ! अस्थि निरया, निच्चंधयारतमसा ववगयगह-चंद-सूर-नक्खत्ता । पूयवसाबीभत्सा(च्छा)चिलिच्चिला असुहगंधरसा ॥ ईह विहियपावकम्मा जीवा जायति तत्थ नेरइया । बीभत्स(च्छ)दंसणिज्जा पच्चक्खा पावपुंज ब्व ॥४६ स-परोदीरिय-साभावियाइं दुक्खाइं जाइं पुण तेसिं । नो वण्णिउं समत्थो ताणि नरो जो न सव्वण्णू ? ॥ तिरिया वि जाइं अइदारुणाई विसहति विविहदुक्खाई । तण्हा-छुहाइयाइं ताइं नो साहिउं तरइ ॥ तुह दुक्खाओ दारुणतराई ताइं अणंतगुणियाइं । परवसयाणं भद्दे ! नारय-तिरिएसु घोराइं ॥४९ अप्पवसा तं सि पुणो, सद्दे गंधे य रूव रस फासे । अमणुन्ने परिहरि सेवेसि मणोरमे निच्चं ॥५० ता अप्पं तुह दुक्खं, किंतु तुमं पासिंउ सुकयधम्मे । जीवे सुहप्पसत्ते अत्ताणं मन्नसे दुहियं ॥५१ ता जइ सव्वुक्कट्ठ सुक्खं पत्थेसि कुणसु ता धम्म' । तो संवेगगयाए नमिऊण इमं गुरू भणिया ॥५२ 'जत्तियमित्तं सत्ता काउं मे देहि तत्तियं धम्म' । तोऽणुव्वयाइं गुरुणा गिहत्थधम्मो महं दिन्नो ॥५३ गुरुपायपंकयं वंदिऊण तुट्ठा गिहम्मि गंतूण । पालेमि जहासत्तिं तं धम्मं अप्पसंतुट्टा ॥५४॥
तओ छद्र-ऽटुमाइनाणाविहतवोविहाणनिरयाए वोलिओ जाव कोइ कालो ताव पडिवन्नं मएँ तत्थ अणसणं । तत्थट्ठिया य अन्नदियहम्मि पेच्छामि पुरओ एक्कं देवं, अवि य
हारविराइयवच्छं रयणुक्कडैमउडसोभमाणसिरं । नियदेहकतिपसरंतकिरिणउज्जोवियदियंतं ॥५५॥ रयरहियपवरकिकिणिसणाहदेवंगवत्थपरिहाणं । अइअच्चन्भुयरूवं इयमणिरं महुररावेणं ॥५६॥ 'निनामिए ! पलोयसु सिणिद्धदिट्ठीए मं तहा कुणसु । एवंविहं नियाणं निस्संदिरेण चित्तेण ॥५७ जइ अस्थि किंचि सुचरियतवस्स एयस्स फलमसंदेहं । तो हं इमस्स भज्जा होज्जामि भवम्मि अण्णम्मि॥ जेणं मए समाणं भुंजसि भोगाई देवलोगम्मि' । इय वोत्तूणं तियसो, सहसा असणीहूओ ॥५९॥ तईसणपच्चयभावियाइ विहियं मए वि तं सव्वं । सुमरंती नवकारं मरिउं ईसाणकप्पम्मि ॥६॥
1 cD निप्फन्न। 2 cD तइज्जि । 3c D निग्गमाइ। 4 cD दुहिओ। 5 cD इय वि । 6A Bहरियं से। 7 A Bणोगए नि। 8cD तो। 9A B सिय सु। 10 cD अप्पाणं। 11 c D तो जइ सव्वुक्कि8 12 c D तवोवहा। 13 c D °ए अण' । 14 A B डसोभमाणमउडसिरं । 15 cDज्जोइय।
I
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org