SearchBrowseAboutContactDonate
Page Preview
Page 206
Loading...
Download File
Download File
Page Text
________________ ग्रामचिन्तकोदाहरणम् १८३ गओ साहुसमी । वंदिया भावसारं । ताणं च मज्झे सरयसमओव्व महानरिंदे व्व वायभग्गनरो व्व बुडपुरिसो व्व सुवेज्जो व् गयरओ, ससहरो व्य कुविओ व्व जिणसिद्धंतो व्व पीयमयरो व्व समओ, सच्चविओ महासूरी । वंदिऊण पुच्छिओ 'भयवं ! किमे 'रिसे महारण्णे तुम्भे समागया ?' | सूरीहिं भणियं 'भद्द ! पंथाओ परिभट्ठा' । तओ तेण नीया निययावासे । भत्तिब्भरनिब्भरंगेण य पडिलाभिया । चितिउं * च पवत्तो, अवि य- ‘अडवीमज्झम्मि इमे अचिंत चिंतामणी महासत्ता । पत्ता मए सुपत्ता, अहो ! महं पुण्णपब्भारो ॥ १ कत्थाऽहं कंतारे समागओ ?, कहव दिव्वजोएण । विसमद संतरपत्ता कत्थ इमे साहुणो पत्ता? ॥ २ एवंविहसामग्गी सभागघेज्जाण होइ पुरिसाणं । ता नूण इओ होही कल्लाणपरंपरा मज्झ ॥ ३ जे पावकमलिणा होंति नरा ताण न हु इमे समणा । एवंविहपत्यावे दंसणविसंयं समुवयंति' ॥ ४ इय चिंतंतेण तओ चलणजुयं पुण वि वंदियं ताणं । भुत्तत्तरे य खग्गं घेत्तणं दंसए मग्गं ॥ ५ वि अभगभावं नाऊण तस्स बक्खायं । सम्मदंसणमणहं बीयं सिवसोक्खवर तरुणो ॥ ६ कम्मखओवसमेण य पडिवण्णं तेण तं गुरुसगासे । सूरीहिँ तओ भणिओ 'न पमाओ एत्थ कायन्वो ॥७ यतः - अत्रासं विमलं कलङ्कविकलं नीरेखवृत्तान्वितं त्रैलोक्येऽद्भुतवर्णवादमहितं प्रह्लादसम्पादकम् । संसाराम्बुनिधौ सकर्णहृदयं सम्यक्त्वरत्नोत्तमं, सम्प्राप्यापि महाफलोदयगुणं कः स्यात् प्रमादी पुमान् ! ॥८ तओ 'जहा भयवंतो समाईंसंति तहा करिस्तामि' त्ति [? भणिउं] मग्गे समोयारिऊण गुरुणो पडिनियत्तो गामचितगो । काऊणर्यं तं त ( तं) रायकज्जं गओ नियगेहं । तत्थ वि जिणवंदण - ऽच्चणपरायणस्स सुसाहुबहुमाणनिरयस्स जिणपण्णत्तसिद्धंतपडिवैत्ती कुणंतस्स पंचनमोक्कार सलिलप्पवाहपक्खालियब हलकम्ममल पैटलस्स अविरयसम्मद्दिट्टिस्स चेव समागओ अहाऽऽउयकालो । समाहिणी य चइऊण सरीरपंजरं समुप्पण्णो सोहम्मकप्पे पलिओत्रमाऊ महिड्डिओ तियसो त । तत्तो "ठिईखणं चइउं एत्थेव भरहवासम्म । नयरी" विणीयाए सिरिपढमजिणिदतणयस्स ॥ ९ भरा हिस्स पुत्तो भरहनरिंदस्स सो समुप्पण्णो । "मिरिई नाम पसिद्धो पढमोसरणम्मि जयपहुणो ॥ १० सिरिउसभसा मितित्यं करस्स वयणामयं सुणेऊण । संवेग भावियमणो जाओ समणो समयपावो ॥ ११ अह अण्णा कयाई संपत्ते गिम्हकालसमयम्मि । सेय-मलाssविलगत्तो उन्ग्गिो चिंतए एवं ॥ १२ ‘मेरुगिरिसैंरिसभारं सामण्णमिणं जिणेसरुद्दिहं । उत्तमसत्ताइण्णं न समत्यो हं समभिवोढुं ॥ १३ 'तायरस य लज्जाए वयभट्ठो कह गिम्मि वच्चामि ? | कह तरियन्त्रो य इमो वग्ध महादुत्त डीनाओ ?' ॥ १४ इय चिंतंतस्स तओ झड त्ति नियगा मई समुप्पणा । जह पारीवज्जमहं एवंविहयं पवज्जामि ॥ १५ जओ भणियमागमे - समणातिदंडविरया भयवंतो निहुयसंकुचियगत्ता । अँजि इंदियदंडस्स उ होउ तिदंडं ममं चिंधं ॥ ३०१ ॥ लोहंदि मुंडा संजया उ, अहयं खुरेण ससिहाओ । थूलगपाणवहाओ वेरमणं मे सया होउ || ३०२ || 1CD रिंदो व्व । 2CD मेव्थ महा° । 3 CD 'पडि 1 4 AB पथ । 6 CD 'हिं अइ' । 7 CD वादसहितं । 8 ABणं किं स्यात् । 9 AB इसति । 11 CD वत्ति (त्तिं) कु । 12 C D पडल' | 13 C D णा चइऊण देहपंजरं । 15 CD ठिक्खणं । 16 C D °यवि । 17 AB मिरई । 18 CD 'गिरीसमभारं । Jain Education International For Private & Personal Use Only 5 A B विषयं । 10CDय राय । 14 CD हम्मे क 19 A B अजियंदिय । www.jainelibrary.org
SR No.001387
Book TitleMulshuddhiprakarana
Original Sutra AuthorN/A
AuthorPradyumnasuri
PublisherPrakrit Text Society Ahmedabad
Publication Year
Total Pages248
LanguagePrakrit
ClassificationBook_Devnagari, Ethics, Philosophy, & Religion
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy