________________
७२
सटीक मूलशुद्धिप्रकरणम् काऊण महापूयं वंदइ तिक्कालियं जिणवरिंदे । ताण बलि-ण्हवण-जत्ता-महूसवे कुणइ अणुदियहं ॥ १ भत्तिभरणिभरोब्भिज्जमाणरोमंचकंचुयसणाहो । पप्फुल्लवयणकमलो आणंदपवाहपुन्नत्थो ॥ २ 'धन्नो कयउन्नो हं' एवंविहभावणाएँ जिणमुणिणो । पइदियहं पडिलाभइ तह चेव य पज्जुवासेइ ॥ ३
एवंविहं च तं दट्टण एगा पुव्वपरिचियदेवया पओसमावण्णा मग्गइ पुणो पुव्वपवत्तं पूओवयारं । ण य सो तीए उत्तरं पि पइच्छइ । तओ तीए भणियं 'जाणिहिसि जइ ण पडिवजिहिसि मम वयणं ?' । तेण भणियं 'कडपूयणे ! को तुज्झ 'बीहेइ ?' । तओ तीए अहिययरपउठाए गावीहिं समं गओ समाणो सगावीओ चेव अवहरिओ से पुत्तो । तेण वि सव्वायरेण गवेसिओ ण य दिट्ठो । तओ आउलीहूओ एसो । एत्यंतरम्मि य तीए देवयाए आवेसिया एगा वुड्डणारी, उज्वेल्लियमंगं, कंपाविया सिरोहरा, विहुणिया करयला, आहयं भूमिवटुं, पयत्ता जंपिउं'एत्तियमित्तेणं चिय किं भद्द ! समाउलो तुम जाओ? । अण्णं पि पेच्छ जमहं करेमि तुह दारुणं दुक्खं ॥४ जेणऽदृदुहवसट्टो जीवियववरोवणं अकालम्मि । पाविसि, इय णाऊणं मह पूयं कुणसु अवियप्पं ॥५ पभणइ तओ य सड्ढो 'जं रोयइ तुज्झ किं पि अन्नं पि । तं कुणसु, तह वि अहयं ण तुज्झ पूर्व करेस्सामि' ॥६ णाऊण णिच्छयं सावगस्स जंपेइ देवया एवं । 'तह वि हु पत्तियखंडं पि देसु मा कुणसु निब्बंधं ॥ ७ तो देवयाभियोगं कलिऊणं सावगो इमं भणइ । 'जइ एवं तो जिणवरपडिमा हेट्टम्मैि ठायव्वं ॥ ८ जिणपूयणं कुणंतो तुह वि खिविस्सामि पत्तियाखंड' । तं पडिवज्जइ तो सा आणइ पुत्तं सगावीयं ॥ ९ एवं तु णिक्कलंकं सम्मत्तं पालिऊण एसो वि । जीयस्संते पत्ते संपत्तो देवलोगम्मि ॥ १०॥
[कुलपुत्रककथानकं समाप्तम् । १५.]
अधुना पञ्चमछिण्डिका । तत्र 'कतारवित्ति' त्ति सूत्रम् । कान्तारं छिन्नीपाताटवीप्रभृति, तत्र वृत्तिः= वर्तनं निर्वाहस्तयाप्यकल्प्यमपि समाचरन् नातिचरति सम्यक्त्वम् । अत्र च सुराष्ट्राश्रावककथानकम् । तच्च प्रोग्दूषणद्वारे प्रतिपादितमिति ।
इदानीं षष्ठछिण्डिका । तत्र 'गुरुणिग्गहो यत्ति सूत्रम् । गुरवः मातृ-पितृप्रभृतयः । यत उक्तम्माता पिता कलाचार्य एतेषां ज्ञातयस्तथा । वृद्धा धर्मोपदेष्टारो गुरुवर्गः सतां मतः ॥ ७१ ॥
तेषां निग्रहः निश्चयः 'एतदेवमेव कर्तव्यम्' इत्येवंरूपः, तेनाप्यकल्पनीयमपि कुर्वन् न विराधयति सम्यग्दर्शनम् । अत्र च कथानकम्
.[१६. देवानन्दकथानकम् ] अत्थि इहेव जंबुद्दीवे दीवे भारहे वासे वच्छाजणवयालंकारभूया कोसंबी णाम णगरी। तत्थ य महाधणवई धणदत्तो णाम सेट्ठी। तस्स य रूवाइगुणगणालंकिया जीवा-ऽजीवाइपयत्थवित्थरवियक्खणा जिणसाहुपयपंकयमहुयरी अत्थि देवई णाम कण्णगा । सा य घरोवरि कंडुगलीलाए ललमाणी दिट्ठा पाडलीउत्तपुरागयभिक्खुभत्तसिरिदत्तसेट्ठिसुएण देवाणंदेणं । तं च दट्टण विसमसरसरपसरनिवायविहुरिजमाणमाणसेणं चिंतियमणेणं 'अहो ! रूवाइसओ, अहो ! कलाकोसल्लपगरिसो, ता वरावेमि एय'ति । पेसिया णियपहाणपुरिसा तीए वरणत्थं । 'अण्णधम्मिओ' त्ति काऊण ण दिण्णा पिउणा । तओ तीए लोभेण संजाओ कवड
10 D बीहइ। 20 D °उ, अवि य-ए। 3 C D यं परिविहेमि। 4 A B °म्मि कायन्वं। 50 D °म्मि ॥१०॥ त्ति । अधु°16A B मा पर्वताट°17 दृश्यतां ६४ तमे पत्रे जिनदासकथानकम् । 8A B °रपसर ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org