________________
देवदिनकथानकम् 'जइ सा असिद्धचित्ता ता तं चिये किं न तियस! सासेसि ?'। सो भणइ 'तबोतेएण तीऍ पभवामि नो अहयं ॥ ४९
तो कुमारो वि 'मिच्छट्ठिी को वेस महापावो, नै य सक्किया णेण मह पिया चारित्ताओ धम्माओ वा चालिउं ति रोसेण इह समागओ, ता कयाइ एवं पि ववसइ' त्ति भाविऊण जाव सुमरेइ पंचनमोक्कारं ताव उच्छल्लिऊणं जाणवत्तं गओ सो निययट्ठाणं । उत्तिण्णा सव्वे वि वणियउत्ता फलगाणि गहिऊण अण्णण्णदीवेसु ।
देवदिण्णेण वि समासाइयं फलयखंडं । पंचनमोक्कारपरावतणपरायणो य पत्तो तीरप्पएस, कम्मधम्मसंजोगेण य दिट्ठो सुट्टिएणं लवणाहिवइणा, 'साहम्मिओ'त्ति काऊण तुटेण भणिओ 'भद्द ! रयणायरो हं, तुट्ठो य तुह इमाए पंचनमोक्कारभत्तीए, ता गच्छाहि इओ जोयणसयपंचगसंठियरयणपुरपच्चासण्णवणसंडमज्झट्ठियमममित्तमणोरहजक्खसयासं, सो य मह वयणेणं जं किंचि तुमं पत्थिहिसि तं सव्वं संपाडिस्सइ' त्ति । तेण भणियं 'भयवं ! कहमहं तेत्तियं देसंतरं गंतुं चएमि ?' । तओ समप्पियं सुद्विएण से एगममयरसं दाडिमफलं, भणिओ य 'एयस्स बीयाणि भक्खंतो वच्चेजसु, तओ महप्पभावेण छुहा-तण्हा-परिस्समाइवजिओ लहुं तत्थ पविस्ससि' ।
___ एसो वि 'आएसो'त्ति भणित्ता पयट्टो गंतुं । पत्तो य थोवदिवसेहिं चेव तं वणं । दिटुं च नाणामणिविणिम्मियं डझंतकालागरु-कप्पूराइनिम्मियधूवगंधुद्धयाभिरामं साहयजणविहियपूओवयारं रयणमयमणोहरपडि माहिट्ठियं मणोरहजक्खभवणं । तओ जावं तत्थ पविट्ठो ताव पच्चक्खीहोऊण संभासिओ मणोरहजक्खेण 'भद्द ! किं रयणायरेण पेसिओ तुमं?' । 'एवं' ति तेण जंपिए भणियं जक्खेण 'जइ एवं तो गच्छ एयम्मि अदूरदेसट्ठिए रयणपुरे । एत्थ य सको नाम नरवई । सो य जं किंचि जत्तियं वा तुमं चिंतिहिसि तं सव्वं चउग्गुणं दाहिइ'।
तओ गओ एसो नयरे जाव पिच्छइ तं सव्वं पि असि-मसि-किसि-वाणिज्जाइविरहियं पि पंचप्पयारभोगासेवणपसत्तं विविहकीलापरायणं । तत्थ य पेच्छंतो नाणाविहकोउगाई पत्तो रायमंदिरं। दिट्ठो य इंदो व्व 'विचित्तविणोएहिं ललमाणो जो जं चिंतइ तं तस्स चउग्गुणं पयच्छंतो नरवई। तं च दवण पुच्छिओ एगो पुरिसो, अवि य'वाणिज्जाईअत्थोवजणरहिओ वि जं इमो ललइ । पुरलोगो लीलाए तं कत्तो पावए अत्थं ?' ॥ ५०
तेण भणियं'पायालाओ किं निग्गओ सि, पडिओ सि किं व गयणाओ? । किं वा वि जलहिपाराओं आगओ ? पुच्छसे जमिणं' ॥ ५१
कुमारेण जंपियं'मा रूससु, सच्चं चिय जलनिहिपाराओं आगओ अहयं । पोयविवत्तीएँ इहं, ता कहसु जहट्ठियं सव्वं' ॥ ५२
पुरिसेण लैवियं'जइ एवं तो निसुणसु, एसो अम्हाण संतिओ राया । पञ्चासण्णवणत्थं पइदियहं भद्द ! सत्तेणं ॥ ५३ साहेइ महपभावं नामेण मणोरहं महाजक्खं । तुट्ठो य देइ रण्णो महामहंतं वरं एसो ॥ ५४ तस्स पभावेण निवो जत्तियमेत्तं जणो विचितेइ । तत्तियमेत्तं अत्थं सव्वं पि चउग्गुणं देइ' ॥ ५५
. 10 D°य तियस ! किं न सा। 20 D तोते। 30D तओ कु। 4 CD ण सकि। 50 तो। 60p ओनि। 70 Dत्तपरायणो पत्तो। 8A B व पवि। 90 D विविहविणों। 10 A°च्छए ज°A: B पुस्तके पाठपतनम् । 110 D भणियं ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org