________________
१६२
सटीके मूलशुद्धिप्रकरणे चतुर्थ स्थानकम् "हा हा ! मह जम्मेणं इमेण अइनिष्फलेण जाएणं । अयगलथणसरिसेणं इह-परलोयत्थवियलेणं ॥ २० इहलोए गासो वि हु संपज्जइ मज्झ पुण्णवियलाए । अइगरुयकिलेसाऽऽयासजणियकम्मेण जणणीए ॥ २१ परलोओ पुण विहलो होही मह दाणसत्तिवियलाए । जम्मतरनिव्वत्तियगरुयमहापावपसराए ॥ २२ धिसि धिसि मम भुत्तेणं निच्चं पत्ते असंविभत्तेणं । परिचत्तुत्तमसत्तेण वित्तसंपत्तिवियलाए" ॥ २३ अह अण्णया य तीए माउसियाए महिब्भगेहम्मि । ओवाइयलाहणए लद्धा वरमोयगा चउरो ॥ २४ तो भणिया रायसिरी तीए ‘उवविससु पुत्ति ! भुंजाहि । अन्ज मए आणीया तुंह कज्जे सीहकेसरया' ॥ २५ उवविट्ठा सा बाला ते घेत्तुं सा पलोयइ दुवारं । 'जइ एइ कोई अतिही तो लट्ठे होइ' चितंती ॥ २६ जम्हा मह उवणीयं जणणीए अज्ज सुंदरं भोज्जं । तं दाऊणं पत्ते करेमि सुकयत्थमप्पाणं ॥ २७ इत्थंतरम्मि भिक्खं भममाणीओ गुणेहिँ कलियाओ । दुद्धरबंभव्वयधारियाओं तवसोसियंगीओ ॥ २८ समतिण-मणि-मुत्ताओ जुगमित्तनिहित्तचितणेत्ताओ। भवियव्वयावसेणं सुसाहुणीओ समायाओ ॥ २९ तो पुजंतसमीहियमणोरहोप्पण्णपयडपुलयाए । संभमखलंततुरिययरगमण-वैसणाएँ बालाए ॥ ३० पडिलाभियाओं ताओ तिकरणसुद्धेण सुद्धदाणेणं । आणंदअंसुपप्पुयलोयणतामरसजुयलाए ॥ ३१
तओ तेण पत्त-चित्तसुद्धेण दाणेण इहलोयफलं चेव निव्वत्तियं विसिटुं भोगहलियं कम्मं, 'धण्णा संपुण्णा हं जीए ऐयं संपण्णं'ति सुकडाणुमोयणेण पुणो पुणो संपोसियं । माउसियाए वि 'धण्णा एसी जा बाला वि एवं करेइ'त्ति मण्णमाणीए पसंसिया ।
तओ तहा वि जा न सक्कइ निव्वाहिउं लच्छी कण्णयं तो समप्पिया सुव्वयाहिहाणाए पवित्तिणीए, भणियं च 'भयवइ ! न समत्था हं निव्वाहिउं, जइ तुम्हाणं पडिहाँइ तो गिण्हह एवं पत्तभूयं' ति । अंगीकया पवत्तिणीए । मोत्तूण तं तत्थेव गया लच्छी नियंगेहे । भोयणसमए य भणिया पवित्तिणीए जहा 'पुत्ति ! भुंजसु' । तीए भणियं 'भयवइ ! एरिसे दारुणे सीयकाले सीएण वारण य विज्झडिज्जमाणीहिं समणीहिं महया कट्टेणाऽऽणीयमिणं भत्तं कहमहं गिहत्था भुंजामि ?' । पवत्तिणीए भणियं "पुत्ति ! सोहणदिणे पव्वाइसौमि ता भुंजाहि' । तओ भुत्तं रायसिरीए । पवत्तिणीए य तहाविहं तीए सँसूयत्तणं पिच्छिऊणं पुट्ठा कण्णपिसाइया विजा 'किमेसा जोग्गा न व?' त्ति । विजाए भणियं 'मा ताव पव्याविस्सह' ।
पवत्तिणी वि 'पुणो पुच्छिस्सामि'त्ति ठिया तुण्हिक्का जावाऽऽगओ उण्हायालो । तत्थ य खरयररैविकरसंतत्ताओ पस्सेयजलाविलगत्ताओ छुहा-तहऽत्ताओ भत्त-पाणयभारकंताओ भिक्खायरियापडिनियत्ताओ पिच्छिऊण साहुणीओ भणिउमाढत्ता रायसिरी भयवइ ! एवंविहकटेण एयाहिं महाणुभावाहिं समाणीयं भत्तपाणं मम गिहत्याए भुंजमाणीए महंतमासायणट्ठाणं, ता पवावेहि में सिग्छ' ति । पवित्तिणीए वि 'धीरा होहि, जओ वरिसमित्ते फग्गुणसुद्धएक्कारसीए तुह सुझंतलग्गति संठविऊण पुणो पुट्ठा विज्जा । विजाए भणियं 'अज्ज वि भोगहलियमत्थि एईए'।
1 A B अइग। 2 C D °तरि निव्व। 30 D तुज्झ कए सी। 4 C D कोवि म। 50 °त्ते कारेमि कय। 60D गुणोहकलि। 7A B त्तनित्ता। 8 A B°वयणाएँ। 9 C D तिगर। 100 D पत्तसुद्धेण । 110 D एयं पुनं' ति। 12 A B पुणो संपों। 13 C D एस जा। 14 C D तो। 15 C D °हासइ। 16 C D यगेहं। 17 C D °ए म। 180 D °ण य वा। 19 C D णाणियं भत्तं । 20 A B पुत्त !। 21 C D°स्सामो। 220 D ए तहा। 23 A B सभूयत्तणं । 24 C D रविकिरणसं। 250 D तण्हुपहाओ। 26 0 D°यणाठाणं। 27 0 D°ब्वावेह ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org