________________
३१
आरामशोभाकथानकम् सोमाइ भारियाए पुत्तो हं नदणो त्ति नामेणं । खीणे विहवम्मि गओ अत्थत्थी चोडविसयम्मि ॥ ९५ तत्थ वि दारिद्दहओ अभिमाणेणं गओ न नियनयर। परवुत्तयकरणेणं वसामि तत्थेव कयवित्ती ॥ ९६ एत्तो गएण वणिणा वसंतदेवेण किंचि नियकजं । आसज्ज पेसिओ हं लेहं दाऊण इहई तु ॥ ९७ सिरिदत्तसेट्ठिपासे ता दावह तग्गिहं, अंहं जेण । गच्छामि तस्स पास एयं लेहं समप्पेमि' ॥ ९८ चिंतइ कुलंधरो ता 'मह धूयाए इमो वरो पवरो । जेणं सामन्नसुओ अत्थविहूणो विदेसत्यो ॥९९ घेत्तूण इमं एसो वच्चेही तत्थ, न य पुणो एही । अत्याभावाओं गिहं माणधणो दीसए जेण' ॥ १०० इय चिंतिऊण जंपइ 'पुत्त ! तुमं एहि मज्झ गेहम्मि । तुज्झ पिया जेण महं आसि अणन्नस्समो मित्तो' ॥१०१ सो भणइ 'जेण कजेण आगओ तं निवेइउं पच्छा। आगच्छिस्सामि तओ तुह पासे ताय! अविगप्पं ॥१०२ पेसेइ नियं पुरिसं सेट्ठी सिक्खाविउं जहा 'भद्द ! । लेहम्मि अप्पियम्मी घेत्तूणेयं इह एज' ॥ १०३ तं घेत्तं सो पुरिसो वच्चइ सिरिदत्तसेविगेहम्मि । लेहम्मि अप्पियम्मी कहियाइ समत्थवत्ताए ॥ १०४ तो पुण वि णंदणेणं सिरिदत्तो जंपिओ इमं वक्ष्णं । जह 'मइ पिउणो मित्तं कुलंधरो इत्थ जो सेट्ठी॥ मं दटुं पट्टविओ आहवणत्थं इमो निओ पुरिसो। ता वच्चामि तहिं ता, पुणो वि इह आगमिस्सामि' ॥१०६ तो सो सेट्ठिगिहम्मि समं गओ तेण चेव पुरिसेणं । सेट्ठी वि पहाविऊणं णियंसए वत्थजुगलं से ॥ १०७ भुंजाविऊण तत्तो पभणइ 'परिणेहि मह सुयं वच्छ ! । सो भणइ ‘मए अज्ज वि गंतव्वं चोडविसयम्मि॥ जंपइ कुलंधरो वि हु 'घेत्तूण इमं पि तत्थ वच्चाहि । पेसेस्सामि तहिं चिय तुह जोगं णीविगाईयं ॥ १०९ पडिवन्नम्मि इमेणं, परिणावइ कन्नयं तओ सेट्ठी। वत्ते वीवाहदिणे, सिरिदत्तो गंदणं भणइ ॥ ११० 'जइ तुममित्थेव थिरो तो अन्नं पट्ठवेमि तत्थाहं । जेण महंतं कजं अम्हाणं वट्टए तत्थ' ॥ १११ जंपेइ गंदणो तो 'अवस्स गंतव्वयं मए तत्थ । मायावित्ता सेटिं तुह वत्तमहं कहिस्सामि' ॥ ११२ अण्णम्मि दिणे सेट्ठी विण्णत्तो तेण 'ताय ! गच्छामि । जेणऽत्थि तत्य कजं मह गरुयं चउडविसयम्मि' । सेट्ठी वि चिंतियत्थस्स साहगं तेण मंतियं सोउं । भणइ 'जइ णिच्छओ ते तो पुत्त! करेह एवं ति ॥११४ किंतु इमं णियभज घेत्तूणं जाहँ चोडविसयम्मि । जेण तहिं चेवाहं तुह भंडं पट्ठवेस्सामि' ॥ ११५ कहिया य तेण वत्ता सिरिदत्तस्स उ जहा 'अहं पऊणो। गमणत्थं तुब्भे वि य जं भणियव्वं तयं भणह' ॥११६ तेण वि समप्पिओ से णियलेहो अक्खिया य संदेसः । एवं पंगुणम्मि कर चलिओ घेत्तूण तं भजे ॥११७ एगागी चेवेसो संबलमेत्तं पंगेण्हिडं किंचि । अण्वरयपयाणेहिं पत्तो उज्जेणिणयरीए ॥ ११८. तो चिंतियं च णेणं 'लहुप्पयाणेहिँ इत्थ विसयम्मि । खीणं बहु संबलय, पंथाओ तह य भग्गो हं ॥११९ तो पासुत्तं एयं मोत्तुं गच्छामि इच्छियं देसं' । इय चिंतिऊण वुत्ता 'पिएँ ! तुटुं संबलं पायं ॥ १२० तो किं करेमि संपइ ? होही भमियव्यया जओ भिक्खा । ता भमिहिसि किं भिक्खं ?' सा जंपइ 'णाह! णिसुणेहि ॥ तुह पिट्ठिविलग्गाए भिक्खा वि हु णाह ! मज्झ रमणीया'। एवं जंपेऊणं रयणीए दो वि सुत्ताई ॥ १२२ णगरीऍ बाहिरम्मि एगाएँ अणाहपहियसालाए । यणीऍ उट्ठिओ सो घेत्तुं संबलयपोट्टलियं ॥ १२३ सणिय सणियं ओसक्किऊण अन्नेण चेव मग्गेणं । भिक्खाए लजंतो तं मोत्तुं झत्ति वोलीणो ॥ १२४ अह उग्गयम्मि सूरे उट्ठइ एसा अपेच्छिउं कंतं । जाणइ मुक्का अहयं संबलयमपेच्छमाणीए ॥ १२५ चिंतइ हियएण तओ ‘ण सुट्ठ मह सामिएण परिविहियं । एगागिणी जमेत्थं मुक्का गेहाओं णीणेउं ॥१२६ हा! हा! अलज! णिक्किव! एवं णवजोव्वणम्मि वति । मं मोत्तुं णियवयणं अणज्ज! भण कस्स दाविहिसि ॥
1 C D नियगेहं । 2 C D महं। 3 C D °विहीणो । 4 A B °मि तुह चिय। 5 C D चोडवि। 60D जाहि। 7A B पगुणं पिक। 80p चेव इमो, सं। 9C D पि गिहिउं। 10CD तेणं । 110 Dता बि(किं) करेसु(मु) संपइ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org