________________
30
.
सटीक मूलशुद्धिप्रकरणम् ता केणं कम्मेणं एयं? पुच्छामि एइ जइ को वि । इहई दिव्यन्नाणी अम्हाणं पुण्णजोएणं' ॥ ६५ भणइ निवो 'जइ एवं समत्थउज्जाणपालए देवि ! । 'नजेमि अहं जेणं कहंति मह आगयं नाणिं' ॥ ६६ इय जा निव-देवीणं खणमेत्तं वट्टए समुल्लावो । उज्जाणपालओ ता पप्फुल्लमुहो समायाओ ॥ ६७ भूल्लुलियसीसकमलो पणमित्ता विण्णवेइ 'देव ! जह)। चंदणवणउज्जाणे समोसढो दिव्यनाणधरो ॥ ६८ करकलियविमलमुत्ताहलं व जो मुणइ सयलतेलोकं । तीआ-ऽणागय-परिवट्टमाणभावेहि अणवरयं ॥ ६९ नामेण वीरचंदो साहूण सएहिँ पंचहिँ समग्गो । नर-विजाहर-सुरपहुवंदियचलणो वरमुणिंदो' ॥ ७० तं सोऊणं राया भत्तिवसोल्लसियबहलरोमंचो । भण्इ 'पिए! संपण्णा अजेव मणोरहा तुज्झ ॥ ७१
तो उद्धेहि लहुँ चिय पिऍ ! पगुणा होसु जेण वच्चागो । सूरिस्स वंदणत्यं, पुच्छामो संसयं तह य' ॥ ७२ , इय भणिया सा देवी संवूढा झत्ति, तो निवो तीए । समयं चिय संपत्तो उज्जाणं तक्खणेणेव ॥ ७३
दिट्ठो य तत्थ सूरी बहुविहपरिसाएँ मझयारम्मि । देसंतो जिणधम्म समत्थजीवाण सुहजणयं ॥ ७४ तो सूरिपायपंकयपणामपुवं समम्मि भूमितले । उवविठ्ठाई दोणि वि नऽच्चासन्नम्मि सूरिस्स ॥ ७५ भयवं पि विसेसेणं पत्थावइ धम्मदेसणं तत्तो। जह -इत्थं संसारे अणोरपारम्मि भममाणा ॥ ७६ कह कहवि माणुसत्तं जीवा पावंति कम्मविवरेण । नत्थ वि विविहं सोक्खं जायइ सुकरण धम्मेण ॥ ७७ • जाई कुलमारोगं रिद्धी सोहग्गमोत्तमा भोगा। रूवं बलं जसो वि य भवंति सुकरण धम्मेण ॥ ७८ इट्टजणसंपओगो आणाकारी य परियणो सव्यो । अन्नं पि सुहं सव्वं जायइ सुकएण धम्मेण ॥ ७९ सग्गंगणासणाहो पहाणभोगोवसाहणे(गो) सम्गो। नीसेसकेसमुक्को मोक्खो वि य होइ धम्मेणं ॥ ८०
एत्यंतरम्मि य भालवट्ठमिलंतकरकमलमउलयाए विण्णत्तमारामसोहाए ‘भयवं ! जइ सध्यमेयं धम्मफलं ता किं पुण मए पुव्वजम्मे कयं जस्सेरिसो विवागो ?' ति । तओ सजलनवजलहरोरालगंभीरधीरसारेणं सरेणं भयवं कहिउमाढत्तो, अवि यइह चेव जंबुदीवे भरहे वासम्मि चंपनयरीए । अस्थि पसत्थो सेट्ठी कुलंधरो धणयसमविहवो ॥ ८१
तस्सऽत्थि कुलाणंदा भजा नामेण रूवगुणकलिया । तीसे य भोगलच्छि तेण समं भुंजमाणीए ॥ ८२ • जायाओ धूयाओ रूयाइगुणेहिँ संपउत्ताओ । सत्त अणन्नसमाओ, ताणं तु इमाइँ नामाई ॥ ८३
कमलसिरी कमलवई, कमला लच्छी सिरीजसोएवी। पियकारिणी उ, ताओ सव्वाओं वि उत्तमकुलेसु ।। परिणीयाओ विहिणा, भुंजंति अणोवमे विसयसोक्खे । अह कमसो अन्ना वि य संजाया अट्टमा कण्णा ॥८५ तीएँ जम्मम्मि जणओ जणणी वि य दुक्खियाइँ जायाई । निव्वेन्नयाइँ नाम पि नेय कुव्वंति से कहवि ॥ ८६ तो सा अणायरेणं वडती तह वि जोवणं पत्ता । पिय-माइदुक्खजणणी विसिट्ठरूयायिजुत्ता वि ॥ ८७ निब्भग्गिय त्ति नामेण सव्वलोएण सा य कुंचती। जणणि-जणयाण दुक्खं दीसंती देइ अणवरयं ॥ ८८ अन्नदियहम्मि सेट्ठी भणिओ लोएहिं 'किं न नियकन्नं । परिणावसि ? जेण इमं वट्टइ तुह जंपणं गरुयं' ॥ ८९ एवं जणेण वुत्तो सेट्ठी चित्तम्मि सुदृ निम्विन्नो । अणभिप्पेअत्तणओ अच्छइ चिंतावरो धणियं ॥ ९० अह अन्नम्मि दिणम्मी चिंतावण्णस्स तस्स सेट्ठिस्स । वीहीऍ निविट्ठस्स उ एको पहिओ समायाओ ।। ९१ मलमइलचेलदेहो दीहरपहलंघणाओं परिसंतो । वीसमणत्थं एसो उवविट्ठो सेट्ठिहट्टम्मि ।। ९२
पुच्छइ सेट्ठी वि तयं 'भद्द ! तुमं आगओ कुओ इत्थं ?' । भणइ इमो 'नीरायरपाराओ चोडविसयाओ॥९३ , 'को सि तुमं? का जाई ? किं नामो ? किं च आगओइहई ?' । सो भणइ 'कोसलाए वत्थव्वगनंदइब्भस्स ॥९४
1A B तो। 2 ज्ञापयामि। 3A B 'सुरवहु । 4 0 D तं खणेणेव । 5 इत भारभ्य गाथात्रिकं C-Dप्रत्योर्नोपलभ्यते। 60D °याइजुत्ता। 70 D लोएण ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org