________________
कालकाचार्यकथानकम्
१३३ मोत्तण' । इत्थंतरम्मि समागया वियारभूमीओ कालगसूरिणो । अब्भुट्ठिया य पाहुणगसाहुवंदेण । सागरचंदेण भणियं 'किमेयं ?' । साहहिं भणियं 'भगवंतो कालगसूरिणो एए' त्ति । तओ लजिएण अब्भुट्टित्ता खामिया, बहुं च झूरिउमाढत्तो । गुरूहि भणियं 'मा संतप्प, न तुज्झ भावदोसो, किंतु पमायदोसो' ।
अण्णया य वालुयाए पच्छयं भरावेत्ता एगत्थ पुंजाविओ, पुणो वि भराविओ, पुणो वि पुजाविओ । एवं च भरिओविरेयणं कुणंतस्स सेसीहूओ पच्छओ । तओ पुच्छिओ गुरूहिं जहा 'बुझियं किंचि ?' । तेण भणियं 'ण किंचि' । गुरूहिं भणियं “जहेस वालुयापच्छओ पडिपुण्णो तहा सुहम्मसामिस्स पडिपुण्णं सुयनाणं साइसयं च, तयविक्रवाए जंबूसामिस्स किंचूणं अप्पाइसयं च, तत्तो वि पभवस्स अप्पतरमप्पतराइसयं च जओ छट्ठाणगया ते वि भगवंतो सुव्वंति । एवं च कमसो हीयमाणं हीयमाणं जाव मह सयासाओ तुह गुरुणो अइहीणं, तस्स वि सयासाओ तुह हीणतरं ति । किंच पाएण पणट्ठाइसयं अप्पं च दूसमाणुभावाओ सुयं, ता मा एवंविहेण वि सुएण गव्वं उव्वहसु । भणियं च
आसव्वण्णुमयाओ तरतमजोगेण हुंति मइविभवा ।
मा वहउ को वि गव्वं 'अहमेको पंडिओ एत्थ' ॥ २२६ ॥ इय अच्छेरयचरिओ गामा-ऽऽगर-नगरमंडियं वसुहं । आणावडिच्छबहुसिस्सपरिवुडो विहरई भगवं ॥ ९९ अह अण्णया सुरिंदो भासुरबुंदी पलंबवणमालो । हार-ऽद्धहार-तिसरय-पालंबोच्छइयवच्छयलो ॥ १०० वरकडय-तुडियथंभियभुयाजुगो कुंडलुल्लिहियगंडो । वैरयररयणकरुक्कडकिरीडरेहंतसिरभागो ॥ १०१ किं बहुणा? सिंगारियसयलंगो विमलवत्थपरिहाणो । सोधम्मसुरसभाए तिण्हं परिसाण मज्झम्मि ॥ १०२ सत्तण्हं अणियाणं अणियाहिवईण तह य सत्तण्हं । तायत्तीसयअंगाभिरक्खसामाणियसुराणं ॥ १०३ सोहम्मनिवासीणं अणेसिं लोगपालमाईण । सुरदेवीणं मज्झे सक्को सीहासणवरम्मि ॥ १०४ उवविठ्ठो ललमाणो वरिट्ठतियसाहिवत्तरिद्धीए । आलोइय(यइ) लोगढ़ विउलेणं ओहिणाणेणं ॥ १०५ तो पेच्छइ सीमंधरसामिजिणं समवसरणमज्झत्थं । कुणमाणं धम्मकहं पुव्व विदेहम्मि परिसाए ॥ १०६ उद्वित्तु तओ सहसा तत्थ ठिओ चेव वंदई भगवं । सुरणायगरिद्धीए तओ गओ सामिमूलम्मि ॥ १०७ वंदित्तु सए ठाणे उवविसिउं जा सुणेइ जिणवयणं । ता पत्थावेण जिणो साहइ जीवे निगोयक्खे ॥ १०८ तं सोऊण सुरिंदो विम्हयउप्फुल्ललोयणो एवं । सिरकयकयंजलिउडो जंपइ परमेण विणएणं ॥ १०९ 'भगवं! भारहवासे इय सुहुमनिगोयवण्णणं काउं। किं मुणइ कोइ संपइ निरइसये दूसमाकाले ?' ॥ ११० तो भणइ जिणो 'सुरवइ ! कालगसूरी णिगोयवक्खाणं । भरहम्मि मुणइ अज वि जह वक्खायं मए तुम्ह' ॥१११ तं सोउं वज्जहरो कोऊहल्लेण इत्थ आगंतुं । काउं बंभणरूवं वंदेत्ता पुच्छई सूरिं ॥ ११२ 'भगवं ! णिगोयजीवा पण्णत्ता जे जिणेहि समयम्मि । ते वक्खाणह मज्झं अईव कोऊहलं जम्हा' ॥११३ तो भणइ मुणिवरेंदो जलहरगंभीरमहुरणिग्योसो। 'जइ कोउगं महंतं सुणसु महाभाग ! उवउत्तो ॥११४ गोला य असंखेजाऽसंखनिगोओ य गोलओ भणिओ। एकेक्कम्मि णिगोए अणंतजीवा मुणेयव्वा' ॥ ११५ इच्चाइ वित्थरेणं वक्खाए सूरिणा सहस्सक्खो । सविसेसणाणजाणणणिमित्तमह पुच्छए पुण वि ॥ ११६ "भगवं ! अणासगमहं काउं इच्छामि वुड्डभावाओ । ता 'मह केत्तियमाउं?' साहेहि जहट्ठियं णाउं" ॥ ११७ तो सुयणाणेण गुरू उवउत्ता जाव ताव वखंति । दिवसा पक्खा मासा वासा वासस्सया पलिया ॥ ११८
1A B 'यस्स । । 20°लुल्लहि। 3A B वररयणकरुक्करडकिरीड। 400 पणेसि वि लो। 50 D ता। 60p को वि। 70°जा, असंखणिग्गोयगो।। Jain Education International For Private & Personal Use Only
www.jainelibrary.org