SearchBrowseAboutContactDonate
Page Preview
Page 192
Loading...
Download File
Download File
Page Text
________________ देवदिनकथानकम् १६९ इओ य अत्थि तम्मि गामे पभूयधणसमिद्धं एवं जिणमंदिरं, पडियग्गए य तद्दव्वं महाधणवई जिणदेवो नाम सागो । अण्णया य वयणविप्पडिवत्तीए पराभूओ जिणदेवेण तुमं, गिहागएणे कहियं संतिमईए । ती भणियं 'नाह ! सो देवडिंगिरिओ देवदव्वेण मयंधो न किं पि पेच्छइ, ता सोहणं होइ जइ तं देवदव्वं कहिंचि विणस्सइ' । तुमए भणियं 'पिए! सुंदरं संलत्तं ममावि एवं चेत्राऽभिरुइयं' । तेण य संकिलिट्ठपरिणामेण निव्वत्तियं दालिद्दपच्चयं कम्मं । अणालोइयपडिक्कताणि य मरिऊण जायाणि तुम्भेति । तं च सोऊण जायं तेसिं जाइस्सरणं । भणियं च णेहिं 'एवमेयं नत्थि संदेहो, अवगयमेयं जाइस्सरणेण सव्वमम्हेहिं, परमेयं रज्जं कस्स कम्मस्स फलं ?' । भयवया भणियं 'जमित्थेव जम्मे तथा तुम्भेहिं साहु- साहुणीं भत्ती दाणं दिण्णं तमिहलोए चैव फलयं संवृत्तं, भणियं चागमे sore कडा कम्मा इहलोए चेष उईरिजंति, इहलोए कडा कम्मा परलोए उईरिजंति, परलो कडा कम्मा इहलोए उईरिजंति, परलोए कडा कम्मा परलोए उईरिति । ता सव्वा सुहाणुट्टा जत्तो कायव्वो' त्ति । तओ 'इच्छं'ति पडिवज्जिऊण गओ मिवो नियगेहे । ठाविऊप्प कुमारं रज्जे महया विभूईए देवी - निवेहिं गहियं सामण्णं । पालियं निक्कलंकमहाऽऽउयं जाव अणसणविहाणेण गयाणि दुवालसमकप्पे । तओ चुयाणि महाविदेहे सिज्झिस्संति' त्ति । देवधर कथानकं समाप्तम् । २५. साम्प्रतं देवदिन्नाख्यानकमाख्यायते— * [ २६. देवदिन्नकथानकम् ] अत्थि इहेव जंबुद्दीवे' दीवे भारहे वासे तिहुयणालंकारभूयं तिहुयणपुरं नाम नयरं । तत्थ व दुव्बारवेरितिमिरभरपसरदिणयरो तिहुयणसेहरो नाम राया । तस्स य सयलंतेउरप्पहाणा तिहुयणा नाम देवी । तीसे य कुच्छसमुब्भवो तिहुयणदत्तो नाम कुमारो | इओ य तम्मि चेव नयरे अट्ठारससेणिप्पसेणिनायगो अहिगयजीवा [ -ऽजीवा ] इपयत्थसत्यो राइणो माणणिज्जो सुमई नाम सेट्ठी । तस्स य विणिज्जियामरसुंदरीरूवा चंदष्पहा नाम भारिया । तीसे य रायग्गपत्तीए तिहुणा सह महंता पीई । अण्णया य 'माउसिय'त्ति काऊण नियपुरिसपरिवारिओ गओ तिहुयणदत्तकुमारो चंद पहाए गेहे । हविय - विलित्ता ऽलंकियदेहो' काऊण निवेसिओ निययंके तीए, अग्धाओ उत्तिमंगे, चिंतिउं च पवत्ता, अवि य ' घण्णा कयपुण्णा सा मज्झ सही, तीऍ जीवियं सहलं । कयलक्खणा वि स च्चिय जीसे एवंविहो पुत्तो ॥ १ अण्णाओं व नारीओ सुलद्धजम्माओं जीवलोगम्मि । जाओ नियकुच्छिसमुब्भवाण वरडिंभरुवाणं ॥ २ मम्मणपर्यंपिराणं उच्छंगनिवेसियाण उल्लावे । दिति महुरस्सरेणं नाणा विचाडुयपराणं ॥ ३ अहयं तु पुण अण्णा एत्तो एगयरमवि न संपत्ता' । इय चिंताए दीहं नीससिय विसज्जए कुमरं ॥ ४ तओ जाव पत्तो गेहे ताव पुच्छ्रियं देवीए 'केणेसो सव्वालंकारं भूसिओ कओ कुमारो ?' । कहियं च परियणेणं जहा 'तुह वयंसियाए, परं कीरज कुमारस्स लवणुत्तारणाइयं, जओ कुमारस्सोवरि खित्ता तीए नीसासा' । देवीए भणियं 'मा एवं जंपह, तीए नीसासा वि कुमारस्साऽऽसीवाया भविस्संति' । तओ ठिओ 1OD ण य क । 2 C D एयं चाभिरु° । 3 CD लोगडा । 4 CD तत्तो । 5 A B °ति । देव । 6 AB वे भार° । 7 CD ° हो य का° । 8CD इओ । 9CD पुणो अध | 10.40D 'रविभू । मू० शु० २२ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001387
Book TitleMulshuddhiprakarana
Original Sutra AuthorN/A
AuthorPradyumnasuri
PublisherPrakrit Text Society Ahmedabad
Publication Year
Total Pages248
LanguagePrakrit
ClassificationBook_Devnagari, Ethics, Philosophy, & Religion
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy