SearchBrowseAboutContactDonate
Page Preview
Page 105
Loading...
Download File
Download File
Page Text
________________ सटीके मूलशुद्धिप्रकरणे प्रथमं स्थानकम् एवं च सोऊण संजायचरणपरिणामेहिं विण्णत्तं तेहिं 'भयवं ! जाव जेट्ठउत्तं रज्जेऽहिसिंचामो ताव तुब्भं पायमूले पव्वज्जागहणेण सहलीकरेस्सामो करिकण्णचंचलं माणुसत्तेणं'ति । भयवया वि ' मा पडिबंध करेज्जाह 'त्ति भणिए गयाणि णियमंदिरं । साहिऊण य मंति-सामंताइयाण णिययाभिप्पायं, अहिसित्तो पुरंदराहिहाणो जेट्टउत्तो रज्जे । तओ महाविभूईए सिबियारूढाणि गयाणि भगवओ समीवे । आगमविहिणा य दिक्खियाणि भयवया । समप्पिया रयणप्पहा पवत्तिणीए । तओ अन्भसिऊण किरियाकलावं, काऊण विविहाणि तवच्चरणाणि आराहिऊण गुरुयणं, संलिहिऊण अप्पाणं, पालिऊण णिक्कलंकं सामण्णं, पडिवज्जिऊणाऽणसणं, सुहज्झाणजोगेण चइऊण देहपंजरं गयाणि देवलोगं । एवं च कल्लाणपरंपराए सा धण्णा सिद्ध त्ति । धन्याख्यानकं समाप्तम् । १७ ८२ ता पहाणपुरफाईणमसंपत्तीए इयरेहि वि पूया विहेज्जमाणा महाफला भवइ । संपत्तीए पुण पहाणेहिं चेव कायव्वा । अतो भणितम् 'सुगंधिएहिं 'ति । 'धूवेहिं' ति धूपैः - अग्निदाह्यघन सार-सारङ्गमद-मीनोद्गारा-डगरुप्रभृतिद्रव्यनिकरसंयोगैः । उक्तं च कर्पूरी-गरु-चन्दनादिसुरभिद्रव्यव्रजोत्पादितै सितलोलधूमपटलव्याप्तावकाशैर्दिशम् । सान्द्रामोदहृतालिजालजटिलैर्घाणेन्द्रियाह्लादिभि धूपैर्धन्यजना जिनस्य सततं कुर्वन्ति पूजां मुदा ॥ १०१ ॥ तथा ‘दीवेहिं य’त्ति दीपैश्च - अन्धकारापहवर्ति-तैलसंयोग प्रज्वालिताग्निकलिकारूपैः । उक्तं चपूजाविधौ विमलवर्त्तिसुगन्धतैलैरुद्यत्प्रभाप्रहत देवगृहान्धकारम् । श्रीमजिनेन्द्रपुरतः प्रतिबोधयन्ति, धन्या नरा विशद भक्तिभरेण दीपम् ।। १०२ ॥ तथा 'अक्खएहिं 'ति अक्षतै:- अष्टमङ्गलका दिरचनारचिताखण्ड शाल्यादितण्डुलैः । उक्तं चशङ्ख-कुन्दावदातैर्जलक्षालितैर्गन्धशालैर्विशालैः सुगन्धोत्कटैः । सर्वदैवाक्षतैरक्षतैः पूजनं, तीर्थनाथस्य भक्त्या विधेयं बुधैः ॥ १०३ ॥ तथा 'णाणाफलेहिं च' त्ति नानाफलैश्च = अनेकप्रकारपाकपूताम्रादिफलविशेषैः । उक्तं चपाकाधिरूढविविधोज्वलवर्णशो मैनेत्राभिरामरचनैः स्पृहणीयगन्धैः । " नानाफलैरपि च सुन्दरकन्द-मूलैः पूजां जिनेन्द्रपुरतः प्रथयन्ति धन्याः ॥ १०४ ॥ तथा 'घएहिं'ति घृतैः = प्राज्याज्यभेदैः । उक्तं च 1 स्वच्छैरिन्द्रिय सौख्य हेतुभिरलं सद्भाजनेष्वर्पितै राज्यैः प्राज्यसुगन्धवर्णकलितैर्निःशेषदोषापहैः । राग-द्वेषमदोद्धुरारिजयिनः श्रीमजिनस्याऽग्रतः, पूजां धन्यजनाः प्रहृष्टमनसः कुर्वन्ति सद्भक्तितः ॥ १०५ ॥ ' निच्चं 'ति नित्यं = प्रतिदिनम् । यतः - प्रतिदिवससञ्चयाद् वृद्धिमेति पुण्यं यदल्पमपि भवति । सरघामुखमात्र चितं यथा हि मधु घटशतीभवति ॥ १०६ ॥ 7 1ODणं । भ । 2 A B सुगंधेहिं । Jain Education International 3 A B °रागुरु° । For Private & Personal Use Only www.jainelibrary.org
SR No.001387
Book TitleMulshuddhiprakarana
Original Sutra AuthorN/A
AuthorPradyumnasuri
PublisherPrakrit Text Society Ahmedabad
Publication Year
Total Pages248
LanguagePrakrit
ClassificationBook_Devnagari, Ethics, Philosophy, & Religion
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy