________________
सीके मूलशुद्धिप्रकरणे चतुर्थ स्थानकम्
इओ य विवाहदिणनिमंतियाऽऽगयाए कमलसिंरिवयंसियाए मइसागरमंतिधूयाए पउमसिरिनामाए दहूण देवधरं या सहीण पुरओ महापइण्णा, अवि य
१६६
'जइ परिणइ देवधरो हला ! ममं कहवि दिव्वजोएण । ता भुंजामिं भोए, अण्णह नियमो इहं जम्मे ' ॥ ४९ तं च तारिसं तीए महापइण्णं सोऊण से सहीहिं साहियं तज्जणणीरें पियंगुसुंदरीए । तीए वि मइसायरमंतिणो । तेण वि हक्कारिऊण सेट्ठी दिण्णा सगउरखं देवधरस्स पउमसिरी । उब्बूढा महाविभूईए । दिण्णं मंतिणा तिन्ह वि संमाणमाभरणइयं ।
तओ नीयं राइणो पायवंदणत्थं वद्दुवरं मंतिणा । सम्माणिऊण निवेसियं वरासणेसु राइणा । देवधररूवाइसएण जाव रंजियमणो चिट्ठइ राया ताव ' वरपत्त'त्ति सव्वालंकारविभूसिया जणयचरणनमणत्थं पेसिया कित्तिमइदेवीए नियतणया देवसिरी नाम । सा य समागतूण निवडिया जणयचलणेसु । निवेसिया निययंके राणा । निरूविया य सव्वंगेसु जाव संपत्तजोव्वण त्ति । तओ जाव तीए जोगवरनिरूवणे चित्तं देइ राया तावदिट्ठा देवसिरी निव्भराणुरायपरवसाए चलंततारयाए सकडक्खचक्खूर पुणो पुणो देवधरं निरिक्खंती । तओ चितियं नरवइणा 'हंत ! अच्चंताणुरत्ता लक्खिज्जए एसा एयम्मि, रुवाइगुणपगरिसो य एसो, ता अणुहव वराई जहिच्छियवरसोक्वं' ति । भणिओ मइसागरो जहा 'एसा वि देवसिरी गुणरयणजलहिणो तुह जामाउयस्स मए दिण्णा' । मंतिणा भणियं 'महापसाओ' । तओ राइणा करावियं महाविच्छड्डेणं पाणिग्गहणं । दिण्णं चउण्हं पि जणीणं समाणमा भरणाइयं, दिण्णो य नरकेसरि पडिरायसीमासंधीए समत्थरज्जप्पहाणो महाविसओ । निरूविया देवधरेण तत्थ नियमहंतया । सयं च रायदिण्णसव्व सामग्गी पडिपुण्ण सत्ततलमहापासायट्टिओ रज्जसिरीपमुहचउभारियापरिवुडो विसर्यं सोक्खमणुहवंतो दोगुंदुगदेवो व्व कालं गमेइ ।
इओ य सुयं नरकेसरिराइणा जहा 'मह संधिविसओ दिण्णो नियजामा उगवणियगस्स' । ओ कोवानलफुरंतजाला करालमुहकुहरभासुरेण भणिओ नियपरियणो नरकेसरिएण जहा 'पेच्छह भामंडलराइणो अम्हाणमुत्ररि केरिसा पराभवबुद्धी, जेण किराडो अम्ह संधिपरिपालगो ठविओ, ता विलुंपह तव्विसयं जेण न पुणो वि एवं करेइ' । तओ तव्वयणानंतरमेव विलुत्तो सव्वो वि देवधरविसओ, निवेइयं च एयं भामंडल इणो । तओ समुप्पण्णपराभवामरिसवसपरवसेण तक्खणमेव ताडाविया पयाणयभेरी राइणा, तओ निगंतुमारद्धं राइणो सेन्नं, अवि य
I
गलगज्जियभरियनहा कणयकयाऽऽहरणतडिचमकिल्ला । पज्झरियदाणसलिला चलिया करिणो नवर्षण व्व ॥ ५० मणपवणसरिसवेगा तिक्खखुरुक्खणियखोणिरयनियरा । कुंचियमुहघोररवा विणिग्गया तुरयसंघाया ॥ ५१ मंजीरयरवपूरियदिसिविवरा विविधयव डसणाहा । सव्वाऽऽउहपडिपुण्णा विणिग्गया तुंगरहनिवहा ॥ ५२ दप्पिदुपविक्खसु निट्टवणजायमाहप्पा । वग्गंता बुक्कंता संचला पक्कपाइका ॥ ५३
गयगज्जिय-रहघणघण-यही सिय- सुहडसीहनाएहिं । बहुतूरनिनाएण य फुईई व नहंगणं सहसा || ५४ एवं च पक्खुभियमहासमुद्दरवतुल्लं निग्घोसमायण्णिऊण पुट्ठो कंचुगी देवधरेण, अवि य'किं फुट्टइ गयणयलं ?, दलइ मही ?, किं तुडंति कुलसेला ? । किं" व युगंतो वट्टइ ?, भद्द ! जमेयारिसो घोसो' ॥ ५५ ओ तेण विण्णायपरमत्थेण सव्वं सवित्यरं साहियं । तओ पराभवजणियकोवफुरफुरंतओट्टेणं तिवलीतरंगरावणं पुणो पुणो छुरिया निवेसियपउद्वेगं भणियं देवधरेणं ' अरे ! लहुं पगुणीकरेह मत्तमायंगं
10 D° सिरीए वयं । 2CD °ए । तीए । 30D समाभर । 4 A B णाई । तओ । 5 CD सुहमणु । 6 CD गवाणि | 7 CD रायपुणे | 8CD नं, गल' 9 AB घणों व 10 CD 'डविण । 11 A B ° घु[ग्घु] रुसुहड°। 12 C D ° इ य नहं । 13 C D किं च जुगबो वहद्द, भद्द जओ एरिसो घोसो । 14 CD वरं ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org