________________
देवधरकथानकम् ता किमेइणा मुच्छापरिग्गहमेत्तेण ?' । तेण भणियं ‘एवं ठिए को उवाओ ?' । तीए भणियं 'परिणेहि सेट्ठिधूयं कमलसिरिं, जेण सव्वा संभावणा भवई' । तेणुल्लवियं 'अलं मम तुम मोत्तूण अण्णाए' । तीए जंपियं 'नाह ! गुण-दोसवियारणाए जं बहुगुणं तं कायव्वमेव' । तेण भणियं 'जइ एवं ते निबंधो ता केणुवाएण सा पावियव्या !' । तीए भणियं "परिचिया चेव सा ते, ता उवयरेहि फलाइणा, अहं पुण विभूसाए उवयरिस्सामि, यत उक्तम्
अन्न-पानहरेद्धालां यौवनस्थां विभूषया ।
पण्यस्त्रीमुपचारेण, वृद्धां ककेशसेवया ॥३०॥ सा य किंपि बाला किंपि जोवणत्था, अओ एवं चेव वसवत्तिणी भविस्सइ" । तओ 'सोहणं भणसि'त्ति पडिवज्जिऊण देइ पइदिणं तीए फलाइयं । एवं च अणुलग्गा सा देवधरस्स जाइ तेण सह तग्गिहे । 'मंडेइ पइदिणं तं रायसिरी । गिहं गया य पुच्छिया जणणीए को तुह फलाइयं देइ ?, को य मंडेइ ?'। तीए भणियं 'देइ फलाइयं देवधरो, मंडेइ पुण बाइया'। 'को देवधरो? का बाइया ?' पुणो पुट्ठा जणणीए । तीए भणियं 'देवधरो जो पइदिणं अम्हं गे[ ग्रन्थानम् ५००० हे समागच्छइ, बाइया पुण तस्स चेव भारिया।
____ अण्णया देवधरेण सह समागच्छंतं धूयं पेच्छिऊण हसिया जणणीए 'वच्छे ! अइसुलग्गा दीससि, किमेइणा चेव अप्पाणं परिणाविस्ससि ?' । कमलसिरीएँ लवियं को इत्थ संदेहो, जइ मं अण्णस्स दाहिह तो हं निच्छएण अप्पाणं वावाइस्सामि' । जणणीए जंपियं 'मुद्धे ! तस्सऽण्णा भारिया चिट्ठइ' । कमलसिरीए भणियं 'सा मम भगिणी, अलं तब्विउत्ताए मम अण्णेणं सधणेणावि वरेण' । तओ अइगरुयाणुरायपरवसं नाऊण साहियं जहट्ठियं चेव संपयाए सेट्ठिणो । तेण भणियं 'पिए ! जइ वच्छाए निब्बंधो ता होउ एवं चेव, जओ रूवाइगुणपगरिसो चेव देवधरो, दारिदउच्छायणे पुण अहं चेव भलिस्सामि, परं अणुणएमि से भज्ज'। संपयाए वि 'तह'त्ति पडिवण्णं । तओ आइट्ठो सेट्ठिणा देवधरो 'वच्छ ! दंसेहि अम्हाणं नियभारियं । तेण वि 'जं ताओ आणवेइ'त्ति भयंतेण सद्दाविया रायसिरी, समागया य सा निवडिया सेट्ठिचलणेसु । 'अविहवा होहि'त्ति भणंतेण निवेसिया उच्छंगे सेट्टिणा । दट्टण विणिज्जियर्सयलविलयायणं तीए रूवाइसोहासमुदयं चिंतियं धणसेट्टिणा, अवि य
"जो एयाए गरुयाणुरायरत्ताएँ निस्सहंगीए । सव्वंग उवगूढो मह धूयं इच्छिही कह सो ? ॥ ४६ लावण्णामयसरसीऍ निच्चमेयाइ जो समं रमइ । सो मज्झ सुयं रमिही कह रूववई पि देवधरो? ॥ ४७
पडिकूलाए एयाएँ भुंजिही कहणु विसयसोक्खाई ? । अइमुद्धा मह धूया एईइ पैइम्मि जा लुद्धा ॥ ४८ ता किमेइणा ?, भावमुवलक्खेमि ताव एयाणं, पच्छा जहाजुत्तं करिस्सामि" । त्ति भाविऊण भणिया रजसिरी 'वच्छे ! मह धूयाए कमलसिरीए तुह भत्तणो उवरि महंतो अणुरागो, ता जइ तुमं असंतोसं न करेसि ता देमि से तं' । रजसिरीए भणियं 'ताय ? महंतो" मह पमोओ, ता पूरेउ ताओ मह भगिणीमणोरहे' । सेट्ठिणा भणियं पुत्ति ! जइ एवं ता तुह उच्छंगे चेत्र पक्खित्ता कमलसिरी, अओ परं तुमं चेव जाणसि' । रजसिरीए जंपियं 'ताय ! महापसाओ' । देवधरो वि भणिओ 'पुत्त ! गिण्हाहि तुहाऽणुरत्ताए एयाए करं करेणं' ति । 'जं ताओ आणवेइ' त्ति पडिवण्णमणेण । तओ महाविभूईए कारियं पाणिग्गहणं सेट्ठिणा । तओ रायसिरी-कमलसिरीणं दिण्णं दोण्ह वि तुल्लमाभरणाइयं । काराविओ महाववहारं जामाउओ। विढवए पभूयं दविणजायं । विणिओयए पुव्वलद्धं जिणभवणाइसु ।
10D मंडह। 200 °या पु०। 30D °ए भणिय। 40D°ण सोहणे। 5A B रजसिरी । 60D °सम्वविल। 70D नीसह। 8A B पयस्मि । 90D लक्खामि । 100DON'चट्टे ! मह । 110p तो मे पसाओ, ता। 120 °णीए मणो। 13 A B पुत्त! जइ ।
1. स्यामि स वडासिंह
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org