________________
[जिनभवनाख्यं द्वितीय स्थानकम् ] व्याख्यातं प्रथमस्थानकम् । तदनन्तरं च क्रमायातं द्वितीयमारभ्यते। अस्य च पूर्वेण सहायमभिसम्बन्धःपूर्वत्र जिनबिम्बकृत्यमभिहितम् । प्रतिष्ठितस्य जिनबिम्बस्य चैत्यगृहेण प्रयोजनमिति जिनभवनविधानमनेनोच्यत इति । अनेन सम्बन्धेनायातस्यास्यादिसूत्राणि दश ।
जिणिदयंदाण य मंदिराई, आणंदसंदोहणिसंदिराई ।
रम्मा रुंदाणि य सुंदराई, भव्वाण सत्ताण सुहंकराइं ॥ २७ ॥ 'जिणिदेयंदाण'त्ति जिनेन्द्रचन्द्राणाम् , जिनाः अवधिजिनादयस्तेषामिन्द्राः सामान्यकेवलिनो जिनेन्द्रास्तेषां चन्द्रा इव अष्टमहाप्रातिहाधैिश्वर्ययुक्तत्वाद् उपरिवर्तिनस्तीर्थकृतो जिनेन्द्रचन्द्रास्तेषां सम्बन्धीनि । 'मंदिराइंति मन्दिराणि आयतनानि विधापयेद् गृहीति दशमवृत्तपर्यन्ते ( ३६ तमे ) क्रिया-कारकसम्बन्धः । कीदृग्विधानि तानि ?। अत आह-'आणंदसंदोहणिसंदिराईति प्राकृतत्वाद् आनन्दसन्दोहनिष्यन्दवन्ति, आनन्दः-सम्मदस्तस्य सन्दोहः सङ्घात आनन्दसन्दोहस्तस्य निष्यन्दः-निर्यासः स विद्यते येषु तदुत्पादकत्वेन तानि तथा । तथा च----
आणंदणिब्भरंगो कयंबपुष्पं व पुलइओ पाणी ।
जइंसणेण जायइ कारेज जिणालयं तमिह ॥ १३९ ॥ 'रम्माईति रम्याणि-रमणीयानि । 'रुंदाणि यत्ति रुन्दानि-विस्तीर्णानि । 'चः' समुच्चये। 'सुंदराई'ति सुन्दराणि वास्तुविद्याभिहितयथावत्स्तरादिन्यासयुतानि । 'भाव्वाण'त्ति भव्यानां मुक्तिगमनयोग्यानाम् । 'सत्तीण'त्ति सत्त्वानां प्राणिनाम् । अनुस्वारस्याऽलाक्षणिकत्वात् 'सुखकरराणि' शर्मोत्पादकानि, शुभकराणि वा कल्याणहेतुभूतानि । अत्र भव्यग्रहणेनाऽभव्यानां निषेधमाह, यतस्तेषामास्तां जिनभवने, जिनेऽपि दृष्टे न सौख्यमुत्पद्यते पालकादीनामिवेति वृत्तार्थः ॥ २७ ॥ तथा
मेरु व्व तुंगाइँ सतोरणाई, विसालसालासबलाणयाई ।
"सोपाण-णाणामणिमंडियाई, माणेक्क-चामीकरकुट्टिमाइं ॥ २८ ॥ 'मेरु'व्व देवाचलमि( इ )व । 'तुङ्गानि' उच्चानि । 'सतोरणानि' ईलिकातोरणयुतानि । 'विशालशालासबलाणकानि' विशालाः विस्तीर्णाः, शालाः पट्टशाला येषु तानि तथा। शालाशब्दे दीर्घत्वं प्राकृतत्वात् । सह बलाणकेन-जगतीनिर्गमद्वारेण वर्तन्ते यानि तानि तथा । विशालशालानि च तानि सबलाणकानि चेति समासः। 'सोपान-नानामणिमण्डितानि' सोपानैः अवतरणैः, नानामणिभिश्च-चन्द्रकान्तप्रभृतिभिः, मण्डितानि शोभितानि यानि तानि तथा । पूर्वापरनिपाताद् वा नानामणिमण्डितसोपानानि । 'माणिक्य-चामीकरकुट्टिमानि' माणिक्यानि महारत्नानि, चामीकरं-सुवर्णम् , तन्मयं कुट्टिमम् =उत्तानपट्टो येषु तानि तथेति वृत्तार्थः ॥ २८ ॥ तथा
विचित्तविच्छित्तिविचित्तचित्त, सच्छत्त-भिंगार-स(सु)चामराई ।
ससालभंजी-मयरद्धइंध, वाउडुयाणेयधयाउलाइं ॥ २९ ॥ 10 D E °दइंदाण। 2 A B°दइंदाण। 3 C D °ण य'त्ति । 4 C D तानि? एतदाह । 50D 'युक्तानि । 6A B °त्ताणं ति । 7 C D °च्यादीनां । 8 C D E सोमाण। 9 C D E माणिक्क। 100D ईलका। 11 °विभत्तचित्त' इति टीकाकृनिर्दिष्टं पाठान्तरम् ।
भू. शु. १२
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org