________________
८८
सीके मूलशुद्धिप्रकरणे प्रथमं स्थानकम्
'वद्धणं च ' त्ति वर्धनं= कलान्तरप्रयोगादिना वृद्धिनयनम् । यतः - जिणपत्रयर्णवुडकरं पभावणं णाण- दंसण- गुणाणं । तो जिणदव्वं तित्थयरत्तं लहइ जीवो ॥ १३६ ॥ इ-कुल- गण - संघे उवयारं कुणइ जो अणासंसी ।
पत्तेयबुद्ध गणहर तित्थयरो वा तओ होइ ।। १३७ ॥ (उप० गा० ४१८-४१९) ‘अनाशंसी' निस्पृहसेवोऽसौ
जो विवचित्तो चेइयदवं विवहुए सो उ ।
जितु पवरलच्छि संपावइ सासयं ठाणं ।। १३८ ।।
कारयेदिति क्रिया सर्वत्र सम्बन्धनीया । ' इति : ' प्रकरणपरिसमाप्ताविति वृत्तार्थः ॥ २६ ॥ इति श्रीदेवचन्द्राचार्यविरचिते मूलशुद्धिविवरणे प्रथमस्थानक विवरणं समाप्तम् ॥
1 CD विद्धिकरं । 20 D वाšतो । 30 D निस्पृहः कोऽसौ ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org