SearchBrowseAboutContactDonate
Page Preview
Page 111
Loading...
Download File
Download File
Page Text
________________ ८८ सीके मूलशुद्धिप्रकरणे प्रथमं स्थानकम् 'वद्धणं च ' त्ति वर्धनं= कलान्तरप्रयोगादिना वृद्धिनयनम् । यतः - जिणपत्रयर्णवुडकरं पभावणं णाण- दंसण- गुणाणं । तो जिणदव्वं तित्थयरत्तं लहइ जीवो ॥ १३६ ॥ इ-कुल- गण - संघे उवयारं कुणइ जो अणासंसी । पत्तेयबुद्ध गणहर तित्थयरो वा तओ होइ ।। १३७ ॥ (उप० गा० ४१८-४१९) ‘अनाशंसी' निस्पृहसेवोऽसौ जो विवचित्तो चेइयदवं विवहुए सो उ । जितु पवरलच्छि संपावइ सासयं ठाणं ।। १३८ ।। कारयेदिति क्रिया सर्वत्र सम्बन्धनीया । ' इति : ' प्रकरणपरिसमाप्ताविति वृत्तार्थः ॥ २६ ॥ इति श्रीदेवचन्द्राचार्यविरचिते मूलशुद्धिविवरणे प्रथमस्थानक विवरणं समाप्तम् ॥ 1 CD विद्धिकरं । 20 D वाšतो । 30 D निस्पृहः कोऽसौ । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001387
Book TitleMulshuddhiprakarana
Original Sutra AuthorN/A
AuthorPradyumnasuri
PublisherPrakrit Text Society Ahmedabad
Publication Year
Total Pages248
LanguagePrakrit
ClassificationBook_Devnagari, Ethics, Philosophy, & Religion
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy