SearchBrowseAboutContactDonate
Page Preview
Page 146
Loading...
Download File
Download File
Page Text
________________ कालकाचार्यकथानकम् अयं च साम्प्रतं क्रमादागतोऽल्पातिशयश्चेति प्रतिपादनार्थं लोकमाह सूरीपरंपरेणेसो संपत्तो जाव संपयं । किंतु साइसओ पायं वोच्छिन्नो कालदोसओ ॥ ६१ ॥ सूरीणाम् - आचार्याणां परम्परा - शिष्य-प्रशिष्यादिरूपा, लिङ्गव्यत्ययात्, तया । ' एषः' अयम् । ‘सम्प्राप्तः’ आगतो यावत् ‘साम्प्रतम्' अद्यकालम् । किन्तु 'सातिशयः' महापरिज्ञाध्ययनाद्यतिशयग्रन्थरूपः। 'प्रायः' बाहुल्येन । 'व्यवच्छिन्नः' त्रुटितः । 'कालदोषतः ' दुःषमानुभावतः । तथा हि कालिकाचार्येण स्वपौत्रगर्ववत्सागरचन्द्राचार्य प्रतिबोधना काले प्रतिपादितोऽयमर्थः । स च कथानकगम्यः । तच्चेदम् [ २२. कालकाचार्यकथानकम् ] अस्थि इहेव जंबुद्दीवे दीवे भारहे वासे धरावासं नाम नगरं । तत्थ वइरिवारसुंदरीवेहव्व दिक्खागुरू इरिसीहो णाम राया । तस्स य सयलंतेउरपहाणा' सुरसुंदरी णाम देवी । तीसे य सयलकलाकलावपारगो कालकुमारो णाम पुत्तो । सो य अण्णया कयाइ आसवाहणियाए पडिणियत्तो सहयारवणोज्जाणे सजलजलहरारावगंभीरमहुरणिग्घोसमायण्णेऊण कोउगेण तन्निरूवणत्थं पविट्ठो तत्थ, जाव पेच्छइ सुसाहुजणपरिवारियं बहुजणाणं जिणपण्णत्तं धम्मम इक्खमाणं भगवंतं गुणायरायरियं । वंदेऊण य उवविट्ठो तप्पुरओ । भगवया वि समादत्ता कुमारं उद्देसिऊण विसेसओ धम्मदेसणा । अवि I १२३ "यथा चतुर्भिः कनकं परीक्ष्यते, निघर्षण-च्छेदन-ताप-ताडनैः । तथैव धर्मो विदुषा परीक्ष्यते श्रुतेन शीलेन तपो दयागुणैः ॥ २०६ ॥ तथा tal अाणि पवाहओऽणाइकम्मसंजुत्तो । पावेण सया दुहिओ, सुहिओ पुण होइ धम्मेण ॥ १ धम्मो चरित्तधम्मो सुयधम्माओ तओ य नियमेण । कस छेय- तावसुद्धो सो च्चिय कणगं व विष्णेओ ॥ २ पाणवहाईयाणं पावट्ठाणाण जो ये पडिसेहो । झाण-ऽज्झयणाईणं जो य विही एस धम्मो ॥ ३ बझाणुट्ठाणं जेण ण बाहिज्जई तैयं णियमा । 'संभवइ य परिसुद्धं सो उण धम्मम्मि छेउ त्ति ॥ ४ जीवाइभाववाओ बंधाइपसाहगो इहं तावो । एएहिँ सुपरिसुद्धा धम्मो धम्मत्तणमुवे ॥ ५ 1 एहिँ जो न सुद्धो अन्नयरम्मि वि न सुट्टु णिव्वडिओ । सो तारिसओ धम्मो नियमेण फले विसंवयइ ॥ ६ सोय उत्तमो, जं पुरिसत्थो एत्थ वंचिओ णियमा । वंचेज्जइ सयलेसुं कल्लाणेसुं न संदेहो ॥ ७ एत्थ य अवचओ ण हि वंचिज्जइ तेसु जेण तेणेसो । सम्मं परिक्खियन्वो बुहेहिँ सइ निउणदिट्ठीए " ॥ ८ इय गुरुत्रयणं सोउं कुमरो विगलंतकम्मपब्भारो । संजायचरणभावो एवं भणिउं समादत्तो ॥ ९ 'मिच्छत्तमोहिओ हं जहवट्ठियधम्मरूत्रकहणेण । पडिवोहिओ महायस !, संपर आइससु करणेज्जं ' ॥ १० तो भगवं तब्भावं णाउं आइसइ साहुवरधम्मं । सो वि तयं पडिवज्जियं गओ तओ णिवसमीवम्मि ॥ ११ अह महया कट्टेणं मोयाविय जणय - जणणिमाईए | बहुरायउत्तसहिओ जाओ समणो समिपावो ॥ १२ अह गहियदुविहसिक्खो गीयत्थो जाव भाविओ जाओ । ती गुरुणा णिययपर ठविओ गच्छाहिवत्तेण ॥१३ पंचसयसाद्दुपरिवारपरिवुडो भवियकमलवणसंडे । पडिबोहिंतो कमसो पत्तो उज्जेणिणगरी ॥ १४ 1 Jain Education International 1 AB' प्रपौत्र । 2 A B णा सुंदरी । 3 CD 6 A B तथा हि- 17CDउ | 8 AB वयं । 9 डि° । 4 CD °सेसेण ध । 5 CD अपि च । B संसवइ य पडिसुद्धं | 10 D °य जाइ तभो । 11 CD तो । For Private & Personal Use Only www.jainelibrary.org
SR No.001387
Book TitleMulshuddhiprakarana
Original Sutra AuthorN/A
AuthorPradyumnasuri
PublisherPrakrit Text Society Ahmedabad
Publication Year
Total Pages248
LanguagePrakrit
ClassificationBook_Devnagari, Ethics, Philosophy, & Religion
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy