SearchBrowseAboutContactDonate
Page Preview
Page 147
Loading...
Download File
Download File
Page Text
________________ सीके मूलशुद्धिप्रकरणे तृतीयं स्थानकम् नयरस्स उत्तरदिसासंठियेवणसंड मज्झयारम्मि । आवासिओ महप्पा जइजोग्गे फारसे ॥ १५ तं णाऊणं लोगो वंदवडिगाइ णिग्गओ झत्ति । पणमेत्तु सूरिपाए उवविट्टो सुद्धमविट्ठे ॥ १६ तो कालयसूरीहिं दुहतरुवणगहण दहणसारिच्छो । धम्मो जिणपण्णत्तो कहिओ गंभीरसद्देण ॥ १७ तं सोऊणं परिसा सव्वा संवेगमागया अहियं । वण्णंती सूरिगुणे णियणियठाणेसु संपत्ता ॥ १८ १२४ एवं च भवियकमलपडिबोहणपराण जाव वोलिंति कैंयवि दियहा ताव भवियब्वयाणिओएणं समागयाओ तत्थ साहुणीओ | ताणं च मज्झे सरस्सइ व्व पोत्थियावग्गहत्था, न याकुलीणा; गोरि व्व महातेयन्निया, न य भवाणुरत्तचित्ता; सरयकालनइ व्व सच्छासया, न य कुग्गाहसंजुया; लच्छि व्व कमलालया, ण य सकामा; चंदलेह व्व सयलजणाणंददाइणी, ण य वंका; किं बहुणा, गुणेहिं रूवेण य समत्यणारीयणप्पहाणा साहुणीकिरियाकलावुज्जया कालयसूरिल भइणी सरस्सई णाम साहुणी वियारभूमीए णिग्गया समाणी दिट्ठा गिरिसामिणा गद्दभिल्लेण राइणा, अज्झोववण्गेण य 'हा ! सुगुरु ! हा ! सहोयर ! हा ! पवयणणाह ! कालयमुणिंद ! | चरणघणं हीरं मह रक्ख अणज्जणरवइणा' ॥ १९. ! इच्चाइविलवंती अणिच्छमाणी बलामोडीए छूढा अंतेउरे । तं च सूरीहिं णाऊण भणिओ जहा - 'महारा प्रमाणानि प्रमाणस्यै रक्षणीयानि यत्नतः । विषीदन्ति प्रमाणानि प्रमाणस्यैर्विसंस्थुलैः ॥ २०७ ॥ किंच रायरक्खियाणि तवोवणाणि हुंति । यतः नरेश्वरभुजच्छायामाश्रित्याऽऽश्रमिणः सुखम् । निर्भया धर्मकार्याणि कुर्वते स्वान्यनन्तरम् ॥ २०८ ॥ ता विसज्जेहि एयं मा नियकुलकलंकमुप्पाएहि । यत उक्तम्गोतु गंजिद [ १ गोत्तु गंजिद् ] मलिदु चारितु, सुहडत्तणु हारविदु, अजसपडहु जगि सयलि भौमिदु । मसिकुच्चर दिन्नु कुलि जेण केण ( तेण, जेण ) परदारु हिंसि ( ? हरि) दु ॥ २०९ ॥ ता महाराय ! उच्चिट्टकायपिसियं व विरुद्धमेयं । तओ कामाउरत्तणओ विवरीयमइत्तणओ य ण किंचि पडिवण्णं राइणा । यतः दृश्यं वस्तु परं न पश्यति जगत्यन्धः पुरोऽवस्थितं, रागान्धस्तु यदस्ति तत् परिहरन् यन्नास्ति तत् पश्यति । कुन्देन्दीवर - पूर्णचन्द्र कलश- श्रीमल्लतापल्लवा नारोप्याशुचिराशिषु प्रियतमागात्रेषु यन्मोदते ॥ २१० ॥ 'ता मंच राय ! एयं तवस्तिणि मा कैरेहि अण्णायं । तइ अण्णायपवत्ते को अन्नो नायव होइ ?' ॥ २० एवं भणिओ राया पडिवज्जइ जात्र किंचि णो ताहे । चउविहसंघेण तओ भणाविओ कालगञ्जेहिं ॥ २१ संघो विजा णं ण मण्णिओ कह वि ताव सूरीहिं । कोववसमुवग एहिं कया पइण्णा इमा घोरा ॥ २२ 'जे संघपच्चणीया पवयणउवघायगा नरा जे य । संजमउवधायपरा तदुविक्खाकारिणो जे य ॥ २३ तेसिं वच्चामि गईं जइ एयं गद्द भिल्लरायाणं । उम्मूलेमि ण सहसा रज्जाओ भट्ठमज्जायं ॥ २४ 5 C D 1CD उज्जाणमज्झ । 20 D णपडियाऍ । 3D कवि | 4CD या नियोगेणं । दयारिणी । 6 A B रूवेहिं सम | 7 CD हुयभ | 8 A B तं रक्खेहि अण । 90 D भ्रामिदु । 10 A B करेह | Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001387
Book TitleMulshuddhiprakarana
Original Sutra AuthorN/A
AuthorPradyumnasuri
PublisherPrakrit Text Society Ahmedabad
Publication Year
Total Pages248
LanguagePrakrit
ClassificationBook_Devnagari, Ethics, Philosophy, & Religion
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy