SearchBrowseAboutContactDonate
Page Preview
Page 148
Loading...
Download File
Download File
Page Text
________________ कालकाचार्यकथानकम् कायव्वं च एयं, जओ भणियमागमे तम्हा सइ सामत्थे आणाभट्ठम्मि नो खलु उवेहा । अणुकूलेअरएहिँ य अणुसही होइ दायव्वा ॥ २११॥ तथा साहूण चेइयाण य पडणीयं तह अवण्णवाइं च। जिणपवयणस्स अहियं सव्वत्थामेण वारेइ ॥ २१२ ॥ तओ एवं पइण्णं काऊण चिंतियं सूरिणा जहा 'एस गद्दभिल्लराया महाबल-परक्कमो गद्दभीए महाविजाए बलिओ ता उवाएण उम्मूलियम्वो' । त्ति सामत्थेऊण कओ कवडेण उम्मत्तयवेसो तिय-चउक्कचच्चर-महापहट्ठाणेसु य इमं पलवंतो हिंडइ-यदि गर्दभिल्लो राजा ततः किमतः परम् ?, यदि वा रम्यमन्तःपुरं ततः किमतः परम ?, यदि वा विषयो रम्यस्ततः किमतः परम ?, यदि वा सुनिविष्टा पुरी ततः किमतः परम् ?, यदि वा जनः सुवेषस्ततः किमतः परम् ?, यदि वा करोमि भिक्षाटनं ततः किमतः परम् ?, यदि वा शून्यगृहे स्वप्नं करोमि ततः किमतः परम् ? । इय एवं जंपंतं सूरिं दद्दूण भणइ पुरलोगो । 'अहह ! ण जुत्तं रण्णा कयं जओ भगिणिकजम्मि ॥ २५ मोत्तूण णिययगच्छं हिंडइ उम्मत्तओ नयरिमझे । सयलगुणाण णिहाणं कट्टमहो! कालगायरिओ' ॥ २६ गोवाल-बाल-ललणाइसयललोयाओं एयमइफरुसं । सोऊण निंदणं पुरवरीइ नियसामिसालस्स ॥ २७ मंतीहिँ तओ भणिओ नरणाहो 'देव ! मा कुणसु एवं । मुयसु तवस्सिणिमेयं अवण्णवाओ जओ गरुओ ॥२८ किंच गुणीण अणत्थं जो मोहविमोहिओ नरो कुणइ । सोऽणत्थजलसमुद्दे अप्पाणं खिवइ धुवमेयं ॥ २९ तं मंतिवयणमायण्णिऊण रोसेण भणइ णरणाहो । रे रे ! एयं सिक्खं गंतूणं देह नियपिउणो' ॥ ३० तं सोउं तुहिक्का संजाया मंतिणो इमं हियए । काउं 'केण णिसिद्धो जलही सीमं विलंघतो ?' ॥ ३१ तं च कुओ वि णाऊण णिग्गओ णयरीओ सूरी । अणवरयं च गच्छंतो पत्तो सगकूलं णाम कूलं । तत्थ जे सामंता ते साहिणो भण्णंति । जो ये सामंताहिबई सयलनरेंदवंदचूडामणी सो साहाणुसाही भण्णइ । तओ कालयसूरी ठिओ एगस्स साहिणो समीवे । आवजिओ य सो मंत-तंताईहिं । इओ य अण्णया कयाइ तस्स साहिणो सूरिसमण्णियस्स हरिसभरणिब्भरस्स णाणाविहविणोएहिं चिट्ठमाणस्स समागओ पडिहारो, विण्णत्तं च तेण जैहा 'सामि ! साहाणुसाहिदूओ दुवारे चिट्ठई' । साहिणा भणियं 'लहुं पवेसेहि' । पवेसिओ अ वयणाणंतरमेव । णिसण्णो य दिण्णासणे । तओ दूएण समप्पियं उवायणं । तं च दट्टण नवपाउसकालणहयलं व अंधारियं वयणं साहिणो । तओ चिंतियं सूरिणा 'हंत ! किमेयमपुवकरण उवलक्खेज्जइ ?, जओ सामिपसायमागयं ददृण जलददंसणेणं पिव सिहिणो हरिसभरनिब्भरा जायते सेवया, एसो य सामवयणो दीसइ, ता पुच्छामि कारणं' ति । ___ एत्थंतरम्मि साहिपुरिसदंसियविडहरे गओ दूओ। तओ पुच्छियं सूरिणा 'हंत! सामिपसाए वि समागए किं उव्विग्गो विय लक्खीयसि ?' । तेण भणियं "भगवं! न पसाओ, किंतु कोवो समागओ, जओ अम्ह पह जस्स रूसइ तस्स णामंकियं मुद्दियं छुरियं पट्टवेइ, तओ केणइ कारणेण अम्होवरि" रूसेऊण पेसिया एसा 1A B°वायं च। 20 D सूरीहिंज। 30 Dम् ?, विषयो यदि वार। 4 CDम् ?, सुनिविष्टा पुरी यदि वा ततः। 50 Dढमओ का। 60 D एवम। 7 A B णं ठवइ। 80D एवं। 90D इ । 10 A B सूरिणो(णा)सम । 11 A Bणाविणों। 12 A B जहा 'साहा। 13 0 D °रणमवलक्खिज्जा । 14 C D जायंति। 15 C D °म्मि य सा। 160 D वरिं रू। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001387
Book TitleMulshuddhiprakarana
Original Sutra AuthorN/A
AuthorPradyumnasuri
PublisherPrakrit Text Society Ahmedabad
Publication Year
Total Pages248
LanguagePrakrit
ClassificationBook_Devnagari, Ethics, Philosophy, & Religion
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy