________________
आरामशोभाकथानकम् सयलपुहईइ नाहं पभूयसामंतपणयेपयकमलं । भद्दे ! नरिंदनाहं पडिवजसु पवरभत्तार ।। २१
तओ तीए भणियं 'नाहं अप्पवसा' । मंतिणा भणियं 'कस्स पुण तुमं वसा ? । तीए भणियं 'जणणिजणयाणं । मंतिणा भणियं को तुज्झ जणओ? कत्थ वा वसइ ? किं वा से नाम ?' । तीए जंपियं 'इत्थेव गामे अग्गिसम्मो नाम माहणो परिवसइ । तओ राइणा भणिओ महंतओ जहा 'गच्छ तुमं तत्थ एवं वरिऊण आगच्छ' । तओ गओ मंती गामं । पविट्ठो य तस्स मंदिरे । दिट्ठो य तेण समागच्छंतो मंती । अब्भुट्ठिऊण य दिन्नमासणं, भणियं च 'आइसह जं मए करणेज' । तेण भणियं 'भद्द ! किमत्थं तुज्झ का वि दुहिया ? । तेण भणियमामं । मंतिणा भणियं 'जइ एवं तो दिजउ सा देवस्स। तेण भणियं दिन्ना चेव, जओ अम्ह पाणा वि देवसंतिया किं पुण कन्न ?' त्ति । मंतिणा भणियं 'तो आगच्छ देवस्स समीवं' । तओ गओ रायसमीवं अग्गिसम्मो। आसीवायपुरस्सरं निसन्नो रायसमीवे । कहिओ य वुत्तंतो मंतिणा । तओ रन्ना कालविलंबभयेण गंधव्वविवाहेणं परिणीया सा । पुव्वनामं परावत्तिऊण कयं अन्ननाम, अवि यजम्हा इमीऍ उवरिं रेहइ बहुतरुवरेहिँ रमणिज्जो । आरामो तेण इमा नामेणाऽऽरामसोह ति ॥ २२
तओ राया 'संपयं एस मे ससुरओ भणिऊण नजिहि त्ति लज्जमाणो दाऊण दुवालस वरगामाणि पयट्ठो अग्गओहुत्तं । निवेसिया करिवरस्सुवरिं आरामसोहा । ठिओ य तदुवरिं चेव समाइऊण आरामो । एवं च परिहिट्ठतुट्ठो वच्चए राया । अवि य
तीए लंभेण णिवो सकयत्थं जीवियं ति मन्नेइ । अहवा को वररयणं लटुं न य तोसमुव्वहइ ? ॥ २३ तीऍ वयणावलोयणवावडचित्तो पहम्मि सो जाई । अहवा सुंदरगम्मी खुप्पइ दिट्ठी किमच्छेरं ? ॥ २४ इक्कं रूवाइजुया, बीयं पुण देवयापरिग्गहिया । मोहेइ जं नरिंदं किमित्थ अच्छेरयं भणह ? ॥ २५ ___ तओ जावं पत्ताणि कमेण पाडलिपुत्तं ताव समाइलैं राइणा, अवि यकारेह हट्टसोह, उच्छल्लह गुड्डियाउ सव्वत्थ । मंचाइमंचकलियं सव्वं वि य पुरवरं कुणह ॥ २६ किं बहुणा ? सविसेसं अजं सव्वं पि कुणह सामग्गि । जेण पविसामि नयरे देवीऍ समं विभूईए ॥ २७ संपाडियम्मि सव्वम्मि सासणे राइणो पुरजणेण । पविसइ ठाणे ठाणे कयकोउयमंगलो राया ॥ २८ पविसंतम्मि नरिंदे कोऊहलपूरिओ जणो सव्वो । एइ निव-देविदंसणसमूसुओ नियगिहेहितो ॥ २९ पुरिसा वण्णंति निवं, देविं पुण वण्णयंति इत्थीओ । तत्थ भणइ कोइ जुवा 'कयपुण्णो एस नरनाहो ॥ ३० जेणेयं थीरयणं निज्जियतियलोयजुवइलाइण्णं । पत्तं महप्पहावं खाणी संसारसुक्खाणं' ॥ ३१ वुड्डो को वि पयंपइ 'पुवज्जियधम्मपरिणई एसा । ता तं चेव करेमो जेणऽन्नभवम्मि इय होमो' ॥ ३२ . बालो वि जंपइ इमं दट्टण फलाइँ करिवरस्सुवरि । 'अहह अहो विविहफला अम्हे कह पाविमो एए? ॥ ३३ जंपइ का वि हु नारी 'हला ! हला! पेच्छ अइसओईए' । बीयाए सा भणिया 'देवपभावो इमो सव्यो' ॥ ३४ अण्णाएँ पुणो भणियं 'पेच्छसु एयाएँ रूवसंपत्ती' । बीयाएँ समुल्लवियं 'वत्था भरणेहिँ नणु रूवं' ॥ ३५ अण्णाइ पुणो भणियं 'एस चिय जयउ जीवलोगम्मि । जा नरवइणा सद्धिं एक्कासणसंठिया जाइ' ॥ ३६ इयरीऍ समुल्लवियं 'कह एवं वण्णसे तुमं सुयणु!। जा लोयाण समक्खं निवसहिआ लज्जए नेय ? ॥ ३७ अन्ना का वि पयंपइ 'पेच्छ हले! कोउयं अइमहंतं । जं करिवरस्स उवरिं आरामो सुट्ट रमणिज्जो' ॥ ३८ बीया पयंपइ तओ 'न एयमम्हाण कोउगं किं पि । जं देवयाणुभावेण होइ एयारिस सव्वं ॥ ३९ ।। इय विविहजंपिरस्स उ जणस्स मझेण सो निवो पत्तो। नियंभुवणम्मि विसाले उत्तरइ गयाओं तीइ समं ॥४०
10 D अत्थेव। 20 D °स्थि का वि तुज्झ। 3A B °ओ तदु। 4 0 0 °व कमेण पत्ताणि पाड। 50D °लावणं । 60D करिनाहस्सुवरि। 7 C D °यभवण ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org