SearchBrowseAboutContactDonate
Page Preview
Page 223
Loading...
Download File
Download File
Page Text
________________ सटीके मूलशुद्धिप्रकरणे चतुर्थ स्थानकम् इहिं तु अमोवासपारणे विसमदसगया वि अहं । अविदिण्णसंविभागा कहं णु पारेमि गयपुण्णा ? || जइ एइ कोवि अतिही ता दाउं कित्तिए वि कुम्मासे । पारेमि' चिंतिऊणं दुवारदेसं पलोएइ ||२५ एत्थंतरम्मिय नित्थिष्ण संगम याऽमरमहोवसग्गग्गेण गहिओ अभिग्गहो जगगुरुणा सिविद्धमाणसामिणा, तंजहा- दव्वओ सुप्पेक्ककोणेणं कुम्मासे, खेत्तओ दायारीए एगो पाओ उंबर संतो एगो बहिं, कालओ नियत्तेसुं भिक्खायरेसुं भावओ जड़ महारायकुलुग्गयकण्णया वि होऊण पत्ते दासत्तणे अवणीयसिरोरुहा नियलावद्भचलणजुयला मण्णुभरोरुद्ध कंठ यगिरा रोयमाणी पयच्छइ तो पारेमि, नऽन्नहन्ति । एवं तत्थ कोसंबीए जणेण अणुवलक्खिज्जमाणाभिग्गहविसेसो विहरिउं पयत्तो । २०० अण्णा य पविट्टो गुत्तामच्चस्स मंदिरं । नीणिया दासचेडीहिं भिक्खा | अघित्तूण निग्गओ भगवं । दिट्ठो नंदा हिहाणाए अमच्चीए भणियं च णाए 'हला ! किं न भयवया गहिया भिक्खा'? । ताहि भणियं 'सामिणि ! एस भयवं दिने दिने एवं चेव गच्छर, संपइ चउत्थो मासो वइ' । तओ 'हा धी ! भयवओ कोवि अभिग्गहो भविस्सइ' त्ति अधिईए अमच्चं भणड़ जहा 'किं तुज्झ अमच्चत्तणेणं जइ भयवओ अभिग्गहं न मुणसि ?' अमच्चस्स वि अधिई जाया । इओ य राइणो सयाणियस्य मिगावई देवीए विजया नाम पडिहारी, सा पओयणंतरेण तत्थाssगया । तीए सव्वं निवेइयं मिगावई । तस्सावि अधिई जाया । निवेश्यं च राइणो 'किं तुज्झ रज्जेणं जइ भगवओ अभिग्गहं न पूरेसि, न याणसि भयवं एत्थ विहरमाणं :' । तेणावि ' पूरेमि संपयं'ति देविं समासासिऊण सोगाभिभूएण हक्कारिओ अमच्चो । अमन्चेणावि पासंडिणो पुच्छिया अभिग्गहविसेसा । तेहिं भणियं महाराय ! विचित्ता इजणे णं अभिग्गहा कहं नज्जंति ?, परं दव्वओ विचित्तदव्वाई, खित्तओ नाणापएसट्ठियदायगाइ, कालओ पढमपहराइ, भावओ हसंत - रोवंत - नच्चंत गायंत-रमंताइ । तओ राइणो आएसेण सव्वो वि लोगो तहा दाउमाढत्तो । तहा वि जाव न गिues जयगुरू ताहे अच्चताउलीभूओ जणो चिंतिउं पयत्तो, कहं ? 'एस अउण्णो सो वि जणवओ जेण जयगुरू पित्थ । नाणुग्गहेइ ववएसविहि विदिष्णऽण्ण-पाणेहि ॥ जस्स न जइणो गिण्हंति कहवि जण जोइयं दाणं । सो किं गिट्टी, मुहा होइ तस्स घरवासवासंगो' ॥ ह ह न ले बहुविपयारभतं पणामियं पुरओ । तह तह किलम्मइ जणो जयगुरुचिंतालसो वियलो । इय निंदियनियविभवोवभोगसंपत्तिविहलजियलोओ । अकयत्थं पिव मण्णइ सयलं धण-परियणसमिद्धिं ॥ एवं च विहरमाणो पंचदिवसूणछम्मासेहिं पविट्ठो धणावहसेट्ठिमंदिरं, दिट्ठो य पुत्र्ववण्णियसरुवाए चंदणवालाए, चिंतिउं पत्ता, अवि य 'सुकयत्था कयपुण्णा अहयं चिय एत्थ जीवलोगम्मि । जीप पारणगदिणे समागओ एस परमप्पा | जइ कहपि एस भयवं एए मेऽणुग्गहेइ कुम्मासे । तो दुहपरंपराएं दिण्णो हु जलंजली होइ' ॥३१ जावेवं सा चिंतता भयवं तीइ संठिओ पुरओ । भत्तिभरनिव्भरंगी समुट्टिया झत्ति तो एसा ॥३२ कुम्मा 'जयगुरुणो अणुचिय' त्ति रोवंती । संकलबद्ध त्ति बहिं विणिग्गमं काउमचयंती ॥३३ विक्खभित्ता पाएँहिं एलयं भणइ जयगुरुं 'भयवं ! | गिण्हह जइ कप्पंती अणुग्गहं मज्झ काऊण' ॥ 'पुण्णोऽवहि' त्ति परिभाविऊण सामी वि उड्डए हत्थं । सा वि तैयंते खिविडं पुणो वि परिभावए एवं ॥ 1CD जइणं । 2CD वन्ना, अ । 3 CD एहि उवं (उंबरं) भण । 4 C D तहंते । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001387
Book TitleMulshuddhiprakarana
Original Sutra AuthorN/A
AuthorPradyumnasuri
PublisherPrakrit Text Society Ahmedabad
Publication Year
Total Pages248
LanguagePrakrit
ClassificationBook_Devnagari, Ethics, Philosophy, & Religion
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy