________________
७८
तासां प्रतिमानां स्व-परकारितानां यद् विधेयं तद् उत्तरार्धेनाऽऽह
कुज्जा महग्घेहि महारिहेहिं, अट्ठप्पगारा पडिमाण पूया ॥ २० ॥
इतिवृत्तार्धम् । 'कु' त्ति कुर्याद् - विदध्यात् । ' महग्घेहिं' ति महार्थै:- महामूल्यैः । 'महारिहेहिं 'ति महाहै: - गौरव्यैः । ' अट्टप्पयार'त्ति अष्टप्रकारा - अष्टभेदा । 'पडिमीण'त्ति प्रतिमानां - जिनप्रतिकृतीनाम् । 'य'त्ति पूजा = सपर्येति वृत्तार्थः ॥ २० ॥
तस्या एवाऽष्टप्रकार पूजायाः प्रतिपादनार्थमाह वृत्तम्
सटीके मूलशुद्धिप्रकरणे प्रथमं स्थानकम्
सुर-असुर - जोइसाणं वण-विजाहर-राण जे पहुणो । भत्तिभरणिब्भरेहिं जिणेंदचंदा णमेजंति ॥ ९६॥
फेहिँ गंधेहिँ सुगंधिएहिं, धूवेहिँ दीवेहिँ य अक्खएहिं । णाणाफलेहिं च घएहिं णिचं, पाणीयपुण्णेहिं य भायणेहिं ॥ २१ ॥ ‘पुप्फेहिं'ति पुष्पैः=जात्यादिकुसुमैः पूजां कुर्यादिति पूर्ववृत्तानुवृत्तेन सम्बन्धः । उक्तं चप्रत्यग्रोन्मेषनिर्यद्वहलपरिमलैर्गुम्फसौन्दर्य रम्यै
भ्राम्यत्सौगन्ध्यलुब्ध भ्रमरकुलकलक्काणवाचालितान्तैः । पुष्पैः किञ्जल्कवद्भिर्जलकणकलितैः प्रत्यहं पुण्यभाजः, श्रीमज्जैनेन्द्रबिम्बं पुलकितवपुषः पूजयन्त्यादरेण ॥ ९७ ॥ तथा 'गंधेहिं'ति गन्धैः =वासैः । उक्तं च
जातीफलेला-मलयोद्भवादिक्षोदोद्भवत्वात् स्फुटजातगन्धैः । कर्पूरपानीयकृताधिवासैर्वासैर्जिनं पुण्यकृतोऽर्चयन्ति ॥ ९८ ॥
"सुगंधिएहिं'ति सुगन्धिभिः = घ्राणेन्द्रियैघ्राणिजनकैः । एतच्च विशेषणमुभयपदयोरप्यायोज्यम् । यतः पुष्पैरपि सुगन्धिभिरेव पूजा विधेया, सुगन्धिपुष्पसद्भावे सति विशिष्टभावोत्पादकत्वात् । उक्तं चपवरेहिँ साहणेहिं पायं भावो वि जायए पवरो ।
न य अण्णो उवओगो एएसिँ सयाण लट्ठयरो ।। ९९ ।। ( पञ्चा० गा० १६० ) अथ चेत् सुगन्धिपुष्पाण्येव न सम्पद्यन्ते, शक्तिर्वा न भवति, ततो यथासम्भवमपि पूजा विधीयमाना गुणाय सम्पद्यते । उक्तं च
कल्हार पत्तियाए इणीरेणं जिणेंदपूयाए ।
धन्ना कलाणपरंपराऍ मोक्खम्मि संपत्ता ॥ १०० ॥
अत्र चोक्तगाथायां धन्या कथानकं सूचितम् । तदपि मुग्धजनपूजाभावप्रकर्षप्रतिपादनार्थं लिख्यते[ १७. धन्याकथानकम् ]
अस्थि इव जंबुद्दीवे दीवे भारहे वासे महोदयाणईए पच्चासण्णं सिरिखद्धणं णाम यरं । तत्थ य दरियारिमत्तमायंगघडाकुंभनिन्भेय पच्चलपउट्ठकंठीरवो सिरिवम्मो णाम राया । तस्स य सयलंतेउरप्पहाणा निज्जियर इरूवलावण्णा सिरिकंता णाभ महादेवी । ताणं च जम्मंतरोवज्जियपुण्णपब्भारसंजणिय विसिट्ठविसय
1CD तासां च 5 CD नार्थं वृत्तमाह-1 • प्रकर्ष सम्पादनार्थं ।
Jain Education International
9 C D
। 2CDE प्यारा । 3 A B प्रत्योः 'कुज त्ति' इति पाठो नास्ति । 4CD माणं' ति । 7CD प्रीतिजन । 8 D या यथाशक्तिपुष्प | 11 A B णाम देवी । 12 A B °यविसय ।
।
60 D सुहं (यं) धिं 10 A B°ीवे भारहे ।
For Private & Personal Use Only
www.jainelibrary.org